Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 7 страница



arthaḥ . tasminnātmani . upādherliṅgaśarīrasya . abhāvādviśleṣādity

arthaḥ . tadāpyatisūkṣmāyā vāsanāyāḥ sattvānmukterabhāva iti jñeyam .

prākṛtāhaṅkāre līne'pi svarūpānubandhino'hamarthasya sattvāttena sukham

ahamasvāpsamiti vimarśo bhavatīti pratipādayitumāha nanvityādi .

śūnyameveti ahaṃpratyayṃ vinātmano'pratīteriti bhāvaḥ . akhaṇḍātmana

iti . aṇurūpatvādvibhāgānarhasyetyarthaḥ .

nanu svāpādutthitasyātmano,haṅkāreṇa yogātsukhamahamasvāpsamiti

vimarśo jāgare sidhyati . suṣuptau tu cinmātraḥ sa iti cettatrāha

ato'nanubhūtasyeti . anubhavasmaraṇayoḥ sāmānādhikaraṇyādityarthaḥ .

tasmāttasyāmapyanubhavitaivātmeti siddham . nanūpalabdhimātramity

uktam . tasyopalabdhṛtvaṃ katham . tatrāha ata ityādi . yadvai iti . tadātma

caitanyaṃ kartṛ . suṣuptau na paśyatīti yaducyate tatkhalu draṣṭavya

viṣayābhāvādeva, na tu draṣṭṛtvābhāvādityarthaḥ . sphuṭamanyat ..54..

taduktaṃ

anvayavyatirekākhyastarkaḥ syāccaturātmakaḥ .

āgamāpāyitadavadhibhedena prathamo mataḥ ..

draṣṭṛdṛśyavibhāgena dvitīyo'pi matastathā .

sākṣisākṣyavibhāgena tṛtīyaḥ sammataḥ satām ..

duḥkhipremāspadatvena caturthaḥ sukhabodhakaḥ ..

..11.3.. iti śrīpippalāyano nimim ..55..

baladeva vidyābhūṣaṇa : padyayorvyākhyāne catvārastarkā yojitāstānabhiyuktoktābhyāṃ

sārdhakārikābhyāṃ nirdiśati anvayeti . tarkaśabdena tarkāṅgakam

anumānaṃ bodhyam . āgamāpāyino dṛśyātsākṣyādduḥkhāspadācca

dehāderātmā bhidyate . tadavadhitvāt, taddraṣṭṛtvāt, tatsākṣitvāt,

premāspadatvācceti krameṇa hetavo neyāḥ . vyatirekaścohyaḥ ..55..

evambhūtānāṃ jīvānāṃ cinmātraṃ yatsvarūpaṃ tayaivākṛtyā tadaṃśitvena

ca tadabhinnaṃ yattattvaṃ tadatra vācyamiti vyaṣṭinirdeśadvārā

proktam . tadeva hyāśrayasaṃjñakaṃ mahāpurāṇalakṣaṇarūpaiḥ

sargādibhirarthaiḥ samaṣṭinirdeśadvārāpi lakṣyata ityatrāha dvābhyām

atra sargo visargaśca sthānaṃ poṣaṇamūtayaḥ .

manvantareśānukathā nirodho muktirāśrayaḥ ..

daśamasya viśuddhyarthaṃ navānāmiha lakṣaṇam .

varṇayanti mahātmānaḥ śrutenārthena cāñjasā .. (bhāgavatam 2.10.12)

manvantarāṇi ceśānukathāśca manvantareśānukathāḥ . atra sargādayo

daśārthā lakṣyanta ityarthaḥ . tatra ca daśamasya viśuddhyarthaṃ tattva

jñānārthaṃ navānāṃ lakṣaṇaṃ svarūpaṃ varṇayanti . nanvatra naivaṃ

pratīyate . ata āha śrutena śrutyā kaṇṭhoktyaiva stutayādisthāneṣu, añjasā

sākṣādvarṇayanti . arthena tātparyavṛttyā ca tattadākhyāneṣu ..56..

