Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 9 страница



tasmai bhagavadājñāpuraskāreṇa śrīnārāyaṇāhvayapuruṣanābhi

paṅkaje sthityaiva tattoṣaṇaistapobhirbhajate brahmaṇe sabhājitastena

bhajanena vaśīkṛtaḥ san svalokaṃ vaikuṇṭhaṃ bhuvanottamaṃ bhagavān

samyagdarśayāmāsa . yadyato viakuṇṭhātparamanyadvaikuṇṭhaṃ paraṃ

śreṣṭhaṃ na vidyate paramabhagavadvaikuṇṭhatvāt . yadvā, yadyato

vaikuṇṭhātparaṃ brahmākhyaṃ tattvaṃ paraṃ bhinnaṃ na bhavati . svarūpa

śaktiviśeṣāviṣkāreṇa māyayānāvṛtaṃ tadeva tadrūpamityarthaḥ . agre tv

idaṃ vyaktīkariṣyate . tādṛśatve hetuḥ vyapeteti svadṛṣṭeto ca .

avidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ viimohastaiḥ vaicitryaṃ

sādhvasaṃ bhayaṃ vyapetāni saṅkleśādīni yatra tam . svasya dṛṣṭaṃ darśanaṃ

tadvidyate yeṣāṃ tairātmavidbhirapi abhitaḥ sarvāṃśenaiva stutaṃ ślāghitam

.

atha te munayo dṛṣṭvā nayanānandabhājanam .

vaikuṇṭhaṃ tadadhiṣṭhānaṃ vikuṇṭhaṃ ca svayaṃprabham ..

bhagavantaṃ parikramya praṇipatyānumānya ca .

pratijagmuḥ pramuditāḥ śaṃsanto vaiṣṇavīṃ śriyam .. [bhāgavatam 3.16.278]

punastādṛśatvameva vyanakti, pravartate iti . yatra vaikuṇṭhe rajastamaśca

na pravartate . tayormiśraṃ sahacaraṃ jaḍaṃ yatsattvaṃ na tadapi . kintu

anyadeva . tacca yā suṣṭhu sthāpayiṣyamāṇā māyātaḥ parā bhagavat

svarūpaśaktiḥ tasyāḥ vṛttitvena cidrūpaṃ śuddhasattvākhyaṃ sattvamiti

tadīyaprakaraṇa eva sthāpayiṣyate . tadeva ca yatra pravartate ityarthaḥ .

tathā ca nāradapañcarātre jitantestotre

lokaṃ vaikuṇṭhanāmānaṃ

divyaṣaḍguṇasaṃyutam .

avaiṣṇavānāmaprāpyaṃ

guṇatrayavivarjitam ..

pādmottarakhaṇḍe tu vaikuṇḍhanirūpaśo tasya sattvasyāprākṛtatvaṃ

sphuṭamevaṃ darśitam . yataḥ prakṛtivibhūtivarṇanānantaram

evaṃ prākṛtarūpāyā vibhūte rūpamuttamam .

tripādvibhūtirūpaṃ tu śṛṇu bhūdharanandini ..

pradhānaparamavyomnorantare virajā nadī .

vedāṅgasvedajanitatoyaiḥ prasrāvitā śubhā ..

tasyāḥ pāre paravyomni tripādbhūtaṃ sanātanam .

amṛtaṃ śāśvataṃ nityamanantaṃ paraṃ padam ..

śuddhasattvamayaṃ divyamakṣaraṃ brahmaṇaḥ padam .. ityādi ..

prākṛtaguṇānāṃ parasparāvyabhicāritvaṃ tūktaṃ sāṅkhyakaumudyāṃ

anyonyamithunavṛttaya iti . taṭṭīkāyāṃ ca anyonyasahacarā avinābhāva

vartina iti yāvat . bhavati cātrāgamaḥ

anyonyamithunāḥ sarve

sarve sarvatragāminaḥ .

rajaso mithunaṃ sattvam .. ityādyupakramya

naiṣāmādiśca saṃyogo

viyogo copalabhyate .. itīti ..

