Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 13 страница



[Kenaū 2.3] bhāvaḥ . atra durjñeyatāpuraskṛtenaiva sambodhanacatuṣṭayena

caturṣu yuktimāha . he bhūman kroḍīkṛtānantamūrtyātmakaśrīmūrte .

ayaṃ bhāvaḥ ekamapi mukhyaṃ bhagavadrūpaṃ yugapadananta

rūpātmakaṃ bhavati . tathaivākrūreṇa stutaṃ bahumūrtyekamūrtikamiti

[bhāgavatam 10.40.7] . tathā śrutiḥ ekaṃ santaṃ bahudhā dṛśyamānamiti .

tato yadā yādṛśaṃ yeṣāmupāsanāphalodayabhūmikāvasthānaṃ, tadā

tathaiva te paśyanti . tathā ca prajñāntarapṛthaktvavaddṛṣṭiśca taduktim

ityatra brahmasūtre [Vs3.3.50] madhvabhāṣyam upāsanābhedāddarśana

bheda iti dṛṣṭāntaśca . yathaikameva paṭṭavastraviśeṣapicchāvayava

viśeṣādidravyaṃ nānāvarṇamayapradhānaikavarṇamapi kutaścitsthāna

viśeṣāddattacakṣuṣo janasya kenāpi varṇaviśeṣeṇa pratibhātīti .

atrākhaṇḍapaṭṭavastraviśeṣādisthānīyaṃ nijapradhānabhāsāntar

bhāvitatattadrūpāntaraṃ śrīkṛṣṇarūpaṃ, tattadvarṇacchavisthānīyāni

rūpāntarāṇīti jñeyam . yathā śrīnāradapañcarātre

maṇiryathā vibhāgena nīlapītādibhiryutaḥ .

rūpabhedamavāpnoti dhyānabhedāttathā vibhuḥ .. iti

maṇiratra vaiduryaṃ nīlapītādayastadguṇāḥ . tadevaṃ kvetyaya yuktir

uktā . evameva śrīvāmanāvatāramupalakṣya śrīśukavākyam

yattadvapurbhāti vibhūṣaṇāyudhair

avyaktacidvyaktammadhārayaddhariḥ .

babhūva tenaiva sa vāmano baṭuḥ

saṃpaśyatordivyagatiryathā naṭaḥ .. [bhāgavatam 8.18.12]

arthaścāyam yadvapuḥ śarīraṃ na kenāpi vyajyate yā citpūrṇānandastat

svarūpameva yadvibhūṣaṇāyudhairbhāti . tadvapustadā prapañce'pi

vyaktaṃ yathā syāttathā adhārayatsthāpitavān . punaśca tenaiva vapuṣā

vāmano baṭurbabhūva hariḥ . evakāreṇa pariṇāmaveṣāntarayogādikaṃ

niṣiddham . kadā ? pitroḥ sampaśyatoḥ . tenaiva vapuṣā tadbhāve hetuḥ .

divyāḥ paramacintyāḥ yadgataṃ bhavacca bhaviṣyacca ityādi śruteḥ .

svasminneva nityasthitānnānāsaṃsthānāṃ prakāśanāprakāśanarūpā

gatayaśceṣṭā yasya saḥ .

tatrālaksitasvadharmamātrollāsāṃśe dṛṣṭāntaleśaḥ, yathā naṭa iti . naṭo'pi

kaścidāścaryatamaḥ divyā paramavismāpikā gatirhastakarūpā ceṣṭā yasya

tathābhūtaḥ san . tenaiva rūpeṇa vaiṣamyādikamanurīkṛtyāpi nānākāratāṃ

yathā darśayati . svargyo naṭo vā divyagatiḥ . tataśca tattadanukaraṇaṃ

tasyātyantatadākārameva bhavati . atra parameśvaraṃ vinā anyasya

sarvāṃśe tādṛśatvābhāvātna ca dṛṣṭānte khaṇḍatvadoṣaḥ prapañcanīyaḥ

. yathā bhakṣitakīṭapariṇāmalālājātatantusādhano'pyūrṇanābhaḥ

parameśvarasya jagatsṛṣṭāvananyasādhakatve dṛṣṭāntaḥ śrūyate, yathorṇa

nābhirhṛdayādityādi [bhāgavatam 11.9.21] tadvat .

tadevaṃ śrībrahmaṇāpi sarvarūpasadbhāvābhirpāyeṇaivoktam

tvaṃ bhaktiyogaparibhāvitahṛtsaroja

āsse śrutekṣitapatho nanu nātha puṃsām .

yadyaddhiyā ta urugāya vibhāvayanti

tattadvapuḥ praṇayase sadanugrahāya .. iti [bhāgavatam 3.9.11]

praṇayase prakarṣeṇa nayasi prakaṭayasi . śruteksitapatha ityanena

kalpanāyā nirastatvāt . sarvarūpatve'pi bhaktānabhirucitarūpatve'pavādaḥ

śrīkardamavākyena

tānyeva te'bhirūpāṇi rūpāṇi bhagavaṃstava .

yāni yāni ca rocante svajanānāmarūpiṇaḥ .. [bhāgavatam 3.24.30]

yāni yāni ca tvadīyasvabhaktebhyo rocante tāni nānyeva tava rūpāṇi te tava

abhirūpāṇi yogyāni, nānyānītyarthaḥ . anyāni ca, yādṛśaṃ rantidevāya

kutsitarūpaṃ prapañcitaṃ tādṛśāni jñeyāni . tādṛśasya ca māyikatveameva

hi tatroktam

tasya tribhuvanādhīśāḥ phaladāḥ phalamicchatām .

ātmānaṃ darśayāñcakrurmāyā viṣṇuvinirmitā .. iti [bhāgavatam 9.21.15]

ṭīkā ca tribhuvanādhīśāḥ brahmādayaḥ māyāstadīyadhairya

parīkṣārthaṃ prathamaṃ māyayā vṛṣalādirūpeṇa pratītāḥ santa ityarthaḥ

. ityeṣā .

anabhirūpatve hetuḥ . arūpiṇa iti . prākṛtarūparahitasyeti . ṭīkā ca

aprākṛtatvena kutsitatvāsambhavāditi bhāvaḥ .

atha prakṛtapakṣasya kathaṃ vetyāditrayayuktaye'vaśiṣṭaṃ sambodhana

trayaṃ vyākhyāyate . he bhagavannacintyaśakte! acintyasya bhagavanmūrty

ādyāvirbhāvasyānyathānupapatteracintyā svarūpaśaktireva kāraṇamiti

bhāvaḥ . iyaṃ kathaṃ vetyasya yuktiḥ . tathā he paramātman! pareṣāṃ

pratyekamapyanantaśaktīnāṃ puruṣādyavatārāṇāmātmannavatārin .

tvayi tu tāsāṃ sutarāmanantatvāt . tadāvirbhāvavibhūtayaḥ kati vā vāṅ

manaso'gocaratvamāpayeranniti bhāvaḥ . iyaṃ kati vetyasya yuktiḥ . tathā

he yogeśvara! ekasminnapi rūpe nānārūpayojanālakṣaṇāyā yoga

nāmnyāḥ svarūpaśaktestayā vā īśanaśīla . ayaṃ bhāvaḥ yathā tava

pradhānaṃ rūpamantarbhūtānantarūpaṃ tathā tavāṃśarūpaṃ ca . tataśca

yadā tava yatrāṃśe tattadupāsanāphalasya yasya rūpasya prakāśanecchā

tadaiva tatra tadrūpaṃ prakāśase iti . iyaṃ kadetyasya yuktiḥ .

[41]

tasmāttattatsarvamapi tasmin śrīkṛṣṇarūpe'ntarbhūtamityevamatrāpi

tātparyamupasaṃharati .

tasmādidaṃ jagadaśeṣamasatsvarūpaṃ

svapnābhamastadhiṣaṇaṃ puruduḥkhaduḥkham .

tvayyeva nityasukhabodhatanāvanante

māyāta udyadapi yatsadivāvabhāti .. [bhāgavatam 10.14.22]

yasmādevaṃ prapañcāprapañcavastūnāṃ sarveṣāmapi tattvavigraho'si

tasmādeva nityasukhabodhanalaksaṇā yā tanustatsvarūpe'nante tvayyeva

śeṣamidaṃ jagadavabhātītyanvayaḥ . kathambhūtaṃ satudyadapi yat

muhurubhavatirobhavacca . yadyasminmuhurjāyate līyate ca tattasminn

evāvabhāti bhuvi tadvikāre iveti bhāvaḥ . tarhi kiṃ mama vikāritvaṃ nety

āha . māyāto māyayā tvadīyācintyaśaktiviśeṣeṇa vikārāditasyaiva śrutes

tu śabdamūlatvādity [Vs. 2.1.17] ādau pariṇāmasvīkārāt . muhurudbhava

tirobhavatvādeva svapnābhaṃ tattulyaṃ na tvajñānamātrakalpitatvādapi

vaidharmyācca na svapnādivaditi [Vs. 2.2.29] nyāyena tathā avidyāvṛttika

māyākāryatvācca astadhiṣaṇaṃ jīvaparamātmajñānalopakartṛ .

