Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 12 страница



ubhayatrāpyanvayaḥ . atra tvatpādābjamiti śrīvigrahameva tathāpi

vispaṣṭaṃ sādhitavatī . ataevāmṛtavapuriti sahasranāmastotre . mṛtaṃ

maraṇaṃ tadrahitaṃ vapurasyetyamṛtavapuriti śaṅkarabhāṣye'pi . ādyeti

janmābhāvo'pi darśitaḥ, sajanmani sarvatra sāditvaasyaiva siddheḥ . taduktam

prādurāsīdyathā prācyāṃ diśīnduriva puṣkalaḥ . iti . [bhāgavatam 10.3.8]

śrutiścātra sa brahmaṇā sṛjati sa rudreṇa vilāpayati so'nutpattiralaya eva

hariḥ paraḥ paramānanda iti mahopaniṣadi [*EṇḍṇOṭE ॰4] ..

śrīdevakīdevī śrībhagavantam ..27..

[28]

tathā utpattisthitilayetyādipadye yadrūpaṃ dhruvamakṛtamiti . [bhāgavatam

5.25.9]

yasya śrīsaṅkarṣaṇasya rūpaṃ dhruvamanantamakṛtaṃ cānādi . ataeva

varṣādhipopāsanāvarṇane bhavenāpi tadrūpamadhikṛtyoktam

na yasya māyāguṇacittavṛttibhir

nirīkṣato hyaṇvapi dṛṣṭirajyate . iti [bhāgavatam 5.17.19]

yattu tatra tadeva rūpamadhikṛtya śrīśukena yā vai kalā bhagavatas

tāmasīti [bhāgavatam 5.25.1] . tathā bhavānīnāthairiti gadye [bhāgavatam 5.17.16] tāmasīṃ

mūrtimityuktam, tannijāṃśaśivadvārā tamoguṇopakārakatvena jñeyam

. utpattisthitilayetyādipadyānantaraṃ śrīśukenaiva śrīnāradavākyam

anuktam mūrtiṃ na purukṛpayā babhāra sattvaṃ saṃśuddhaṃ sadasadidaṃ

vibhāti yatra . [bhāgavatam 5.25.10] . tasmānnityameva sarvaṃ bhagavadrūpam .

tathā ca pādmottarakhaṇḍe tatstutiḥ anādinidhanānantavapuṣe viśva

rūpiṇe . iti .

yadatra skāndādau kvacidbhrāmakamasti tattu tattatpurāṇānāṃ tāmasa

kalpakathāmayatvāttattatkalpeṣu ca bhagavatā svamahimāvaraṇād

yuktameva taditi . śrībhāgavatenāpi evaṃ vadanti rājarṣe [bhāgavatam 10.77.30]

ityādinā tādṛśaṃ mataṃ na matam . tadidaṃ tu śrīkṛṣṇasandarbhe viśiṣya

sthāpayiṣyāmaḥ . svamataṃ tu satyaṃ śaucaṃ dayā kṣāntirityādinā [bhāgavatam

1.16.27] śrīpṛthivīvākyena kāntimahaujobalānāmapi svābhāvikatvam

avyabhicāritvaṃ darśayatā darśitam . naṣṭe loka [*EṇḍṇOṭE ॰5] ityādinā

[bhāgavatam 10.3.25] śrīdevakīvākyena ca . tasmātsādhūktaṃ yadrūpaṃ dhruvam

akṛtamiti .. śrīśukaḥ ..28..

[29]

vibhutvamāha

na cāntarna bahiryasya na pūrvaṃ nāpi cāparam .

pūrvāparaṃ bahiścāntarjagato yo jagacca yaḥ ..

taṃ matvātmajamavyaktaṃ martyaliṅgamadhokṣajam .

gopikolūkhale dāmnā babandha prākṛtaṃ yathā .. [bhāgavatam 10.9.1314]

ṭīkā ca bandhanaṃ hi bahiḥparītena dāmnā antarāvṛtasya bhavati . tathā

pūrvāparavibhāgavato vastunaḥ pūrvato dāma dhṛtvā parataḥ pariveṣṭanena

bhavati . na tvetadastītyāha na cāntariti . kiṃ ca vyāpakena vyāpyasya

bandho bhavati . taccātra viparītamityāha pūrvāparamiti . kiṃ ca tad

vyatiriktasya cābhāvānna bandha ityāha jagacca yaḥ iti . taṃ martya

liṅgamadhokṣajamātmajaṃ matvā babandheti . ityeṣā ..