tasmādatra rajaso'sadbhāvādasṛjyatvaṃ tamaso'sadbhāvādanāśyatvaṃ

prākṛtasattvābhāvācca saccidānandarūpatvaṃ tasya darśitam . tatra hetur

na ca kālavikramaḥ iti . kālavikrameṇa hi prakṛtikṣobhātsattvādayaḥ

pṛthakkriyante . tasmādyatrāsau ṣaḍbhāvavikārahetuḥ kālavikrama eva

na pravartate tatra teṣāmabhāvaḥ sutarāmeveti bhāvaḥ . kiṃ ca teṣāṃ mūlata

eva kuṭhāra ityāha na yatra māyeti . māyātra jagatsṛṣṭyādihetur

bhagavacchaktirna tu kāpaṭyamātram . rajādiniṣedhenaiva tadvyudāsāt

. athavā yatra tayoḥ sambandhi sattvaṃ prākṛtasattvaṃ yattadapi na

pravartate . miśramapṛthagbhūtaguṇatrayaṃ pradhānaṃ ca . agre māyā

pradhānayorbhedo vivecanīyaḥ .

kaimutyenoktamevārthaṃ draḍhayati . kimutāpare iti . tayorvimiśraṃ kiñcid

rajastamomiśraṃ sattvaṃ ca neti vyākhyā tu piṣṭapeṣaṇameva . sāmānyato

rajastamoniṣedhenaiva tatpratipatteḥ . vakṣyate ca tasya sattvasya prākṛtād

anytamatvaṃ dvādaśe śrīnārāyaṇarṣiṃ prati mārkaṇḍeyena

sattvaṃ rajastama itīśa tavātmabandho

māyāmayāḥ sthitlayodbhavahetavo'sya .

līlādhṛtā yadapi sattvamayī praśāntyai

nānye nṝṇāṃ vyasanamohabhiyaśca yābhyām ..

tasmāttaveha bhagavannatha tāvakānāṃ

śuklāṃ tanuṃ svadayitāṃ kuśalā bhajanti .

yatsātvatāḥ puruṣarūpamuśanti sattvaṃ

loko yato'bhayamutātmasukhaṃ na cānyad .. [bhāgavatam 12.8.3940] iti ..

anayorarthaḥ . he īśa yadapi sattvaṃ rajastama iti tavaiva māyākṛtā līlāḥ

. kathambhūtāḥ asya viśvasya sthityādihetavaḥ tathāpi yā sattvamayī saiva

praśāntyai prakṛṣṭasukhāya bhavati . nānye rajastamomayyau . na kevalaṃ

praśāntyabhāvamātramanayoḥ . kintvaniṣṭaṃ cetyāha vyasaneti . he

bhagavan tasmāttava śuklāṃ sattvamayalīlādhiṣṭhātrīṃ tanuṃ śrīviṣṇu

rūpāṃ kuśalā nipuṇā bhajanti sevante na tvanyāṃ brahmarudrarūpāṃ te

bhajanti anusaranti . na tu dakṣabhairavādirūpām . kathambhūtāṃ svasya

tavāpi dayitāṃ lokaśāntikaratvāt .

nanu mama rūpamapi sattvātmakamiti prasiddham . tarhi kathaṃ tasyāpi

māyāmayatvameva . nahi nahītyāha sātvatāḥ śrībhāgavatā yatsattvaṃ

puruṣasya tava rūpaṃ prakāśamuśanti manyante yataśca sattvātloko

vaikuṇṭhākhyaḥ prakāśate tadabhayamātmasukhaṃ parabrahmānanda

svarūpamevalakṣaṇasvarūpaśaktivṛttiviśeṣa ucyate .

sattvaṃ viśuddhaṃ vasudevaśabditaṃ

yadīyate tatra pumānapāvṛtaḥ . [bhāgavatam 4.3.23]

ityādyudāhariṣyamāṇānusārāt . agocaratve hetuḥ prakṛtiguṇaḥ . sattvamity

aśuddhasattvalakṣaṇaprasiddhyanusāreṇa tathābhūtaścicchaktivṛtti

viśeṣaḥ sattvamiti saṅgatilābhācca . tataśca tasya svarūpaśaktivṛttitvena

svarūpātmataivetyuktaṃ tadabhayamātmasukhamiti . arthāntare

bhagavadvigrahaṃ prati rūpaṃ yadetad [bhāgavatam 2.8.2] ityādau śuddhasattva

svarūpamātratvapratijñābhaṅgaḥ . abhayamityādau prāñjalatāhāniśca

bhavati . anyatpadasyaikasyaiva rajastamaśceti dvirāvṛttau pratipatti

gauravaṃ cotpadyate . pūrvamapi nānye iti dvivacanenaiva parāmṛṣṭe .

