|
|||
SIX SANDARBHAS 15 страницаsarvavyāpinamoṅkāraṃ matvā dhīro na śocati .. amātro'nantamātraśca dvaitasyopaśamaḥ śivaḥ . oṅkāro vidito yena sa munirnetaro janaḥ .. iti [ṃāṇḍūkyakārikā 2629] na tu parameśvarasyaiva tattadyogyatāsmabhavādvarṇamātrasya tathoktiḥ stutirūpaiveti mantavyam . avatārāntaravatparameśvarasyaiva varṇa rūpeṇāvatāro'yamiti asminnarthe tenaiva śrutibalenāṅgīkṛte tadabhedena tatsambhavāt . tasmānnāmanāminorabheda eva . taduktaṃ pādme nāma cintāmaṇiḥ kṛṣṇaścaitanyarasavigrahaḥ . pūrṇaḥ śuddho nityamukto'bhinnatvānnāmanāminoḥ .. iti .. asyārthaḥ nāmaiva cintāmaṇiḥ sarvārthadātṛtvāt . na kevalaṃ tādṛśameva api tu caitanyādilakṣaṇo yaḥ kṛṣṇaḥ sa eva sākṣāt . tatra heturabhinnatvād itīti . nanu, tathāvidhaṃ nāmādikaṃ kathaṃ puruṣendriyajanyaṃ bhavati . na, vedamātrasya bhagavativa puruṣendriyādiṣvāvirbhāvanāt . yathoktam ekādaśe svayaṃ śrībhagavatā śabdabrahma sudurbodhamity [bhāgavatam 11.21.36] ārabhya, mayopabṛṃhitaṃ bhūmnā brahmaṇānantaśaktinā . bhūteṣu ghoṣarūpeṇa viśeṣapūrṇeva lakṣyate .. [bhāgavatam 11.21.37] iti .. dvādaśasya ṣaṣṭhe vedavyasanaprasaṅge kṣīṇāyuṣaḥ ityādau [bhāgavatam 12.6.47] . ṭīkā ca tarhi puruṣabuddhiprabhavatvānnādaraṇīyaṃ syādity āśaṅkyāha hṛdisthācyutacoditā iti . kasmai yena vibhāsito'yamityādau [bhāgavatam 12.13.19] tadrūpeṇetyādivat . etat sarvamabhipretya garbhastutāvuktam na nāmarūpe guṇajanmakarmabhir nirūpitavye tava tasya sākṣiṇaḥ . manovacobhyāmanumeyavartmano deva kriyāyāṃ pratiyantyathāpi hi .. [bhāgavatam 10.2.36] iti .. tathārūpasyāpi vailakṣaṇyaṃ svaprakāśatālakṣaṇasvarūpa śaktyaivāvirbhāvitvam . tacca pūrvadarśitam . ataeva dvitīye, ātmatattvaviśuddhyarthaṃ yadāha bhagavānṛtam . brahmaṇe darśayan rūpamavyalīkavratādṛtaḥ .. ity [bhāgavatam 2.9.4] atra . ṭīkā ca yaccoktamaṣṭamādhyaye parameśvarasyāpi deha sambandhāviśeṣātkathaṃ tadbhaktyā mokṣaḥ syāditi . āsīdyadudarāt padmamityādinā [bhāgavatam 2.8.8] tatrāha ātmatattvaviśuddhyarthamiti . ātmano jīvasya tattvaviśuddhyarthaṃ tattvajñānārthaṃ tadbhavedeva . kiṃ tadyattapādinā svabhajanaṃ bhagavān brahmaṇa āha . kiṃ kurvan, ṛtaṃ satyaṃ cidghanaṃ rūpaṃ darśayan . darśane heturavyalīkena tapasādṛtaḥ sevitaḥ san . ayaṃ bhāvaḥ . jīvasyāvidyayā mithābhūtadehasambandhaḥ . īśvarasya tu yogamāyayā cidghanavigrahāvirbhāva iti mahān viśeṣaḥ . atas tadbhajane mksopapattiriti . ityeṣā .. ataeva, sa tvaṃ trilokasthitaye [bhāgavatam 10.3.1718] [*EṇḍṇOṭE ॰11] ityādidvaye śrīmadānakadundubhināpi samāhitam . atra hyayamarthaḥ sa prapañcasya sṛṣṭisthitipralayakartā