jagacca ya ityatra yasya kāraṇasya vyatirekeṇa kāryasya jagato vyatirekaḥ

syāditi . tadananyasya jagatastacchaktyeva śaktestadaṃśāṃśarūpayā rajjvā

kathaṃ bandhaḥ syāt . na hi vahnimarciṣo daheyuriti bhāvaḥ .

taṃ martyaliṅgamityādau . ṭīkākṛtāmayamabhiprāyaḥ . nanu sarva

vyāpakaṃ kathaṃ babandha, na hi brahmāṇḍagolakādikamapi kaścid

badhnāti . tatrāha martyaliṅgaṃ manuṣyavigraham . tarhi kathaṃ

vyāpakatvam ? tatrāha, adhokṣajamadhaḥ kṛtamindriyajaṃ jñānaṃ yena taṃ

sarvendriyajñānāgocaraṃ pratyakṣādipramāṇairacintyasvarūpamityarthaḥ

. tasmāttadākāratve'pi tasmin vibhutvamastyeveti bhāvaḥ . adhokṣajatvād

evāvyaktatvamapi vyākhyātamiti tannoddhṛtam .

nanu manuṣyavigrahatve'pyaparityaktavibhutvaṃ kathaṃ māturnāsphurat

? tatrāha ātmajaṃ matveti . vatsalādyabhidhapremarasaviśeṣasya

svabhāvo'yam . yadasau svānandapūreṇa tasya tādṛśatvaṃ pratyanubhava

paddhatimāvṛṇotītyarthaḥ . itthaṃ cātadvīryakovidatvaṃ tasyā

māhātmyameva taṃ rajjubhirbaddhamapi kartustasya prema

rasasyānubhāvarūpatvāt . taduktam nemaṃ viriñco na bhava ityādi [bhāgavatam

10.9.20] . prākṛtaṃ yathā ityanena adhokṣajamityanena ca, vastuno

vyāpakatvaṃ māyayā tu martyaliṅgatvamityapi parihṛtam .

yaddhi tarkagocaro bhavati, tatraiva kadācidasambhavarītidarśanena

sābhyupagamyate, yattu svata eva tadatītaṃ, tatra tatsvīkṛtiratīva

mūrkhatā . yathā bāḍavanāmno vahnerjalanidhimadhya eva

dedīpyamānatāyāmaindrajālikattāsvīkaraṇam . śrutiśca arvāgdevā asya

visarjanenātha ko veda yata ābabhūvetyādyā .

kiṃ ca yadgataṃ bandhanaṃ tasya śrīvigrahasyaiva vyāpakatvaṃ vivakṣitaṃ

yattadoḥ [?] sāmānādhikaraṇyāttasyāstatrākovidatvopapādanatvācca . tatra

vigrahatvaṃ paricchinnāyāmeva sambhavati . karacaraṇādyākārasanniveśāt

. tasmādasyaiva tasmin paricchinnatvaṃ vibhutvaṃ ca yugapadeva . mūla

siddhānta eva parasparavirodhiśaktiśatanidhānatvaṃ tasya darśitam .

dṛśyate'pi loke tridoṣaghnamahauṣadhīnāṃ tādṛśatvam .

tathaiva vibhutvamuktaṃ brahmasaṃhitāyāṃ

panthāstu koṭiśatavatsarasaṃpragamyo

vāyorathāpi manaso munipuṅgavānām .

so'pyasti yatprapadasīmnyavicintyatattve

govindamādipuruṣaṃ tamahaṃ bhajāmi .. iti [Brahmaṣ5.40] ..

śrutiśca madhvabhāṣyapramāṇitā asthūlo'naṇuramadhyamo

madhyamo'vyāpako vyāpako harirādiranādiraviśvo viśvaḥ saguṇo nirguṇa

iti .

tathaiva nṛsiṃhatāpanī ca turīyamaturīyamātmānamanātmānamugram

anugraṃ vīramavīraṃ mahāntamamahāntaṃ viṣṇumaviṣṇuṃ jvalantam

ajvalantaṃ sarvatomukhamasarvatomukhamity [ṇṭū 2.3] ādikā .

brahmapurāṇe

asthūlo'nurūpo'sāvaviśvo viśva eva ca .

viruddhadharmarūpe'sāvaiśvaryātpuruṣottama .. iti ..