tasmādasti prasiddhādanyatsvarūpabhūtaṃ sattvam .

yadevaikādaśe yatkāya eṣa bhuvanatrayasanniveśa [bhāgavatam 11.4.4] ityādau

jñānaṃ svata ityatra ṭīkākṛnmataṃ yasya svarūpabhūtātsattvāttanu

bhṛtāṃ jñānamityanena . tathā paro rajaḥ saviturjātavedā devasya bharga

[bhāgavatam 5.7.14] ityādau śrībharatajāpye tanmataṃ paro rajaḥ rajasaḥ prakṛteḥ

paraṃ śuddhasattvātmakamityādinā . ataeva prākṛtāḥ sattvādayo guṇā

jīvasyaiva na tvīśasyeti śrūyate . athaikādaśe sattvaṃ rajastama iti guṇā

jīvasya naiva me [bhāgavatam 11.25.12] iti .

śrībhagavadupaniṣatsu ca

ye caiva sāttvikā bhāvā rājasāstāmasāśca ye .

matta eveti tān viddhi na tvahaṃ teṣu te mayi ..

tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat .

mohitaṃ nābhijānāti māmebhyaḥ paramavyayam ..

daivī hyeṣā guṇamayī mama māyā duratyayā .

māmeva ye prapadyante māyāmetāṃ taranti te .. iti [gītā 7.124]

yathā daśame

harirhi nirguṇaḥ sākṣāt

puruṣaḥ prakṛteḥ paraḥ .

sa sarvadṛgupadraṣṭā

taṃ bhajannirguṇo bhavet .. iti [bhāgavatam 10.88.5]

śrīviṣṇupurāṇe ca

sattvādayo na santīśe

yatra ca prākṛtā guṇāḥ .

sa śuddhaḥ sarvaśuddhebhyaḥ

pumānādyaḥ prasīdatu .. iti [Viড় 1.9.44]

atra prākṛtā iti viśiṣya aprākṛtāstvanye guṇāstasmin santyeveti vyañjitaṃ

tatraiva .

hlādinī sandhinī saṃvit

tvayyekā sarvasaṃśraye .

hlādatāpakarī miśrā

tvayi no guṇavarjite .. iti [Viড় 1.12.69]

tathā ca daśame devendreṇoktam

viśuddhasattvaṃ tava dhāma śāntaṃ

tapomayaṃ dhvastarajastamaskam .

māyāmayo'yaṃ guṇasaṃpravāho

na vidyate te'graṇānubandha .. iti [bhāgavatam 10.27.4]

ayamarthaḥ . dhāma svarūpabhūtaprakāśaśaktiḥ . viśuddhatvamāha

viśeṣaṇadvayena . dhvastarajastamaskaṃ tapomayamiti ca . tapo'tra jñānaṃ

sa tapo'tapyateti śruteḥ . tapomayaṃ pracurajñānasvarūpam . jāḍyāṃśenāpi

rahitamityarthaḥ . ātmā jñānamayaḥ śuddha itivat . ataḥ prākṛtasattvam

api vyāvṛttam . ata eva māyāmayo'yaṃ sattvādiguṇapravāhaste tava na

vidyate . yato'sāvajñānenaivānubandha iti .

ataeva śrībhagavantaṃ prati brahmādīnāṃ sayuktikam

sattvaṃ viśuddhaṃ śrayate bhavān sthitau

śarīriṇāṃ śreyopāyanaṃ vapuḥ .

vedakriyāyogatapaḥsamādhibhis

tavārhaṇaṃ yena janaḥ samīhate ..

sattvaṃ na ceddhātaridaṃ nijaṃ bhaved

vijñānamajñānabhidāpamārjanam .