tvaṃ trilokasthitaye yadā tasya sthitam icchasi . tadā svamāyayā svāśritayā māyāśaktyā kṛtvā ātmanaḥ śuklaṃ varṇaṃ svena sṛṣṭāṃ dharmaparāṃ viprādijātiṃ bibharṣi pālayasi . atra sattvamayyeva svamāyā jñeyā niṣkṛṣṭatvādupayuktatvācca . atha yadā sargamicchasi tadā rajasā rajomayyā svamāyayā kṛtvā upabṛṃhitaṃ raktaṃ kāminaṃ viprādivarṇaṃ bibharṣi . yadā ca janātyayamicchasi tadā tamomayyā kṛtvā kṛṣṇaṃ malinaṃ pāparataṃ taṃ bibharṣi . athavā yadā sthitimicchasi tadātmanaḥ śrīviṣṇurūpasya śuklaṃ śuddhaṃ guṇasaṅkararahitamityarthaḥ . śivabrahmavattasya tatsaṅgābhāvāt . tathaiva siddhāntitaṃ śrīśukadevena śivaḥ śaktiyutaḥ śaśvattriliṅgo guṇasaṃvṛtaḥ [bhāgavatam 10.88.3] ityādau, harirhi nirguṇaḥ sākṣātpuruṣaḥ prakṛteḥ paraḥ [bhāgavatam 10.88.5] ityādi . ataeva candrikāviśadasmeraiḥ sāruṇāpāṅgavīkṣitaiḥ . svakārthānāmiva rajaḥ sattvābhyāṃ sraṣṃṛpālakāḥ .. [bhāgavatam 10.13.50] iti . atra sāttvikatvarājasattve utprekṣite eva, na tu vastutayā nirūpite . varṇaṃ rūpaṃ, na tu kāntimātram . guṇamayatvasvīkāre'pi tattadguṇa vyañjakākārasyāpyapekṣyatvātna tu śvetaṃ varṇamiti vyākhyeyam . śrī viṣṇurūpasya pālanārthaṃ guṇāvatārasya paramātmasandarbhe kṣīroda śāyitvena sthāpayiṣyamāṇasya tatra śyāmatvenātiprasiddheḥ . janātyaya heto rudrasya śvetatātiprasiddhyā tadvaiparītyapātāt . tathaiva hi gobhiloktasandhyopāsanāyām ato'tra brahmaṇo na śoṇavarṇatve tātparyam . na ca tattadguṇānāṃ tattadvarṇaniyamaḥ . paramatāmasānāṃ bakādīnāṃ śyāmatvaśravaṇāt . svamāyayā bhakteṣu kṛpayā bibharṣi jagati dhārayasi prakaṭayasītyarthaḥ . raktaṃ rajomayatvena sisṛksādirāga bahulam . kṛṣṇaṃ tamomayatvena svarūpaprakāśarahitamityarthaḥ . pārthivāddāruṇo dhūmas tasmādagnistrayīmayaḥ . tamasastu rajastasmāt sattvaṃ yadbrahmadarśanam .. [bhāgavatam 1.2.24] ityukteḥ . nanu, kathamanyārthena vākyena lokabhrāmakaṃ varṇayasi, yataḥ samprati janātyayaārthaṃ kṛṣṇo'yaṃ varṇo mayā tamasā gṛhīta ityartho'pyāyāti tad etadāśaṅkya pariharannāha tvamasya iti [bhāgavatam 10.3.21] [*EṇḍṇOṭE ॰12] . nirvyūhyamānā itastataścālyamānāḥ . ayaṃ bhāvaḥ āstāṃ tāvadbrahma ghanatvaśuddhasattvamayatvabodhakaṃ pramāṇāntaraṃ, guṇānurūpa rūpāṅgīkāre'pi yathā pralayasya duḥkhamātrahetutvātsuṣuptirūpatvācca tatra tadarthāvasaro bhavati tathāsya tu kālasya tvakṛtarakṣayā jagatsukha hetutvāttamomayāsuravināśayogyatvātteṣāmasurāṇāmapi hanana vyājena sarvaguṇātītamokṣātmakaprasādalābhāttadarthāvasaro na bhavati, saindhavamānavetivat . tathaivoktam jayakāle tu sattvasya devarṣīn rajaso'surān . tamaso yakṣarakṣāṃsi