Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 11 страница



cakṣurūta śrotrasya śrotramityādyā . [ṭaittū 2.7]

atha prakṛtasyāvaśiṣṭatā ṭīkā jīvastarhi daṣṭṛtvājjānātu, netyāha

sthāneṣu jāgradādiṣu draṣṭrapadeśaṃ draṣṭṛsaṃjñāṃ tadevaiti prāpnoti

. nānyo jīvo nāmāsti nānyo'to'sti draṣṭetyādi śruteḥ [Bāū 3.17.23] . yadvā

draṣṭrapadeśaṃ draṣṭṛsaṃjñaṃ jīvamapi tadaiveti jānāti, na tu jīvastaj

jānātītyarthaḥ ityeṣā .

taduktam

tritayaṃ tatra yo veda sa ātmā svāśrayāśraya iti . [bhāgavatam 2.10.9]

śrutau ca jīvo nāmāto'nyaḥ svayaṃ siddho nāsti parantu tadātmaka evety

arthaḥ . tathāto'nyo draṣṭā nāsti, sarvadraṣṭustasyāparo draṣṭā nāstīty

arthaḥ iti vyākhyeyam ..

śrīnāradaścitraketum ..17..

[18]

kiṃ ca

deho'savo'kṣā manavo bhūtamātrā

nātmanamanyaṃ ca viduḥ paraṃ yat .

sarvaṃ pumān veda guṇāṃśca tajjño

na veda sarvajñamanantamīḍe .. [bhāgavatam 6.4.25]

dehaścāsavaśca prāṇā akṣāṇīndriyāṇi ca, manavo'ntaḥkaraṇāni, bhūtāni

ca, mātrāśca tanmātrāṇi, ātmānaṃ svasvarūpam, anyaṃ svasvaviṣaya

vargaṃ, tayoḥ paraṃ devatāvargaṃ ca na viduḥ . pumān jīvastu sarvam

ātmānaṃ svasvarūpaṃ, tadanyaṃ pramātāraṃ, tayoḥ padaṃ dehādyartha

jātaṃ tadadhiṣṭhātṛdevatāvargaṃ ca veda, tathā dehādimūlabhūtān

guṇāṃśca sattvādīn veda .

tattajjño'pyasau yaṃ sarvajñaṃ dehādijīvāntāśeṣajñātāraṃ na veda tam

anantaṃ mahadguṇatvādyamanantamāhur [bhāgavatam 1.18.19] iti . ataeva hi yatra

hi dvaitamiva bhavati taditara itaraṃ paśyatītyārabhya [Bāū 4.5.15]

jīvasyetaradṛṣṭatvamuktvā, yatra svasya sarvamātmaivābhūttatkena kaḥ

paśyedityādinā tasya paramātmadraṣṭṛtvaṃ niṣidhya paramātmanastu tat

tatsarvadraṣṭṛtvaṃ svadraṣṭṛtvamapyastīti, vijñātāramare kena

vijānīyādity [Bāū 2.4.14] anenāha .

ayamarthaḥ . yatra māyāvaibhave dvaitamiva bhavati, tanmūlakatvāttad

ananyadapi māyākhyācintyaśaktihetukatayā jaḍamalinanaśvaratvena tad

vilakṣaṇatayā samāditaṃ tataḥ svatantrasattākamiva muhurjāyate, tattatra

itaro jīva itaraṃ padārthaṃ paśyati, tasya karaṇadṛśyayormitho yogyatvāditi

bhāvaḥ . yatra tu svarūpavaibhave tasya jīvasya raśmisthānīyasya maṇḍala

sthānīyo ya ātmā paramātmā, sa eva svarūpaśaktyā sarvamabhūt,

anāditaeva bhavannāste, na tu tatpraveśena, tattatra itaraḥ sa jīvaḥ

kenetareṇa karaṇabhūtena kaṃ padārthaṃ paśyet, na kenāpi kamapi paśyed

ityarthaḥ . na hi raśmayaḥ svaśaktyā sūryamaṇḍalāntargatavaibhavaṃ

prakāśayeyurna cārciṣo vahniṃ nirdaheyuriti bhāvaḥ . tadevaṃ sati yasya

khalvevamanantaṃ svarūpavaibhavaṃ taṃ vijñātāraṃ sarvajñaṃ

paramātmānaṃ kenetareṇa karaṇena vijānīyātna kenāpītyarthaḥ . tadevaṃ

jñānaśaktau tatra siddhāyāṃ kriyecchāśaktī ca lakṣyete .. dakṣaḥ śrī

puruṣottamam ..18..