guṇaprakāśairanumīyate bhavān

prakāśate yasya ca yena vā guṇaḥ .. [bhāgavatam 10.2.3435]

ayamarthaḥ . sattvaṃ tena prakāśamānatvāttadabhinnatayā rūpitaṃ vapur

bhavān śrayate prakaṭayati . kathambhūtaṃ sattvaṃ viśuddham . anyasya

rajastamobhyāmamiśrasyāpi prākṛtatvena jāḍyāṃśasaṃvalitatvānna

viśeṣeṇa śuddhatvam . etattu svarūpaśaktyātmatvena tadaṃśasyāpy

asparśādatīva śuddhamityarthaḥ . kimarthaṃ śraye . śarīriṇāṃ sthitau nija

caraṇāravinde manaḥsthairyāya sarvatra bhaktisukhādanasyaiva tvadīya

mukhyaprayojanatvāditi bhāvaḥ . bhaktiyogavidhānārtham iti [bhāgavatam 1.8.19]

śrīkuntīvākyāt .

kathambhūtaṃ vapuḥ śreyasāṃ sarveṣāṃ puruṣārthānāmupāyanamāśrayam

. nityānandaparamānandarūpamityarthaḥ . ato vapuṣastava ca bheda

nirdeśo'yamaupacārika eveti bhāvaḥ . ataeva yena vapuṣā yadvapur

ālambanenaiva janastavārhaṇaṃ pūjāṃ karoti . kaiḥ sādhanaiḥ vedādibhis

tvadālambakairityarthaḥ . sādhāraṇaistvarpitaireva tvadarhaṇa

prāyatāsiddhāvapi . vapuṣo'napekṣatvāt . tādṛśavapuḥprakāśahetutvena

svarūpātmakatvaṃ spaṣṭayanti .

he dhātaścedyadi idaṃ sattvaṃ yattava nijaṃ vijñānamanubhavaṃ tadātmikā

svaprakāśatāśaktirityarthaḥ . tanna bhavet . tarhi tu ajñānabhidā sva

prakāśasya tavānubhavaprakāra eva mārjanaṃ śuddhimavāpa . saiva jagati

paryavasīyate na tu tavānubhavaleśo'pītyarthaḥ .

nanu prākṛtasattvaguṇenaiṣa bhavatu kiṃ nijenetyāha . prākṛtaguṇa

prakāśairbhavān kevalamanumīyate na tu sākṣātkriyata ityarthaḥ . athavā

tava vijñānarūpamajñānabhidāyā apamārjanaṃ ca yannijaṃ sattvaṃ tadyadi

na bhavennāvirbhavati tadaiva prākṛtasattvādiguṇaprakāśairbhavān

anumīyate tvannijasattāvirbhāveṇa tu sākṣātkriyata evetyarthaḥ . tadeva

spaṣṭayituṃ tatrānumāne dvaividhyamāhuryasya guṇaḥ prakāśata iti .

asvarūpabhūtasyaiva sattvādiguṇasya tvadavyabhicāri sambandhitvamātreṇa

vā tvadeva prakāśyamānatāmātreṇa vā tvalliṅgatvamityarthaḥ . yathā

aruṇodayasya sūryodayasānnidhyaliṅgatvaṃ yathā vā dhūmasyāgni

liṅgatvamiti tata ubhayathāpi tava sākṣātkāre tasya sādhakatamatvābhāvo

yukta iti bhāvaḥ .

tadevamaprākṛtasattvasya tadīyasvaprakāśatārūpatvaṃ yena

svaprakāśasya tava sākṣātkāro bhavatīti sthāpitam . atra ye viśuddhasattvaṃ

nāma prākṛtameva rajastamaḥśūnyaṃ matvā tatkāryaṃ bhagavad

vigrahādikaṃ manyante te tu na kenāpyanugṛhītāḥ . rajaḥ

sambandhābhāvena svataḥ praśāntasvabhāvasya sarvatrodāsīnatākṛtihetos

tasya kṣobhāsambhavātvidyāmayatvena yathāvasthitavastuprakāśitāmātra

dharmatvāt, tasya kalpanāntarāyogyatvācca . taduktamapi agocarasya

gocaratve hetuḥ prakṛtiguṇaḥ sattvam . gocarasya bahurūpatve rajaḥ .

bahurūpasya tirohitatve rajaḥ . tathā parasparodāsīnatve sattvam . upakāritve

rajaḥ . apakāritve tamaḥ . gocaratvādīni sthitsṛṣṭisaṃhārāḥ udāsīnatvādīni

ceti .

