|
|||
SIX SANDARBHAS 16 страницаcaturbhujāditvalakṣaṇaṃ rūpaṃ vapurityarthaḥ . taccāgre darśayiṣyate . [52] tanna vedmi etatparyantaṃ kālaṃ nājñāsiṣamityarthaḥ . tadeva vyanakti . yo'nugrahārthaṃ bhajatāṃ pādamūlam anāmarūpo bhagavānanantaḥ . nāmāni rūpāṇi ca janmakarmabhir bheje sa mahyaṃ paramaḥ prasīdatu .. [bhāgavatam 6.4.33] yo nāmarūparahita eva nāmāni rūpāṇi ca bheje prakaṭitavān . janma karmabhiḥ saha tāni ca prakaṭitavānityarthaḥ . vyatireke doṣamāha ananta iti . yadi tasminnāmarūpitvādikaṃ nāsti tarhi tacchaktimattvaṃ prati sāntatvameva prasajyeteti . taduktaṃ pracetobhiḥ na hyantastvad vibhūtīnāṃ so'nanta iti gīyase iti [bhāgavatam 4.30.31] . tattatprakāśane hetuḥ . bhagavān bhagātmakaśaktimān . tasyāḥ śaktermāyātvam niṣedhati paramaḥ . parākhyaśaktirūpā mā lakṣmīryasmin . anyathā paramatva vyāghātaḥ syāditi bhāvaḥ . tasmānna māyayā sarvaṃ sarvamaiśvaryasambhavam . amāyo hīśvaro yasmāttasmāttaṃ paramaṃ viduḥ .. ityukteḥ . nanu, sarvanāmaviśvarūpatve tadrāhitye ca santyeva tattadupāsakāḥ pramāṇam . atra tu ke syurityāśaṅkyāha pādamūlaṃ bhajatām anugrahārthamiti . yogasāṅkhyayostattattvaṃ na samyakprakāśate, kintu bhaktāveva . bhaktirevainaṃ darśayati ityādi śruteḥ . tasmādyuktaṃ tayor vivādamātratvamiti bhāvaḥ . ataeva vakṣyate'nantarameva iti saṃstuvatastasya sa tasminnaghamarṣaṇe . prādurāsītkuruśreṣṭha bhagavān bhaktavatsalaḥ .. kṛtapādaḥ suparṇāṃsa ityādeḥ [bhāgavatam 6.4.356] pādamūlaṃ bhajatāmityanena tān prati rūpaprākaṭyātpūrvamapi rūpam astyeveti vyañjitam . caraṇaṃ pavitraṃ vitataṃ purāṇamityādi śruteḥ . bheja ityatītanirdeśaḥ prāmāṇyadārḍhyāyānāditvaṃ bodhayati . anantapadasya ca nāmāni rūpāṇi cānantānyeveti bhāvaḥ . atra prākṛtanāmarūparahito'pi iti ṭīkā ca .. ..6.4.. dakṣaḥ śrīpuruṣottamam ..52.. [53] tadevaṃ nityatvādvibhutvātsarvāśrayatvātsthūlasḹkṣmāprākṛtavastv atiriktatvātpratyarūpatvātsvaprakāśatvātsarvaśrutisamanvayasiddhatvāt tadrūpaṃ paramatattvarūpameveti siddham . tathaiva hi param vaiduṣyeṇānubhūtaṃ spaṣṭamevāha tribhiḥ rūpaṃ yadetadavabodharasodayena śaśvannivṛttatamasaḥ sadanugrahāya . ādau gṛhītamavatāraśataikabījaṃ yannābhipadmabhavanādahamāvirāsam .. nātaḥ paraṃ parama yadbhavataḥ svarūpam ānandamātramavikalpamaviddhavarcaḥ . paśyāmi viśvasṛjamekamaviśvamātman bhūtendriyātmakamadasta upāśrito'smi .. tadvā idaṃ bhuvanamaṅgala maṅgalāya dhyāne sma no darśitaṃ ta upāsakānām . tasmai namo bhagavate'nuvidhema tubhyaṃ yo'nādṛto narakabhāgbhirasatprasaṅgaiḥ .. [bhāgavatam 3.9.24] ṭīkā ca nanu tvamapi samyakna jānāsi