![]()
|
|||||||
SIX SANDARBHAS 9 страницаtasmai bhagavadājñāpuraskāreṇa śrīnārāyaṇāhvayapuruṣanābhi paṅkaje sthityaiva tattoṣaṇaistapobhirbhajate brahmaṇe sabhājitastena bhajanena vaśīkṛtaḥ san svalokaṃ vaikuṇṭhaṃ bhuvanottamaṃ bhagavān samyagdarśayāmāsa . yadyato viakuṇṭhātparamanyadvaikuṇṭhaṃ paraṃ śreṣṭhaṃ na vidyate paramabhagavadvaikuṇṭhatvāt . yadvā, yadyato vaikuṇṭhātparaṃ brahmākhyaṃ tattvaṃ paraṃ bhinnaṃ na bhavati . svarūpa śaktiviśeṣāviṣkāreṇa māyayānāvṛtaṃ tadeva tadrūpamityarthaḥ . agre tv idaṃ vyaktīkariṣyate . tādṛśatve hetuḥ vyapeteti svadṛṣṭeto ca . avidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ viimohastaiḥ vaicitryaṃ sādhvasaṃ bhayaṃ vyapetāni saṅkleśādīni yatra tam . svasya dṛṣṭaṃ darśanaṃ tadvidyate yeṣāṃ tairātmavidbhirapi abhitaḥ sarvāṃśenaiva stutaṃ ślāghitam . atha te munayo dṛṣṭvā nayanānandabhājanam . vaikuṇṭhaṃ tadadhiṣṭhānaṃ vikuṇṭhaṃ ca svayaṃprabham .. bhagavantaṃ parikramya praṇipatyānumānya ca . pratijagmuḥ pramuditāḥ śaṃsanto vaiṣṇavīṃ śriyam .. [bhāgavatam 3.16.278] punastādṛśatvameva vyanakti, pravartate iti . yatra vaikuṇṭhe rajastamaśca na pravartate . tayormiśraṃ sahacaraṃ jaḍaṃ yatsattvaṃ na tadapi . kintu anyadeva . tacca yā suṣṭhu sthāpayiṣyamāṇā māyātaḥ parā bhagavat svarūpaśaktiḥ tasyāḥ vṛttitvena cidrūpaṃ śuddhasattvākhyaṃ sattvamiti tadīyaprakaraṇa eva sthāpayiṣyate . tadeva ca yatra pravartate ityarthaḥ . tathā ca nāradapañcarātre jitantestotre lokaṃ vaikuṇṭhanāmānaṃ divyaṣaḍguṇasaṃyutam . avaiṣṇavānāmaprāpyaṃ guṇatrayavivarjitam .. pādmottarakhaṇḍe tu vaikuṇḍhanirūpaśo tasya sattvasyāprākṛtatvaṃ sphuṭamevaṃ darśitam . yataḥ prakṛtivibhūtivarṇanānantaram evaṃ prākṛtarūpāyā vibhūte rūpamuttamam . tripādvibhūtirūpaṃ tu śṛṇu bhūdharanandini .. pradhānaparamavyomnorantare virajā nadī . vedāṅgasvedajanitatoyaiḥ prasrāvitā śubhā .. tasyāḥ pāre paravyomni tripādbhūtaṃ sanātanam . amṛtaṃ śāśvataṃ nityamanantaṃ paraṃ padam .. śuddhasattvamayaṃ divyamakṣaraṃ brahmaṇaḥ padam .. ityādi .. prākṛtaguṇānāṃ parasparāvyabhicāritvaṃ tūktaṃ sāṅkhyakaumudyāṃ anyonyamithunavṛttaya iti . taṭṭīkāyāṃ ca anyonyasahacarā avinābhāva vartina iti yāvat . bhavati cātrāgamaḥ anyonyamithunāḥ sarve sarve sarvatragāminaḥ . rajaso mithunaṃ sattvam .. ityādyupakramya naiṣāmādiśca saṃyogo viyogo copalabhyate .. itīti .. tasmādatra rajaso'sadbhāvādasṛjyatvaṃ tamaso'sadbhāvādanāśyatvaṃ prākṛtasattvābhāvācca saccidānandarūpatvaṃ tasya darśitam . tatra hetur na ca kālavikramaḥ iti . kālavikrameṇa