Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 15 страница



sarvavyāpinamoṅkāraṃ matvā dhīro na śocati ..

amātro'nantamātraśca dvaitasyopaśamaḥ śivaḥ .

oṅkāro vidito yena sa munirnetaro janaḥ .. iti [ṃāṇḍūkyakārikā 2629]

na tu parameśvarasyaiva tattadyogyatāsmabhavādvarṇamātrasya tathoktiḥ

stutirūpaiveti mantavyam . avatārāntaravatparameśvarasyaiva varṇa

rūpeṇāvatāro'yamiti asminnarthe tenaiva śrutibalenāṅgīkṛte tadabhedena

tatsambhavāt . tasmānnāmanāminorabheda eva . taduktaṃ pādme

nāma cintāmaṇiḥ kṛṣṇaścaitanyarasavigrahaḥ .

pūrṇaḥ śuddho nityamukto'bhinnatvānnāmanāminoḥ .. iti ..

asyārthaḥ nāmaiva cintāmaṇiḥ sarvārthadātṛtvāt . na kevalaṃ tādṛśameva

api tu caitanyādilakṣaṇo yaḥ kṛṣṇaḥ sa eva sākṣāt . tatra heturabhinnatvād

itīti . nanu, tathāvidhaṃ nāmādikaṃ kathaṃ puruṣendriyajanyaṃ bhavati . na,

vedamātrasya bhagavativa puruṣendriyādiṣvāvirbhāvanāt . yathoktam

ekādaśe svayaṃ śrībhagavatā śabdabrahma sudurbodhamity [bhāgavatam 11.21.36]

ārabhya,

mayopabṛṃhitaṃ bhūmnā brahmaṇānantaśaktinā .

bhūteṣu ghoṣarūpeṇa viśeṣapūrṇeva lakṣyate .. [bhāgavatam 11.21.37] iti ..

dvādaśasya ṣaṣṭhe vedavyasanaprasaṅge kṣīṇāyuṣaḥ ityādau [bhāgavatam 12.6.47]

. ṭīkā ca tarhi puruṣabuddhiprabhavatvānnādaraṇīyaṃ syādity

āśaṅkyāha hṛdisthācyutacoditā iti .

kasmai yena vibhāsito'yamityādau [bhāgavatam 12.13.19] tadrūpeṇetyādivat . etat

sarvamabhipretya garbhastutāvuktam

na nāmarūpe guṇajanmakarmabhir

nirūpitavye tava tasya sākṣiṇaḥ .

manovacobhyāmanumeyavartmano

deva kriyāyāṃ pratiyantyathāpi hi .. [bhāgavatam 10.2.36] iti ..

tathārūpasyāpi vailakṣaṇyaṃ svaprakāśatālakṣaṇasvarūpa

śaktyaivāvirbhāvitvam . tacca pūrvadarśitam . ataeva dvitīye,

ātmatattvaviśuddhyarthaṃ yadāha bhagavānṛtam .

brahmaṇe darśayan rūpamavyalīkavratādṛtaḥ .. ity [bhāgavatam 2.9.4] atra .

ṭīkā ca yaccoktamaṣṭamādhyaye parameśvarasyāpi deha

sambandhāviśeṣātkathaṃ tadbhaktyā mokṣaḥ syāditi . āsīdyadudarāt

padmamityādinā [bhāgavatam 2.8.8] tatrāha ātmatattvaviśuddhyarthamiti .

ātmano jīvasya tattvaviśuddhyarthaṃ tattvajñānārthaṃ tadbhavedeva . kiṃ

tadyattapādinā svabhajanaṃ bhagavān brahmaṇa āha . kiṃ kurvan, ṛtaṃ

satyaṃ cidghanaṃ rūpaṃ darśayan . darśane heturavyalīkena tapasādṛtaḥ

sevitaḥ san . ayaṃ bhāvaḥ . jīvasyāvidyayā mithābhūtadehasambandhaḥ .