atha rajoleśe tatra mantavye viśuddhapadavaiyarthyamityalaṃ tanmata

rajoghaṭapraghaṭṭanayeti . pādmottarakhaṇḍe tu vaikuṇṭhanirūpaṇe

tasya sattvasyāprākṛtatvaṃ sphuṭameva darśitam . yata uktaṃ prakṛtivibhūti

varṇanānantaram .

evaṃ prākṛtarūpāya vibhūterrūpamuttamam .

tripādvibhūtirūpaṃ tu śṛṇu bhūdharanandini ..

pradhānaparamavyomnorantare virajā nadī .

vedāṅgasvedajanitatoyaiḥ prasrāvitā śubhā ..

tasyāḥ pāre paravyomni tripādbhūtaṃ sanātanam .

amṛtaṃ śāśvataṃ nityamanantaṃ paraṃ padam ..

śuddhasattvamayaṃ divyamakṣaraṃ brahmaṇaḥ padam .. ityādi .

tadetatsamāptaṃ prāsaṅgikaṃ śuddhasattvavivecanam . atha pravartate

ityādi prakṛtameva padyaṃ vyākhyāyate .

nanu guṇādyabhāvānnirviśeṣa evāsau loka ityāśaṅkya tatra viśeṣastasyāḥ

śuddhasattvātmikāyāḥ svarūpānatiriktaśaktereva vilāsarūpa iti dyotayaṃs

tameva viśeṣaṃ darśayati hareriti . surāḥ sattvaprabhavāḥ asurāḥ rajas

tamaḥprabhavāḥ tairarcitāḥ . tebhyo'rhattamā ityarthaḥ . guṇātītatvādeveti

bhāvaḥ .

tāneva varṇayati śyāmāvadātā iti . śyāmāśca avadātā ujjvalāśca te .

pītavastrāḥ supeśaso'tisukumārāḥ unmiṣanta iva prabhāvanto maṇipravekā

maṇyuttamā yeṣu tāni niṣkāṇi padakānyābharaṇāni yeṣāṃ te suvarcasas

tejasvinaḥ .

pravāleti [2.9.11] . ke'pi tebhyaḥ śrībhagavatsārūpyaṃ labdhavadbhyo'nye

pravālādisamavarṇāḥ . punarapi lokaṃ varṇayati bhrājiṣṇubhiriti . śrīr

yatreti śrīḥ svarūpaśaktiḥ rūpiṇī tatpreyasīrūpā mānaṃ pūjāṃ vibhūtibhiḥ

rūpiṇī tatpreyasīrūpā mānaṃ pūjāṃ vibhūtibhiḥ svasakhīrūpābhiḥ .

preṅkhamāndolanaṃ śritā vilāsena . kusumākāro vasantastadanugā

bhramarāstairvividhaṃ gīyamānā . svayaṃ priyasya hareḥ karma gāyantī

bhavati . dadarśeti tatra loka iti prāktanānāṃ yacchabdānāṃ viśeṣyamakhila

sātvatāṃ sarveṣāṃ sātvatānāṃ yādavavīrāṇāṃ patiḥ

śriyaḥ patiryajñapatiḥ prajāpatir

dhiyāṃ patirlokapatirdharāpatiḥ .

patirgatiścāndhakavṛṣṇisātvatāṃ

prasīdatāṃ me bhagavan satāṃ patiḥ ..

ity [bhāgavatam 2.4.20] etadvākyasaṃvāditvāt . śrībhāgavatamate śrīkṛṣṇasyaiva

svayaṃbhagavattvena pratipādayiṣyamānatvāt . taccaitadanantaraṃ brahmaṇe

catuḥślokīrūpaṃ bhāgavataṃ śrībhagavatopadiṣṭam . tatra ca

purā mayā proktamajāya nābhye

padme niṣaṇṇāya mamādisarge .

jñānaṃ paraṃ manmahimāvabhāsaṃ

yatsūrayo bhāgavataṃ vadanti ..

iti tṛtīye [bhāgavatam 3.4.13] uddhavaṃ prati śrīkṛṣṇavākyānusāreṇa ..

yo brahmāṇaṃ vidadhāti pūrvaṃ

yo vai vedāṃśca prahiṇoti tasmai .

taṃ ha devamātmabuddhiprakāśaṃ

mumukṣurvai śaraṇamamuṃ vrajet .. iti [ṅṭū 1.22]

śrīgopālatāpanyanusāreṇa ca tasmai vopadeṣṭṛtvaśruteḥ ..