[19]

vaśīkṛtamāyatvenāpi tāmāha

sa tvaṃ hi nityavijitātmaguṇaḥ svadhāmnā

kālo vaśīkṛtavisṛjyavisargaśaktiḥ . iti [bhāgavatam 7.9.22]

svadhāmnā cicchaktyā . yataḥ kālo māyāprerakaḥ iti ṭīkā ca . ātmā tv

atra jīvaḥ, tasya guṇāḥ sattvādayaḥ, sattvaṃ rajastama iti guṇā jīvasya naiva

me

ity [bhāgavatam 11.25.12] uktatvāt .. prahlādaḥ śrīnarasiṃham ..19..

[20]

tathā ca

karoti viśvasthitisaṃyamodayaṃ

yasyepsitaṃ nepsitamīkṣiturguṇaiḥ .

māyā yathāyo bhramate tadāśrayaṃ

grāvṇo namaste guṇakarmasākṣiṇe .. [bhāgavatam 5.18.38]

ṭīkā ca yasyekṣiturjīvārthamīpsitam . atyantānicchāyāmīkṣaṇāyogāt

. svārthaṃ tu nepsitam . viśvasthityādisvaguṇairmāyā karoti . tasyā

jaḍatve'pīśvarasannidhānātpravṛttidṛṣṭāntenāha, yathāyo lohaṃ

grāvṇo'yaskāntānnimittādbhramati . tadāśrayaṃ tadabhimukhaṃ sat .

guṇānāṃ karmaṇāṃ ca jīvādṛṣṭānāṃ sākṣiṇaṃ tasmai namaḥ ityeṣā .. bhūḥ

śrīvarāhadevam ..20..

[21]

atha māyāśaktiśāvalye kaivalyānupapatteḥ kaivalye'pyanubhavābhāve tad

ānandasyārthatānupapatteścānyathānupapattipramāṇatastāmevāha

tvamādyaḥ puruṣaḥ sākṣād

īśvaraḥ prakṛteḥ paraḥ .

māyāṃ vyudasya cicchaktyā

kaivalye sthita ātmani .. [bhāgavatam 1.7.23]

tvaṃ sākṣātsvayamevādyaḥ puruṣo bhagavān . tathā ya īśvaraḥ antaryāmy

ākhyaḥ puruṣaḥ so'pi tvameva . tadevamubhayasminnapi prakāśe prakṛteḥ

parastadasaṅgī .

nanu kathaṃ kevalānubhavānandasyāpi tadanubhavitvaṃ yato bhagavatvam

api lakṣyate, kathaṃ ceśvaratvātprakṛtyadhiṣṭhātṛtve'pi tadasaṅgitvam .

tatrāha, māyāṃ vyudasyeti . avyabhicāriṇyā svarūpaśaktyā tāmābhāsa

śaktiṃ dūre vidhāya tathaiva svarūpaśaktyā kaivalye

parāvarāṇāṃ parama āste kaivalyasaṃjñitaḥ .

kevalānubhavānandasandoho nirupādhikaḥ .. [bhāgavatam 11.9.18]

ityekādaśoktarītyā kaivalyākhye kevalānubhavānande ātmani svasvarūpe

sthitaḥ anubhūtasvarūpasukha ityarthaḥ . taduktaṃ ṣaṣṭhe devairapi

svayamupalabdhanijasukhānubhavo bhavāniti [bhāgavatam 6.9.33] .

sandohaśabdena caikādaśe vaicitrī darśitā, sā ca śaktivaicitryādeva

bhavatīti . ataevamastyeva svarūpaśaktiḥ . prakṛtirnāmātra māyāyās

traiguṇyam . evameva śaktitrayavivṛtiḥ svāmibhireva darśitā . tathā hi śrī

devahūtivākye

paraṃ pradhānaṃ puruṣaṃ mahāntaṃ

kālaṃ kaviṃ trivṛtaṃ lokapālam .

