Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 16 страница



caturbhujāditvalakṣaṇaṃ rūpaṃ vapurityarthaḥ . taccāgre darśayiṣyate .

[52]

tanna vedmi etatparyantaṃ kālaṃ nājñāsiṣamityarthaḥ . tadeva vyanakti .

yo'nugrahārthaṃ bhajatāṃ pādamūlam

anāmarūpo bhagavānanantaḥ .

nāmāni rūpāṇi ca janmakarmabhir

bheje sa mahyaṃ paramaḥ prasīdatu .. [bhāgavatam 6.4.33]

yo nāmarūparahita eva nāmāni rūpāṇi ca bheje prakaṭitavān . janma

karmabhiḥ saha tāni ca prakaṭitavānityarthaḥ . vyatireke doṣamāha ananta

iti . yadi tasminnāmarūpitvādikaṃ nāsti tarhi tacchaktimattvaṃ prati

sāntatvameva prasajyeteti . taduktaṃ pracetobhiḥ na hyantastvad

vibhūtīnāṃ so'nanta iti gīyase iti [bhāgavatam 4.30.31] . tattatprakāśane hetuḥ .

bhagavān bhagātmakaśaktimān . tasyāḥ śaktermāyātvam niṣedhati

paramaḥ . parākhyaśaktirūpā mā lakṣmīryasmin . anyathā paramatva

vyāghātaḥ syāditi bhāvaḥ .

tasmānna māyayā sarvaṃ sarvamaiśvaryasambhavam .

amāyo hīśvaro yasmāttasmāttaṃ paramaṃ viduḥ .. ityukteḥ .

nanu, sarvanāmaviśvarūpatve tadrāhitye ca santyeva tattadupāsakāḥ

pramāṇam . atra tu ke syurityāśaṅkyāha pādamūlaṃ bhajatām

anugrahārthamiti . yogasāṅkhyayostattattvaṃ na samyakprakāśate, kintu

bhaktāveva . bhaktirevainaṃ darśayati ityādi śruteḥ . tasmādyuktaṃ tayor

vivādamātratvamiti bhāvaḥ . ataeva vakṣyate'nantarameva

iti saṃstuvatastasya sa tasminnaghamarṣaṇe .

prādurāsītkuruśreṣṭha bhagavān bhaktavatsalaḥ ..

kṛtapādaḥ suparṇāṃsa ityādeḥ [bhāgavatam 6.4.356]

pādamūlaṃ bhajatāmityanena tān prati rūpaprākaṭyātpūrvamapi rūpam

astyeveti vyañjitam . caraṇaṃ pavitraṃ vitataṃ purāṇamityādi śruteḥ . bheja

ityatītanirdeśaḥ prāmāṇyadārḍhyāyānāditvaṃ bodhayati . anantapadasya

ca nāmāni rūpāṇi cānantānyeveti bhāvaḥ . atra prākṛtanāmarūparahito'pi

iti ṭīkā ca ..

..6.4.. dakṣaḥ śrīpuruṣottamam ..52..

[53]

tadevaṃ nityatvādvibhutvātsarvāśrayatvātsthūlasḹkṣmāprākṛtavastv

atiriktatvātpratyarūpatvātsvaprakāśatvātsarvaśrutisamanvayasiddhatvāt

tadrūpaṃ paramatattvarūpameveti siddham . tathaiva hi param

vaiduṣyeṇānubhūtaṃ spaṣṭamevāha tribhiḥ

rūpaṃ yadetadavabodharasodayena

śaśvannivṛttatamasaḥ sadanugrahāya .

ādau gṛhītamavatāraśataikabījaṃ

yannābhipadmabhavanādahamāvirāsam ..

nātaḥ paraṃ parama yadbhavataḥ svarūpam

ānandamātramavikalpamaviddhavarcaḥ .

paśyāmi viśvasṛjamekamaviśvamātman

bhūtendriyātmakamadasta upāśrito'smi ..

tadvā idaṃ bhuvanamaṅgala maṅgalāya

dhyāne sma no darśitaṃ ta upāsakānām .

tasmai namo bhagavate'nuvidhema tubhyaṃ

yo'nādṛto narakabhāgbhirasatprasaṅgaiḥ .. [bhāgavatam 3.9.24]