tathaiva dṛṣṭaṃ śrīviṣṇudharme

paramāṇvantaparyanta

sahasrāṃśāṇumūrtaye .

jaṭharāntāyutāṃśānta

sthitabrahmāṇḍadhāriṇe .. iti ..

ataḥ śrīgītopaniṣadaśca

mayā tatamidaṃ sarvaṃ

jagadavyaktamūrtinā .

matsthāni sarvabhūtāni

na cāhaṃ teṣvavasthitaḥ ..

na ca matsthāni bhūtāni

paśya me yogamaiśvaram .

bhūtabhṛnna ca bhūtastho

mamātmā bhūtabhāvanaḥ .. iti . [gītā 9.45]

avyaktamūrtineti tādṛśarūpatvādbuddhivaibhavāgocarasvabhāva

vigraheṇetyarthaḥ .. śrīśukaḥ ..29..

[30]

tadevaṃ paricchinnasyaiva tadākārasya vibhutvaṃ punarvidvad

anubhvaenoktanyāyena darśayituṃ prakaraṇamārabhyate . tatraikādaśa

padyānyāha

kvāhaṃ tamomahadahaṃkhacarāgnivārbhū

saṃveṣṭitāṇḍaghaṭasaptavitastikāyaḥ .

kvedṛgvidhāvigaṇitāṇḍaparāṇucaryā

vātādhvaromavivarasya ca te mahitvam .. [bhāgavatam 10.14.11]

spaṣṭam ..

[31]

utkṣepaṇaṃ garbhagatasya pādayoḥ

kiṃ kalpate māturadhokṣajāgame .

kimāstināstivyapadeśabhūṣitaṃ

tavāsti kukṣeḥ kiyadapyanantaḥ .. [bhāgavatam 10.14.12]

ataḥ sarvasya tava kukṣigatatvena mamāpi tathātvānmātṛvadaparādhaḥ

soḍhavya iti bhāvaḥ .

[32]

kiṃ ca viśeṣatastu tvatto yajjanma prasiddhamityāha

jagattrayāntodadhisamplavode

nārāyaṇasyodaranābhinālāt .

vinirgato'jastviti vāṅna vai mṛṣā

kintvīśvara tvanna vinirgato'smi .. [bhāgavatam 10.14.13]

tathāpi tvattvattaḥ kiṃ tu notpanno'smi ha api tu tvatta evotpanno'smīty

arthaḥ .

[33]

nanu yadyahaṃ pralayodadhiśāyī nārāyaṇaḥ syāṃ, tarhi mattastvam

utpanno'sītyapi ghaṭate . tattvanyathaivetyāśaṅkyāha

nārāyaṇastvaṃ na hi sarvadehinām

ātmāsyadhīśākhilalokasākṣī .

nārāyaṇo'ṅgaṃ narabhūjalāyanāt

taccāpi satyaṃ na tavaiva māyā .. [bhāgavatam 10.14.14]

he adhīśa īśasya sarvāntaryāmiṇo nārāyaṇasyāpyupari vartamāna, he

bhagavannityarthaḥ . hi niścitaṃ sa nārāyaṇastvaṃ, nāsi, kintu nārāyaṇo'sau

tavivāṅgamaṃśaḥ . yadyapyevamathāpi mama tadaṅgotpannatvādaṅginas

tvatta evotpattiriti bhāvaḥ . kathamasau nārāyaṇa ucyate . kathaṃ vā mama

tasmādvailakṣaṇyam ? tatraha

yo'sau dehināmātmā antaryāmipuruṣaḥ . ataeva nārasya jīvasamūhasya

ayamāśrayo yatreti tasya nārāyaṇatvaṃ, sāksādbhagavatastava tu tad

antaryāmitāyāmapyaudāsīnyamiti bhāvaḥ . kiṃ ca, akhilalokasākṣī,

yasmātakhilaṃ lokaṃ sākṣātpaśyati, tasmāt . nāramayate jānātīti

nārāyaṇo'sau, tvaṃ punastenāṃśenaiva taddraṣṭā, na tu sākṣāditi tasmād

vilakṣaṇa ityarthaḥ . tarhi sa nārāyaṇastvaṃ na bhavasīti mamāpyanyathā

nārāyaṇatvamastīti bhavatābhipretaṃ, tatkatham ? ityasyottaraṃ tenaiva

sambodhanena vyañjayati, adhīśeti . īśaḥ pravartakaḥ .

