![]()
|
|||||||
SIX SANDARBHAS 13 страница[Kenaū 2.3] bhāvaḥ . atra durjñeyatāpuraskṛtenaiva sambodhanacatuṣṭayena caturṣu yuktimāha . he bhūman kroḍīkṛtānantamūrtyātmakaśrīmūrte . ayaṃ bhāvaḥ ekamapi mukhyaṃ bhagavadrūpaṃ yugapadananta rūpātmakaṃ bhavati . tathaivākrūreṇa stutaṃ bahumūrtyekamūrtikamiti [bhāgavatam 10.40.7] . tathā śrutiḥ ekaṃ santaṃ bahudhā dṛśyamānamiti . tato yadā yādṛśaṃ yeṣāmupāsanāphalodayabhūmikāvasthānaṃ, tadā tathaiva te paśyanti . tathā ca prajñāntarapṛthaktvavaddṛṣṭiśca taduktim ityatra brahmasūtre [Vs3.3.50] madhvabhāṣyam upāsanābhedāddarśana bheda iti dṛṣṭāntaśca . yathaikameva paṭṭavastraviśeṣapicchāvayava viśeṣādidravyaṃ nānāvarṇamayapradhānaikavarṇamapi kutaścitsthāna viśeṣāddattacakṣuṣo janasya kenāpi varṇaviśeṣeṇa pratibhātīti . atrākhaṇḍapaṭṭavastraviśeṣādisthānīyaṃ nijapradhānabhāsāntar bhāvitatattadrūpāntaraṃ śrīkṛṣṇarūpaṃ, tattadvarṇacchavisthānīyāni rūpāntarāṇīti jñeyam . yathā śrīnāradapañcarātre maṇiryathā vibhāgena nīlapītādibhiryutaḥ . rūpabhedamavāpnoti dhyānabhedāttathā vibhuḥ .. iti maṇiratra vaiduryaṃ nīlapītādayastadguṇāḥ . tadevaṃ kvetyaya yuktir uktā . evameva śrīvāmanāvatāramupalakṣya śrīśukavākyam yattadvapurbhāti vibhūṣaṇāyudhair avyaktacidvyaktammadhārayaddhariḥ . babhūva tenaiva sa vāmano baṭuḥ saṃpaśyatordivyagatiryathā naṭaḥ .. [bhāgavatam 8.18.12] arthaścāyam yadvapuḥ śarīraṃ na kenāpi vyajyate yā citpūrṇānandastat svarūpameva yadvibhūṣaṇāyudhairbhāti . tadvapustadā prapañce'pi vyaktaṃ yathā syāttathā adhārayatsthāpitavān . punaśca tenaiva vapuṣā vāmano baṭurbabhūva hariḥ . evakāreṇa pariṇāmaveṣāntarayogādikaṃ niṣiddham . kadā ? pitroḥ sampaśyatoḥ . tenaiva vapuṣā tadbhāve hetuḥ . divyāḥ paramacintyāḥ yadgataṃ bhavacca bhaviṣyacca ityādi śruteḥ . svasminneva nityasthitānnānāsaṃsthānāṃ prakāśanāprakāśanarūpā gatayaśceṣṭā yasya saḥ . tatrālaksitasvadharmamātrollāsāṃśe dṛṣṭāntaleśaḥ, yathā naṭa iti . naṭo'pi kaścidāścaryatamaḥ divyā paramavismāpikā gatirhastakarūpā ceṣṭā yasya tathābhūtaḥ san . tenaiva rūpeṇa vaiṣamyādikamanurīkṛtyāpi nānākāratāṃ yathā darśayati . svargyo naṭo vā divyagatiḥ . tataśca tattadanukaraṇaṃ tasyātyantatadākārameva bhavati . atra parameśvaraṃ vinā anyasya sarvāṃśe tādṛśatvābhāvātna ca dṛṣṭānte khaṇḍatvadoṣaḥ prapañcanīyaḥ . yathā bhakṣitakīṭapariṇāmalālājātatantusādhano'pyūrṇanābhaḥ parameśvarasya jagatsṛṣṭāvananyasādhakatve dṛṣṭāntaḥ śrūyate, yathorṇa nābhirhṛdayādityādi [bhāgavatam 11.9.21] tadvat . tadevaṃ śrībrahmaṇāpi sarvarūpasadbhāvābhirpāyeṇaivoktam