ṭīkā ca nanu tvamapi samyakna jānāsi yattvayā dṛṣṭaṃ rūpametadapi

guṇātmakameva nirguṇaṃ brahmaiva tu satyaṃ tatrāha rūpamiti dvābhyām

. avabodharasodayena śaśvannibhṛtaṃ tamo yasmāttasya tava yadetad

rūpaṃ tvayaiva svātantryeṇa satāmupāsakānāmanugrahāya gṛhītam

āviṣkṛtam . avatāraśatasya śuddhasattvātmakasya yadekaṃ bījaṃ mūlam,

tatprakāśanārthaṃ guṇāvatārabījatvaṃ darśayati yanmābhātīti . he parama

abiddhavarcaḥ anāvṛtaprakāśamavikalpaṃ nirbhedamataevānandamātram

. evambhūtaṃ yadbhavataḥ svarūpaṃ tatato rūpātparaṃ bhinnaṃ na paśyāmi

kintu idameva tat . ataḥ kāraṇātte tava ada idaṃ rūpamāśrito'smi .

yogyatvādapītyāha ekamupāsyeṣu mukhyaṃ yadviśvasṛjam . ataeva

aviśvaṃ viśvasmādanyat . kiṃ ca, bhḹtendriyātmakaṃ bhūtānāmindriyāṇāṃ

cātmānaṃ kāraṇamityarthaḥ .

nanvevamapi sopādhikametadarvācīnamevetyāśaṅkyāha tadevedaṃ he

bhuvanamaṅgala yataste tvayā asmākamupāsakānāṃ maṅgalāya dhyāne

darśitam . na hyavyaktavartmābhiniveśitacittānāmasmākaṃ sopādhikaṃ

darśanaṃ yuktamiti bhāvaḥ . atastubhyaṃ namo'nuvidhema anuvṛttyā

karavāma . tarhi kimiti kecin māṃ nādriyante, tatrāha yo'nādṛta iti . asat

prasaṅgairnirīśvarakutarkaniṣṭhaiḥ . ityeṣā ..

atra kalpitamapyarthāntaraṃ yasya vidvadguṇagurutvānna sambhavaty

eveti vyañjitam . na hyavyaktavartmeti . uktaṃ caitatstutitaḥ prākavyakta

vartmābhiniveśitātmā [bhāgavatam 3.8.33] iti . māṃ nādriyante iti vigraharūpaṃ mām

ityevārthaḥ . vigrahyaiva parabrahmatvena sthāpitatvāt . ataeva ye vigraham

etādṛśatayā na manyante te vidvadanubhavaviruddhamatayo neśvaramapi

manyanta ityata āha nirīśvara iti . yata eva

ye tu tvadīyacaraṇāmbujakoṣagandhaṃ

jighranti karṇavivaraiḥ śrutivātanītam .

bhaktyā gṛhītacaraṇaḥ parayā ca teṣāṃ

nāpaiṣi nātha hṛdayāmburuhātsvapuṃsām .. [bhāgavatam 3.9.5]

ityanantarapadye tuśabdena yo'nādṛta ityādyuktebhyo bahirmukha

janebhyo vilakṣaṇatvena nirdiṣṭānāṃ tādṛśaśrībhagavadrūpaniṣṭhānām

eva śrutivātanītamiti śabdena pramāṇena bhaktyā gṛhītacaraṇa ity

anubhavena ca prāśastyamuktam ..3.9.. brahmā śrīnārāyaṇam ..53..

[54]

āveśāvatāratayā pratītasya śryṛṣabhadevasyāpi vigraha evaṃ yojyate, yathā

idaṃ śarīraṃ mama durvibhāvyaṃ

sattvaṃ hi me hṛdayaṃ yatra dharmaḥ .

pṛṣṭhe kṛto me yadadharma ārād

ato hi māmṛṣabhaṃ prāhurāryāḥ .. [bhāgavatam 5.5.19]

idaṃ manuṣyākāraśarīraṃ hi niścitaṃ durvibhāvyaṃ durvitarkyaṃ yattattvaṃ

tadeva . yatraiva dharmo bhāgavatalakṣaṇastatraiva me hṛdayaṃ manaḥ . yad

yasmāttadviparītādilakṣaṇo'dharmo mayā pṛṣṭhe kṛtaḥ . tataḥ parāṅ

mukho'hamityarthaḥ . ataeva vakturasya ṛṣabhadevasya ca sarvāntimalīlāpi

vyājenāntardhānameva prākṛtalokapratītyanusāreṇaiva tu tathā varṇitam

. ātmārāmatārītidarśanārtham . taduktam yogināṃ sāmparāyavidhim

anuśikṣayaniti [bhāgavatam 5.6.6] . ataḥ svakalevaraṃ jihāsurityatra kaevara

śabdasya prapañca evārthaḥ . upāsanāśāstre tasya tathā prasiddheḥ .