tataśca nārasya ayanaṃ pravṛttiryasmātsa nārāyaṇaḥ . tato'py

adhikaiśvaryādadhīśastvamapi nārāyaṇaḥ . yathā maṇḍaleśvaro'pi nṛpatis

teṣāmadhipo'pi nṛpatiriti . śrīkṛṣṇasyaiva sākṣātsvayaṃ bhagavattvena

tasmādapi paratvam . kṛṣṇasandarbhe prabandhena darśayiṣyate .

nanu, narājjātāni tattvāni nārāṇīti vidurbudhāḥ . tasya tānyayanaṃ pūrvaṃ

tena nārāyaṇaḥ smṛtaḥ iti . tathā,

āpo nārā iti proktā āpo vai narasūnavaḥ .

ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ ..

iti tasyāpi nārāyaṇatvamanmathāprasiddhamityāśaṅkyāha narabhū

jalāyanāttaccāpīti . narādudbhūtaye'rthāstathā narājjātaṃ yajjalaṃ, tad

ayanātyacca taccāpi nārāyaṇatvaṃ bhavati tarhi kathaṃ prasiddhi

parityāgenānyathā nirvakṣītyata āha satyaṃ neti . tatpralayodadhijalādy

āśrayatvaṃ satyaṃ na, kintu tathā jñānaṃ tavaiva māyetyarthaḥ . māyātra

pratāraṇaśaktiḥ, māyā dambhe kṛpāyāṃ ceti viśvaprakāśāt . durvitarka

svarūpaśaktyaiva paricchinnāparicchinnāyāstvanmūrterjalādibhir

aparicchedāditi bhāvaḥ .

ślokacatuṣṭaye'smin yasya nārāyaṇasyāntataṃ madādikaṃ sarvameva jagat,

so'pi tavāntarbhūta iti tātparyam . nārāyaṇasya tādṛśatve mantravarṇaḥ

yacca kiñcijjagatsarvaṃ dṛśyate śrūyate'pi vā .

antarbahiśca tatsarvaṃ vyāpya nārāyaṇaḥ sthitaḥ .. iti ..

[34]

tanmūrterjalādibhiraparicchede svānubhavaṃ pramāṇayati

taccejjalasthaṃ tava sajjagadvapuḥ

kiṃ me na dṛṣṭaṃ bhagavaṃstadaiva .

kiṃ vā sudṛṣṭaṃ hṛdi me tadaiva

kiṃ no sapadyeva punarvyadarśi .. [bhāgavatam 10.14.15]

jagadāśrayabhūtaṃ nārāyaṇābhidhaṃ tava tadvapuḥ jalasthamevetyevaṃ

yadi satsatyaṃ syāttarhi tadaiva kamalanālamārgeṇāntaḥ praviśya

saṃvatsaraśataṃ vicinvatāpi mayā he bhagavannacintyaiśvarya tatkimiti na

dṛṣṭam .

yadi ca tadvapurmāyāmātraṃ, māyā syācchāmbarībuddhyoriti

trikāṇḍaśeṣarītyā mithyābhivyañjakakalāviśeṣadarśitamātraṃ syāttarhi

kiṃ vā rūḍhasamādhiyogavirūḍhabodhena mayā hṛdi tadaiva suṣṭhu

saccidānandaghanatvena dṛṣṭaṃ, samādhyanantaraṃ kiṃ vā punaḥ sapady

eva no vyadarśi na dṛṣṭam . atastvanmūrtermāyāmayatvaṃ deśaviśeṣa

kṛtaparicchedaśca satyo na bhavatītyarthaḥ . etadvyākhyānanidānaṃ

tṛtīyaskandhetihāso draṣṭavyaḥ .