tatkālānuguṇo'bhajat .. iti [bhāgavatam 7.1.8] tasmānna tamaḥkṛto'yaṃ varṇa iti rajaḥsattvābhyāṃ raktaśuklāveva bhavata iti pūrvapakṣimatam . tataśca pāriśeṣyapramāṇena svarūpaśakti vyañjitatvamevātrāpi paryavasyati iti bhāvaḥ . tathaiva tamevārthaṃ śrī devakīdevyapi sambhrameṇa prāgeva vivṛtavatī rūpaṃ yattatprāhur avyaktamādyāmiti [bhāgavatam 10.3.24] . atha prakṛtamanusarāmaḥ . tathā guṇasya vailakṣaṇyamātmārāmāṇāmapy ākarṣaṇaliṅgagamyādbhūtarūpatvam . tadyathā śrīsūtoktau ātmārāmāśca munaya [bhāgavatam 1.7.10] ityādau . harerguṇākṣiptamatir [bhāgavatam 1.7.11] ityādi ca . ataevoktaṃ viṣṇudharmottare guṇāḥ sarve'pi yujyante hyaiśvaryātpuruṣottame . doṣāḥ kathañcinnaivātra yujyante paramo hi saḥ .. guṇadoṣau māyayaiva kecidāhurapaṇḍitāḥ . na tatra māyā māyī vā tadīyau tau kuto hyataḥ .. tasmānna māyayā sarvaṃ sarvamaiśvaryasambhavam . amāyo hīśvaro yasmāttasmāttaṃ paramaṃ viduḥ .. iti .. atha na vidyate ityasya prakṛtaślokasya vyākhyātāvaśeṣaḥ . tadevaṃ svarūpaśaktivilāsarūpatvena teṣāṃ prākṛtādvailakṣaṇyaṃ sādhitam . tatra āśaṅkate . nanu bhavantu svasvarūpabhūtānyeva tāni tathāpi svarupasyaiva pūrṇatvāt tattatprāptau kiṃ prayojanaṃ tatrāha lokāpyayasambhavāya . loko bhakta janaḥ tasyāpyayaḥ saṃsāradhvaṃsas tatpūrvakaḥ sambhavo bhaktisukha prāptiḥ . bhū prāptau tadarthametadapyupalakṣaṇaṃ nityapārṣadānām api bhaktisukhotkarṣārtham . taduktaṃ śrīmadarjunena prathame tathāyaṃ cāvatāraste bhuvo bhārajihīrṣayā . svānāṃ cānanyabhāvānāmanudhyānāya cāsakṛt .. iti [bhāgavatam 1.7.25] . asyārthaḥ yathānye puruṣādayo'vatārāstathāyaṃ cāvatāraḥ sākṣād bhagavataḥ śrīkṛṣṇākhyasya tavaiva prākaṭyaṃ, paramabhaktāyā bhuvo bhārajihīrṣayā jāto'pi . anyeṣāṃ svānāṃ bhaktānāmasakṛcca muhurapy anudhyānāya nijabhajanasaukhyāya bhavati . nanu tarhi bhaktasaukhyameva prayojanaṃ jātamiti pūrṇānandasya tasyeha prayojanamatiḥ kuta ityetatkathamupapadyeta . tatrāha ananyabhāvānām iti . anyathā sarvajñaśiromaṇernirdoṣasya tasya tanmātrāpekṣakānāṃ teṣāmupekṣāyāmakāruṇyadoṣaḥ prayujyeta iti bhāvaḥ . ātmārāme'pi kāruṇyaguṇāvakāśo guṇā viruddhā api tu samākhāryāśca sarvata iti smaraṇātvicitraguṇanidhāne śrībhagavatyeva sambhavati . tato'nyatra tu sañcaritatadguṇāṃśe tadīya eva yaḥ pratipadameva sāścaryaṃ śrutyādibhir uccairgīyate . yaścāviriñcimāpāmarajanamākarṣanneva vartate . tad uktaṃ svayameva bhajato'pi na vai kecidbhajantyabhajataḥ kutaḥ . ātmārāmā hyāptakāmā akṛtajñā gurudruhaḥ .. nāhaṃ tu sakhyo bhajato'pi jantūn bhajāmyamīṣāmanuvṛttivṛttaye .. ityādi [bhāgavatam 