tathā atha samīravegavidhūtaveṇuvikarṣaṇajātogradāvānalastad

vanamālelihānaḥ saha tena dadāha ity [bhāgavatam 5.6.8] asya vāstavārthe tu tena

saheti kartṛsāhāyye tṛtīyā . gauṇamukhyanyāyena kartaryeva prāthamika

pravṛtteḥ . tataśca dāvānalastadvanavartitarvādijīvānāṃ sthūlaṃ dehaṃ

dadāha, ṛṣabhadevastu sūkṣmaṃ dehamiti tasya sarv=moksadatvam

anusandheyam .

sa yaiḥ spṛṣṭo'bhidṛṣṭo vā saṃviṣṭo'nugato'pi vā .

kosalāste yayuḥ sthānaṃ yatra gacchanti yoginaḥ .. [bhāgavatam 9.11.22] itivat .

tato'nalasādharmyaṃ varṇayitvā tadvadantardhānameva tasyeti ca vyañjitam

. ataeva ṛṣabhadevāvirbhāvastṛtīyo'dhyāya ityevoktaṃ na tu tajjanmeti ..

5.5.. śryṛṣabhadevaḥ svaputrān ..54..

[55]

tadevamṛṣabhasyāpi vigrahe tādṛśatā cetkimuta svayaṃ bhagavata ityāha

munigaṇanṛpavaryasaṅkule'ntaḥ

sadasi yudhiṣṭhirarājasūya eṣām .

arhaṇamupapeda īkṣaṇīyo

mama dṛśigocara eṣa āvirātmā .. [bhāgavatam 1.9.41]

ṭīkā ca eṣa jagatāmātmā mama dṛśigocaro dṛṣṭipathaḥ sannāviḥ

prakaṭo vartate . aho bhāgyamiti bhāvaḥ ityeṣā ..1.9.. śrībhīṣmaḥ śrī

bhagavantam ..55..

[56]

tathaiva ca rūpaṃ yattadityādau sa tvaṃ sākṣādviṣṇuradhyātmadīpaḥ

[bhāgavatam 10.3.24] iti . [*EṇḍṇOṭE ॰15]

yattatkimapi rūpaṃ vastu prāhurvedāḥ . kiṃ tadvastu, tadāha avyaktam

ityādi . evambhūtaṃ kimapi kāryakalpaṃ vastu yatsa eva sākṣādaiṣi

gocarastvaṃ viṣṇuriti . tathā ca pādme nirmāṇakhaṇḍe śrībhagavantaṃ

prati śrīvedavyāsavākyam

tvāmahaṃ draṣṭumicchāmi cakṣurbhyāṃ madhusūdana .

yattatsatyaṃ paraṃ brahma jagadyoniṃ jagatpatim .

vadanti vedaśirasaścākṣuṣaṃ nātha me'stu tad .. iti .

tatra hetuḥ adhyātmadīpaḥ dehi tatkāraṇakāryasaṅgha

prakāśakatvenāvabhāsana ityarthaḥ . evambhūtasya na tava bhayaśaṅketi

bhāvaḥ . ityeṣa prakaraṇānurūpaḥ śrīsvāmidarśitabhāvārtho'pi śrī

vigrahapara eva . anyatra bhayasambhāvanānutpatteḥ ..

10.3 śrīdevakī śrībhagavantam ..56..

[57]

atastadaṃśānāmapi tādṛśatvamāha

satyajñānānantānanda

mātraikarasamūrtayaḥ .

aspṛṣṭabhūrimāhātmyā

api hyupaniṣaddṛśām .. [bhāgavatam 10.13.54]

ṭīkā ca sarveṣāṃ mūrtimattve'pyaviśeṣamāha satyajñāneti . satyāśca

jñānarūpāśca anantāśca ānandarūpāśca . tatrāpi tadekamātrā vijātīya

sambhedarahitāḥ . tatrāpi ca ekarasāḥ sadaikarūpā mūrtayo yeṣāṃ te . yad

vā satyajñānādimātraikarasaṃ yadbrahma tadeva mūrtiryeṣāmiti . ataeva

upaniṣatātmajñānaṃ saiva dṛkcakṣuryeṣāṃ teṣāmapi hi niścitam .