baladeva vidyābhūṣaṇa : īśvarajñānārthaṃ jīvasvarūpajñānaṃ nirṇītam . atha tat

sādṛśyeneśvarasvarūpaṃ nirṇetuṃ pūrvoktaṃ yojayati evambhūtānāmity

ādinā . cinmātraṃ yatsvarūpamiti cetayitṛ ceti bodhyaṃ pūrvanirūpaṇāt .

tatahivākṛtyeti cinmātratve sati cetayitṛtvaṃ yākṛtirjātistayetyarthaḥ . ākṛtis

tu striyāṃ rūpe sāmānyavapuṣorapi iti medinī . tadaṃśitvena jīvāṃśitvena

cetyarthaḥ . tadabhinnaṃ jīvābhinnaṃ yadbrahmatattvam . aṃśaḥ khalv

aṃśino na bhidyate vyaṣṭirityarthaḥ . jīvādiśaktimadbrahma samaṣṭiḥ .

jīvastu vyaṣṭiḥ . tādṛśasamaṣṭibrahmanirūpaṇena tasya tathātvaṃ

vaktavyamityarthaḥ . daśamasya ceśvarasya . avaśiṣṭaḥ sphuṭārthaḥ ..56..

tameva daśamaṃ vispaṣṭayituṃ teṣāṃ daśānāṃ vyutpādikāṃ saptaślokīm

āha

bhūtamātrendriyadhiyāṃ janma sarga udāhṛtaḥ

brahmaṇo guṇavaiṣamyādvisargaḥ pauruṣaḥ smṛtaḥ .. (bhāgavatam 2.10.3)

bhūtāni khādīni . mātrāṇi ca śabdādīni indriyāṇi ca . dhīśabdena mahad

ahaṅkārau . guṇānāṃ vaiṣamyātpariṇāmāt . brahmaṇaḥ parameśvarāt

kartṛbhūtādīnāṃ janma sargaḥ . puruṣo vairājo brahmā, tatkṛtaḥ pauruṣaś

carācarasargo visarga ityarthaḥ .

sthitirvaikuṇṭhavijayaḥ poṣaṇaṃ tadanugrahaḥ

manvantarāṇi saddharma ūtayaḥ karmavāsanāḥ

avatārānucaritaṃ hareścāsyānuvartinām

puṃsāmīśakathāḥ proktā nānākhyānopabṛṃhitāḥ .. (bhāgavatam 2.10.45)

vaikuṇṭhasya bhagavato vijayaḥ sṛṣṭānāṃ tattanmaryādāpālanenotkarṣaḥ .

sthitiḥ sthānam . tataḥ sthiteṣu svabhakteṣu tasyānugrahaḥ poṣaṇam .

manvantarāṇi tattanmanvantarasthitānāṃ manvādīnāṃ tadanugṛhītānāṃ

satāṃ caritāni, tānyeva dharmastadupāsanākhyaḥ saddharmaḥ . tatraiva

sthitau nānākarmavāsanā ūtayaḥ . sthitāveva hareravatārānucaritam

asyānuvartināṃ ca kathā īśānukathāḥ proktā ityarthaḥ .

nirodho'syānuśayanamātmanaḥ saha śaktibhiḥ .

muktirhitvānyathā rūpaṃ svarūpeṇa vyavasthitiḥ .. (bhāgavatam 2.10.6)

sthityanantaraṃ cātmano jīvasya śaktibhiḥ svopādhibhiḥ sahāsya harer

anuśayanaṃ, hariśayanānugatatvena śayanaṃ nirodha ityarthaḥ . tatra hareḥ

śayanaṃ prapañcaṃ prati dṛṣṭinimīlanam . jīvānāṃ śayanaṃ tatra laya iti

jñeyam . tatraiva nirodhe'nyathārūpamavidyādhyastamajñatvādikaṃ hitvā

svarūpeṇa vyavasthitirmuktiḥ ..57..

baladeva vidyābhūṣaṇa : sargādīn daśa vyutpādayati tadevamityādinā . brahmaṇaḥ

parameśvarāditi . kāraṇasṛṣṭiḥ pārameśvarī . kāryasṛṣṭistu vairiñcīty

arthaḥ . muktiriti bhagavadvaimukhyānugatayā'vidyayā racitamanyathā

rūpaṃ devamānavādibhāvaṃ hitvā tatsāmmukhyānupravṛttayā tadbhaktyā

vināśya, svarūpeṇāpahatapāpmatvādiguṇāṣṭakaviśiṣṭena jīvasvarūpeṇa

jīvasya vyavasthitirviśiṣṭā punarāvṛttiśūnyā punarāvṛttiśūnyā bhagavat

sannidhau sthitirmuktirityarthaḥ ..57..