tvaṃ bhaktiyogaparibhāvitahṛtsaroja āsse śrutekṣitapatho nanu nātha puṃsām . yadyaddhiyā ta urugāya vibhāvayanti tattadvapuḥ praṇayase sadanugrahāya .. iti [bhāgavatam 3.9.11] praṇayase prakarṣeṇa nayasi prakaṭayasi . śruteksitapatha ityanena kalpanāyā nirastatvāt . sarvarūpatve'pi bhaktānabhirucitarūpatve'pavādaḥ śrīkardamavākyena tānyeva te'bhirūpāṇi rūpāṇi bhagavaṃstava . yāni yāni ca rocante svajanānāmarūpiṇaḥ .. [bhāgavatam 3.24.30] yāni yāni ca tvadīyasvabhaktebhyo rocante tāni nānyeva tava rūpāṇi te tava abhirūpāṇi yogyāni, nānyānītyarthaḥ . anyāni ca, yādṛśaṃ rantidevāya kutsitarūpaṃ prapañcitaṃ tādṛśāni jñeyāni . tādṛśasya ca māyikatveameva hi tatroktam tasya tribhuvanādhīśāḥ phaladāḥ phalamicchatām . ātmānaṃ darśayāñcakrurmāyā viṣṇuvinirmitā .. iti [bhāgavatam 9.21.15] ṭīkā ca tribhuvanādhīśāḥ brahmādayaḥ māyāstadīyadhairya parīkṣārthaṃ prathamaṃ māyayā vṛṣalādirūpeṇa pratītāḥ santa ityarthaḥ . ityeṣā . anabhirūpatve hetuḥ . arūpiṇa iti . prākṛtarūparahitasyeti . ṭīkā ca aprākṛtatvena kutsitatvāsambhavāditi bhāvaḥ . atha prakṛtapakṣasya kathaṃ vetyāditrayayuktaye'vaśiṣṭaṃ sambodhana trayaṃ vyākhyāyate . he bhagavannacintyaśakte! acintyasya bhagavanmūrty ādyāvirbhāvasyānyathānupapatteracintyā svarūpaśaktireva kāraṇamiti bhāvaḥ . iyaṃ kathaṃ vetyasya yuktiḥ . tathā he paramātman! pareṣāṃ pratyekamapyanantaśaktīnāṃ puruṣādyavatārāṇāmātmannavatārin . tvayi tu tāsāṃ sutarāmanantatvāt . tadāvirbhāvavibhūtayaḥ kati vā vāṅ manaso'gocaratvamāpayeranniti bhāvaḥ . iyaṃ kati vetyasya yuktiḥ . tathā he yogeśvara! ekasminnapi rūpe nānārūpayojanālakṣaṇāyā yoga nāmnyāḥ svarūpaśaktestayā vā īśanaśīla . ayaṃ bhāvaḥ yathā tava pradhānaṃ rūpamantarbhūtānantarūpaṃ tathā tavāṃśarūpaṃ ca . tataśca yadā tava yatrāṃśe tattadupāsanāphalasya yasya rūpasya prakāśanecchā tadaiva tatra tadrūpaṃ prakāśase iti . iyaṃ kadetyasya yuktiḥ . [41] tasmāttattatsarvamapi tasmin śrīkṛṣṇarūpe'ntarbhūtamityevamatrāpi tātparyamupasaṃharati . tasmādidaṃ jagadaśeṣamasatsvarūpaṃ svapnābhamastadhiṣaṇaṃ puruduḥkhaduḥkham . tvayyeva nityasukhabodhatanāvanante māyāta udyadapi yatsadivāvabhāti .. [bhāgavatam 10.14.22] yasmādevaṃ prapañcāprapañcavastūnāṃ sarveṣāmapi tattvavigraho'si tasmādeva nityasukhabodhanalaksaṇā yā tanustatsvarūpe'nante tvayyeva śeṣamidaṃ jagadavabhātītyanvayaḥ . kathambhūtaṃ satudyadapi yat muhurubhavatirobhavacca . yadyasminmuhurjāyate līyate ca tattasminn evāvabhāti bhuvi tadvikāre iveti bhāvaḥ . tarhi kiṃ mama vikāritvaṃ nety āha . māyāto