aspṛṣṭabhūrmāhātmyāḥ na spṛṣṭaṃ sparśayogyaṃ bhūrimāhātmyaṃ

yeṣāṃ te tathābhūtāḥ sarve vyadṛśyanteti . ityeṣā .

atra mātrapadaṃ tadvarṇādīnāṃ svarūpāntaraṅgadharmatvaṃ bodhayati .

na hyatrāparasminnarthe mūrtiśabdaḥ kevalātmapara iti svāminaḥ śrī

śukadevasya vā matam, lakṣaṇāyāḥ kaṣṭakalpanāmayatvāt . aspṛṣṭetyatra

aspṛṣṭeti bhūrimāhātmyeti apīti upaniṣaddṛgiti padacatuṣṭayasyaiva

vyastasya samastasya ca svārasyabhaṅgaprasaṅgātuktaprakārānurodhāt

te'cakṣatākṣaviṣayaṃ svasamādhibhāgyamityadyudāhariṣyamāṇānusārāt

[bhāgavatam 3.15.38] svasukhetyādi [bhāgavatam 12.12.68] śrīśukahṛdayavirodhācca .

ataeva viśuddhavijñānaghanaṃ [bhāgavatam 10.37.20] viśuddhajñānamūrtaye [bhāgavatam

10.27.21] tvayyeva nityasukhabodhatanāv [bhāgavatam 10.14.22] ityādi vākyāni ca

na lākṣaṇikatayā kadarthanīyāni .

tathaiva ānandamūrtimupaguhya dṛśātmalabdhamityādau [bhāgavatam 10.41.25]

dorbhyāṃ stanāntaragataṃ parirabhya kāntam

ānandamūrtimajahādatidīrghatāpam . ityādau [bhāgavatam 10.48.6] ca

darśanāliṅganābyāmanyārthatvaṃ vyavacchidyate . uktaṃ ca mahāvārāhe

sarve nityāḥ śāśvatāśca dehāstasya parātmanaḥ .

heyopādeyarahitā naiva prakṛtijāḥ kvacit ..

paramānandasandohā jñānamātrāśca sarvataḥ .

dehadehibhidā cātra neśvare vidyate kvacit .. iti ..

10.13.. śrīśukaḥ ..57..

[58]

itthamevābhipretyāha

kṛṣṇamenamavehi tvamātmānamakhilātmanām .

jagaddhitāya so'pyatra dehīvābhāti māyayā .. [bhāgavatam 10.14.55]

enaṃ naumīḍya te'bhravapuṣe ity [bhāgavatam 10.14.1] ādivarṇitarūpamavehi mat

prasādalabdhavidvattayaivānubhavo na tu tarkādīnāṃ vicārayetyarthaḥ .

evambhūto'pi māyayā kṛpayā jagaddhitāya sarvasyāpi svātmānaṃ prati

cittākarṣaṇāya dehīva jīva ivābhāti krīḍati . ivaśabdena śrīkṛṣṇastu

jīvavatpṛthagdehaṃ praviṣṭavāniti gamyate . ataeva śrīvigrahasya parama

puruṣārthalakṣaṇatvamuktaṃ śrīdhruveṇa

satyāśiṣo hi bhagavaṃstava pādapadmam

āśīstathānubhajataḥ puruṣārthamūrteḥ [bhāgavatam 4.9.17] ityatra .

ṭīkā ca he bhagavan puruṣārthaḥ paramānandaḥ sa eva mūrtiryasya tasy

atava pādapadmamāśiṣo rājyādeḥ sakāśātsatyā . āśīḥ paramārthaphalaṃ

hi niścitaṃ kasya tena prakāreṇa tvameva puruṣārtha ityevaṃ niṣkāmatayā

anubhjataḥ . ityeṣā ..

10.14.. śrīśukaḥ ..58..

[59]

ataḥ śabdapratipādyaṃ yadbrahma tacchrīvigraha evetyupasaṃhārayogyaṃ

vākyamāha

tāvatprasanno bhagavān

puṣkarākṣaḥ kṛte yuge .

darśayāmāsa taṃ kṣattaḥ

śābdaṃ brahma dadhadvapuḥ .. [bhāgavatam 3.21.7]

tadvapurdadhatprakāśayannasau śuklākhyo bhagavān kṛte yuge vartate .

tadeva śabdapratipādyaṃ brahma paramatattvaṃ taṃ kardamaṃ prati

darśayāmāsetyarthaḥ ..

