Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 8 страница



caturvidhānāṃ saṃsthāyāmātyantikalayaśabditā muktirānīteti . yaṃ

cānuśayinamiti bhuktaśiṣṭakarmaviśiṣṭo jīvonuśayītyucyate . rūpeti

mūrtyā saṃjñayā copeteṣvityarthaḥ . kāryadṛṣṭimiti ghaṭādibhyaḥ pṛthag

api pṛthvyādeḥ prāpterityarthaḥ . apāśrayeti īśvaradhyānayogyo bhavatīty

arthaḥ . svayamiti vāmadevaḥ khalu garbhasya eva paramātmānaṃ bubudhe,

yogena devahūtītyarthaḥ ..63..

iti śrīkaliyugapāvanasvabhajanavibhājanaprayojanāvatāraśrīśrī

bhagavatkṛṣṇacaitanyadevacaraṇānucaraviśvavaiṣṇavarājasabhājana

bhājanaśrīrūpasanātanānuśāsanabhāratīgarbhe śrībhāgavatasandarbhe

tattvasandarbho nāma prathamaḥ sandarbhaḥ ..

baladeva vidyābhūṣaṇa : iti kalīti kaliyugapāvanaṃ yatsvabhajanaṃ tasya vibhajanaṃ vistaraṇaṃ

prayojanaṃ yasya tādṛśo'vatāraḥ prādurbhāvo yasya, tasya śrībhagavat

kṛṣṇacaitanyadevasya caraṇayoranucarau, viśvasmin ye vaiṣṇavarājāsteṣāṃ

sabhāsu yatsabhājanaṃ satkārastasya bhājane pātre ca yau śrīrūpa

sanātanau tayoranuśāsanabhāratya upadeśavākyāni garbhe madhye yasya

tasmin ..

ṭippaṇī tattvasandarbhe vidyābhūṣaṇanirmitā .

śrījīvapāṭhasaṃpṛktā sadbhireṣā viśodhyatām ..

iti śrīmadbaladevavidyābhūṣaṇaviracitā tattvasandarbhaṭippaṇī

samāptā ..

[*EṇḍṇOṭE ॰1] ālternative reading: veda rāmāyaṇe puṇye bhārate

bharatarṣabha . ādāvcānte ca madhye ca hariḥ sarvatra gīyate ..

[*EṇḍṇOṭE ॰2] āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ . aurvas

tasyāṃ samabhavadūruṃ bhittvā mahāyaśāḥ .. (ṃbh1.66.46)

śrībhāgavatasandarbhe dvitīyaḥ

bhagavatsandarbhaḥ

śrīśrīrādhāgovindo jayataḥ .

tau santoṣayatā santau śrīlarūpasanātanau .

dākṣiṇātyena bhaṭṭena pnuaretadvivicyate ..o..

tasyādyaṃ granthanālekhaṃ krāntamutkrāntakhaṇḍitam .

paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ..o.. [*EṇḍṇOṭE ॰1]

[1]

athaivamadvayajñānalakṣaṇaṃ tattattvaṃ sāmānyato lakṣayitvā punar

upāsakayogyatāvaiśiṣṭyena prakaṭitanijasattāviśeṣaṃ viśeṣato nirūpayati

vadantītyasyaivottarārdhena

brahmeti paramātmeti bhagavāniti śabdyate . [bhāgavatam 1.2.11]

atha śrīmadbhāgavatākhya eva śāstre kvacidanayatrāpi tadekaṃ tattvaṃ

tridhā śabdyate . kvacidbrahmeti kvacitparamātmeti kvacidbhagavāniti ca

. kintvatra śrīmadvyāsasamādhilabdhādbhedājjīva iti ca śabdyate iti

svayameva vyākhyāto bhavatīti prathamatastāveva prastūyate . mūle tu

kramādvaiśiṣṭyadyotanāya tathā vinyāsaḥ . ayamarthaḥ tadekam

evākhaṇḍānandasvarūpaṃ tattvaṃ thutkṛtapārameṣṭhyādikānanda

samudayānāṃ paramahaṃsānāṃ sādhanavaśāttādātmyamāpanne satyām

api tadīyasvarūpaśaktivaicitryāṃ tadgrahaṇāsāmarthye cetasi yathā

sāmānyato lakṣitaṃ tathaiva sphuradvā tadvadevāviviktaśakti

śaktimattābhedatayā pratipādyamānaṃ vā brahmeti śabdyate .