hi prakṛtikṣobhātsattvādayaḥ pṛthakkriyante . tasmādyatrāsau ṣaḍbhāvavikārahetuḥ kālavikrama eva na pravartate tatra teṣāmabhāvaḥ sutarāmeveti bhāvaḥ . kiṃ ca teṣāṃ mūlata eva kuṭhāra ityāha na yatra māyeti . māyātra jagatsṛṣṭyādihetur bhagavacchaktirna tu kāpaṭyamātram . rajādiniṣedhenaiva tadvyudāsāt . athavā yatra tayoḥ sambandhi sattvaṃ prākṛtasattvaṃ yattadapi na pravartate . miśramapṛthagbhūtaguṇatrayaṃ pradhānaṃ ca . agre māyā pradhānayorbhedo vivecanīyaḥ . kaimutyenoktamevārthaṃ draḍhayati . kimutāpare iti . tayorvimiśraṃ kiñcid rajastamomiśraṃ sattvaṃ ca neti vyākhyā tu piṣṭapeṣaṇameva . sāmānyato rajastamoniṣedhenaiva tatpratipatteḥ . vakṣyate ca tasya sattvasya prākṛtād anytamatvaṃ dvādaśe śrīnārāyaṇarṣiṃ prati mārkaṇḍeyena sattvaṃ rajastama itīśa tavātmabandho māyāmayāḥ sthitlayodbhavahetavo'sya . līlādhṛtā yadapi sattvamayī praśāntyai nānye nṝṇāṃ vyasanamohabhiyaśca yābhyām .. tasmāttaveha bhagavannatha tāvakānāṃ śuklāṃ tanuṃ svadayitāṃ kuśalā bhajanti . yatsātvatāḥ puruṣarūpamuśanti sattvaṃ loko yato'bhayamutātmasukhaṃ na cānyad .. [bhāgavatam 12.8.3940] iti .. anayorarthaḥ . he īśa yadapi sattvaṃ rajastama iti tavaiva māyākṛtā līlāḥ . kathambhūtāḥ asya viśvasya sthityādihetavaḥ tathāpi yā sattvamayī saiva praśāntyai prakṛṣṭasukhāya bhavati . nānye rajastamomayyau . na kevalaṃ praśāntyabhāvamātramanayoḥ . kintvaniṣṭaṃ cetyāha vyasaneti . he bhagavan tasmāttava śuklāṃ sattvamayalīlādhiṣṭhātrīṃ tanuṃ śrīviṣṇu rūpāṃ kuśalā nipuṇā bhajanti sevante na tvanyāṃ brahmarudrarūpāṃ te bhajanti anusaranti . na tu dakṣabhairavādirūpām . kathambhūtāṃ svasya tavāpi dayitāṃ lokaśāntikaratvāt . nanu mama rūpamapi sattvātmakamiti prasiddham . tarhi kathaṃ tasyāpi māyāmayatvameva . nahi nahītyāha sātvatāḥ śrībhāgavatā yatsattvaṃ puruṣasya tava rūpaṃ prakāśamuśanti manyante yataśca sattvātloko vaikuṇṭhākhyaḥ prakāśate tadabhayamātmasukhaṃ parabrahmānanda svarūpamevalakṣaṇasvarūpaśaktivṛttiviśeṣa ucyate . sattvaṃ viśuddhaṃ vasudevaśabditaṃ yadīyate tatra pumānapāvṛtaḥ . [bhāgavatam 4.3.23] ityādyudāhariṣyamāṇānusārāt . agocaratve hetuḥ prakṛtiguṇaḥ . sattvamity aśuddhasattvalakṣaṇaprasiddhyanusāreṇa tathābhūtaścicchaktivṛtti viśeṣaḥ sattvamiti saṅgatilābhācca . tataśca tasya svarūpaśaktivṛttitvena svarūpātmataivetyuktaṃ tadabhayamātmasukhamiti . arthāntare bhagavadvigrahaṃ prati rūpaṃ yadetad [bhāgavatam 2.8.2] ityādau śuddhasattva svarūpamātratvapratijñābhaṅgaḥ . abhayamityādau prāñjalatāhāniśca bhavati . anyatpadasyaikasyaiva rajastamaśceti dvirāvṛttau pratipatti gauravaṃ cotpadyate . pūrvamapi nānye iti dvivacanenaiva parāmṛṣṭe . tasmādasti prasiddhādanyatsvarūpabhūtaṃ sattvam . yadevaikādaśe yatkāya eṣa bhuvanatrayasanniveśa [bhāgavatam 11.4.4] ityādau jñānaṃ svata ityatra ṭīkākṛnmataṃ yasya svarūpabhūtātsattvāttanu bhṛtāṃ jñānamityanena . tathā paro rajaḥ saviturjātavedā devasya bharga [bhāgavatam 5.7.14] ityādau śrībharatajāpye tanmataṃ paro rajaḥ rajasaḥ prakṛteḥ paraṃ śuddhasattvātmakamityādinā . ataeva prākṛtāḥ sattvādayo guṇā jīvasyaiva na tvīśasyeti śrūyate . athaikādaśe sattvaṃ rajastama iti guṇā jīvasya naiva me [bhāgavatam 11.25.12] iti . śrībhagavadupaniṣatsu ca ye caiva sāttvikā bhāvā rājasāstāmasāśca ye . matta eveti tān viddhi na tvahaṃ teṣu te mayi .. tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat . mohitaṃ nābhijānāti māmebhyaḥ paramavyayam .. daivī hyeṣā guṇamayī mama māyā duratyayā . māmeva ye prapadyante māyāmetāṃ taranti te .. iti [gītā 7.124] yathā daśame harirhi nirguṇaḥ sākṣāt puruṣaḥ prakṛteḥ paraḥ . sa sarvadṛgupadraṣṭā taṃ bhajannirguṇo bhavet .. iti [bhāgavatam 10.88.5] śrīviṣṇupurāṇe ca sattvādayo na santīśe yatra ca prākṛtā guṇāḥ . sa śuddhaḥ sarvaśuddhebhyaḥ pumānādyaḥ prasīdatu .. iti [Viড় 1.9.44] atra prākṛtā iti viśiṣya aprākṛtāstvanye guṇāstasmin santyeveti vyañjitaṃ tatraiva . hlādinī sandhinī saṃvit tvayyekā sarvasaṃśraye . hlādatāpakarī miśrā tvayi no guṇavarjite .. iti [Viড় 1.12.69] tathā ca daśame devendreṇoktam viśuddhasattvaṃ tava dhāma śāntaṃ tapomayaṃ dhvastarajastamaskam . māyāmayo'yaṃ guṇasaṃpravāho na vidyate te'graṇānubandha .. iti [bhāgavatam 10.27.4] ayamarthaḥ . dhāma svarūpabhūtaprakāśaśaktiḥ . viśuddhatvamāha viśeṣaṇadvayena . dhvastarajastamaskaṃ tapomayamiti ca . tapo'tra jñānaṃ sa tapo'tapyateti śruteḥ . tapomayaṃ pracurajñānasvarūpam . jāḍyāṃśenāpi rahitamityarthaḥ . ātmā jñānamayaḥ śuddha itivat . ataḥ prākṛtasattvam api vyāvṛttam . ata eva māyāmayo'yaṃ sattvādiguṇapravāhaste tava na vidyate . yato'sāvajñānenaivānubandha iti . ataeva śrībhagavantaṃ prati brahmādīnāṃ sayuktikam sattvaṃ viśuddhaṃ śrayate bhavān sthitau śarīriṇāṃ śreyopāyanaṃ vapuḥ . vedakriyāyogatapaḥsamādhibhis tavārhaṇaṃ yena janaḥ samīhate .. sattvaṃ na ceddhātaridaṃ nijaṃ bhaved vijñānamajñānabhidāpamārjanam . guṇaprakāśairanumīyate bhavān prakāśate yasya ca yena vā guṇaḥ .. [bhāgavatam 10.2.3435] ayamarthaḥ . sattvaṃ tena prakāśamānatvāttadabhinnatayā rūpitaṃ vapur bhavān śrayate