..3.21.. śrīmaitreyaḥ ..59..

[60]

tadevaṃ siddhe bhagavatastādṛśe vailakṣaṇye dṛśyatvātghaṭavadityādya

sadanumānaṃ na sambhavati kālātyayopadiṣṭatvāt . tadetadabhipretya

tasmin satyatāpuraskṛtaṃ ṣaḍbhāvavikārādyabhāvaṃ sthāpayan pūrṇa

svarūpatvamabhupagacchati .

ekastvamātmā puruṣaḥ purāṇaḥ

satyaḥ svayaṃ jyotirananta ādyaḥ .

nityo'kṣaro'jasrasukho nirañjanaḥ

pūrṇo'dvayo mukta upādhito'mṛtaḥ .. [bhāgavatam 10.14.20]

naumīḍya te [bhāgavatam 10.14.1] ityādinā stutyatvena pratijñārūpo'yamabhra

vapurādilakṣaṇatvameka eva sarveṣāmātmā paramāśrayaḥ . taduktam

eko'si prathamamiti [bhāgavatam 10.14.18] iti ca . kṛṣṇamenamavehi tvamātmānam

akhilātmanāmiti ca [bhāgavatam 10.14.55] . yatastvamātmā tata eva satyaḥ .

paramāśrayasya satyatāmabalambyaivānyeṣāṃ satyatvāttvayyeva satyatvasya

mukhyā viśrāntiriti bhāvaḥ . taduktam satyavrataṃ satyaparamityādi

[bhāgavatam 10.2.26] .

satye pratiṣṭhitaḥ kṛṣṇaḥ satyamatra pratiṣṭhitam .

satyātsatyaṃ ca govindastasmātsatyo hi nāmataḥ .. ityudyamaparvaṇi [ṃBh

5.68.12] ca .

na ca tvayi janmādayo vikārāḥ santītyāha ādyaḥ kāraṇam . eko'si

prathamamityādau [bhāgavatam 10.14.18] tādṛśatvadṛṣṭeḥ . ato na janma, kintu

pratyakṣatvaṃ harerjanma na vikāraḥ kathañcana iti pādmarītikameva .

ataeva skānde

avijñāya paraṃ dehamānandātmānamavyayam .

āropayanti janimatpañcabhūtātmakaṃ jaḍam .. iti ..

ādyatve hetuḥ . puruṣaḥ puruṣākāra eva san purāṇaḥ purāpi navaḥ kāryāt

pūrvamapi vartamāna ityarthaḥ . śrutiśca ātmaivedamagra āsītpuruṣa

vidha [āitū 1.1.1] iti . ataeva janmāntarāstitvalakṣaṇaṃ vikāraṃ vārayati

nityaḥ sanātanamūrtiḥ . tathā pūrvavanmadhyamākāratve'pi pūrṇa iti

vṛddhim . ajasrasukho nityameva sukharūpa iti pariṇāmam . sukhasya

puṃstvaṃ chāndasaṃ vijñānamānandaṃ brahma [Bāū 3.9.28] ityatrānandasya

napuṃsakatvavat .

tathā akṣara ityapakṣayam . amṛta iti vināśam . pūrṇatve hetuḥ . ananta

advaya iti deśakālaparicchedarahitaḥ . vastuparicchedarahito'pi . anyasya

tacchaktitvāttaṃ vinānavasthānāt . atrāmṛtatvopapādanāya caturvidha

kriyāphalatvaṃ ca vārayati . tatrotpattirādya ityanenaiva nirākṛtā . śiṣṭa

trayaṃ svayaṃjyotirnirañjana upādhito mukta iti padatrayeṇa . tatra ca

prāptiḥ kriyayā jñānena vā bhavet . kriyayā prāptirātmapadenaiva nirākṛtā,

sarvapratyagrūpatvāt . tathā jñānataḥ prāptiṃ vārayati . svayaṃjyotiriti . tad

uktaṃ brahmāṇaṃ prati śrībhagavatā manīṣitānubhāvo'yaṃ mama

lokāvalokanamiti [bhāgavatam 2.9.22] .