īśvarasya tu yogamāyayā cidghanavigrahāvirbhāva iti mahān viśeṣaḥ . atas

tadbhajane mksopapattiriti . ityeṣā ..

ataeva, sa tvaṃ trilokasthitaye [bhāgavatam 10.3.1718] [*EṇḍṇOṭE ॰11] ityādidvaye

śrīmadānakadundubhināpi samāhitam . atra hyayamarthaḥ sa

prapañcasya sṛṣṭisthitipralayakartā tvaṃ trilokasthitaye yadā tasya sthitam

icchasi . tadā svamāyayā svāśritayā māyāśaktyā kṛtvā ātmanaḥ śuklaṃ

varṇaṃ svena sṛṣṭāṃ dharmaparāṃ viprādijātiṃ bibharṣi pālayasi . atra

sattvamayyeva svamāyā jñeyā niṣkṛṣṭatvādupayuktatvācca .

atha yadā sargamicchasi tadā rajasā rajomayyā svamāyayā kṛtvā upabṛṃhitaṃ

raktaṃ kāminaṃ viprādivarṇaṃ bibharṣi . yadā ca janātyayamicchasi tadā

tamomayyā kṛtvā kṛṣṇaṃ malinaṃ pāparataṃ taṃ bibharṣi .

athavā yadā sthitimicchasi tadātmanaḥ śrīviṣṇurūpasya śuklaṃ śuddhaṃ

guṇasaṅkararahitamityarthaḥ . śivabrahmavattasya tatsaṅgābhāvāt .

tathaiva siddhāntitaṃ śrīśukadevena śivaḥ śaktiyutaḥ śaśvattriliṅgo

guṇasaṃvṛtaḥ [bhāgavatam 10.88.3] ityādau, harirhi nirguṇaḥ sākṣātpuruṣaḥ

prakṛteḥ paraḥ [bhāgavatam 10.88.5] ityādi . ataeva

candrikāviśadasmeraiḥ

sāruṇāpāṅgavīkṣitaiḥ .

svakārthānāmiva rajaḥ

sattvābhyāṃ sraṣṃṛpālakāḥ .. [bhāgavatam 10.13.50] iti .

atra sāttvikatvarājasattve utprekṣite eva, na tu vastutayā nirūpite . varṇaṃ

rūpaṃ, na tu kāntimātram . guṇamayatvasvīkāre'pi tattadguṇa

vyañjakākārasyāpyapekṣyatvātna tu śvetaṃ varṇamiti vyākhyeyam . śrī

viṣṇurūpasya pālanārthaṃ guṇāvatārasya paramātmasandarbhe kṣīroda

śāyitvena sthāpayiṣyamāṇasya tatra śyāmatvenātiprasiddheḥ . janātyaya

heto rudrasya śvetatātiprasiddhyā tadvaiparītyapātāt .

tathaiva hi gobhiloktasandhyopāsanāyām ato'tra brahmaṇo na śoṇavarṇatve

tātparyam . na ca tattadguṇānāṃ tattadvarṇaniyamaḥ . paramatāmasānāṃ

bakādīnāṃ śyāmatvaśravaṇāt . svamāyayā bhakteṣu kṛpayā bibharṣi jagati

dhārayasi prakaṭayasītyarthaḥ . raktaṃ rajomayatvena sisṛksādirāga

bahulam . kṛṣṇaṃ tamomayatvena svarūpaprakāśarahitamityarthaḥ .

pārthivāddāruṇo dhūmas

tasmādagnistrayīmayaḥ .

tamasastu rajastasmāt

sattvaṃ yadbrahmadarśanam .. [bhāgavatam 1.2.24] ityukteḥ .

nanu, kathamanyārthena vākyena lokabhrāmakaṃ varṇayasi, yataḥ samprati

janātyayaārthaṃ kṛṣṇo'yaṃ varṇo mayā tamasā gṛhīta ityartho'pyāyāti tad

etadāśaṅkya pariharannāha tvamasya iti [bhāgavatam 10.3.21] [*EṇḍṇOṭE ॰12]

. nirvyūhyamānā itastataścālyamānāḥ . ayaṃ bhāvaḥ āstāṃ tāvadbrahma

ghanatvaśuddhasattvamayatvabodhakaṃ pramāṇāntaraṃ, guṇānurūpa

rūpāṅgīkāre'pi yathā pralayasya duḥkhamātrahetutvātsuṣuptirūpatvācca

tatra tadarthāvasaro bhavati tathāsya tu kālasya tvakṛtarakṣayā jagatsukha

hetutvāttamomayāsuravināśayogyatvātteṣāmasurāṇāmapi hanana

vyājena sarvaguṇātītamokṣātmakaprasādalābhāttadarthāvasaro na

bhavati, saindhavamānavetivat . tathaivoktam

jayakāle tu sattvasya devarṣīn rajaso'surān .