atha tadekaṃ tattvaṃ svarūpabhūtayaiva śaktyā kamapi viśeṣaṃ dhartuṃ

parāsāmapi śaktīnāṃ mūlāśrayarūpaṃ tadanubhāvānandasandohāntar

bhāvitatādṛśabrahmānandānāṃ bhāgavataparamahaṃsānāṃ

tathānubhavaikasādhakatamatadīyasvarūpānandaśaktiviśeṣātmaka

bhaktibhāviteṣvantarbahirapīndriyeṣu parisphuradvā tadvadeva vivikta

tādṛśaśaktiśaktimattābhedena pratipādyamānaṃ vā bhagavāniti śabdyate

.

evamevoktaṃ śrījaḍabharatena

jñānaṃ viśuddhaṃ paramārthamekam

anantaraṃ tvabahirbrahma satyam

pratyakpraśāntaṃ bhagavacchabdasaṃjñaṃ

yadvāsudevaṃ kavayo vadanti .. [bhāgavatam 5.12.11] iti .

śrīdhruvaṃ prati śrīmanunā ca

tvaṃ pratyagātmani tadā bhagavatyananta .

ānandamātra upapannasamastaśaktau .. [bhāgavatam 4.11.30] iti .

evaṃ cānandamātraṃ viśeṣyaṃ samastāḥ śaktayo viśeṣaṇāni viśiṣṭo

bhagavānityāyātam . tathā caivaṃ viśiṣṭaye prāpte

pūrṇāvirbhāvatvenākhaṇḍatattvarūpo'sau bhagavān . brahma tu sphuṭam

aprakaṭitavaiśiṣṭyākāratvena tasyavāsamyagāvirbhāva ityāgatam . idaṃ tu

purastādvistareṇa vivecanīyam . bhagavacchabdārthaḥ śrīviṣṇupurāṇe

[6.5.6669, 7375, 79] proktaḥ .

yattadavyaktamajaramacintyamajamakṣayam .

anirdeśyamarūpaṃ ca pāṇipādādyasaṃyutam ..

vibhuṃ sarvagataṃ nityaṃ bhūtayonimakāraṇam .

vyāpyavyāptaṃ yataḥ sarvaṃ tadvai paśyanti sūrayaḥ ..

tadbrahma paramaṃ dhāma taddhyeyaṃ mokṣakāṅkṣiṇām .

śrutivākyoditaṃ sūkṣmaṃ tadviṣṇoḥ paramaṃ padam ..

tadetadbhagavadvācyaṃ svarūpaṃ paramātmanaḥ .

vācako bhagavacchabdastasyādyasyākṣarātmanaḥ .. ityādyuktvā

sambharteti tathā bhartā bhakāro'rthadvayānvitaḥ .

netā gamayitā sraṣṭā gakārārthastathā mune ..

aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ .

jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīṅganā ..

vasanti tatra bhūtāni bhūtātmanyakhilātmani .

sa ca bhūteṣvaśeṣeṣu vakārārthastato'vyayaḥ .. iti coktvā

jñānaśaktibalaiśvaryavīryatejāṃsyaśeṣataḥ .

bhagavacchabdavācyāni vinā heyairguṇādibhiḥ .. iti [Viড় 6.5.79] paryantena

.