yattvayā dṛṣṭaṃ rūpametadapi guṇātmakameva nirguṇaṃ brahmaiva tu satyaṃ tatrāha rūpamiti dvābhyām . avabodharasodayena śaśvannibhṛtaṃ tamo yasmāttasya tava yadetad rūpaṃ tvayaiva svātantryeṇa satāmupāsakānāmanugrahāya gṛhītam āviṣkṛtam . avatāraśatasya śuddhasattvātmakasya yadekaṃ bījaṃ mūlam, tatprakāśanārthaṃ guṇāvatārabījatvaṃ darśayati yanmābhātīti . he parama abiddhavarcaḥ anāvṛtaprakāśamavikalpaṃ nirbhedamataevānandamātram . evambhūtaṃ yadbhavataḥ svarūpaṃ tatato rūpātparaṃ bhinnaṃ na paśyāmi kintu idameva tat . ataḥ kāraṇātte tava ada idaṃ rūpamāśrito'smi . yogyatvādapītyāha ekamupāsyeṣu mukhyaṃ yadviśvasṛjam . ataeva aviśvaṃ viśvasmādanyat . kiṃ ca, bhḹtendriyātmakaṃ bhūtānāmindriyāṇāṃ cātmānaṃ kāraṇamityarthaḥ . nanvevamapi sopādhikametadarvācīnamevetyāśaṅkyāha tadevedaṃ he bhuvanamaṅgala yataste tvayā asmākamupāsakānāṃ maṅgalāya dhyāne darśitam . na hyavyaktavartmābhiniveśitacittānāmasmākaṃ sopādhikaṃ darśanaṃ yuktamiti bhāvaḥ . atastubhyaṃ namo'nuvidhema anuvṛttyā karavāma . tarhi kimiti kecin māṃ nādriyante, tatrāha yo'nādṛta iti . asat prasaṅgairnirīśvarakutarkaniṣṭhaiḥ . ityeṣā .. atra kalpitamapyarthāntaraṃ yasya vidvadguṇagurutvānna sambhavaty eveti vyañjitam . na hyavyaktavartmeti . uktaṃ caitatstutitaḥ prākavyakta vartmābhiniveśitātmā [bhāgavatam 3.8.33] iti . māṃ nādriyante iti vigraharūpaṃ mām ityevārthaḥ . vigrahyaiva parabrahmatvena sthāpitatvāt . ataeva ye vigraham etādṛśatayā na manyante te vidvadanubhavaviruddhamatayo neśvaramapi manyanta ityata āha nirīśvara iti . yata eva ye tu tvadīyacaraṇāmbujakoṣagandhaṃ jighranti karṇavivaraiḥ śrutivātanītam . bhaktyā gṛhītacaraṇaḥ parayā ca teṣāṃ nāpaiṣi nātha hṛdayāmburuhātsvapuṃsām .. [bhāgavatam 3.9.5] ityanantarapadye tuśabdena yo'nādṛta ityādyuktebhyo bahirmukha janebhyo vilakṣaṇatvena nirdiṣṭānāṃ tādṛśaśrībhagavadrūpaniṣṭhānām eva śrutivātanītamiti śabdena pramāṇena bhaktyā gṛhītacaraṇa ity anubhavena ca prāśastyamuktam ..3.9.. brahmā śrīnārāyaṇam ..53.. [54] āveśāvatāratayā pratītasya śryṛṣabhadevasyāpi vigraha evaṃ yojyate, yathā idaṃ śarīraṃ mama durvibhāvyaṃ sattvaṃ hi me hṛdayaṃ yatra dharmaḥ . pṛṣṭhe kṛto me yadadharma ārād ato hi māmṛṣabhaṃ prāhurāryāḥ .. [bhāgavatam 5.5.19] idaṃ manuṣyākāraśarīraṃ hi niścitaṃ durvibhāvyaṃ durvitarkyaṃ yattattvaṃ tadeva . yatraiva dharmo bhāgavatalakṣaṇastatraiva me hṛdayaṃ manaḥ . yad yasmāttadviparītādilakṣaṇo'dharmo mayā pṛṣṭhe kṛtaḥ . tataḥ parāṅ mukho'hamityarthaḥ . ataeva vakturasya ṛṣabhadevasya ca sarvāntimalīlāpi vyājenāntardhānameva