ābhāsaśca nirodhaśca yato'styadhyavasīyate

sa āśrayaḥ paraṃ brahma paramātmeti śabdyate . [bhāgavatam 2.10.7]

ābhāsaḥ sṛṣṭiḥ . nirodho layaśca yato bhavati . adhyavasīyata upalabhyate

jīvānāṃ jñānendriyeṣu prakāśate ca . sa brahmeti paramātmeti prasiddha

āśrayaḥ kathyate . iti śabdaḥ prakārārthaḥ . tena bhagavāniti ca . asya vivṛtir

agre vidheyā ..58..

baladeva vidyābhūṣaṇa : atha navabhiḥ sargādibhirlakṣaṇīyamāśrayatattvamāha ābhāsaśceti .

yata iti hetau pañcamī ..58..

sthitau ca tatrāśrayasvarūpamaparokṣānubhavena vyaṣṭidvārāpi spaṣṭaṃ

darśayitumadhyātmādivibhāgamāha

yo'dhyātmiko'yaṃ puruṣaḥ so'sāvevādhidaivikaḥ .

yastatrobhayavicchedaḥ puruṣo hyādhibhautikaḥ ..

ekamekatarābhāve yadā nopalabhāmahe .

tritayaṃ tatra yo veda sa ātmā svāśrayāśrayaḥ .. [bhāgavatam 2.10.89]

yo'yamādhyātmikaḥ puruṣaścakṣurādikaraṇābhimānī draṣṭā jīvaḥ . sa

evādhidaivikaścakṣurādyadhiṣṭhātā sūryādiḥ . dehasṛṣṭeḥ pūrvaṃ

karaṇānāāmadhiṣṭhānābhāvenākṣamatayā karaṇaprakāśa

kartṛtvābhimānitatsahāyayorubhayorapi tayorvṛttibhedānudayena jīvatva

mātrāviśeṣāt . tataścobhayaḥ karaṇābhimānitadadhiṣṭhātṛdevatārūpo

dvirūpo vicchedo yasmāt . sa ādhibhautikaścakṣurgolakādyupalakṣito dṛśyo

dehaḥ puruṣa iti puruṣasya jīvasyopādhiḥ . sa vā eṣa puruṣo'nnarasamayaḥ

[ṭaittaū 2.1] ityādi śruteḥ ..59..

baladeva vidyābhūṣaṇa : nanu karaṇābhimānino jīvasya karaṇapravartakasūryāditvamatra

katham . tatrāha dehasṛṣṭeḥ pūrvamiti karaṇānāmiti . adhiṣṭhānābhāvena

cakṣrgolakādyabhāvenetyarthaḥ . ubhayorapi tayorvṛttibhedānudayeneti

karaṇānāṃ viṣayagrahaṇaṃ vṛttiḥ . devatānāṃ tu tatra pravartakatvaṃ vṛttiḥ .

ayamatra niṣkarṣaḥ dehotpatteḥ pūrvamapi jīvena sārdhamindriyāṇi tad

devatāśca santyeva . tadā teṣāṃ vṛttyabhāvājjīve'ntarbhāvo vivakṣitaḥ .

utpanne tu dehe tayorvibhāgo yadbhavatītyāha tataścobhaya iti ..59..

ekamekatarābhāva ityeṣāmanyonyasāpekṣasiddhatve nānāśrayatvaṃ

darśayati . tathā hi dṛśyaṃ vinā tatpratītyanumeyaṃ karaṇaṃ na sidhyati .

nāpi draṣṭā na ca tadvinā karaṇapravṛttyanumeyastadadhiṣṭhātā

sūryādiḥ . na ca taṃ vinā karaṇaṃ pravartate . na ca tadvinā dṛyamity

ekatarasyābhāva ekaṃ nopalabhāmahe . tatra tadā tattritayam

ālocanātmakena pratyayena . yo veda sākṣitayā paśyati sa paramātmā

āśrayaḥ . teṣāmapi parasparamāśrayatvamastīti tadvyavacchedārthaṃ

viśeṣaṇaṃ svāśrayo'nanyāśrayaḥ . sa cāsāvanyeṣāmāśrayaśceti .