tamaso yakṣarakṣāṃsi tatkālānuguṇo'bhajat .. iti [bhāgavatam 7.1.8]

tasmānna tamaḥkṛto'yaṃ varṇa iti rajaḥsattvābhyāṃ raktaśuklāveva

bhavata iti pūrvapakṣimatam . tataśca pāriśeṣyapramāṇena svarūpaśakti

vyañjitatvamevātrāpi paryavasyati iti bhāvaḥ . tathaiva tamevārthaṃ śrī

devakīdevyapi sambhrameṇa prāgeva vivṛtavatī rūpaṃ yattatprāhur…

avyaktamādyāmiti [bhāgavatam 10.3.24] .

atha prakṛtamanusarāmaḥ . tathā guṇasya vailakṣaṇyamātmārāmāṇāmapy

ākarṣaṇaliṅgagamyādbhūtarūpatvam . tadyathā śrīsūtoktau

ātmārāmāśca munaya [bhāgavatam 1.7.10] ityādau . harerguṇākṣiptamatir [bhāgavatam

1.7.11] ityādi ca . ataevoktaṃ viṣṇudharmottare

guṇāḥ sarve'pi yujyante hyaiśvaryātpuruṣottame .

doṣāḥ kathañcinnaivātra yujyante paramo hi saḥ ..

guṇadoṣau māyayaiva kecidāhurapaṇḍitāḥ .

na tatra māyā māyī vā tadīyau tau kuto hyataḥ ..

tasmānna māyayā sarvaṃ sarvamaiśvaryasambhavam .

amāyo hīśvaro yasmāttasmāttaṃ paramaṃ viduḥ .. iti ..

atha na vidyate ityasya prakṛtaślokasya vyākhyātāvaśeṣaḥ . tadevaṃ

svarūpaśaktivilāsarūpatvena teṣāṃ prākṛtādvailakṣaṇyaṃ sādhitam . tatra

āśaṅkate .

nanu bhavantu svasvarūpabhūtānyeva tāni tathāpi svarupasyaiva pūrṇatvāt

tattatprāptau kiṃ prayojanaṃ tatrāha lokāpyayasambhavāya . loko bhakta

janaḥ tasyāpyayaḥ saṃsāradhvaṃsas tatpūrvakaḥ sambhavo bhaktisukha

prāptiḥ . bhū prāptau tadarthametadapyupalakṣaṇaṃ nityapārṣadānām

api bhaktisukhotkarṣārtham . taduktaṃ śrīmadarjunena prathame

tathāyaṃ cāvatāraste bhuvo bhārajihīrṣayā .

svānāṃ cānanyabhāvānāmanudhyānāya cāsakṛt .. iti [bhāgavatam 1.7.25] .

asyārthaḥ yathānye puruṣādayo'vatārāstathāyaṃ cāvatāraḥ sākṣād

bhagavataḥ śrīkṛṣṇākhyasya tavaiva prākaṭyaṃ, paramabhaktāyā bhuvo

bhārajihīrṣayā jāto'pi . anyeṣāṃ svānāṃ bhaktānāmasakṛcca muhurapy

anudhyānāya nijabhajanasaukhyāya bhavati .

nanu tarhi bhaktasaukhyameva prayojanaṃ jātamiti pūrṇānandasya tasyeha

prayojanamatiḥ kuta ityetatkathamupapadyeta . tatrāha ananyabhāvānām

iti . anyathā sarvajñaśiromaṇernirdoṣasya tasya tanmātrāpekṣakānāṃ

teṣāmupekṣāyāmakāruṇyadoṣaḥ prayujyeta iti bhāvaḥ . ātmārāme'pi

kāruṇyaguṇāvakāśo guṇā viruddhā api tu samākhāryāśca sarvata iti

smaraṇātvicitraguṇanidhāne śrībhagavatyeva sambhavati . tato'nyatra tu

sañcaritatadguṇāṃśe tadīya eva yaḥ pratipadameva sāścaryaṃ śrutyādibhir

uccairgīyate . yaścāviriñcimāpāmarajanamākarṣanneva vartate . tad

uktaṃ svayameva

bhajato'pi na vai kecidbhajantyabhajataḥ kutaḥ .