pūrvavadatra viśeṣyaviśeṣaṇaviśiṣṭatā vivecanīyā . viśeṣaṇasyāpy

aheyatvaṃ vyaktībhaviṣyatīti . arūpaṃ pāṇipādādyasaṃyutamitīdaṃ

brahmākhyakevalaviśeṣyāvirbhāvaniṣṭham . vibhuṃ sarvagatamity

ādikaṃ tu viśiṣṭaniṣṭham . athavā arūpamityādikaṃ prākṛtarūpādi

niṣedhaniṣṭham . ataeva pāṇipādādyasaṃyutamiti saṃyogasambandha eva

parihriyate na tu samavāyasambandha iti jñeyam . vibhumiti sarvavaibhava

yuktamityarthaḥ . vyāpīti sarvavyāpakam . avyāptamiti anyena vyāptum

aśakyam . tadetadbrahmasvarūpaṃ bhagavacchabdena vācyam . na tu

lakṣyam . tadeva nirdhāryati bhagavacchabdo'yaṃ tasya nadīviśeṣasya

gaṅgāśabdavadvācaka eva, na tu taṭaśabdavallakṣakaḥ . evaṃ satyakṣara

sāmyānnirbrūyāditi niruktamatamāśritya bhagādiśabdānāmarthamāha

sambharteti. netāsvabhaktiphalasya premṇaḥ prāpakaḥ . gamayitā svaloka

prāpakaḥ . sraṣṭā svabhakteṣu tattadguṇasyodgamayitā . jagat

poṣakatvādikaṃ tu tasya paramparayaiva na tu sākṣāditi jñeyam .

aiśvaryaṃ sarvavaśīkāritvam . samagrasyeti sarvatrānveti . vīryaṃ maṇi

mantrāderiva prabhāvaḥ . yaśo vāṅmanaḥśarīrāṇāṃ sādguṇyakhyātiḥ .

śrīḥ sarvaprakārā sampat . jñānaṃ sarvajñatvam . vairāgyaṃ prapañcavastv

anāsaktiḥ . iṅganā saṃjñā . akṣarasāmyapakṣe bhagavāniti vaktavye

matupo valopaśchāndasaḥ . sambharteyādiṣu sambhartṛtvādiṣveva

tātparyam . yathā suptiṅantacayo vākyamityatra pacati bhavatītyasya

vākyasya pāko bhavatītyarthaḥ kriyate yathā vā sattāyāmasti bhavatītyatra

dhātvartha eva vivakṣitaḥ . tadevameva bhagavānityatra matubartho

yojayituṃ śakyate . prakārāntareṇa ṣaḍbhagān darśayati jñānaśaktī jñānam

antaḥkaraṇasya . śaktirindriyāṇām . aiśvaryavīrye vyākhyāte . tejaḥ kāntiḥ

. aśeṣataḥ sāmagryeṇetyarthaḥ . bhagavacchabdavācyānīti . bhagavato

viśeṣaṇānyevaitāni na tūpalakṣaānītyarthaḥ . atra bhagavāniti nityayoge

matup .

atha tathāvidhabhagavadrūpapūrṇāvirbhāvaṃ tattattvaṃ pūrvavajjīvādi

niyantṛtvena sphuradvā pratipādyamānaṃ vā paramātmeti śabdyata iti .

yadyapyetae brahmādiśabdāḥ prāyo mitho'rtheṣu vartante tathāpi tatra tatra

saṅketaprādhānyavivakṣayedamuktam .. śrīsutaḥ ..

[2]

evameva praśnotttarābhyāṃ vivṛṇoti . rājovāca

nārāyaṇābhidhānasya brahmaṇaḥ paramātmanaḥ .

niṣṭhāmarhatha no vaktuṃ yūyaṃ hi brahmavittamāḥ .. [bhāgavatam 11.3.35]

śrīpippalāyana uvāca

sthityudbhavapralayaheturaheturasya

yatsvapnajāgarasuṣuptiṣu yadbahiśca .

dehendriyāsuhṛdayāni caranti yena

sañjīvitāni tadavehi paraṃ narendra .. [bhāgavatam 11.3.36]

atra praśnasyārthaḥ . nārāyaṇābhidhānasya bhagavataḥ . brahmeti

paramātmetyādiprasiddhatatsamudāyatṛtīyatayā pāṭhāt . nārāyaṇe

turīyākhye bhagavacchabaśabdite ityatra spaṣṭībhāvitvācca . niṣṭhāṃ

tattvam . praśnakrameṇaivottaramāha sthitīti . yatsthityādiheturahetuśca

bhavati . yacca jāgarādiṣu yadbahiśca bhavati . yena ca dehādīni

sañjīvitāni santi caranti . tadekameva paraṃ tattvaṃ praśnakrameṇa

nārāyaṇādirūpaṃ viddhīti yojanīyam . tathāpi bhramatvaspaṣṭīkaraṇāya

viparyayena vyākhyāyate . tatraikasyaiva viśeṣaṇabhedena tadaviśiṣṭatvena

ca pratipādanāttathaiva tattadupāsakapuruṣānubhavabhedāc

cāvirbhāvanāmbhoderbheda ityuttaravākyatātparyam .