ātmānubhūtyānugataprapañcaṃ

svacchandaśaktiṃ kapilaṃ prapadye .. [bhāgavatam 3.24.33] ityatra .

paraṃ parameśvaram . tatra hetuḥ svacchandāḥ śaktayo yasya . tā evāha,

pradhānaṃ prakṛtirūpaṃ, puruṣaṃ tadadhiṣṭhātāraṃ, mahāntaṃ mahat

tattvasvarūpaṃ, kālaṃ teṣāṃ kṣobhakaṃ, trivṛtmahaṅkārabhūtaṃ,

lokātmakaṃ tatpālātmakaṃ ca . tadevaṃ māyayā pradhānādirūpatāmuktvā

cicchaktyā niṣprapañcatāmāha . ātmānubhūtyā cicchaktyānugataḥ svasmin

līnaḥ prapañco yasya taṃ, kaviṃ sarvajñaṃ pradhānādyāvirbhāvasākṣiṇam

ityarthaḥ iti .

atra puruṣasyāpi māyāntaḥpātitvaṃ tadadhiṣṭhātṛtayopacaryata eva . vastutas

tasya tu tasyāḥ paratvam . tathā śrīkapiladevavākye

anādirātmā puruṣo nirguṇaḥ prakṛteḥ paraḥ .

pratyagdhāmā svayaṃjyotirviśvaṃ yena samanvitam .. [bhāgavatam 3.26.3] iti

nāmasvarūpayornirūpaṇena mahāsaṃhitāyāmapi viviktaṃ tattriśakti

śrīrbhūrdurgeti yā bhinnā jīvamāyā mahātmanaḥ .

ātmamāyā tadicchā syātguṇamāyā jaḍātmikā .. iti [?]

asyārthaḥ . śrīratra jagatpālanaśaktiḥ, bhūstatsṛṣṭiśaktiḥ, durgā tat

pralayaśaktiḥ . tattadrūpena yā bhedaṃ prāptā, sā jīvaviṣayā tacchaktir

jīvamāyetyucyate . pādme śrīkṛṣṇasatyabhāmāsaṃvāde

ahameva tridhā bhinnā tiṣṭhāmi trividhairguṇairityetadvākyānantaraṃ

tataḥ sarve'pi te devāḥ śrutvā tadvākyacoditāḥ .

gaurīṃ lakṣmīṃ dharāṃ caiva praṇemurbhaktitatparāḥ .. iti ..

ekādaśe ca

eṣā māyā bhagavataḥ sṛṣṭisthityantakāriṇī .

trivarṇā varṇitāsmābhiḥ kiṃ bhūyaḥ śrotumicchasi .. iti .. [bhāgavatam 11.3.16]

ātmamāyā svarūpaśaktiḥ . mīyate'nayeti māyāśabdena śaktimātramapi

bhaṇyate

tasyāṃ tamovannaihāraṃ khadyotārcirivāhani .

mahatītaramāyaiśyaṃ nihantyātmani yuñjata .. iti [bhāgavatam 10.13.45]

brahmavākyaṃ tathaiva saṅgacchate . śaktimātrasya tāratamyaṃ hi tatra

vivakṣitam . svalpā śaktiḥ khalvanṛtasya satyasya vā vyañjikā bhavatu nāma

. parābhavāya kalpata eveti hi tatra gamyate . dṛṣṭāntābhyāṃ ca tathaiva

prakaṭitaṃ tasyāṃ tamovadityādibhyām . tathā yuddheṣa māyāmaya

śastrādinā bahavaśchinnabhinnā jātā iti purāṇādiṣu śrūyate .

tataḥ sā ca māyā mithyākalpikā ca bhavatīti gamyate . na hi marumarīcikā

jalena kecidārdrā bhavantīti .

svarūpabhūtayā nityaśaktyā māyākhyayā yutaḥ .

ato māyāmayaṃ viṣṇuṃ pravadanti sanātanam .. iti caturvedaśikhādyā śrutiś

ca .

tataśca ātmamāyā tadicchā syātityatra jñānakriye api lakṣyete . māyā

vayunaṃ jñanamiti nighaṇṭau ca paryāyaśabdāḥ .

triguṇātmikātha jñānaṃ ca viṣṇuśaktistathaiva ca .