ātmārāmā hyāptakāmā akṛtajñā gurudruhaḥ ..

nāhaṃ tu sakhyo bhajato'pi jantūn

bhajāmyamīṣāmanuvṛttivṛttaye .. ityādi [bhāgavatam 10.32.1920] .

tasmātparamasamarthasya tasya kṛpālakṣaṇaṃ bhaktajanasukha

prayojanakatvaṃ nāma ko'pi svarūpānandavilāsabhūtaparamāścarya

svabhāvaviśeṣa iti mūlapadye'pyanukālamṛcchatītyanenaiva [bhāgavatam 8.3.8]

darśitam . ataḥ prayojanāntaramatitvaṃ tu tasminnāstyeva . tat

prayojanatvaṃ ca tasya paramasamarthasyānandavilāsa eveti dik . yathoktam

kṛpālorasamarthasya duḥkhāyaiva kṛpālutā .

samarthasya tu tasyaiva sukhāyaiva kṛpālutā .. iti ..

gajendraḥ śrīharim ..49..

[50]

tasmādapāṇipādaśruterapi yadanantasvaprakāśānandavigraha eva

bhagavati tātparyaṃ nānyatreti pratipādayanti .

tvamakaraṇaḥ svarāḍakhilakārakaśaktidharas

tava balimudvahanti samadantyajayānimiṣāḥ .

varṣabhujo'khilaksitipateriva viśvasṛjo vidadhati

yatra ye tvadhikṛtā bhavataścakitāḥ .. [bhāgavatam 10.87.28]

ayamarthaḥ . atra karaṇaṃ nāma vāsyādivatkartṛśaktipreritatayā

kāryakaraṃ karturbhinnatamaṃ kevalakaraṇatvāpannameva vastvaṅgīkṛtaṃ,

na tu svarūpatvāpannamapi yattadapi . yathā dahanādau tacchaktyādikam

. gauṇārthatvātsvarāṭpadaniruktau sveneti tṛtīyāntapadasya svarūpa

śaktāveva paryavasānācca . tato jīvasya cidrūpatvātpāṇyādīnāṃ svato

jaḍatvāttadadhīnaśaktīnāṃ teṣāṃ bhinnatamānāṃ karaṇatvaṃ

mukhyārthameva . tato'sau tadāsaktatvātsakaraṇaḥ tvaṃ tu tadantaryāmī

tadanāsaktatvāttadanapekṣo yataḥ svarāṭsvarūpaśaktyaiva rājase iti .

tathā pralayakālāvasāne .

striya urugendrabhogabhujadaṇḍaviṣaktadhiyo

vayamapi te samāḥ samadṛśo'ṅghrisarojasudhāḥ .. [bhāgavatam 10.87.23]

iti vidvadgaṇagurubhirasmābhirapi nijālambanatvena varṇyamānaparama

divyakaraṇagaṇavicitro'pyasau akaraṇa eva . kutaḥ svarāṭsvena svarūpa

śaktiviśeṣasiddhaprādurbhāvaviśeṣeṣeṇa svarūpeṇaiva tattatkaraṇatayā

rājase . teṣāṃ svarūpabhūtatvena mukhyakaraṇatvāyogāditi bhāvaḥ .

anyathaupādhikavastudvārā tavāpi prakāśe kathaṃ nāma svarāṭtvaṃ

sidhyediti ca .

ānandamātramajaraṃ purāṇamekaṃ santaṃ bahudhā dṛśyamānaṃ neha

nānāsti kiñcana ityādi śruteḥ [Bāū 4.4.19] . ānandamātrakarapāda

mukhodarādirityādi smṛteś [ṇārড়ñc] ca .

nanu, mayi tathābhūtasvarūpaśaktīnāmastitāyāṃ kiṃ pramāṇam . tatrāhur

akhilakārakaśaktidhara iti . akhilebhyaḥ prāṇibhyaḥ kārakāṇi karaṇāni

cakuṣurādigolakāni teṣu śaktīścendriyāṇi dharasi dadāsīti tathā . sarveṣu

teṣu tattaddhāraṇāt . tāstu tvayi svataḥsiddhā avyayāḥ pūrṇā eva santīti

bhāvaḥ . tathā ca śrutiḥ prāṇasya prāṇamuta cakṣuṣaścakṣuriti ādyā

[Kenaū 1.2] . svābhāvikī jñānabalakriyā ca ityādyā ca [śvetū 6.8] .