10.32.1920] . tasmātparamasamarthasya tasya kṛpālakṣaṇaṃ bhaktajanasukha prayojanakatvaṃ nāma ko'pi svarūpānandavilāsabhūtaparamāścarya svabhāvaviśeṣa iti mūlapadye'pyanukālamṛcchatītyanenaiva [bhāgavatam 8.3.8] darśitam . ataḥ prayojanāntaramatitvaṃ tu tasminnāstyeva . tat prayojanatvaṃ ca tasya paramasamarthasyānandavilāsa eveti dik . yathoktam kṛpālorasamarthasya duḥkhāyaiva kṛpālutā . samarthasya tu tasyaiva sukhāyaiva kṛpālutā .. iti .. gajendraḥ śrīharim ..49.. [50] tasmādapāṇipādaśruterapi yadanantasvaprakāśānandavigraha eva bhagavati tātparyaṃ nānyatreti pratipādayanti . tvamakaraṇaḥ svarāḍakhilakārakaśaktidharas tava balimudvahanti samadantyajayānimiṣāḥ . varṣabhujo'khilaksitipateriva viśvasṛjo vidadhati yatra ye tvadhikṛtā bhavataścakitāḥ .. [bhāgavatam 10.87.28] ayamarthaḥ . atra karaṇaṃ nāma vāsyādivatkartṛśaktipreritatayā kāryakaraṃ karturbhinnatamaṃ kevalakaraṇatvāpannameva vastvaṅgīkṛtaṃ, na tu svarūpatvāpannamapi yattadapi . yathā dahanādau tacchaktyādikam . gauṇārthatvātsvarāṭpadaniruktau sveneti tṛtīyāntapadasya svarūpa śaktāveva paryavasānācca . tato jīvasya cidrūpatvātpāṇyādīnāṃ svato jaḍatvāttadadhīnaśaktīnāṃ teṣāṃ bhinnatamānāṃ karaṇatvaṃ mukhyārthameva . tato'sau tadāsaktatvātsakaraṇaḥ tvaṃ tu tadantaryāmī tadanāsaktatvāttadanapekṣo yataḥ svarāṭsvarūpaśaktyaiva rājase iti . tathā pralayakālāvasāne . striya urugendrabhogabhujadaṇḍaviṣaktadhiyo vayamapi te samāḥ samadṛśo'ṅghrisarojasudhāḥ .. [bhāgavatam 10.87.23] iti vidvadgaṇagurubhirasmābhirapi nijālambanatvena varṇyamānaparama divyakaraṇagaṇavicitro'pyasau akaraṇa eva . kutaḥ svarāṭsvena svarūpa śaktiviśeṣasiddhaprādurbhāvaviśeṣeṣeṇa svarūpeṇaiva tattatkaraṇatayā rājase . teṣāṃ svarūpabhūtatvena mukhyakaraṇatvāyogāditi bhāvaḥ . anyathaupādhikavastudvārā tavāpi prakāśe kathaṃ nāma svarāṭtvaṃ sidhyediti ca . ānandamātramajaraṃ purāṇamekaṃ santaṃ bahudhā dṛśyamānaṃ neha nānāsti kiñcana ityādi śruteḥ [Bāū 4.4.19] . ānandamātrakarapāda mukhodarādirityādi smṛteś [ṇārড়ñc] ca . nanu, mayi tathābhūtasvarūpaśaktīnāmastitāyāṃ kiṃ pramāṇam . tatrāhur akhilakārakaśaktidhara iti . akhilebhyaḥ prāṇibhyaḥ kārakāṇi karaṇāni cakuṣurādigolakāni teṣu śaktīścendriyāṇi dharasi dadāsīti tathā . sarveṣu teṣu tattaddhāraṇāt . tāstu tvayi svataḥsiddhā avyayāḥ pūrṇā eva santīti bhāvaḥ . tathā ca śrutiḥ prāṇasya prāṇamuta cakṣuṣaścakṣuriti ādyā [Kenaū 1.2] . svābhāvikī jñānabalakriyā ca ityādyā ca [śvetū 6.8] . taduktamekādaśe yasyendriyastanubhṛtāmubhayendriyāṇi jñānaṃ svataḥ śvasanato balabhoja īhā .. iti [bhāgavatam 11.4.4] ataeva vikaraṇatvānneti cettaduktamity [Vs2.1.32] atra sūtrakāro'pi tad uktamityanena śrutestu śabdamūlatvādity [Vs. 2.1.27] uktarītyaiva śruty ekagamyaṃ tarkātītaṃ tasya vikaraṇatvaṃ sakaraṇatvaṃ ca sādhitavān . śrutiś ca na tasya kāryaṃ karaṇaṃ ca vidyate ity [śvetū 6.8] ādyā . athavā, akhilakārakaśaktidharo'pi tvamasāvakaraṇa evetyanvayaḥ . kutaḥ ? svarāḍityādi . ataḥ sarvato vilakṣaṇamahimatvādanimiṣā devā indrādayastatpūjyā viśvasṛjo brahmādayo'pi tava tubhyaṃ balimupahāraṃ taduccaiḥ śirobhirvahanti . ajayā teṣāmadhikāriṇyā māyayāpi sahitāḥ . sāpi ābhāsaśaktirūpā svarūpānandaśaktimayāya tubhyamātmasampad udbhāvārthaṃ balim haratītyarthaḥ . samadanti ca mauṣyairdattaṃ havya kavyādilakṣaṇaṃ baliṃ bhakṣayanti ca . atra dṛṣṭāntaḥ varṣabhuja iti . varṣaṃ khaṇḍamaṇḍalam . kathaṃ balimudvahanti ? tadāhuḥ vidadhatīti . tvājñāpālanameva bali haraṇamityarthaḥ . bhīṣāsmādvātaḥ pavate bhīsodeti sūryaḥ bhīṣāsmād agniścendraśca mṛtyurdhāvati pañcamaḥ iti [Kaṭha 2.3.3] śruteḥ . athavā, nanu mama pāṇyādikaraṇānāṃ svarūpabhūtatve yukti kathayatyata āhuḥ animiṣāḥ karaṇādhiṣṭhātṛdevāstava balimudvanatīti . ājñāna devatvādviśvasṛjaḥ viśveṣāṃ sṛṣṭihetavaḥ . anye tattadadhiṣṭhātṛ devatāśrayādeva karaṇairviṣayaṃ prakāśayituṃ śaknuvanti . tvaṃ punas teṣāmapyāśraya iti tvatkaraṇānāṃ svaprakāśatāpatteḥ svarūpabhūtatvam eveti . athāpyāstāṃ mahāśaktirmāyaivāśraya ityata āhuḥ ajayeti . nanu jīvā api nijendriyādhiṣṭhātātṝṇāmāśrayā bhavanti . tatrāhuḥ vidadhatīti . viṣaya bhogadvāreeṣvindriyeṣu bhavatā viśvapatinā dattādhikārāṇāṃ devānām evādhikāryāḥ katipayagrāmabhaumikā iva jīvā iti na teṣāmāśrayāḥ . kintu bhavāneva teṣāmadhikārakatvādāśraya iti bhāvaḥ .. 10.87.. śrutayaḥ śrībhagavantam ..50.. [51] tasmādvilakṣaṇapāṇipādāditvenaivāpāṇipādāditvam . yathāha tvakśmaśruromanakhakeśapinaddhamantar māṃsāsthiraktakṛmiviṭkaphapittavātam . jīvacchavaṃ bhajati kāntamativimūḍhā yā te padābjamakarandamajighratī strī .. [bhāgavatam 10.60.45] atha śrībhagavati keśādīnāṃ śrūyamāṇānāmānandasvarūpatvamanyeṣāṃ tvabhāva eveti vailakṣaṇyaṃ spaṣṭameva . ataeva hi hiraṇyakaśipuṃ prati tanmārakajananiṣedhalakṣaṇabrahmavaradānamapi saṅgacchate . vyasubhirvāsumadbhirvā surāsuramahoragairiti [bhāgavatam 7.3.37] . na caitat karaṇasya niṣedhaparaṃ, kintu kartureva . kartṛprakaraṇātaprāṇibhiḥ prāṇibhirvetyuktestasyaiva prāptatvāt . hanturjīvad [*EṇḍṇOṭE ॰13] dehasāmye'pi saprāṇabhāgānniṣkrāntasya kartanīya [*EṇḍṇOṭE ॰14] nakhāgrabhāgasya tyaktaprāṇatvācca . tasmādasmākamaprāṇo