māyāśabdena bhaṇyate śabdatattvārthavedibhiḥ .. iti trikāṇḍaśeṣe .

māyā dambhe kṛpāyāṃ ceti viśvaprakāśe . vyākhyātaṃ ca ṭīkākṛdbhir

ekādaśe kālo māyāmaye jīve ityatra [bhāgavatam 11.24.27] māyāpravartake jñāna

maye vā iti . tṛtīye'pi āpuḥ parāṃ mudamityādau [bhāgavatam 3.15.26] yogamāya

śabdena sanakādāvaṣṭāṅgayogaprabhāvaṃ vyākhyāya parameśvare tu cic

chaktivilāso vyākhyātaḥ .

tatastribhedaivātmamāyeti siddham . yathā vā tvamādyaḥ puruṣaḥ [bhāgavatam

1.7.23] ityādimūlapadāmevamavatāryam . śrīvaikuṇṭhe māyaṃ

niṣedhannapi sākṣāttāmevāha tvamādya iti . kaivalye mokṣākhye śrī

vaikuṇṭhalakṣaṇe ātmani svāṃśa eva sthitaḥ . kiṃ kṛtvā ? tatrāti

virājamānayā cicchaktyā māyāṃ dūre sthitāmapi tiraskṛtyaiva . mataṃ

caitammāyādikaṃ niṣedhatā śrīśukadevena .

pravartate yatra rajastamastayoḥ

sattvaṃ ca miśraṃ na ca kālavikramaḥ .

na yatra māyā kimutāpare harer

anuvratā yatra surāsurārcitāḥ .. [bhāgavatam 2.9.10] iti .

moksaṃ paraṃ padaṃ liṅgamamṛtaṃ viṣṇumandiram . iti pādmottarakhaṇḍe

viakuṇṭhaparyāyaśabdāḥ .. arjunaḥ śrībhagavantam ..21..

[22]

ata ūrdhvaṃ guṇādīnāṃ svarūpātmatānigamanātsvarūpaśaktireva punar

api vivriyate yāvatsandarbhasamāptiḥ . [*EṇḍṇOṭE ॰3] tatra guṇānāṃ

svarūpātmatāmāhuḥ .

sa yadajayā tvajāmanuśayīta guṇāṃśca juṣan

bhajati sarūpatāṃ tadanu mṛtyumapetabhagaḥ .

tvamuta jahāsi tāmahiriva tvacamāttabhago

mahasi mahīyase'ṣṭaguṇite'parimeyabhagaḥ .. [bhāgavatam 10.87.38]

ṭīkā ca sa tu jīvo yadyasmātajayā māyayā ajāmavidyāmanuśayīta

āliṅget . tataśca guṇāṃśca dehendriyādīn juṣan sevamānaḥ ātmatayā

adhyasyan . tadanu tadanantaraṃ sarūpatāṃ taddharmayogaṃ ca juṣanapeta

bhagaḥ pihitānandādiguṇaḥ sanmṛtyuṃ saṃsāraṃ bhajati prāpnoti . tvamuta

tvaṃ tu jahāsi tāṃ māyām .

nanu sā mayyevāsti kathaṃ tyāgastatrāha ahiriva tvacamiti . ayaṃ bhāvaḥ

yathā bhujaṅgaḥ svagatamapi kañcukaṃ guṇabuddhyā nābhimanyate tathā

tvamajāṃ māyām . na hi nirantarāhlādasaṃvitkāmadhenuvṛndapaterajayā

kṛtyamiti tāmupekṣase .

kuta etattadāha . ātmabhaganityaprāptaiśvaryaḥ . mahasi paramaiśvarye

aṣṭaguṇite aṇimādyaṣṭavibhūtimati . mahīyase pūjyase virājase .

kathambhūtaḥ ? aparimeyabhagaḥ aparimeyaiśvaryaḥ . na tvanyeṣāmiva

deśakālaparicchinnaṃ tavāṣṭaguṇitamaiśvaryam . api tu paripūrṇa

svarūpānubandhitvādaparimitamityarthaḥ . ityeṣā .

tathā ca tatraiva pūrvamuktaṃ tvamasi yadātmanā samavaruddhasamasta

bhaga iti [bhāgavatam 10.87.14] . yadvā ahiriva tvacamityatra tvakśabdena

parityaktā jīrṇatvagevocyate . sa yathā tāṃ jahātīti tatsamīpamapi na

vrajati, tathā tvamapi māyāsamīpaṃ na yāsītyarthaḥ .