prākṛtalokapratītyanusāreṇaiva tu tathā varṇitam . ātmārāmatārītidarśanārtham . taduktam yogināṃ sāmparāyavidhim anuśikṣayaniti [bhāgavatam 5.6.6] . ataḥ svakalevaraṃ jihāsurityatra kaevara śabdasya prapañca evārthaḥ . upāsanāśāstre tasya tathā prasiddheḥ . tathā atha samīravegavidhūtaveṇuvikarṣaṇajātogradāvānalastad vanamālelihānaḥ saha tena dadāha ity [bhāgavatam 5.6.8] asya vāstavārthe tu tena saheti kartṛsāhāyye tṛtīyā . gauṇamukhyanyāyena kartaryeva prāthamika pravṛtteḥ . tataśca dāvānalastadvanavartitarvādijīvānāṃ sthūlaṃ dehaṃ dadāha, ṛṣabhadevastu sūkṣmaṃ dehamiti tasya sarv=moksadatvam anusandheyam . sa yaiḥ spṛṣṭo'bhidṛṣṭo vā saṃviṣṭo'nugato'pi vā . kosalāste yayuḥ sthānaṃ yatra gacchanti yoginaḥ .. [bhāgavatam 9.11.22] itivat . tato'nalasādharmyaṃ varṇayitvā tadvadantardhānameva tasyeti ca vyañjitam . ataeva ṛṣabhadevāvirbhāvastṛtīyo'dhyāya ityevoktaṃ na tu tajjanmeti .. 5.5.. śryṛṣabhadevaḥ svaputrān ..54.. [55] tadevamṛṣabhasyāpi vigrahe tādṛśatā cetkimuta svayaṃ bhagavata ityāha munigaṇanṛpavaryasaṅkule'ntaḥ sadasi yudhiṣṭhirarājasūya eṣām . arhaṇamupapeda īkṣaṇīyo mama dṛśigocara eṣa āvirātmā .. [bhāgavatam 1.9.41] ṭīkā ca eṣa jagatāmātmā mama dṛśigocaro dṛṣṭipathaḥ sannāviḥ prakaṭo vartate . aho bhāgyamiti bhāvaḥ ityeṣā ..1.9.. śrībhīṣmaḥ śrī bhagavantam ..55.. [56] tathaiva ca rūpaṃ yattadityādau sa tvaṃ sākṣādviṣṇuradhyātmadīpaḥ [bhāgavatam 10.3.24] iti . [*EṇḍṇOṭE ॰15] yattatkimapi rūpaṃ vastu prāhurvedāḥ . kiṃ tadvastu, tadāha avyaktam ityādi . evambhūtaṃ kimapi kāryakalpaṃ vastu yatsa eva sākṣādaiṣi gocarastvaṃ viṣṇuriti . tathā ca pādme nirmāṇakhaṇḍe śrībhagavantaṃ prati śrīvedavyāsavākyam tvāmahaṃ draṣṭumicchāmi cakṣurbhyāṃ madhusūdana . yattatsatyaṃ paraṃ brahma jagadyoniṃ jagatpatim . vadanti vedaśirasaścākṣuṣaṃ nātha me'stu tad .. iti . tatra hetuḥ adhyātmadīpaḥ dehi tatkāraṇakāryasaṅgha prakāśakatvenāvabhāsana ityarthaḥ . evambhūtasya na tava bhayaśaṅketi bhāvaḥ . ityeṣa prakaraṇānurūpaḥ śrīsvāmidarśitabhāvārtho'pi śrī vigrahapara eva . anyatra bhayasambhāvanānutpatteḥ .. 10.3 śrīdevakī śrībhagavantam ..56.. [57] atastadaṃśānāmapi tādṛśatvamāha satyajñānānantānanda mātraikarasamūrtayaḥ . aspṛṣṭabhūrimāhātmyā api hyupaniṣaddṛśām .. [bhāgavatam 10.13.54] ṭīkā ca sarveṣāṃ mūrtimattve'pyaviśeṣamāha satyajñāneti . satyāśca jñānarūpāśca anantāśca ānandarūpāśca . tatrāpi tadekamātrā vijātīya sambhedarahitāḥ . tatrāpi ca ekarasāḥ sadaikarūpā mūrtayo yeṣāṃ te . yad vā satyajñānādimātraikarasaṃ yadbrahma tadeva mūrtiryeṣāmiti . ataeva