etaduktaṃ bhavati . svayamahetuḥ svarūpaśaktyaikavilāsamayatvena

tatrodāsīnamapi prakṛtijīvapravartakāvasthaparamātmāparaparyāya

svāṃśalakṣaṇapuruṣadvārā yadasya sargasthityādiheturbhavati tad

bhagavadrūpaṃ viddhi . paramātmatā caivamupatiṣṭhatītyāha yena hetu

kartrā ātmāṃśabhūtajīvapraveśanadvārā sañjīvitāni santi dehādīni tad

upalakṣaṇāni pradhānādisarvāṇyeva tattvāni yenaiva preritatayaiva caranti

svasvakārye pravartante tatparaamātmarūpaṃ viddhi .

tasmai namo bhagavate brahmaṇe paramātmane [bhāgavatam 10.28.6] ityatra varuṇa

kṛtaśrīkṛṣṇastutau ṭīkā ca paramātmane sarvajīvaniyantre ityeṣā .

jīvasyātmatvaṃ tadapekṣayā tasya paramatvamityataḥ paramātmaśabdena

tatsahayogī sa eva vyajyate iti . tattadaviśiṣṭatvena brahmatvamātraṃ

caivamupatiṣṭhatītyāha, svapneti . yadeva tattattvaṃ svapnādau anvayena

sthitaṃ yacca tadbahiḥ śuddhāyāṃ jīvākhyaśaktau tathā sthitaṃ cakārāt

tataḥ paratrāpi vyatirekeṇa sthitaṃ svayamaviśiṣṭaṃ tadbrahmarūpaṃ

viddhīti .. śrīnāradaḥ? .. śrīnāradaḥ..2..

[3]

idameva trayaṃ siddhiprasaṅge'pyāha tribhiḥ .

viṣṇau tryadhīśvare cittaṃ dhārayetkālavigrahe .

sa īśitvamavāpnoti kṣetraṃ kṣetrajñacodanam ..

nārāyaṇe turīyākhye bhagavacchabdaśabdite .

mano mayyādadhadyogī maddharmāvaśitāmiyāt ..

nirguṇe brahmaṇi mayi dhārayan viśadaṃ manaḥ .

parānandamavāpnoti yatra kāmo'vasīyate .. [bhāgavatam 11.15.1517]

ṭīkā ca . tryadhīśvare triguṇamāyāniyantari . ataeva kālavigrahe

ākalayiṛrūpe antaryāmiṇi . turīyākhye

virāṭhiraṇyagarbhaśca kāraṇaṃ cetyupādhayaḥ .

īśasya yantribhirhīnaḥ turīyaṃ tatpadaṃ viduḥ .. ityevaṃ lakṣaṇe .

aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ .

jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīṅganā .. [Viড় 6.5.74]

tadvati bhagavacchabdaśabdite . ityeṣā ..

śrībhagavān ..3..

[4]

atha vadantītyādyasya padyasya pratyavasthānaṃ yāvattṛtīyasandarbham

udbhāvyate . yatra yogyatāvaiśiṣṭyenāvirbhāvavaiśiṣṭyaṃ vaktuṃ

brahmāvirbhāve tāvadyogyatāmāha

tathāpi bhūmanmahimāguṇasya te

vibodhhumarhatyamalāntarātmabhiḥ .

avikriyātsvānubhavādarūpato

hyananyabodhyātmayatayā na cānyathā .. [bhāgavatam 10.14.6]

yadyapi brahmatve bhagavattve ca durjñeyatvamuktam, tathāpi he bhūman

svarūpeṇa guṇena cānanta te tavāguṇasya anāviṣkṛtasvarūpabhūtaguṇasya

yo mahimā mahattvaṃ bṛhattvaṃ brahmatvamiti yāvat . atha kasmāducyate

brahma bṛṃhati bṛṃhayati ceti śruteḥ . sa tava mahimā amalāntarātmabhiḥ

śuddhāntaḥkaraṇairguṇairviboddhumarhati . teṣāṃ bodhe prakāśitum

arhati samartho bhavatītyarthaḥ .