anyatra ca

viśuddhavijñānaghanaṃ svasaṃsthayā

samāptasarvārthamamoghavāñchitam .. iti [bhāgavatam 10.37.22] .

tathoddhavaṃ prati śrībhagavadvākyaṃ

siddhayo'ṣṭādaśa proktā dhāraṇā yogapāragaiḥ .

tāsāmaṣṭau matpradhānā daśaiva guṇahetavaḥ .. [bhāgavatam 11.15.3] iti .

agre ca etā me siddhayaḥ saumya aṣṭāvautpattikā matāḥ . iti [bhāgavatam 11.15.5]

.

ataeva daityabālakān prati śrīprahlādavākyam

kevalānubhavānandasvarūpaḥ parameśvaraḥ .

māyayāntarhitaiśvarya īyate guṇasargayā .. [bhāgavatam 7.6.20]

ṭīkā ca nanu sa eva cetsarvatra tarhi sarvatra sarvajñatādyupalabhyate .

tatrāha guṇātmakaḥ sargo yasyāstayā māyayā antarhitamaiśvaryaṃ yena

ityeṣā .

atra bhagavadaiśvaryasya māyayāntarhitatvena guṇasargayeti māyāyā

viśeṣaṇavinyāsena ca tadatītatvaṃ bodhayati svarūpavat . ataḥ parameśvara

iti viśeṣaṇamapi tatsahayogena pūrvameva dattamiti jñeyam . śrutayaś

ajāmekāṃ lohitaśuklakṛṣṇāṃ

vahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ .

ajo hyeko juṣamāṇo'nuśete

jahātyenāṃ bhuktabhogāmajo'nyaḥ .. [śvetū 4.5]

yadātmako bhagavāṃstadātmikā vyaktiḥ . kimātmako bhagavān ?

jñānātmaka aiśvaryātmakaḥ śaktyātmakaśca . daivātmaśaktiṃ svaguṇair

nigūḍhāmityādyāḥ [śvetū 1.3] . atra svaguṇairiti yātītagocarā vācāmity

uktaiḥ svīyasvabhāvairityarthaḥ .. śrutayaḥ śrībhagavantam ..22..

[23]

māṃ bhajanti guṇāḥ sarve

nirguṇaṃ nirapekṣakam .

suhṛdaṃ priyamātmānaṃ

sāmyāsaṅgādayo'guṇāḥ .. [bhāgavatam 11.13.40]

ṭīkā ca kathambhūtāḥ ? aguṇāḥ, guṇapariṇāmarūpā na bhavanti kintu

nityā ityarthaḥ . ityeṣā .

tathā ca nāradapañcarātre jitaṃ te stotre

namaḥ sarvaguṇātītaṣaḍguṇāyādivedhase . iti .

yaduktaṃ brahmatarke

guṇaiḥ svarūpabhūtaistu guṇyasau harirīśvaraḥ .

na viṣṇorna ca muktānāṃ kvāpi bhinno guṇo mataḥ ..

kālikāpurāṇe devīkṛtaviṣṇustave

yasya brahmādayo devā munayaśca tapadhanāḥ .

na vivṛṇvanti rūpāṇi varṇanīyaḥ kathaṃ sa me ..

striyā mayā te kiṃ jñeyā nirguṇasya guṇāḥ prabho .

naiva jānanti yadrūpaṃ sendrā api surāsurāḥ .. iti ..

śrīhaṃsadevaḥ sanakādīn ..23..

[24]

anyatra śrīhaṃsavākyasthitādigrahaṇakroḍīkṛtān tān bahūneva satyaṃ

śaucamityādibhirgaṇayitvāha

ete cānye ca bhagavan

nityā yatra mahāguṇāḥ .

prārthyā mahattvamicchadbhir

na viyanti sma karhicit .. [bhāgavatam 1.16.26]

ṭīkā ca ete ekonacatvāriṃśat . anye ca brahmaṇyatvaśaraṇyatvādayo

mahānto guṇā yasminnityāḥ sahajā na viyanti na kṣīyante sma . ityeṣā .

atra śrīviṣṇupurāṇam

kalāmuhūrtādimayaśca kālo

na yadvibhūteḥ pariṇāmahetuḥ .. iti [Viড় 4.1.84] .