taduktamekādaśe

yasyendriyastanubhṛtāmubhayendriyāṇi

jñānaṃ svataḥ śvasanato balabhoja īhā .. iti [bhāgavatam 11.4.4]

ataeva vikaraṇatvānneti cettaduktamity [Vs2.1.32] atra sūtrakāro'pi tad

uktamityanena śrutestu śabdamūlatvādity [Vs. 2.1.27] uktarītyaiva śruty

ekagamyaṃ tarkātītaṃ tasya vikaraṇatvaṃ sakaraṇatvaṃ ca sādhitavān . śrutiś

ca na tasya kāryaṃ karaṇaṃ ca vidyate ity [śvetū 6.8] ādyā .

athavā, akhilakārakaśaktidharo'pi tvamasāvakaraṇa evetyanvayaḥ . kutaḥ

? svarāḍityādi . ataḥ sarvato vilakṣaṇamahimatvādanimiṣā devā

indrādayastatpūjyā viśvasṛjo brahmādayo'pi tava tubhyaṃ balimupahāraṃ

taduccaiḥ śirobhirvahanti . ajayā teṣāmadhikāriṇyā māyayāpi sahitāḥ .

sāpi ābhāsaśaktirūpā svarūpānandaśaktimayāya tubhyamātmasampad

udbhāvārthaṃ balim haratītyarthaḥ . samadanti ca mauṣyairdattaṃ havya

kavyādilakṣaṇaṃ baliṃ bhakṣayanti ca . atra dṛṣṭāntaḥ varṣabhuja iti .

varṣaṃ khaṇḍamaṇḍalam .

kathaṃ balimudvahanti ? tadāhuḥ vidadhatīti . tvājñāpālanameva bali

haraṇamityarthaḥ . bhīṣāsmādvātaḥ pavate bhīsodeti sūryaḥ bhīṣāsmād

agniścendraśca mṛtyurdhāvati pañcamaḥ iti [Kaṭha 2.3.3] śruteḥ .

athavā, nanu mama pāṇyādikaraṇānāṃ svarūpabhūtatve yukti kathayatyata

āhuḥ animiṣāḥ karaṇādhiṣṭhātṛdevāstava balimudvanatīti . ājñāna

devatvādviśvasṛjaḥ viśveṣāṃ sṛṣṭihetavaḥ . anye tattadadhiṣṭhātṛ

devatāśrayādeva karaṇairviṣayaṃ prakāśayituṃ śaknuvanti . tvaṃ punas

teṣāmapyāśraya iti tvatkaraṇānāṃ svaprakāśatāpatteḥ svarūpabhūtatvam

eveti .

athāpyāstāṃ mahāśaktirmāyaivāśraya ityata āhuḥ ajayeti . nanu jīvā api

nijendriyādhiṣṭhātātṝṇāmāśrayā bhavanti . tatrāhuḥ vidadhatīti . viṣaya

bhogadvāreeṣvindriyeṣu bhavatā viśvapatinā dattādhikārāṇāṃ devānām

evādhikāryāḥ katipayagrāmabhaumikā iva jīvā iti na teṣāmāśrayāḥ .

kintu bhavāneva teṣāmadhikārakatvādāśraya iti bhāvaḥ ..

10.87.. śrutayaḥ śrībhagavantam ..50..

[51]

tasmādvilakṣaṇapāṇipādāditvenaivāpāṇipādāditvam . yathāha

tvakśmaśruromanakhakeśapinaddhamantar

māṃsāsthiraktakṛmiviṭkaphapittavātam .

jīvacchavaṃ bhajati kāntamativimūḍhā

yā te padābjamakarandamajighratī strī .. [bhāgavatam 10.60.45]

atha śrībhagavati keśādīnāṃ śrūyamāṇānāmānandasvarūpatvamanyeṣāṃ

tvabhāva eveti vailakṣaṇyaṃ spaṣṭameva . ataeva hi hiraṇyakaśipuṃ prati

tanmārakajananiṣedhalakṣaṇabrahmavaradānamapi saṅgacchate .

vyasubhirvāsumadbhirvā surāsuramahoragairiti [bhāgavatam 7.3.37] . na caitat

karaṇasya niṣedhaparaṃ, kintu kartureva . kartṛprakaraṇātaprāṇibhiḥ

prāṇibhirvetyuktestasyaiva prāptatvāt . hanturjīvad [*EṇḍṇOṭE ॰13]

dehasāmye'pi saprāṇabhāgānniṣkrāntasya kartanīya [*EṇḍṇOṭE ॰14]

nakhāgrabhāgasya tyaktaprāṇatvācca .