prakaṭayati . kathambhūtaṃ sattvaṃ viśuddham . anyasya rajastamobhyāmamiśrasyāpi prākṛtatvena jāḍyāṃśasaṃvalitatvānna viśeṣeṇa śuddhatvam . etattu svarūpaśaktyātmatvena tadaṃśasyāpy asparśādatīva śuddhamityarthaḥ . kimarthaṃ śraye . śarīriṇāṃ sthitau nija caraṇāravinde manaḥsthairyāya sarvatra bhaktisukhādanasyaiva tvadīya mukhyaprayojanatvāditi bhāvaḥ . bhaktiyogavidhānārtham iti [bhāgavatam 1.8.19] śrīkuntīvākyāt . kathambhūtaṃ vapuḥ śreyasāṃ sarveṣāṃ puruṣārthānāmupāyanamāśrayam . nityānandaparamānandarūpamityarthaḥ . ato vapuṣastava ca bheda nirdeśo'yamaupacārika eveti bhāvaḥ . ataeva yena vapuṣā yadvapur ālambanenaiva janastavārhaṇaṃ pūjāṃ karoti . kaiḥ sādhanaiḥ vedādibhis tvadālambakairityarthaḥ . sādhāraṇaistvarpitaireva tvadarhaṇa prāyatāsiddhāvapi . vapuṣo'napekṣatvāt . tādṛśavapuḥprakāśahetutvena svarūpātmakatvaṃ spaṣṭayanti . he dhātaścedyadi idaṃ sattvaṃ yattava nijaṃ vijñānamanubhavaṃ tadātmikā svaprakāśatāśaktirityarthaḥ . tanna bhavet . tarhi tu ajñānabhidā sva prakāśasya tavānubhavaprakāra eva mārjanaṃ śuddhimavāpa . saiva jagati paryavasīyate na tu tavānubhavaleśo'pītyarthaḥ . nanu prākṛtasattvaguṇenaiṣa bhavatu kiṃ nijenetyāha . prākṛtaguṇa prakāśairbhavān kevalamanumīyate na tu sākṣātkriyata ityarthaḥ . athavā tava vijñānarūpamajñānabhidāyā apamārjanaṃ ca yannijaṃ sattvaṃ tadyadi na bhavennāvirbhavati tadaiva prākṛtasattvādiguṇaprakāśairbhavān anumīyate tvannijasattāvirbhāveṇa tu sākṣātkriyata evetyarthaḥ . tadeva spaṣṭayituṃ tatrānumāne dvaividhyamāhuryasya guṇaḥ prakāśata iti . asvarūpabhūtasyaiva sattvādiguṇasya tvadavyabhicāri sambandhitvamātreṇa vā tvadeva prakāśyamānatāmātreṇa vā tvalliṅgatvamityarthaḥ . yathā aruṇodayasya sūryodayasānnidhyaliṅgatvaṃ yathā vā dhūmasyāgni liṅgatvamiti tata ubhayathāpi tava sākṣātkāre tasya sādhakatamatvābhāvo yukta iti bhāvaḥ . tadevamaprākṛtasattvasya tadīyasvaprakāśatārūpatvaṃ yena svaprakāśasya tava sākṣātkāro bhavatīti sthāpitam . atra ye viśuddhasattvaṃ nāma prākṛtameva rajastamaḥśūnyaṃ matvā tatkāryaṃ bhagavad vigrahādikaṃ manyante te tu na kenāpyanugṛhītāḥ . rajaḥ sambandhābhāvena svataḥ praśāntasvabhāvasya sarvatrodāsīnatākṛtihetos tasya kṣobhāsambhavātvidyāmayatvena yathāvasthitavastuprakāśitāmātra dharmatvāt, tasya kalpanāntarāyogyatvācca . taduktamapi agocarasya gocaratve hetuḥ prakṛtiguṇaḥ sattvam . gocarasya bahurūpatve rajaḥ . bahurūpasya tirohitatve rajaḥ . tathā parasparodāsīnatve sattvam . upakāritve rajaḥ . apakāritve tamaḥ . gocaratvādīni sthitsṛṣṭisaṃhārāḥ udāsīnatvādīni ceti . atha rajoleśe tatra mantavye viśuddhapadavaiyarthyamityalaṃ tanmata rajoghaṭapraghaṭṭanayeti . pādmottarakhaṇḍe tu vaikuṇṭhanirūpaṇe tasya sattvasyāprākṛtatvaṃ sphuṭameva darśitam . yata uktaṃ prakṛtivibhūti varṇanānantaram . evaṃ prākṛtarūpāya vibhūterrūpamuttamam . tripādvibhūtirūpaṃ tu śṛṇu bhūdharanandini .. pradhānaparamavyomnorantare virajā nadī . vedāṅgasvedajanitatoyaiḥ prasrāvitā śubhā .. tasyāḥ pāre paravyomni tripādbhūtaṃ sanātanam . amṛtaṃ śāśvataṃ nityamanantaṃ paraṃ padam .. śuddhasattvamayaṃ divyamakṣaraṃ brahmaṇaḥ padam .. ityādi . tadetatsamāptaṃ prāsaṅgikaṃ śuddhasattvavivecanam . atha pravartate ityādi prakṛtameva padyaṃ vyākhyāyate . nanu guṇādyabhāvānnirviśeṣa evāsau loka ityāśaṅkya tatra viśeṣastasyāḥ śuddhasattvātmikāyāḥ svarūpānatiriktaśaktereva vilāsarūpa iti dyotayaṃs tameva viśeṣaṃ darśayati hareriti . surāḥ sattvaprabhavāḥ asurāḥ rajas tamaḥprabhavāḥ tairarcitāḥ . tebhyo'rhattamā ityarthaḥ . guṇātītatvādeveti bhāvaḥ . tāneva varṇayati śyāmāvadātā iti . śyāmāśca avadātā ujjvalāśca te . pītavastrāḥ supeśaso'tisukumārāḥ unmiṣanta iva prabhāvanto maṇipravekā maṇyuttamā yeṣu tāni niṣkāṇi padakānyābharaṇāni yeṣāṃ te suvarcasas tejasvinaḥ . pravāleti [2.9.11] . ke'pi tebhyaḥ śrībhagavatsārūpyaṃ labdhavadbhyo'nye pravālādisamavarṇāḥ . punarapi lokaṃ varṇayati bhrājiṣṇubhiriti . śrīr yatreti śrīḥ svarūpaśaktiḥ rūpiṇī tatpreyasīrūpā mānaṃ pūjāṃ vibhūtibhiḥ rūpiṇī tatpreyasīrūpā mānaṃ pūjāṃ vibhūtibhiḥ svasakhīrūpābhiḥ . preṅkhamāndolanaṃ śritā vilāsena . kusumākāro vasantastadanugā bhramarāstairvividhaṃ gīyamānā . svayaṃ priyasya hareḥ karma gāyantī bhavati . dadarśeti tatra loka iti prāktanānāṃ yacchabdānāṃ viśeṣyamakhila sātvatāṃ sarveṣāṃ sātvatānāṃ yādavavīrāṇāṃ patiḥ śriyaḥ patiryajñapatiḥ prajāpatir dhiyāṃ patirlokapatirdharāpatiḥ . patirgatiścāndhakavṛṣṇisātvatāṃ prasīdatāṃ me bhagavan satāṃ patiḥ .. ity [bhāgavatam 2.4.20] etadvākyasaṃvāditvāt . śrībhāgavatamate śrīkṛṣṇasyaiva svayaṃbhagavattvena pratipādayiṣyamānatvāt . taccaitadanantaraṃ brahmaṇe catuḥślokīrūpaṃ bhāgavataṃ śrībhagavatopadiṣṭam . tatra ca purā mayā proktamajāya nābhye padme niṣaṇṇāya mamādisarge . jñānaṃ paraṃ manmahimāvabhāsaṃ yatsūrayo bhāgavataṃ vadanti .. iti tṛtīye [bhāgavatam 3.4.13] uddhavaṃ prati śrīkṛṣṇavākyānusāreṇa .. yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃśca prahiṇoti tasmai . taṃ ha devamātmabuddhiprakāśaṃ mumukṣurvai śaraṇamamuṃ vrajet .. iti [ṅṭū 1.22] śrīgopālatāpanyanusāreṇa ca tasmai vopadeṣṭṛtvaśruteḥ .. tadu hovāca brahmasavanaṃ carato me dhyātaḥ stutaḥ parārdhānte so'budhyata gopaveśo me puruṣaḥ purastādāvirbabhūveti śrīgopālatāpany anusāreṇaiva kvacitkalpe śrīgopālarūpeṇa ca sṛṣṭyādāvitthameva brahmaṇe darśitanijarūpatāṃ taddhāmno mahāvaikuṇṭhatvena śrīkṛṣṇa sandarbhe sādhayiṣyamāṇatvācca dvārakāyāṃ prākaṭyāvasare śruta sunandanandādisāhacaryeṇa śrīprabalādayo'pi jñeyāḥ . yathoktaṃ prathame sunandanandaśīrṣaṇyā ye cānye sātvatarṣabhā iti [bhāgavatam 1.14.32]. bhṛtyaprasādeti [2.9.15] . dṛgevāsava iva draṣṭṝṇāṃ madakarī yasya tam . śriyā vakṣovāmabhāge svarṇarekhākārayā . adhyarhaṇīyeti catasraḥ śaktayo dharmādyāḥ . pādmottarakhaṇḍe yogapīṭhe ta eva kathitāḥ . na bahiraṅgā adharmādyā iti . tathā hi, dharmajñāna tathaiśvarya vairāgyaiḥ pādavigrahaiḥ . ṛgyajuḥsāmātharvāṇa rūpairnityaṃ vṛtaṃ kramād .. iti . samastāntastathā śabdaprayogastvārṣaḥ . ṣoḍaśaśaktayaścaṇḍādyāḥ . tathā ca tatraiva caṇḍādidvārapālaistu kumudādyaiḥ surakṣitā iti . nagarīti pūrveṇānvayaḥ . te ca caṇḍapracaṇḍau prāgdvāre yāmye bhadrasubhadrakau . vāruṇyāṃ jayavijayau saumye dhātṛvidhātarau .. kumudaḥ kumudākṣaśca puṇḍarīko'tha vāmanaḥ . śaṅke karṇaḥ sarvanetraḥ sumukhaḥ supratiṣṭhitaḥ .. ete dikpatayaḥ proktāḥ puryāmatra suśobhane .. iti . kumudādayastu dvau dvāvāgneyādidikpataya iti śeṣaḥ . pañcaśaktayaḥ kūrmādyāḥ . tathā ca tatraiva kūrmaśca nāgarājaśca vanateyastrayīśvaraḥ . chandāṃsi sarvamantrāśca pīṭharūpatvamāsthitā .. iti .. trayīśvara iti vainateyaviśeṣaṇam . tasya chandomayatvāt . yadyapyuttarakhaṇḍavacanaṃ tatparamavyomaparaṃ tathāpi tat sādṛśyāgamādiprasiddheśca śrīkṛṣṇayogapīṭhamapi ca tadvajjñeyam . atra ṣoḍaśaśaktayaḥ sākṣātśrīkṛṣṇa eva śrīkṛṣṇasandarbhe purastād udāhariṣyamāṇaprabhāsakhaṇḍavacanātśrutālambinyādaya eva vā jñeyā iti . svaiḥ svarūpabhūtairaiśvaryādibhiryuktam . itaratra yogiṣu adhruvaiḥ prāptairityarthaḥ . svasvarūpa eva dhāmāni śrīvaikuṇṭhe ramamāṇaṃ ataeveśvaram . kathamapi parādhīnasiddhatvābhāvāt . taddarśaneti [2.9.17] . yatpadāmbujaṃ pāramahaṃsyena pathādhigamyata iti saccidānandaghanatvaṃ tasya vyanakti . tvaṃ prīyamāṇamiti taṃ brahmāṇaṃ bhagavān babhāṣe . prajāvisarge kārye nijasya svāṃśabhūtasya puruṣasya śāsane'rhaṇaṃ yogyam . nanvasau puruṣa eva tamanugṛhṇātu śrībhagavatastu parāvasthatvāttena prākṛtasṛṣṭikartrā sambandho'pi na sambandha ityāśaṅkya tasya bhakta vātsalyātiśaya evāyamityāha, priyaṃ tasmin premavantam .
|
|||||||
|