ubhayasmādapi hetoḥ puruduḥkhaduḥkhaṃ tadīyasukhābhāsasyāpi

vastuno duḥkharūpatvādvinā tvatsattayā asatsvarūpaṃ śaśaviṣāṇatulyaṃ

tadevaṃ bhūtamapi sadivānaśvaramivābhāti mugdhānāmiti śeṣaḥ .

upalakṣaṇaṃ caitadvyavahārajñānamayamahadādyātmakatvāt

jñānodbodhakamiva svargādyātmakatvātmukhamiva ca . tadevamanyasya

tatparicchedyatvātsvarūpaśaktyaiva paricchinnamaparicchinnaṃ ca tavedaṃ

vapuriti prakaraṇārthaḥ ..10.14.. brahmā śrībhagavantam ..41..

[42]

taditthaṃ madhyamākāra eva sarvādhāratvādvibhutvaṃ sādhitam .

sarvagatatvādapi sādhyate

citraṃ bataitadekena

vapuṣā yugapatpṛthak .

gṛheṣu dvyaṣṭasāhasraṃ

striya eka udāvahat .. [bhāgavatam 10.69.2]

etadbata aho citraṃ kiṃ tat . eka eva śrīkṛṣṇo dvyaṣṭasāhasraṃ strīryad

udāvahatpariṇītavān . nanu kimatrāścaryaṃ tatrāha . gṛheṣviti tat

saṅkhyeṣu sarveṣviti śeṣaḥ . bhavatu tato'pi kiṃ tatrāha . pṛthakpṛthageva

sthitvā pāṇigrahaṇādivivāhavidhiṃ kṛtavān . nanu kramaśa udvāhe

nāsambhavametattatrāha yugapaditi . nanu yogeśvaro'pi yugapannānā

vapūṃṣi vidhāya tadvidhātuṃ śaknoti kimatra yogeśvarārādhyacaraṇānāṃ

yuṣmākamapi citraṃ tatrāha . ekena vapuṣā iti . tarhi kathamanekabāhv

ādikena vyāpakenaikena vapuṣā tatkṛtavān . maivam .

āsāṃ muhūrta ekasmin

nānāgāreṣu yoṣitām .

savidhaṃ jagṛhe pāṇin

anurūpaḥ svamāyayā .. [bhāgavatam 3.3.8]

iti śrīmaduddhavavākyādau tattadanurūpatāprasiddheḥ . ityabhipretya

pūrvakeṇaikapadopanyāsena pariharati pṛthagiti . ekena narākāreṇa vapuṣā

pṛthakpṛthaktvena dṛśyamānastathā vihitavān . tasmādekameva nara

vapuryato yugapatsarvadeśaṃ sarvakriyāṃ ca vyāpnoti tasmānmahad

āścaryamiti vākyārthaḥ .

itthameva pañcame lokādhiṣṭhātuḥ śrībhagavadvigrahasya teṣāmityādi

gadyopadiṣṭasya tādṛśatvaṃ vyākhyātaṃ śrīsvāmicaraṇaiḥ . mahāvibhūteḥ

pāramaiśvaryasya patitvādekayaiva mūrtyā samantādāsta iti .

atho muhūrta ekasmin

nānāgāreṣu tāḥ striyaḥ .

yathopayeme bhagavān

tāvadrūpadharo ‘vyayaḥ .. ity [bhāgavatam 10.59.42]

atrāpyatastāvadrūpatvaṃ nāma yugapattāvatpradeśaprakāśatvameveti

vyākhyeyam . na tu nārāyaṇādivadbhinnākāratvam . yathoktam

anekatra prakaṭatā

rūpasyaikasya yaikadā .

sarvathā tatsvarūpaiva

sa prakāśa itīryate .. iti [l̤Bhāg1.1.21] [*EṇḍṇOṭE ॰6]

eṣa evānyatrākārasya prakāśasya ca bhedo jñeyaḥ .. śrīnāradaḥ ..42..