upaniṣatātmajñānaṃ saiva dṛkcakṣuryeṣāṃ teṣāmapi hi niścitam . aspṛṣṭabhūrmāhātmyāḥ na spṛṣṭaṃ sparśayogyaṃ bhūrimāhātmyaṃ yeṣāṃ te tathābhūtāḥ sarve vyadṛśyanteti . ityeṣā . atra mātrapadaṃ tadvarṇādīnāṃ svarūpāntaraṅgadharmatvaṃ bodhayati . na hyatrāparasminnarthe mūrtiśabdaḥ kevalātmapara iti svāminaḥ śrī śukadevasya vā matam, lakṣaṇāyāḥ kaṣṭakalpanāmayatvāt . aspṛṣṭetyatra aspṛṣṭeti bhūrimāhātmyeti apīti upaniṣaddṛgiti padacatuṣṭayasyaiva vyastasya samastasya ca svārasyabhaṅgaprasaṅgātuktaprakārānurodhāt te'cakṣatākṣaviṣayaṃ svasamādhibhāgyamityadyudāhariṣyamāṇānusārāt [bhāgavatam 3.15.38] svasukhetyādi [bhāgavatam 12.12.68] śrīśukahṛdayavirodhācca . ataeva viśuddhavijñānaghanaṃ [bhāgavatam 10.37.20] viśuddhajñānamūrtaye [bhāgavatam 10.27.21] tvayyeva nityasukhabodhatanāv [bhāgavatam 10.14.22] ityādi vākyāni ca na lākṣaṇikatayā kadarthanīyāni . tathaiva ānandamūrtimupaguhya dṛśātmalabdhamityādau [bhāgavatam 10.41.25] dorbhyāṃ stanāntaragataṃ parirabhya kāntam ānandamūrtimajahādatidīrghatāpam . ityādau [bhāgavatam 10.48.6] ca darśanāliṅganābyāmanyārthatvaṃ vyavacchidyate . uktaṃ ca mahāvārāhe sarve nityāḥ śāśvatāśca dehāstasya parātmanaḥ . heyopādeyarahitā naiva prakṛtijāḥ kvacit .. paramānandasandohā jñānamātrāśca sarvataḥ . dehadehibhidā cātra neśvare vidyate kvacit .. iti .. 10.13.. śrīśukaḥ ..57.. [58] itthamevābhipretyāha kṛṣṇamenamavehi tvamātmānamakhilātmanām . jagaddhitāya so'pyatra dehīvābhāti māyayā .. [bhāgavatam 10.14.55] enaṃ naumīḍya te'bhravapuṣe ity [bhāgavatam 10.14.1] ādivarṇitarūpamavehi mat prasādalabdhavidvattayaivānubhavo na tu tarkādīnāṃ vicārayetyarthaḥ . evambhūto'pi māyayā kṛpayā jagaddhitāya sarvasyāpi svātmānaṃ prati cittākarṣaṇāya dehīva jīva ivābhāti krīḍati . ivaśabdena śrīkṛṣṇastu jīvavatpṛthagdehaṃ praviṣṭavāniti gamyate . ataeva śrīvigrahasya parama puruṣārthalakṣaṇatvamuktaṃ śrīdhruveṇa satyāśiṣo hi bhagavaṃstava pādapadmam āśīstathānubhajataḥ puruṣārthamūrteḥ [bhāgavatam 4.9.17] ityatra . ṭīkā ca he bhagavan puruṣārthaḥ paramānandaḥ sa eva mūrtiryasya tasy atava pādapadmamāśiṣo rājyādeḥ sakāśātsatyā . āśīḥ paramārthaphalaṃ hi niścitaṃ kasya tena prakāreṇa tvameva puruṣārtha ityevaṃ niṣkāmatayā anubhjataḥ . ityeṣā .. 