tadu hovāca brahmasavanaṃ carato me dhyātaḥ stutaḥ parārdhānte

so'budhyata gopaveśo me puruṣaḥ purastādāvirbabhūveti śrīgopālatāpany

anusāreṇaiva kvacitkalpe śrīgopālarūpeṇa ca sṛṣṭyādāvitthameva

brahmaṇe darśitanijarūpatāṃ taddhāmno mahāvaikuṇṭhatvena śrīkṛṣṇa

sandarbhe sādhayiṣyamāṇatvācca dvārakāyāṃ prākaṭyāvasare śruta

sunandanandādisāhacaryeṇa śrīprabalādayo'pi jñeyāḥ . yathoktaṃ prathame

sunandanandaśīrṣaṇyā ye cānye sātvatarṣabhā iti [bhāgavatam 1.14.32].

bhṛtyaprasādeti [2.9.15] . dṛgevāsava iva draṣṭṝṇāṃ madakarī yasya tam .

śriyā vakṣovāmabhāge svarṇarekhākārayā . adhyarhaṇīyeti catasraḥ

śaktayo dharmādyāḥ . pādmottarakhaṇḍe yogapīṭhe ta eva kathitāḥ . na

bahiraṅgā adharmādyā iti . tathā hi,

dharmajñāna tathaiśvarya

vairāgyaiḥ pādavigrahaiḥ .

ṛgyajuḥsāmātharvāṇa

rūpairnityaṃ vṛtaṃ kramād .. iti .

samastāntastathā śabdaprayogastvārṣaḥ . ṣoḍaśaśaktayaścaṇḍādyāḥ .

tathā ca tatraiva caṇḍādidvārapālaistu kumudādyaiḥ surakṣitā iti .

nagarīti pūrveṇānvayaḥ . te ca

caṇḍapracaṇḍau prāgdvāre yāmye bhadrasubhadrakau .

vāruṇyāṃ jayavijayau saumye dhātṛvidhātarau ..

kumudaḥ kumudākṣaśca puṇḍarīko'tha vāmanaḥ .

śaṅke karṇaḥ sarvanetraḥ sumukhaḥ supratiṣṭhitaḥ ..

ete dikpatayaḥ proktāḥ puryāmatra suśobhane .. iti .

kumudādayastu dvau dvāvāgneyādidikpataya iti śeṣaḥ . pañcaśaktayaḥ

kūrmādyāḥ . tathā ca tatraiva

kūrmaśca nāgarājaśca vanateyastrayīśvaraḥ .

chandāṃsi sarvamantrāśca pīṭharūpatvamāsthitā .. iti ..

trayīśvara iti vainateyaviśeṣaṇam . tasya chandomayatvāt .

yadyapyuttarakhaṇḍavacanaṃ tatparamavyomaparaṃ tathāpi tat

sādṛśyāgamādiprasiddheśca śrīkṛṣṇayogapīṭhamapi ca tadvajjñeyam

. atra ṣoḍaśaśaktayaḥ sākṣātśrīkṛṣṇa eva śrīkṛṣṇasandarbhe purastād

udāhariṣyamāṇaprabhāsakhaṇḍavacanātśrutālambinyādaya eva vā jñeyā

iti . svaiḥ svarūpabhūtairaiśvaryādibhiryuktam . itaratra yogiṣu adhruvaiḥ

prāptairityarthaḥ . svasvarūpa eva dhāmāni śrīvaikuṇṭhe ramamāṇaṃ

ataeveśvaram . kathamapi parādhīnasiddhatvābhāvāt .

taddarśaneti [2.9.17] . yatpadāmbujaṃ pāramahaṃsyena pathādhigamyata iti

saccidānandaghanatvaṃ tasya vyanakti . tvaṃ prīyamāṇamiti taṃ brahmāṇaṃ

bhagavān babhāṣe . prajāvisarge kārye nijasya svāṃśabhūtasya puruṣasya

śāsane'rhaṇaṃ yogyam .

nanvasau puruṣa eva tamanugṛhṇātu śrībhagavatastu parāvasthatvāttena

prākṛtasṛṣṭikartrā sambandho'pi na sambandha ityāśaṅkya tasya bhakta

vātsalyātiśaya evāyamityāha, priyaṃ tasmin premavantam .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.