tasmādasmākamaprāṇo hyamanāḥ śubhra iti . asya mahato bhūtasya

niḥśvasitametaditi [Bāū 2.4.10] ca śrutirnāsaṅgateti . ataeva vārāhe

na yasya prākṛtā mūrtirmedomajjāsthisambhavā .

na yogitvādīśvaratvātsatyarūpo'cyuto vibhur .. iti ..

taccāprākṛtamūrtitvaṃ tasya mahāyogitvādicchākṛtamiti na, kintv

īśvaratvānnityamevetyarthaḥ . tathā ca prayogaḥ . īśvaraḥ savigrahaḥ

jñānecchāprayatnavatkartṛtvātkulālādivat . sa ca vigraho nityaḥ īśvara

kararṇatvāttajjñānādivaditi . ataeva vilakṣaṇatvamapi . jīvacchavamiti

caitanyayogena jīvantaṃ svatastu śavam . tataḥ śrībhagavadvigrahastu cid

ekarasatvātsadā jīvanneveti vailakṣaṇyaṃ yuktaṃ nityānandacidrūpatvād

bhajanīyatvaṃ ca yuktamiti bhāvaḥ ..

..10.60.. śrīrukmiṇī śrībhagavantam ..51..

[52]

nāmarūpitvavidhiniṣedhaśrutibhirvivadamānānāṃ vivādāvasare tadeva

hyapapādayati .

astīti nāstīti ca vastuniṣṭhayor

ekasthayorbhinnaviruddhadharmaṇoḥ

avekṣitaṃ kiñcana yogasāṅkhyayoḥ

samaṃ paraṃ hyanukūlaṃ bṛhattat .. [bhāgavatam 6.4.32]

astīti yogaḥ sthūlopāsanāśāstraṃ, tatra hi yadbhagavato nāmarūpitvaṃ

śrūyate taddṛṣṭakalpanālāghavātghaṭapaṭādilakṣaṇākhilanāma

dheyatvaṃ pātālapādādikatvaṃ ceti vidhīyate . nāstīti sāṅkhyaṃ jñāna

śāstraṃ tatra hi niṣedhaśrutibhistasya nāmarūpitvaṃ yanniṣidhyate tat

prāpañcikanāmarūpitvasya kalpitatvātsarvathaiva nāstīti niścīyate . tad

uktamubhayamatasyaiva prāk . sa sarvanāmā sa ca viśvarūpaḥ ityādinā

yadyanniruktaṃ vacasā nirūpitamityādinā ca [bhāgavatam 6.4.2829] .

astīti nāstīti ca vastuni niṣṭhā yayoḥ . tameva vivādaṃ sphuṭayati, bhinnau

astīti nāstītyevambhūtau viruddhau dharmau yayostayoḥ .

nanvāstāmanayorbhinnaviṣayatvaṃ netyāha ekasthayoḥ samānaviṣayoḥ .

tadevaṃ vivāde sati yatkiñcitsamaṃ samañjasatvenaiva avekṣitaṃ pratītaṃ

vastu taddvayorapi bṛhanmahadanukūlaṃ bhavati . kiṃ tatsamañjasaṃ ? yat

paraṃ nāmarūpādatyantatadabhāvācca vilakṣaṇaṃ kimapi nāmarūpa

lakṣaṇameva vastvityarthaḥ .

etaduktaṃ bhavati . ekasminneva vastuni nāmarūpitvavidhiniṣedhābhyāṃ

parasparaṃ śrutayaḥ parāhatārthāḥ syuḥ . atra tu paratvenobhayatrāpi

prāktanayuktyā samañjasamaprākṛtanāmarūpitvameva vidhiniṣedha

śrutitātparyenopasthāpyata iti tattanmataṃ vivādamātram .

itthamevātra śrīdhruveṇa nirvivādatvamuktam

tiryaṅnagadvijasarīsṛpadevadaitya

martyādibhiḥ paricitaṃ sadasadviśeṣam

rūpaṃ sthaviṣṭhamaja te mahadādyanekaṃ

nātaḥ paraṃ parama vedmi na yatra vādaḥ .. iti [bhāgavatam 4.9.13] .

atra rūpaśabdasyaivobhayatra viśeṣyatvena . bhūpa rūpamarūpaṃ ca paraṃ

cāparameva ca iti [Viড় 6.7.47] vaiṣṇavavākyānusāreṇa ca . ataḥ paraṃ



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.