hyamanāḥ śubhra iti . asya mahato bhūtasya niḥśvasitametaditi [Bāū 2.4.10] ca śrutirnāsaṅgateti . ataeva vārāhe na yasya prākṛtā mūrtirmedomajjāsthisambhavā . na yogitvādīśvaratvātsatyarūpo'cyuto vibhur .. iti .. taccāprākṛtamūrtitvaṃ tasya mahāyogitvādicchākṛtamiti na, kintv īśvaratvānnityamevetyarthaḥ . tathā ca prayogaḥ . īśvaraḥ savigrahaḥ jñānecchāprayatnavatkartṛtvātkulālādivat . sa ca vigraho nityaḥ īśvara kararṇatvāttajjñānādivaditi . ataeva vilakṣaṇatvamapi . jīvacchavamiti caitanyayogena jīvantaṃ svatastu śavam . tataḥ śrībhagavadvigrahastu cid ekarasatvātsadā jīvanneveti vailakṣaṇyaṃ yuktaṃ nityānandacidrūpatvād bhajanīyatvaṃ ca yuktamiti bhāvaḥ .. ..10.60.. śrīrukmiṇī śrībhagavantam ..51.. [52] nāmarūpitvavidhiniṣedhaśrutibhirvivadamānānāṃ vivādāvasare tadeva hyapapādayati . astīti nāstīti ca vastuniṣṭhayor ekasthayorbhinnaviruddhadharmaṇoḥ avekṣitaṃ kiñcana yogasāṅkhyayoḥ samaṃ paraṃ hyanukūlaṃ bṛhattat .. [bhāgavatam 6.4.32] astīti yogaḥ sthūlopāsanāśāstraṃ, tatra hi yadbhagavato nāmarūpitvaṃ śrūyate taddṛṣṭakalpanālāghavātghaṭapaṭādilakṣaṇākhilanāma dheyatvaṃ pātālapādādikatvaṃ ceti vidhīyate . nāstīti sāṅkhyaṃ jñāna śāstraṃ tatra hi niṣedhaśrutibhistasya nāmarūpitvaṃ yanniṣidhyate tat prāpañcikanāmarūpitvasya kalpitatvātsarvathaiva nāstīti niścīyate . tad uktamubhayamatasyaiva prāk . sa sarvanāmā sa ca viśvarūpaḥ ityādinā yadyanniruktaṃ vacasā nirūpitamityādinā ca [bhāgavatam 6.4.2829] . astīti nāstīti ca vastuni niṣṭhā yayoḥ . tameva vivādaṃ sphuṭayati, bhinnau astīti nāstītyevambhūtau viruddhau dharmau yayostayoḥ . nanvāstāmanayorbhinnaviṣayatvaṃ netyāha ekasthayoḥ samānaviṣayoḥ . tadevaṃ vivāde sati yatkiñcitsamaṃ samañjasatvenaiva avekṣitaṃ pratītaṃ vastu taddvayorapi bṛhanmahadanukūlaṃ bhavati . kiṃ tatsamañjasaṃ ? yat paraṃ nāmarūpādatyantatadabhāvācca vilakṣaṇaṃ kimapi nāmarūpa lakṣaṇameva vastvityarthaḥ . etaduktaṃ bhavati . ekasminneva vastuni nāmarūpitvavidhiniṣedhābhyāṃ parasparaṃ śrutayaḥ parāhatārthāḥ syuḥ . atra tu paratvenobhayatrāpi prāktanayuktyā samañjasamaprākṛtanāmarūpitvameva vidhiniṣedha śrutitātparyenopasthāpyata iti tattanmataṃ vivādamātram . itthamevātra śrīdhruveṇa nirvivādatvamuktam tiryaṅnagadvijasarīsṛpadevadaitya martyādibhiḥ paricitaṃ sadasadviśeṣam rūpaṃ sthaviṣṭhamaja te mahadādyanekaṃ nātaḥ paraṃ parama vedmi na yatra vādaḥ .. iti [bhāgavatam 4.9.13] . atra rūpaśabdasyaivobhayatra viśeṣyatvena . bhūpa rūpamarūpaṃ ca paraṃ cāparameva ca iti [Viড় 6.7.47] vaiṣṇavavākyānusāreṇa ca . ataḥ paraṃ
|
|||
|