[43]

tathaivāha .

ityācarantaṃ saddharmān

pāvanān gṛhamedhinām .

tameva sarvagṛheṣu

santamekaṃ dadarśa ha .. [bhāgavatam 10.69.25]

sarvagṛheṣu tame eva na tu tasyāṃśān . ekameva santaṃ na tu kāyavyūhena

bahurūpam . ekaṃ santaṃ bahudhā dṛśyamānamiti śruteḥ . na cāntarna

bahiryasyetyādinā [bhāgavatam 10.9.11] vibhutvasiddheśca ha sphuṭameva dadarśa

bhagavaddattaśaktyā sākṣādevānubhūtavān, na tu kevalamanumitavān

nārada iti śeṣaḥ .

[44]

ataeva

kṛṣṇasyānantavīryasya

yogamāyāmahodayam .

muhurdṛṣṭvā ṛṣirabhūd

vismito jātakautukaḥ .. [bhāgavatam 10.69.25]

tatra ca yogamāyā durghaṭaghaṭanī cicchaktiḥ . tṛtīye [bhāgavatam 3.16.37]

sanakādīnāṃ vaikuṇṭhagamane yogamāyāśabdena parameśvare tu

prayujyamānena cicchaktirucyate iti svāmibhirapi vyākhyātamasti . jāta

kautuko munirmuhurdṛṣṭvā vismito'bhūt . kāyavyūhastāvattādṛśeṣvapi

bahuṣveva sambhavati . taṃ vināpi madhyamākāre'pi tasmin sarva

vyāpakatva apūrvamiti tasyāpi vismayaṃ heturnānyatheti spaṣṭameva

yathoktaṃ jñeyam . anena sarvataḥ pāṇipādaṃ taditi tādṛśyāṃ śrīmūrtyām

eva vyākhyātaṃ bhavati . ataeva na sthānato'pi parasyobhayaliṅgaṃ sarvatra

hi [Vs. 3.2.11] iti sūtraṃ tattvavādibhirevaṃ yojitam . sthānāpekṣayāpi

paramātmano na bhinnaṃ rūpaṃ hi yasmāttadrūpatvaṃ sarvatraiva . sarva

bhūteṣvevameva brahma ityācakṣata iti śruteḥ .

eka eva paro viṣṇuḥ sarvatrāpi na saṃśayaḥ .

aiśvaryādrūpamekaṃ ca sūryavadbadhudheyate .. iti mātsyāt .

pratidṛśamiva naikadhārkamekaṃ

samadhigato'smi vidhūtabhedamohaḥ .. iti [bhāgavatam 1.9.42] bhāgavatācceti .

evaṃ na bhedāditi cenna pratyekamatadvacanādity [Vs. 3.2.12] etasya api

caivamekamity [Vs. 3.2.13] etasya ca sūtrasya vyākhyānaṃ tadbhāṣye dṛśyam

.. śrīśukaḥ..4344..

[45]

tamimamahamajaṃ śarīrabhājāṃ

hṛdi hṛdi dhiṣṭhitamātmakalpitānām .

pratidṛśamiva naikadhārkamekaṃ

samadhigato'smi vidhūtabhedamohaḥ .. [bhāgavatam 1.9.42]

tamimamagrata evopaviṣṭaṃ śrīkṛṣṇaṃ vyaṣṭyantaryāmirūpeṇa

nijāṃśena śarīrabhājāṃ hṛdi hṛdi dhiṣṭhitam .

kecitsvadehāntarhṛdayāvakāśe

prādeśamātraṃ puruṣaṃ vasantam .. [bhāgavatam 2.2.8] ityuktadiśā tattadrūpeṇa

bhinnamūrtibaddhasantamapi ekamabhinnamūrtimeva samadhigato'smi

. ayaṃ paramānandavigraha eva vyāpakaḥ . svāntarbhūtena nijākāra

viśeṣaṇāntaryāmitayā tatra tatra sphuratīti vijñānavānasmi . yato'haṃ

vidhūtabhedamohaḥ . asyaiva kṛpayā durīkṛto bhedamohaḥ . bhagavad

vigrahasya vyāpakatvāsambhāvanājanitatannānātvavijñānalakṣaṇo moho

yasya tathābhūto'ham . teṣu vyāpakatve heturātmakalpitānāmātmanyeva

paramāśraye prāduṣkṛtānāmavalokanaṃ prati yathaika evārko vṛkṣa

kuḍyādyuparigatatvena tatrāpi kutracidavyavadhānaṃ sampūrṇatvena

savyavadhānastvasampūrṇatvenānekadhā dṛśyate tathetyarthaḥ .