[35]

atra taccāpi satyamityatra, taccāpi aṅgaṃ satyameva, na tu virāḍ

avanmāyeti taccejjalasthamityatra ca, tajjalasthaṃ sadrūpaṃ tava vapuryadi

jagatsyāt, prapañcāntaḥpāti syātiti vyākurvanti . tasmādevaṃ

nārāyaṇāṅgakasya bhagvadvigrahasya viśvo'pi prapañco'ntarbhūta iti svayaṃ

bhagavatā darśitam . śrīmatyā jananyaivānubhūtamityāha

atraiva māyādhamanāvatāre

hyasya prapañcasya bahiḥsphuṭasya .

kṛtsnasya cāntarjaṭhare jananyā

māyātvameva prakaṭīkṛtaṃ te .. [bhāgavatam 10.14.16]

atraiva tāvatśrīkṛṣṇākhye māyopaśamane'vatāre prādurbhāve, bahiś

cāntarjaṭhare ca sphuṭasya dṛṣṭasya kṛtsnasya jagataḥ sambandhe pūrvoktaṃ

yanmāyātvam, parpañcakṛtatvatparicchedyatvasya mithyātvam . tajjananyā

jananyai te tvayā prakaṭīkṛtaṃ darśitam . tasmādbhavān jagadantaḥstha eva,

jagattu bhavabahirbhūtamityevaṃ māyādharmaḥ . vastutastu durvitarka

svarūpaśaktyā madhyamatve'pi vyāpako'sīti bhāvaḥ .

[36]

māyādharmeneti yadbhavatā kṛpayā dṛṣṭapramāṇe'pi śrīvigrahe sarvo'pi

prapañco'ntarbhūta iti darśitaṃ tatsatyameveti dyotanārthaṃ bhagavatyapy

anyathā pratītinirasanārthaṃ ca pūrvamevārthamupapādayati

yasya kukṣāvidaṃ sarvaṃ

sātmaṃ bhāti yathā tathā .

tattvayyapīha tatsarvaṃ

kimidaṃ māyayā vinā .. [bhāgavatam 10.14.17]

yasya tava kukṣau sarvamidaṃ sātmaṃ tvatsahitaṃ yathā bhāti, tatsarvamiha

bahirapi tathaiva tvayi bhāti ityanvayaḥ .

ayamarthaḥ svasya vraje'ntarbhūtatādarśanenaiva samaṃ vrajasya svasminn

antarbhūtatāṃ darśayan taccāntarbahirdarśanaṃ kiṃ svapna etaduta

devamāyā ityādau [bhāgavatam 10.8.40] śrījananyā eva vicāre svāpnikatva

māyolatvabimbapratibimbatvānāmayogyatvādekamevetyabhijñāpayan, kiṃ

svapna ityādāveva yaḥ kaścana autpattika ātmayoga ity [bhāgavatam 10.8.40] anena

caramapakṣāvasitayā durvitarkasvarūpaśaktyaiva madhyamaparimāṇa

viśeṣa eva sarvavyāpako'smīti svayameva bhavān jananīṃ prati yugapad

ubhayātmakaṃ nijadharmaviśeṣaṃ darśitavān . ataeva dvitīye gṛhṇīta yad

yadupabandhamamuṣya mātā ityādau [bhāgavatam 2.7.30] pratibodhitāsīdity

uktam . tasmāttava kukṣau sarvamidaṃ yathā bhāti, iha bahirapi tathā, tad

antarbhūto'pi tadvyāpako'sīti prakāreṇaiva tava māyayā sva

yāthārthyāvaraṇaśaktyā vinā kiṃ sambhavati ? naiva sambhavatītyarthaḥ

.

[37]

mayāpyevamevānubhūtamityāha

adyaiva tvadṛte'sya kiṃ mama na te māyātvamādarśitam

eko'si prathamaṃ tato vrajasuhṛdvatsāḥ samastā api .

tāvanto'si caturbhujāstadakhilaiḥ sākaṃ mayopāsitās

tāvantyeva jagantyabhūstadamitaṃ brahmādvayaṃ śiṣyate .. [bhāgavatam 10.14.18]

adyaiva te tvayā kimasya viśvasya tvadṛte tvatto bahirmāyātvaṃ māyayaiva

sphuraṇaṃ bhavatīti mama māṃ prati na darśitam ? api tu darśitameva . etan

narākārarūpāttvatto bhairevedaṃ jagaditi yanmugdhānāṃ bhāti . tan

māyayivetyarthaḥ . kathametadākārarūpasya mama tādṛśatvam ? tatrāha,

eko'si iti . vrajasuhṛdādirūpaṃ yadyasmādāvirbhūtaṃ tattadakhilam

adhunā tirodhānasamaye yena punaranena śrīvigraharūpeṇāvaśiṣyate . tad

dvayaṃ brahmaivetyarthaḥ . aśeṣaprāpañcikavastūnāṃ prādurbhāvasthiti

tirobhāvadarśanena tallakṣaṇākrāntatvāditi bhāvaḥ . tataścāsya brahmatve

siddhe vyāpakatvamapi sidhyatīti tātparyam .