ṭīkā ca etacca matkṛpayaiva tvayā prāptamityāha . manīṣitamicchā,

tubhyaṃ dātavyamiti yā mamecchā tasyā anubhāvo'yam . ko'sau? tamāha

mama lokasyāvalokanaṃ yat . ityeṣā . taduktam nityāvyakto'pi bhagavān

īkṣyate nijaśaktitaḥ . iti . [*EṇḍṇOṭE ॰16]

nanu, śrībhagavatoddhavaṃ prati vāsudevo bhagavatāmityādikaṃ [bhāgavatam

11.16.29] vibhūtimadhye gaṇayitvā sarvānte manovikārā evaite [bhāgavatam 11.16.41]

ityuktam . satyam . tadgaṇanaṃ prācuryavivakṣayā kṣatriṇo gacchantītivat

. tatraiva hi

pṛthivī vāyurākāśa āpo jyotirahaṃ mahān .

vikāraḥ puruṣo'vyaktaṃ rajaḥ sattvaṃ tamaḥ param .. ityatra [bhāgavatam 11.16.37]

paraśabdena brahmāpi tanmadhye gaṇitamasti . tadevaṃ prāptirniṣiddhā

. atha vikṛtirapi tuṣāpākaraṇenāvadhātena vrīhīṇāmivopādhyapākareṇena

bhavet . taccāsaṅgatvānna sambhavedityāha mukta upādhita iti . taduktam

viśuddhajñānamūrtaye [bhāgavatam 10.27.21] viśuddhavijñānaghanaṃ [bhāgavatam

10.37.20] ityādau ca . tasmānmama niśitaśarairvibhidyamānatvaci

ityādikaṃ tu [bhāgavatam 1.9.34] māyikalīlāvarṇanameva .

evaṃ vadanti rājarṣe ṛṣayaḥ kecanānvitāḥ .

yatsvavāco virudhyeta na nūnaṃ te samarantyanu .. ityādi [bhāgavatam 10.77.30]

nyāyena vāstavatvavirodhāt . tathā hi skānde

asaṅgaścāvyayo'bhedyo'nigrāhyo'śoṣya eva ca .

viddho'sṛgācito baddha iti viṣṇuḥ pradṛśyate ..

asurānmohayan devaḥ krīḍatyeṣa sureṣvapi .

manuṣyānmadhyayā dṛṣṭyā na mukteṣu kadācana .. iti ..

śrībhīṣmasya yuddhasamaye daityāviṣṭatvāttathā bhānaṃ yuktameveti

. kintvadhunā duḥsvapnaduḥkhasyeva tasya nivedanaṃ kṛtamiti jñeyam .

saṃskāro'pi kimatiśayādhānena malāpākāreṇa vā . tatrātiśayādhānaṃ

pūrṇatvenaiva nirākṛtam . malāpakaraṇaṃ vārayati nirañjanaḥ nirmalaḥ

viśuddhajñānamūrtirityarthaḥ ..

10.14.. śrībrahmā ..60..

[61]

tadevaṃ pūrvaṃ tadaiśvaryādīnāṃ svarūpabhūtatvaṃ sādhitaṃ tacca teṣāṃ

svarūpāntaraṅgadharmatvādyuktam . yathā jyotirantaraṅgadharmānāṃ

tadīyaśuklādiguṇānāṃ jyotirbhūtatvameva, na tama ādirūpatvaṃ tadvat .

atha śrīvigrahasya pūrṇasvarūpalakṣaṇatvaṃ tadvat . atha śrīvigrahasya

pūrṇasvarūpalakṣaṇatvaṃ sādhitaṃ, tacca yuktam, sarvaśaktiyuktaparama

vastvekarūpatvāttasya . tatra yo nijāntaraṅganityadharmaḥ śrī

vigrahatāgamastattatsaṃsthānalakṣaṇastadviśiṣṭaṃ paramānanda

lakṣaṇaṃ vastveva śrīvigrahaḥ . sa eva cāntaraṅgadharmāntarāṇāṃ,

aiśvaryādīnāmapi nityāśrayatvātsvayaṃ bhagavān, yathā śuddhakhaṇḍa

laḍḍukam . yato yathā laḍḍukatāgamakasaṃsthānaviśiṣṭakhaṇḍameva

laḍḍukaṃ tadeva khaṇḍasvābhāvikasaugandhyādimacceti lokaiḥ pratīyate

prayujyate ca tathā rūpaṃ yadetat [bhāgavatam 3.9.2] ityādiṣu paraṃ tattvameva śrī



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.