kasmānnimittāt? tatrāha svānubhavātśuddhatvaṃ padārthasya bodhāt .

nanvanubhavaḥ khalvantaḥkaraṇasya vṛttiḥ, sā ca sthūlasūkṣmadeha

vikāramayyeva satī kathaṃ nirvikāratvampadārthaḥ viṣayaṃ kurvīta .

tatrāha avikriyāttyaktatattadvikārāt .

nanu viṣayākāra evānubhavo viṣayamupādadīta śuddhatvampadārthastu

na kasyāpi viṣayaḥ syātpratyagrūpatvāt . tatrāha arūpataḥ rūpyate bhāvyate

iti rūpo viṣayaḥ tadākāratārahitāt . dehadvayāveśaviṣayākāratārāhitye

sati svayaṃ śuddhatvaṃpadārthaḥ prakāśata iti bhāvaḥ .

nanu sūkṣmacidrūpatvampadārthānubhave kathaṃ pūrṇacidākārarūpa

madīyabrahmasvarūpaṃ sphuratu . tatrāha ananyabodhyātmatayā cid

ākāratāsāmyena śuddhatvaṃpadārthaikyabodhyasvarūpatayā . yadyapi

tādṛgātmānubhavānantaraṃ tadananyabodhyatākṛtau sādhakaśaktirnāsti

tathāpi pūrvaṃ tadarthameva kṛtayā sarvatrāpyupajīvyayā sādhanabhakty

ārādhitasya śrībhagavataḥ prabhāvādeva tadapi tatrodayata iti bhāvaḥ .

taduktaṃ vadantītyādipadyānantarameva

tacchraddadhānā munayo

jñānavairāgyayuktayā .

paśyantyātmani cātmānaṃ

bhaktyā śrutagṛhītayā .. [bhāgavatam 1.2.12] iti.

satyavrataṃ prati śrīmatsyadevopadeśe ca

madīyaṃ mahimānaṃ ca

paraṃ brahmeti śabditam .

vetsyasyanugṛhītaṃ me

sampraśnairvivṛtaṃ hṛdi .. [bhāgavatam 8.24.38] iti.

brahmā śrībhagavantam ..4..

[5]

tādṛśāvirbhāvamāha, sārdhena

śaśvatpraśāntamabhayaṃ pratibodhamātraṃ

śuddhaṃ samaṃ sadasataḥ paramātmatattvam .

śabdo na yatra purukārakavān kriyārtho

māyā paraityabhimukhe ca vilajjamānā .

tadvai padaṃ bhagavataḥ paramasya puṃso

brahmeti yadvidurajasrasukhaṃ viśokam .. [bhāgavatam 2.7.47]

ayamarthaḥ . sarvato bṛhattamatvādbrahmeti yadvidustatkhalu paramasya

puṃso bhagavataḥ padameva . nirvikalpatayā sākṣātkṛteḥ prāthamikatvāt

brahmaṇaśca bhagavata eva nirvikalpasattārūpatvāt . vicitrarūpādivikalpa

viśeṣaviśiṣṭasya bhagavatastu sākṣātkṛtestadanantarajatvāt . tadīya

svarūpabhūtaṃ tadbrahma tatsākṣātkārāspadaṃ bhavatītyarthaḥ .

nirvikalpabrahmaṇastasya svarūpalakṣaṇamāha pratibodhamātramiti .

ajasrasukhamiti ca . jaḍasya duḥkhasya ca pratiyogitayā pratīyate yadvastu

yacca nityaṃ tadekarūpaṃ tadrūpamityarthaḥ . yatātmatattvaṃ sarveṣām

ātmatnāṃ mūlam . ātmā hi svaprakāśarūpatayā nirupādhiparama

premāspadatayā ca tattadrūpeṇa pratīyata ityarthaḥ .

atha tasya sukharūpasya ajasratve hetumāha śāśvatpraśāntaṃ nityameva

kṣobharahitaṃ tadvadabhayaṃ bhayaśūnyaṃ viśokaṃ śokarahitaṃ ceti . na

ca sukharūpatve tasya puṇyajanyatvaṃ syādityāha śabdo na yatreti . yatra

kriyārtho yajñādyarthaḥ purukārakavān śabdo na pravartate ityarthaḥ .