[38]

nanu, sṛṣṭyādau brahmaviṣṇumaheśvarā bhinnā eva kāraṇabhūtāstathā

sthitau kecidanye'vatārāśca, tatkathaṃ mamaivaṃ sarvakāraṇatvamucyate

. tatrāha

ajānatāṃ tvatpadavīmanātmany

ātmātmanā bhāsi vitatya māyām .

sṛṣṭāvivāhaṃ jagato vidhāna iva

tvameṣo'nta iva trinetraḥ .. [bhāgavatam 10.14.19]

tvamityasya bhāsītyanenānvayaḥ . kartṛkriyayoranvayasyaiva

prāthamikatvāt . kartrā cātra tvamityeva madhamapuruṣeṇa yujyate .

tasmādatra naiva śabdaḥ sambadhyate kintveṣa ityatraiva . tataśca śrī

vigraho'muḥ vācyaḥ . svayaṃ bhagavattvenāsya guṇāvatāratvābhāvāt . adyaiva

tvadṛte'syetyanenāvyvavahitavacanena viruddhatvācca .

tasmādayamarthaḥ tvatpadavīṃ tava tathābhūtaṃ svarūpamajānatām

ajānataḥ prati . ātmā tattadaṃśisvarūpastvameva . ātmanā tattadaṃśena,

māyāṃ sṛṣṭyādinimittaśaktim . anātmani jaḍarūpe mahadādyupādāne

pradhāne . vitatya pravarty, tattatkāryabhedena bhinna iva bhāsītyarthaḥ

. ante trinetra iveti . vastutastvameva tattadrūpeṇa vartase, mūḍhāstu

tvattastān pṛthakpaśyantīti bhāvaḥ . yato dvitīye brahmavākyam

sṛjāmi tanniyukto'haṃ haro harati tadvaśaḥ .

viśvaṃ puruṣarūpeṇa paripāti triśaktidhṛk .. iti [bhāgavatam 2.6.30]

[39]

ato bhagavatsvarūpaikatvena na brahmādivadviṣṇuriveti nirdiṣṭam . evaṃ

yathā guṇāvatārāstathānye'pyavatārā ityāha

sureṣvṛṣiṣvīśa tathaiva nṛṣvapi

tiryakṣu yādaḥsvapi te'janasya .

janmāyatāṃ durmadanigrahāya

vidhātaḥ yadanugrahāya ca .. [bhāgavatam 10.14.20]

ajanasya janmetyanena prādurbhāvamātraṃ janmeti bodhayati . nanu

brahman kimatra vicāritaṃ bhavatā, yadekasyā eva mama mūrtervyāpakatve

satyanyāsāṃ darśanasthānaṃ na sambhavatīti . tathā jaḍavastūnāṃ

ghaṭādīnāmeva prākaṭyaprakāro loke dṛṣṭaḥ . kathaṃ taditara

svabhāvānāṃ cidvastūnāṃ mama śrīmūrtyādīnāmiti . yathā yāvatyo

vibhūtayo mama bhavatā dṛṣṭāstāvatībhireva bhavān vismito, nāparāḥ

santīti sambhāvayanniva tatparimitatāmadhigatavānastīti . tathā ye

mamāṃśāḥ pūrvaṃ bālavatsādirūpāsta eva caturbhujā abhavanniti kasyāpi

rūpasya kadācidudbhavaḥ kasyāpi kadāciditi .

[40]

kiṃ ca, satyajñānānantānandaikarasamūrtitvātyugapadeva sarvamapi tat

tadrūpaṃ vartata eva, kintu yūyaṃ sarvadā sarvaṃ na paśyatheti tatra ca

yaugapadyaṃ kathamiti tatrāha

ko vetti bhūman bhagavan parātman

yogeśvarotīrbhavatastrilokyām .

kva vā kathaṃ vā kati vā kadeti

vistārayan krīḍasi yogamāyām .. [bhāgavatam 10.14.21]

kva vā kathaṃ vā kati vā kadā vā yogamāyāṃ dustarkāṃ cicchaktiṃ

vistārayan tathā tathā pravartayan krīḍasīti bhavata ūtīrlīlāstrilokyāṃ ko

vetti? na ko'pītyarthaḥ . yasyāmataṃ tasya mataṃ mataṃ yasya na veda sa iti



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.