māyayā tvadīyācintyaśaktiviśeṣeṇa vikārāditasyaiva śrutes tu śabdamūlatvādity [Vs. 2.1.17] ādau pariṇāmasvīkārāt . muhurudbhava tirobhavatvādeva svapnābhaṃ tattulyaṃ na tvajñānamātrakalpitatvādapi vaidharmyācca na svapnādivaditi [Vs. 2.2.29] nyāyena tathā avidyāvṛttika māyākāryatvācca astadhiṣaṇaṃ jīvaparamātmajñānalopakartṛ . ubhayasmādapi hetoḥ puruduḥkhaduḥkhaṃ tadīyasukhābhāsasyāpi vastuno duḥkharūpatvādvinā tvatsattayā asatsvarūpaṃ śaśaviṣāṇatulyaṃ tadevaṃ bhūtamapi sadivānaśvaramivābhāti mugdhānāmiti śeṣaḥ . upalakṣaṇaṃ caitadvyavahārajñānamayamahadādyātmakatvāt jñānodbodhakamiva svargādyātmakatvātmukhamiva ca . tadevamanyasya tatparicchedyatvātsvarūpaśaktyaiva paricchinnamaparicchinnaṃ ca tavedaṃ vapuriti prakaraṇārthaḥ ..10.14.. brahmā śrībhagavantam ..41.. [42] taditthaṃ madhyamākāra eva sarvādhāratvādvibhutvaṃ sādhitam . sarvagatatvādapi sādhyate citraṃ bataitadekena vapuṣā yugapatpṛthak . gṛheṣu dvyaṣṭasāhasraṃ striya eka udāvahat .. [bhāgavatam 10.69.2] etadbata aho citraṃ kiṃ tat . eka eva śrīkṛṣṇo dvyaṣṭasāhasraṃ strīryad udāvahatpariṇītavān . nanu kimatrāścaryaṃ tatrāha . gṛheṣviti tat saṅkhyeṣu sarveṣviti śeṣaḥ . bhavatu tato'pi kiṃ tatrāha . pṛthakpṛthageva sthitvā pāṇigrahaṇādivivāhavidhiṃ kṛtavān . nanu kramaśa udvāhe nāsambhavametattatrāha yugapaditi . nanu yogeśvaro'pi yugapannānā vapūṃṣi vidhāya tadvidhātuṃ śaknoti kimatra yogeśvarārādhyacaraṇānāṃ yuṣmākamapi citraṃ tatrāha . ekena vapuṣā iti . tarhi kathamanekabāhv ādikena vyāpakenaikena vapuṣā tatkṛtavān . maivam . āsāṃ muhūrta ekasmin nānāgāreṣu yoṣitām . savidhaṃ jagṛhe pāṇin anurūpaḥ svamāyayā .. [bhāgavatam 3.3.8] iti śrīmaduddhavavākyādau tattadanurūpatāprasiddheḥ . ityabhipretya pūrvakeṇaikapadopanyāsena pariharati pṛthagiti . ekena narākāreṇa vapuṣā pṛthakpṛthaktvena dṛśyamānastathā vihitavān . tasmādekameva nara vapuryato yugapatsarvadeśaṃ sarvakriyāṃ ca vyāpnoti tasmānmahad āścaryamiti vākyārthaḥ . itthameva pañcame lokādhiṣṭhātuḥ śrībhagavadvigrahasya teṣāmityādi gadyopadiṣṭasya tādṛśatvaṃ vyākhyātaṃ śrīsvāmicaraṇaiḥ . mahāvibhūteḥ pāramaiśvaryasya patitvādekayaiva mūrtyā samantādāsta iti . atho muhūrta ekasmin nānāgāreṣu tāḥ striyaḥ . yathopayeme bhagavān tāvadrūpadharo ‘vyayaḥ .. ity [bhāgavatam 10.59.42] atrāpyatastāvadrūpatvaṃ nāma yugapattāvatpradeśaprakāśatvameveti vyākhyeyam . na tu nārāyaṇādivadbhinnākāratvam . yathoktam anekatra prakaṭatā rūpasyaikasya yaikadā . sarvathā tatsvarūpaiva sa prakāśa itīryate .. iti [l̤Bhāg1.1.21] [*EṇḍṇOṭE ॰6] eṣa evānyatrākārasya prakāśasya ca bhedo jñeyaḥ .. śrīnāradaḥ ..42.. [43] tathaivāha . ityācarantaṃ saddharmān pāvanān gṛhamedhinām . tameva sarvagṛheṣu santamekaṃ dadarśa ha .. [bhāgavatam 10.69.25] sarvagṛheṣu tame eva na tu tasyāṃśān . ekameva santaṃ na tu kāyavyūhena bahurūpam . ekaṃ santaṃ bahudhā dṛśyamānamiti śruteḥ . na cāntarna bahiryasyetyādinā [bhāgavatam 10.9.11] vibhutvasiddheśca ha sphuṭameva dadarśa bhagavaddattaśaktyā sākṣādevānubhūtavān, na tu kevalamanumitavān nārada iti śeṣaḥ . [44] ataeva kṛṣṇasyānantavīryasya yogamāyāmahodayam . muhurdṛṣṭvā ṛṣirabhūd vismito jātakautukaḥ .. [bhāgavatam 10.69.25] tatra ca yogamāyā durghaṭaghaṭanī cicchaktiḥ . tṛtīye [bhāgavatam 3.16.37] sanakādīnāṃ vaikuṇṭhagamane yogamāyāśabdena parameśvare tu prayujyamānena cicchaktirucyate iti svāmibhirapi vyākhyātamasti . jāta kautuko munirmuhurdṛṣṭvā vismito'bhūt . kāyavyūhastāvattādṛśeṣvapi bahuṣveva sambhavati . taṃ vināpi madhyamākāre'pi tasmin sarva vyāpakatva apūrvamiti tasyāpi vismayaṃ heturnānyatheti spaṣṭameva yathoktaṃ jñeyam . anena sarvataḥ pāṇipādaṃ taditi tādṛśyāṃ śrīmūrtyām eva vyākhyātaṃ bhavati . ataeva na sthānato'pi parasyobhayaliṅgaṃ sarvatra hi [Vs. 3.2.11] iti sūtraṃ tattvavādibhirevaṃ yojitam . sthānāpekṣayāpi paramātmano na bhinnaṃ rūpaṃ hi yasmāttadrūpatvaṃ sarvatraiva . sarva bhūteṣvevameva brahma ityācakṣata iti śruteḥ . eka eva paro viṣṇuḥ sarvatrāpi na saṃśayaḥ . aiśvaryādrūpamekaṃ ca sūryavadbadhudheyate .. iti mātsyāt . pratidṛśamiva naikadhārkamekaṃ samadhigato'smi vidhūtabhedamohaḥ .. iti [bhāgavatam 1.9.42] bhāgavatācceti . evaṃ na bhedāditi cenna pratyekamatadvacanādity [Vs. 3.2.12] etasya api caivamekamity [Vs. 3.2.13] etasya ca sūtrasya vyākhyānaṃ tadbhāṣye dṛśyam .. śrīśukaḥ..4344.. [45] tamimamahamajaṃ śarīrabhājāṃ hṛdi hṛdi dhiṣṭhitamātmakalpitānām . pratidṛśamiva naikadhārkamekaṃ samadhigato'smi vidhūtabhedamohaḥ .. [bhāgavatam 1.9.42] tamimamagrata evopaviṣṭaṃ śrīkṛṣṇaṃ vyaṣṭyantaryāmirūpeṇa nijāṃśena śarīrabhājāṃ hṛdi hṛdi dhiṣṭhitam . kecitsvadehāntarhṛdayāvakāśe prādeśamātraṃ puruṣaṃ vasantam .. [bhāgavatam 2.2.8] ityuktadiśā tattadrūpeṇa bhinnamūrtibaddhasantamapi ekamabhinnamūrtimeva samadhigato'smi . ayaṃ paramānandavigraha eva vyāpakaḥ . svāntarbhūtena nijākāra viśeṣaṇāntaryāmitayā tatra tatra sphuratīti vijñānavānasmi . yato'haṃ vidhūtabhedamohaḥ . asyaiva kṛpayā durīkṛto bhedamohaḥ . bhagavad vigrahasya vyāpakatvāsambhāvanājanitatannānātvavijñānalakṣaṇo moho yasya tathābhūto'ham . teṣu