śrīpṛthivī śrīdharmam ..24.

[25]

ata eva āha

namastubhyaṃ bhagavate

brahmaṇe paramātmane .

na yatra śrūyate māyā

lokasṛṣṭivikalpanā .. [bhāgavatam 10.28.6]

yatra bhagavadāditvena tridhaiva sphurati svarūpe māyā na śrūyate . tasya

tathā tathā sphūrtirmāyayā na bhavatītyarthaḥ . tatra hetuḥ lokasṛṣṭāv

eva vikalpituṃ sṛṣṭisthitisaṃhārairvividhamīśituṃ śīlaṃ yasyāḥ sā . ataeva

bhūgolapraśne hetutvena rājñāpyuktam

bhagavato guṇamaye sthūlarūpa āveśitaṃ mano hyaguṇe'pi sūkṣmatama

ātmajyotiṣi pare brahmaṇi bhagavati vāsudevākhye kṣamamāveśitumiti

[bhāgavatam 5.16.3] .

varuṇaḥ śrībhagavantam ..25..

[26]

tathā

tasmai namo bhagavate vāsudevāya dhīmahi .

yanmāyayā durjayayā māṃ vadanti jagadgurum ..

vilajjamānayā yasya sthātumīkṣāpathe'muyā .

vimohitā vikatthante mamāhamiti durdhiyaḥ .. [bhāgavatam 2.5.1213]

tamādimayatvena svasya sadoṣatvāt, saccidānandaghanatvena yasya

nirdoṣasya netragocare vilajjamānayā amuṣā māyayā vimohitā asmadādayo

durdhiyaḥ .. śrībrahmā śrīnāradam ..26..

[27]

tadevamaiśvaryādiṣaṭkasya svarūpabhūtatvamuktvā, śrīvigrahasya

pūrṇasvarūpabhūtatvaṃ vaktuṃ prakaraṇamārabhyate . tatra tasya tādṛśatva

sacivaṃ nityatvaṃ tāvatpūrvadarśitatādṛśavaikuṇṭhādhiṣṭhātṛtvena

siddhameva . prapañcāvatīrṇatve'pyāha tribhiḥ

naṣṭe loke dviparārdhāvasāne

mahābhūteṣvādibhūtaṃ gateṣu .

vyakte'vyaktaṃ kālavegena yāte

bhavānekaḥ śiṣyate'śeṣasaṃjñaḥ .. [bhāgavatam 10.3.25]

ataḥ śeṣasaṃjñaḥ . tatra yuktiḥ

yo'yaṃ kālastasya te'vyaktabandho

ceṣṭāmāhuśceṣṭate yena viśvam .

nimeṣādirvatsarānto mahīyāṃs

taṃ tveśānaṃ kṣemadhāma prapadye .. [bhāgavatam 10.3.26]

he avyaktabandho sānnidhyamātreṇa prakṛtipravartaka ceṣṭā

nimeṣonmeṣarūpām . śrutiśca sarve nimeṣā jajñire vidyutaḥ

puruṣādadhīti [ṃhānārāyaṇaū 1.8] . sarve nimeṣādayaḥ kālāvayavāḥ

viśeṣeṇa dyotate vidyut . puruṣaḥ paramātmeti śrutipadārthaḥ . sarvatra

sṛṣṭisaṃhārayornimittaṃ kāla eva, tasya tu tadaṅgaceṣṭārūpatvāttau

tatra na sambhavata eveti bhāvaḥ . tatra hetvantaraṃ kṣemadhāmeti . tvā

tvām .

atra svābhīṣṭāttasmādāvirbhāvādeva kaṃsabhayaṃ kaimutyena vāritavatī

. tathaiva spaṣṭaṃ punarāha

martyo mṛtyuvyālabhītaḥ palāyan

lokān sarvānnirbhayaṃ nādhyagacchat .

tvatpadābjaṃ prāpya yadṛcchayādya

svasthaḥ śete mṛtyurasmādapaiti .. [bhāgavatam 10.3.27]

lokān prāpya nirbhayaṃ bhayābhāvam . tvatpādābjaṃ tu prāpyety



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.