tatrāṃśāṃśinoḥ śuddhajīvaparamātmanorabhedāṃśasvīkāreṇaivāśraya

uktaḥ . ataḥ paro'pi manute'nartham [bhāgavatam 1.7.5] iti .

jāgratsvapnasuṣuptaṃ ca guṇato buddhivṛttayaḥ .

tāsāṃ vilakṣaṇo jīvaḥ sākṣitvena vivakṣitaḥ .. [bhāgavatam 11.13.27] iti .

śuddho vicaṣṭe hyaviśuddhakartuḥ [bhāgavatam 5.11.12] ityādyuktasya sākṣi

saṃjñinaḥ śuddhajīvasyāśrayatvaṃ na śaṅkanīyam . athavā nanv

ādhyātmikādīnāmapyāśrayatvamastyeva . satyam . tathāpi

parasparāśrayatvānna tatrāśrayatākaivalyamiti te tvāśrayaśabdena

mukhyatayā nocyanta ityāha ekamiti . tarhi sākṣiṇa evāstāmāśrayatvam .

tatrāha tritayamiti . sa ātmā sākṣī jīvastu yaḥ svāśrayo'nanyāśrayaḥ

paramātmā sa evāśrayo yasya tathābhūta iti . vakṣyate ca haṃsaguhyastave

sarvaṃ pumān veda guṇāṃśca tajjño na veda sarvajñamanantamīḍe iti [bhāgavatam

6.4.25] . tasmātābhāsaśca ityādinoktaḥ paramātmaivāśraya iti ..2.10.. śrī

śukaḥ ..60..

baladeva vidyābhūṣaṇa : ādhyātmikādīnāṃ trayāṇāṃ mithaḥ sāpekṣatvena siddhesteṣām

āśrayatvaṃ nāstīti vyācaṣṭe ekamekataretyādinā . tritayamādhyātmikādi

tritayam . nanu śuddhasya jīvasya dehendriyādisākṣitvābhidhānenānyān

apekṣatvasiddhestasyāśrayatvaṃ kuto na brūsa tatrāha atrāṃśāṃśinoriti .

aṃśināṃśo'pīha gṛhīta ityarthaḥ . asantoṣādvyākhyāntaramathaveti . tarhīti

sākṣiṇaḥ śuddhajīvasya . sarvamiti pumān jīvaḥ ..60..

asya śrībhāgavatasya mahāpurāṇatvavyañjakalakṣaṇaṃ prakārāntareṇa ca

vadannapi tasyaivāśrayatvamāha dvayena

sargo'syātha visargaśca vṛttī rakṣāntarāṇi ca .

vaṃśo vaṃśānucaritaṃ saṃsthā heturapāśrayaḥ ..

daśabhirlakṣaṇairyuktaṃ purāṇaṃ tadvido viduḥ .

kecitpañcavidhaṃ brahmanmahadalpavyavasthayā .. [bhāgavatam 12.7.910]

antarāṇi manvantarāṇi . pañcavidham

sargaśca pratisargaśca vaṃśo manvantarāṇi ca .

vaṃśānucaritaṃ ceti purāṇaṃ pañcalakṣaṇam .. iti kecidvadanti .

sa ca matabhedo mahadalpavyavasthayā mahāpurāṇamalpapurāṇamiti

bhinnādhikaraṇatvena . yadyapi viṣṇupurāṇādāvapi daśāpi tāni lakṣyante .

tathāpi pañcānāmeva prādhānyenoktatvādalpatvam . atra daśānām

arthānāṃ skandheṣu yathākramaṃ praveśo na vivakṣitaḥ . teṣāṃ dvādaśa

saṅkhyatvāt . dvitīyaskandhoktānāṃ teṣāṃ tṛtīyādiṣyathāsaṅkhyaṃ na

samāveśaḥ . nirodhādīnāṃ daśamādiṣvaṣṭamavarjam . anyeṣāmapy

anyeṣu yathoktalakṣaṇatayā samāveśanāśakyatvādeva . taduktaṃ śrī

svāmibhireva

daśame kṛṣṇasatkīrtivitānāyopavarṇyate .