dṛṣṭānto'yamekasyaiva tatra tatrodaya ityetanmātrāṃśe . vastutastu śrī

bhagavadvigraho'cintyaśaktyā tathā bhāsate . sūryastu dūrasya

vistīrṇātmanāsvabhāveneti viśeṣaḥ . athavā taṃ pūrvavarṇitasvarūpam

imamagrata evopaviṣṭaṃ śarīrabhājāṃ hṛdi hṛdi santamapi

samadhigato'smi . yadyapyantaryāmirūpametasmādrūpādanyākāraṃ

tathāpyetadrūpamevādhunā tatra tatra paśyāmi . sarvato mahā

prabhāvasyaitasya rūpasyādeśabhede'pyabhedabodhanāya jñeyaḥ . na tu

pūrṇāpūrṇatvavivakṣāyai . amīlitadṛgvyadhārayaditi kṛṣṇa evaṃ

bhagavati manovākkāyavṛttibhirityupakramopasaṃhārādibhiratra śrī

vigraha eva prastūyate . tato nedaṃ padyaṃ brahmaparaṃ vyākhyeyam . tad

evaṃ paricchinnatvāparicchinnatvayoryugapatsthiteracaraṃ carameva cety

etadapyatra susaṅgacchate . ato vibhutve'pi līlayā yāthāthyaṃ siddhyati ..

bhīṣmaḥ śrībhagavantam ..45..

[46]

evaṃ tasya nityatvavibhutve sādhite . tathaiva vyākhyātaṃ śrīsvāmibhir

aṣṭamasya ṣaṣṭhe . anāvirāvirāseyaṃ nābhūtābhūditi bruvan .

brahmābhipraiti nityatvavibhutve bhagavattanoriti . tathā hi ślokadvayaṃ

taṭṭīkā ca

ajātajanmasthitisaṃyamāyā

guṇāya nirvāṇasukhārṇavāya .

aṇoraṇimne'parigaṇyadhāmne

mahānubhāvāya namo namaste ..

rūpaṃ tavaitatpuruṣarṣabhejyaṃ

śreyo'rthibhirvaidikatāntrikeṇa .

yogena dhātaḥ saha nastrilokān

paśyāmyamuṣminnu ha viśvamūrtau .. [bhāgavatam 8.6.89] itīdam .

śrīmūrterayamāvirbhāva eva natvasmad_adivajjanmādi tadāstītyāha

na jātā janmādayo yasya . kutaḥ ? aguṇāya ato nirvāṇasukhasyārṇavāya

ap¸aramokṣasukharūpāyetyarthaḥ . tathāpi aṇoraṇimna atisūkṣmāya

durjñātatvāt . vastutastu aparigaṇyamiyattātītaṃ dhāma mūrtiryasya tasmai

. na caitadasambhāvitam . yato mahānacintyo'nubhāvo yasya . tanmūrteḥ

sanātanatvamaparimeyatvaṃ copapādayatti rūpamiti .

he puruṣarṣabha! he dhātaḥ ! etattava rūpaṃ vaidekena tāntrikeṇa ca

upāyena śreyobhiḥ sadā ijyaṃ pūjyamato nedamapūrvaṃ jātamiti bhāvaḥ .

nanu yūyaṃ devāḥ pūjyatvena prasiddhāḥ satyaṃ sarve'pyatraivāntarbhūtā ity

āha . u aho ha sphuṭamamuṣmiṃstvayi no'smāṃstrilokāṃśca saha paśyāmi

. tatra hetuḥ . viśvaṃ mūrtau yasya atastavaitadrūpaṃ paricchinnamapi na

bhavatītyarthaḥ . ityeṣā .

atra nirvāṇasukhārṇavāyeti arṇavatvarūpakeṇa nirvāṇasukhamātratvaṃ

nirasya tato'pyadhikasahāsukhatvaṃ darśitam . taduktaṃ śrīdhruvena

yā nirvṛtistanubhṛtāṃ tava pādapadma

dhyānādbhavajjanakathāśravaṇena vā syāt .

sā brahmaṇi svamahimanyapi nātha mā bhūt

kiṃ tvantakāsilulitātpatatāṃ vimānāt .. iti [bhāgavatam 4.9.10]

tathā aṇoraṇimne iti procya aparimeyadhāmna ityukteracintyaśaktitva

rūpeṇa mahānubhāvatvena sarvapariṇāmādhāratvaṃ tava darśitamiti jñeyam

..