vyāpakatve heturātmakalpitānāmātmanyeva paramāśraye prāduṣkṛtānāmavalokanaṃ prati yathaika evārko vṛkṣa kuḍyādyuparigatatvena tatrāpi kutracidavyavadhānaṃ sampūrṇatvena savyavadhānastvasampūrṇatvenānekadhā dṛśyate tathetyarthaḥ . dṛṣṭānto'yamekasyaiva tatra tatrodaya ityetanmātrāṃśe . vastutastu śrī bhagavadvigraho'cintyaśaktyā tathā bhāsate . sūryastu dūrasya vistīrṇātmanāsvabhāveneti viśeṣaḥ . athavā taṃ pūrvavarṇitasvarūpam imamagrata evopaviṣṭaṃ śarīrabhājāṃ hṛdi hṛdi santamapi samadhigato'smi . yadyapyantaryāmirūpametasmādrūpādanyākāraṃ tathāpyetadrūpamevādhunā tatra tatra paśyāmi . sarvato mahā prabhāvasyaitasya rūpasyādeśabhede'pyabhedabodhanāya jñeyaḥ . na tu pūrṇāpūrṇatvavivakṣāyai . amīlitadṛgvyadhārayaditi kṛṣṇa evaṃ bhagavati manovākkāyavṛttibhirityupakramopasaṃhārādibhiratra śrī vigraha eva prastūyate . tato nedaṃ padyaṃ brahmaparaṃ vyākhyeyam . tad evaṃ paricchinnatvāparicchinnatvayoryugapatsthiteracaraṃ carameva cety etadapyatra susaṅgacchate . ato vibhutve'pi līlayā yāthāthyaṃ siddhyati .. bhīṣmaḥ śrībhagavantam ..45.. [46] evaṃ tasya nityatvavibhutve sādhite . tathaiva vyākhyātaṃ śrīsvāmibhir aṣṭamasya ṣaṣṭhe . anāvirāvirāseyaṃ nābhūtābhūditi bruvan . brahmābhipraiti nityatvavibhutve bhagavattanoriti . tathā hi ślokadvayaṃ taṭṭīkā ca ajātajanmasthitisaṃyamāyā guṇāya nirvāṇasukhārṇavāya . aṇoraṇimne'parigaṇyadhāmne mahānubhāvāya namo namaste .. rūpaṃ tavaitatpuruṣarṣabhejyaṃ śreyo'rthibhirvaidikatāntrikeṇa . yogena dhātaḥ saha nastrilokān paśyāmyamuṣminnu ha viśvamūrtau .. [bhāgavatam 8.6.89] itīdam . śrīmūrterayamāvirbhāva eva natvasmad_adivajjanmādi tadāstītyāha na jātā janmādayo yasya . kutaḥ ? aguṇāya ato nirvāṇasukhasyārṇavāya ap¸aramokṣasukharūpāyetyarthaḥ . tathāpi aṇoraṇimna atisūkṣmāya durjñātatvāt . vastutastu aparigaṇyamiyattātītaṃ dhāma mūrtiryasya tasmai . na caitadasambhāvitam . yato mahānacintyo'nubhāvo yasya . tanmūrteḥ sanātanatvamaparimeyatvaṃ copapādayatti rūpamiti . he puruṣarṣabha! he dhātaḥ ! etattava rūpaṃ vaidekena tāntrikeṇa ca upāyena śreyobhiḥ sadā ijyaṃ pūjyamato nedamapūrvaṃ jātamiti bhāvaḥ . nanu yūyaṃ devāḥ pūjyatvena prasiddhāḥ satyaṃ sarve'pyatraivāntarbhūtā ity āha . u aho ha sphuṭamamuṣmiṃstvayi no'smāṃstrilokāṃśca saha paśyāmi . tatra hetuḥ . viśvaṃ mūrtau yasya atastavaitadrūpaṃ paricchinnamapi na bhavatītyarthaḥ . ityeṣā . atra nirvāṇasukhārṇavāyeti arṇavatvarūpakeṇa nirvāṇasukhamātratvaṃ nirasya tato'pyadhikasahāsukhatvaṃ darśitam . taduktaṃ śrīdhruvena yā nirvṛtistanubhṛtāṃ tava