10.14.. śrīśukaḥ ..58.. [59] ataḥ śabdapratipādyaṃ yadbrahma tacchrīvigraha evetyupasaṃhārayogyaṃ vākyamāha tāvatprasanno bhagavān puṣkarākṣaḥ kṛte yuge . darśayāmāsa taṃ kṣattaḥ śābdaṃ brahma dadhadvapuḥ .. [bhāgavatam 3.21.7] tadvapurdadhatprakāśayannasau śuklākhyo bhagavān kṛte yuge vartate . tadeva śabdapratipādyaṃ brahma paramatattvaṃ taṃ kardamaṃ prati darśayāmāsetyarthaḥ .. ..3.21.. śrīmaitreyaḥ ..59.. [60] tadevaṃ siddhe bhagavatastādṛśe vailakṣaṇye dṛśyatvātghaṭavadityādya sadanumānaṃ na sambhavati kālātyayopadiṣṭatvāt . tadetadabhipretya tasmin satyatāpuraskṛtaṃ ṣaḍbhāvavikārādyabhāvaṃ sthāpayan pūrṇa svarūpatvamabhupagacchati . ekastvamātmā puruṣaḥ purāṇaḥ satyaḥ svayaṃ jyotirananta ādyaḥ . nityo'kṣaro'jasrasukho nirañjanaḥ pūrṇo'dvayo mukta upādhito'mṛtaḥ .. [bhāgavatam 10.14.20] naumīḍya te [bhāgavatam 10.14.1] ityādinā stutyatvena pratijñārūpo'yamabhra vapurādilakṣaṇatvameka eva sarveṣāmātmā paramāśrayaḥ . taduktam eko'si prathamamiti [bhāgavatam 10.14.18] iti ca . kṛṣṇamenamavehi tvamātmānam akhilātmanāmiti ca [bhāgavatam 10.14.55] . yatastvamātmā tata eva satyaḥ . paramāśrayasya satyatāmabalambyaivānyeṣāṃ satyatvāttvayyeva satyatvasya mukhyā viśrāntiriti bhāvaḥ . taduktam satyavrataṃ satyaparamityādi [bhāgavatam 10.2.26] . satye pratiṣṭhitaḥ kṛṣṇaḥ satyamatra pratiṣṭhitam . satyātsatyaṃ ca govindastasmātsatyo hi nāmataḥ .. ityudyamaparvaṇi [ṃBh 5.68.12] ca . na ca tvayi janmādayo vikārāḥ santītyāha ādyaḥ kāraṇam . eko'si prathamamityādau [bhāgavatam 10.14.18] tādṛśatvadṛṣṭeḥ . ato na janma, kintu pratyakṣatvaṃ harerjanma na vikāraḥ kathañcana iti pādmarītikameva . ataeva skānde avijñāya paraṃ dehamānandātmānamavyayam . āropayanti janimatpañcabhūtātmakaṃ jaḍam .. iti .. ādyatve hetuḥ . puruṣaḥ puruṣākāra eva san purāṇaḥ purāpi navaḥ kāryāt pūrvamapi vartamāna ityarthaḥ . śrutiśca ātmaivedamagra āsītpuruṣa vidha [āitū 1.1.1] iti . ataeva janmāntarāstitvalakṣaṇaṃ vikāraṃ vārayati nityaḥ sanātanamūrtiḥ . tathā pūrvavanmadhyamākāratve'pi pūrṇa iti vṛddhim . ajasrasukho nityameva sukharūpa iti pariṇāmam . sukhasya puṃstvaṃ chāndasaṃ vijñānamānandaṃ brahma [Bāū 3.9.28] ityatrānandasya napuṃsakatvavat . tathā akṣara ityapakṣayam . amṛta iti vināśam . pūrṇatve hetuḥ . ananta advaya iti deśakālaparicchedarahitaḥ . vastuparicchedarahito'pi . anyasya tacchaktitvāttaṃ vinānavasthānāt . atrāmṛtatvopapādanāya caturvidha kriyāphalatvaṃ ca vārayati . tatrotpattirādya ityanenaiva nirākṛtā . śiṣṭa trayaṃ svayaṃjyotirnirañjana upādhito mukta iti padatrayeṇa . tatra ca prāptiḥ kriyayā jñānena vā bhavet . kriyayā prāptirātmapadenaiva nirākṛtā, sarvapratyagrūpatvāt . tathā jñānataḥ prāptiṃ vārayati . svayaṃjyotiriti . tad uktaṃ brahmāṇaṃ prati śrībhagavatā manīṣitānubhāvo'yaṃ mama lokāvalokanamiti [bhāgavatam 2.9.22] . ṭīkā ca etacca matkṛpayaiva tvayā prāptamityāha . manīṣitamicchā, tubhyaṃ dātavyamiti yā mamecchā tasyā anubhāvo'yam . ko'sau? tamāha mama lokasyāvalokanaṃ yat . ityeṣā . taduktam nityāvyakto'pi bhagavān īkṣyate nijaśaktitaḥ . iti . [*EṇḍṇOṭE ॰16] nanu, śrībhagavatoddhavaṃ prati vāsudevo bhagavatāmityādikaṃ [bhāgavatam 11.16.29] vibhūtimadhye gaṇayitvā sarvānte manovikārā evaite [bhāgavatam 11.16.41] ityuktam . satyam . tadgaṇanaṃ prācuryavivakṣayā kṣatriṇo gacchantītivat . tatraiva hi pṛthivī vāyurākāśa āpo jyotirahaṃ mahān . vikāraḥ puruṣo'vyaktaṃ rajaḥ sattvaṃ tamaḥ param .. ityatra [bhāgavatam 11.16.37] paraśabdena brahmāpi tanmadhye gaṇitamasti . tadevaṃ prāptirniṣiddhā . atha vikṛtirapi tuṣāpākaraṇenāvadhātena vrīhīṇāmivopādhyapākareṇena bhavet . taccāsaṅgatvānna sambhavedityāha mukta upādhita iti . taduktam viśuddhajñānamūrtaye [bhāgavatam 10.27.21] viśuddhavijñānaghanaṃ [bhāgavatam 10.37.20] ityādau ca . tasmānmama niśitaśarairvibhidyamānatvaci ityādikaṃ tu [bhāgavatam 1.9.34] māyikalīlāvarṇanameva . evaṃ vadanti rājarṣe ṛṣayaḥ kecanānvitāḥ . yatsvavāco virudhyeta na nūnaṃ te samarantyanu .. ityādi [bhāgavatam 10.77.30] nyāyena vāstavatvavirodhāt . tathā hi skānde asaṅgaścāvyayo'bhedyo'nigrāhyo'śoṣya eva ca . viddho'sṛgācito baddha iti viṣṇuḥ pradṛśyate .. asurānmohayan devaḥ krīḍatyeṣa sureṣvapi . manuṣyānmadhyayā dṛṣṭyā na mukteṣu kadācana .. iti .. śrībhīṣmasya yuddhasamaye daityāviṣṭatvāttathā bhānaṃ yuktameveti . kintvadhunā duḥsvapnaduḥkhasyeva tasya nivedanaṃ kṛtamiti jñeyam . saṃskāro'pi kimatiśayādhānena malāpākāreṇa vā . tatrātiśayādhānaṃ pūrṇatvenaiva nirākṛtam . malāpakaraṇaṃ vārayati nirañjanaḥ nirmalaḥ viśuddhajñānamūrtirityarthaḥ .. 10.14.. śrībrahmā ..60.. [61] tadevaṃ pūrvaṃ tadaiśvaryādīnāṃ svarūpabhūtatvaṃ sādhitaṃ tacca teṣāṃ svarūpāntaraṅgadharmatvādyuktam . yathā jyotirantaraṅgadharmānāṃ tadīyaśuklādiguṇānāṃ jyotirbhūtatvameva, na tama ādirūpatvaṃ tadvat . atha śrīvigrahasya pūrṇasvarūpalakṣaṇatvaṃ tadvat . atha śrīvigrahasya pūrṇasvarūpalakṣaṇatvaṃ sādhitaṃ, tacca yuktam, sarvaśaktiyuktaparama vastvekarūpatvāttasya . tatra yo nijāntaraṅganityadharmaḥ śrī vigrahatāgamastattatsaṃsthānalakṣaṇastadviśiṣṭaṃ paramānanda lakṣaṇaṃ vastveva śrīvigrahaḥ . sa eva cāntaraṅgadharmāntarāṇāṃ, aiśvaryādīnāmapi nityāśrayatvātsvayaṃ bhagavān, yathā śuddhakhaṇḍa laḍḍukam . yato yathā laḍḍukatāgamakasaṃsthānaviśiṣṭakhaṇḍameva laḍḍukaṃ tadeva khaṇḍasvābhāvikasaugandhyādimacceti lokaiḥ pratīyate prayujyate ca tathā rūpaṃ yadetat [bhāgavatam 3.9.2] ityādiṣu paraṃ tattvameva śrī
|
|||
|