[47]

atha sthūlasūkṣmātiriktatāmāha dvābhyām .

sa vai na devāsuramartyatiryaṅ

na strī na ṣaṇḍho na pumānna jantuḥ

nāyaṃ guṇaḥ karma na sanna cāsan

niṣedhaśeṣo jayatādaśeṣaḥ .. [bhāgavatam 8.6.24]

evaṃ gajendramupavarṇitanirviśeṣaṃ

brahmādayo vividhaliṅgabhidābhimānāḥ

naite yadopasasṛpurnikhilātmakatvāt

tatrākhilāmaramayo harirāvirāsīt .. [bhāgavatam 8.6.30]

yasya brahmādayo devā [*EṇḍṇOṭE ॰7] ityādi prāktanapadyadvayena

yasmātsarvakāraṇakāraṇatvaṃ vyañjitaṃ tasmāddevādīnāṃ madhye ko'pi

na bhavati . vailakṣaṇyaṃ sāttvikatvabhautikatvādihīnataiva strītva

puruṣatvahīnatā ca prākṛtatattaddharmarāhityam . ataeva na ṣaṇḍa ity

uktam . tasmānna ko'pi jantuḥ . kāraṇabhūtaḥ sattvādirguṇaḥ puṇyapāpa

lakṣaṇaṃ karma ca netyāha . nāyaṃ guṇaḥ karmeti . tayorapi pravartakatvād

iti bhāvaḥ . kiṃ bahunā, yadatra satsthūlamasatsūkṣmaṃ tadekamapi na

bhvati svaprakāśarūpatvāditi bhāvaḥ . kintu sarvasya niṣedhe'vadhitvena

śiṣyata iti śeṣaḥ . māyayā tattadaśeṣātmakaśca . jayatātmad

vimokṣaṇāyāvirbhavatviti .

ṭīkā ca evamupavarṇitaṃ nirviśeṣaṃ devādirūpaṃ vinā paraṃ tattvaṃ yena

taṃ gajendram . vividhaliṅgabhidābhimānāḥ . vividhā cāsau liṅgabhidā

devādirūpabhedaśca tasyābhimāno yeṣāmataeva te brahmādayo yadā

nopajagmustatra tadā nikhilātmakatvātnikhilānāṃ teṣāṃ paramātmasukha

rūpatvāttadvilakṣaṇo māyayā aśeṣātmakatvādakhilāmaramayo harir

āvirāsīditi .

evamāvirbhāvaṃ prārthayamāne śrīgajendre yadrūpeṇāvirbhūtaṃ tatkhalu

tādṛśameva bhavitumarhatīti sādhūktaṃ sthūlasūkṣmavastvatiriktastava

śrīvigraha iti . anyathā tvapāṇipādarūpatvenaiva taccetasyāvirbhūya tad

vidadhyāt . taduktaṃ svecchāmayasyeti . ślokadvayamidaṃ

ślokāntaravyavahitamapyarthenāvyavahitatvādyugalatayopadadhre ..

prathamaṃ gajendraḥ śrīharim, dvitīyaṃ śrīśukaḥ ..47..

[48]

atha pratyagrūpatatvamapyāha

sa tvaṃ kathaṃ mama vibho'kṣapathaḥ

parātmā yogeśvaraiḥ śrutidṛśāmalahṛdibhāvyaḥ .

sākṣādadhokṣaja uruvyavasanāndhabuddheḥ

syānme'nudṛśya iha yasya bhavāpavargaḥ .. [bhāgavatam 10.64.18]

ṭīkā ca he vibho sa tvaṃ mamākṣapathaḥ locanagocaraḥ etaccitramity

arthaḥ . kimatrāścaryaṃ tadāha para ātmā ataeva yogeśvarairapi śrutidṛśā

amalahṛdi vibhāvyaścintyaḥ . yato'dhokṣajaḥ akṣajamaindriyakaṃ jñānaṃ



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.