pādapadma dhyānādbhavajjanakathāśravaṇena vā syāt . sā brahmaṇi svamahimanyapi nātha mā bhūt kiṃ tvantakāsilulitātpatatāṃ vimānāt .. iti [bhāgavatam 4.9.10] tathā aṇoraṇimne iti procya aparimeyadhāmna ityukteracintyaśaktitva rūpeṇa mahānubhāvatvena sarvapariṇāmādhāratvaṃ tava darśitamiti jñeyam .. [47] atha sthūlasūkṣmātiriktatāmāha dvābhyām . sa vai na devāsuramartyatiryaṅ na strī na ṣaṇḍho na pumānna jantuḥ nāyaṃ guṇaḥ karma na sanna cāsan niṣedhaśeṣo jayatādaśeṣaḥ .. [bhāgavatam 8.6.24] evaṃ gajendramupavarṇitanirviśeṣaṃ brahmādayo vividhaliṅgabhidābhimānāḥ naite yadopasasṛpurnikhilātmakatvāt tatrākhilāmaramayo harirāvirāsīt .. [bhāgavatam 8.6.30] yasya brahmādayo devā [*EṇḍṇOṭE ॰7] ityādi prāktanapadyadvayena yasmātsarvakāraṇakāraṇatvaṃ vyañjitaṃ tasmāddevādīnāṃ madhye ko'pi na bhavati . vailakṣaṇyaṃ sāttvikatvabhautikatvādihīnataiva strītva puruṣatvahīnatā ca prākṛtatattaddharmarāhityam . ataeva na ṣaṇḍa ity uktam . tasmānna ko'pi jantuḥ . kāraṇabhūtaḥ sattvādirguṇaḥ puṇyapāpa lakṣaṇaṃ karma ca netyāha . nāyaṃ guṇaḥ karmeti . tayorapi pravartakatvād iti bhāvaḥ . kiṃ bahunā, yadatra satsthūlamasatsūkṣmaṃ tadekamapi na bhvati svaprakāśarūpatvāditi bhāvaḥ . kintu sarvasya niṣedhe'vadhitvena śiṣyata iti śeṣaḥ . māyayā tattadaśeṣātmakaśca . jayatātmad vimokṣaṇāyāvirbhavatviti . ṭīkā ca evamupavarṇitaṃ nirviśeṣaṃ devādirūpaṃ vinā paraṃ tattvaṃ yena taṃ gajendram . vividhaliṅgabhidābhimānāḥ . vividhā cāsau liṅgabhidā devādirūpabhedaśca tasyābhimāno yeṣāmataeva te brahmādayo yadā nopajagmustatra tadā nikhilātmakatvātnikhilānāṃ teṣāṃ paramātmasukha rūpatvāttadvilakṣaṇo māyayā aśeṣātmakatvādakhilāmaramayo harir āvirāsīditi . evamāvirbhāvaṃ prārthayamāne śrīgajendre yadrūpeṇāvirbhūtaṃ tatkhalu tādṛśameva bhavitumarhatīti sādhūktaṃ sthūlasūkṣmavastvatiriktastava śrīvigraha iti . anyathā tvapāṇipādarūpatvenaiva taccetasyāvirbhūya tad vidadhyāt . taduktaṃ svecchāmayasyeti . ślokadvayamidaṃ ślokāntaravyavahitamapyarthenāvyavahitatvādyugalatayopadadhre .. prathamaṃ gajendraḥ śrīharim, dvitīyaṃ śrīśukaḥ ..47.. [48] atha pratyagrūpatatvamapyāha sa tvaṃ kathaṃ mama vibho'kṣapathaḥ parātmā yogeśvaraiḥ śrutidṛśāmalahṛdibhāvyaḥ . sākṣādadhokṣaja uruvyavasanāndhabuddheḥ syānme'nudṛśya iha yasya bhavāpavargaḥ .. [bhāgavatam 10.64.18] ṭīkā ca he vibho sa tvaṃ mamākṣapathaḥ locanagocaraḥ etaccitramity arthaḥ . kimatrāścaryaṃ tadāha para ātmā ataeva yogeśvarairapi śrutidṛśā amalahṛdi vibhāvyaścintyaḥ . yato'dhokṣajaḥ akṣajamaindriyakaṃ jñānaṃ
|
|||||||
|