tvaṃ tvaupaniṣadaṃ puruṣamityādi rītyā kevalamupaniṣadeva prakāśikā

bhavatītyarthaḥ . punaḥ sukhasvarūpatve cendriyajanyatvaṃ vyāvartayati

śuddhamityādinā . tatra śuddhaṃ doṣarahitam . samamuccāvacatāśūnyam

. sadasataḥ paraṃ kāraṇakāryavargāduparisthitam . kiṃ bahunetyāha māyā

ca yasyābhimukhe yadunmukhatayā sthite jīvanmuktagaṇe vilajjamānaiva

paraiti palāyate tato dūraṃ gacchatītyarthaḥ .. śrī brahmā nāradam ..5..

[6]

vyañjite bhagavattattve brahma ca vyajyate svayam .

ato'tra brahmasandarbho'pyavāntaratayā mataḥ ..

atha bhagavadāvirbhāve yogyatāmāha

bhaktiyogena manasi samyakpraṇihite'male

apaśyatpuruṣaṃ pūrṇam .. [bhāgavatam 1.7.4] iti . vyākhyātameva ..6..

[7]

taditthaṃ brahmaṇā coktam

tvaṃ bhaktiyogaparibhāvitahṛtsaroja

āsse śrutekṣitapatho nanu nātha puṃsām .. iti .. [bhāgavatam 3.9.11] .. śrīsutaḥ

..7.. [*EṇḍṇOṭE ॰2]

[8]

tadāvirbhāvamāha sārdhadaśabhiḥ

tasmai svalokaṃ bhagavān sabhājitaḥ

sandarśayāmāsa paraṃ na yatparam .

vyapetasaṅkleśavimohasādhvasaṃ

svadṛṣṭavadbhirpuruṣairabhiṣṭutam ..9..

pravartate yatra rajastamastayoḥ

sattvaṃ ca miśraṃ na ca kālavikramaḥ .

na yatra māyā kimutāpare harer

anuvratā yatra surāsurārcitāḥ ..10..

śyāmāvadātāḥ śatapatralocanāḥ

piśaṅgavastrāḥ surucaḥ supeśasaḥ .

sarve caturbāhava unmiṣanmaṇi

pravekaniṣkābharaṇāḥ suvarcasaḥ .

pravālavaidūryamṛṇālavarcasaḥ

parisphuratkuṇḍalamaulimālinaḥ ..11..

bhrājiṣṇubhiryaḥ parito virājate

lasadvimānāvalibhirmahātmanām .

vidyotamānaḥ pramadottamādyubhiḥ

savidyudabhrāvalibhiryathā nabhaḥ ..12..

śrīryatra rūpiṇyurugāyapādayoḥ

karoti mānaṃ bahudhā vibhūtibhiḥ .

preṅkhaṃ śritā yā kusumākarānugair

vigīyamānā priyakarma gāyatī ..13..

dadarśa tatrākhilasātvatāṃ patiṃ

śriyaḥ patiṃ yajñapatiṃ jagatpatim .

sunandanandaprabalārhaṇādibhiḥ

svapārṣadāgraiḥ parisevitaṃ vibhum ..14..

bhṛtyaprasādābhimukhaṃ dṛgāsavaṃ

prasannahāsāruṇalocanānanam .

kirīṃinaṃ kuṇḍalinaṃ caturbhujaṃ

pītāṃśukaṃ vakṣasi lakṣitaṃ śriyā ..15..

adhyarhaṇīyāsanamāsthitaṃ paraṃ

vṛtaṃ catuḥṣoḍaśapañcaśaktibhiḥ .

yuktaṃ bhagaiḥ svairitaratra cādhruvaiḥ

sva eva dhāman ramamāṇamīśvaram ..16..

taddarśanāhlādapariplutāntaro

hṛṣyattanuḥ premabharāśrulocanaḥ .

nanāma pādāmbujamasya viśvasṛg

yatpāramahaṃsyena pathādhigamyate ..17..

taṃ prīyamāṇaṃ samupasthitaṃ kaviṃ

prajāvisarge nijaśāsanārhaṇam .

babhāṣa īṣatsmitaśociṣā girā

priyaḥ priyaṃ prītamanāḥ kare spṛśan ..18 [bhāgavatam 2.9.918] ..



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.