dharmaglāninimittastu nirodho duṣṭabhūbhujām .. iti .

prākṛtādicaturdhā yo nirodhaḥ sa tu varṇitaḥ . iti .

ato'tra skandhe śrīkṛṣṇarūpasyāśrayasyaiva varṇanaprādhānyaṃ tair

vivakṣitam . uktaṃ ca svayameva daśame daśamaṃ lakṣyamāśritāśraya

vigrahamiti . evamanyatrāpyunneyam . ataḥ prāyaśaḥ sarve'rthāḥ sarveṣv

eva skandheṣu guṇatvena vā mukhyatvena vā nirūpyanta ityeva teṣām

abhimatam . śrutenārthena cāñjasā ityatra ca tathaiva pratipannaṃ sarvatra

tattatsambhavāt . tataśca parthamadvitīyayorapi mahāpurāṇatāyāṃ

praveśaḥ syāt . tasmātkramo na gṛhītaḥ ..61..

baladeva vidyābhūṣaṇa : asyeti . prakārāntareṇeti kvacinnāmāntaratvādarthāntaratvāccety

arthaḥ . etāni daśalakṣaṇāni kecittṛtīyādiṣu krameṇa sthūladhiyo

yojayanti . tānnirākurvannāha dvitīyaskandhoktānāmiti . aṣṭādaśa

sahasritvaṃ dvādaśaskandhitvaṃ ca bhāgavatalakṣaṇaṃ vyākupyeta .

adhyāyapūrtau bhāgavatatvoktiśca na sambhavediti ca bodhyam . śuka

bhāṣitaṃ cedbhāgavataṃ tarhi prathamasya dvādaśaśeṣasya ca

tattvānāpattiḥ . tasmādaṣṭādaśasahasri tatpiturācāryācchukenādhītaṃ

kathitaṃ ceti sāmprataṃ saṃvādāstu tathaivānādisiddhā iti sāmpratam ..61..

atha sargādīnāṃ lakṣaṇamāha

avyākṛtaguṇakṣobhānmahatastrivṛto'hamaḥ .

bhūtamātrendriyārthānāṃ sambhavaḥ sarga ucyate .. (bhāgavatam 12.7.11)

pradhānaguṇakṣobhānmahān, tasmāttriguṇo'haṅkāraḥ . tasmādbhūta

mātrāṇāṃ bhūtasūkṣmāṇāmindriyāṇāṃ ca . sthūlabhūtānāṃ ca . tad

upalakṣitataddevatānāṃ ca sambhavaḥ sargaḥ . kāraṇasṛṣṭiḥ sarga ity

arthaḥ .

puruṣānugṛhītānāmeteṣāṃ vāsanāmayaḥ .

visargo'yaṃ samāhāro bījādbījaṃ carācaram .. (bhāgavatam 12.7.12)

puruṣaḥ paramātmā . eteṣāṃ mahadādīnāṃ, jīvasya pūrvakarmavāsanā

pradhāno'yaṃ samāhāraḥ . kāryabhūtaścarācaraprāṇirūpo bījādbījam

iva pravāhāpanno visarga ucyate . vyaṣṭisṛṣṭivisarga ityarthaḥ . anenotiray

uktā

vṛttirbhūtāni bhūtānāṃ carāṇāmacarāṇi ca .

kṛtā svena nṝṇāṃ tatra kāmāccodanayāpi vā .. (bhāgavatam 12.7.13)

carāṇāṃ bhūtānāṃ sāmānyato'carāṇi, cakārāccarāṇi ca kāmādvṛttiḥ . tatra

tu nṝṇāṃ svena svabhāvena kāmāccodanayāpi vā yā niyatā vṛttir

jīvikākṛtā, sā vṛttirucyata ityarthaḥ .

rakṣācyutāvatārehā viśvasyānuyuge yuge .

tiryaṅmartyarṣideveṣu hanyante yaistrayīdviṣaḥ .. (bhāgavatam 12.7.14)

yairavatāraiḥ . aneneśakathā . sthānaṃ poṣaṇaṃ ceti trayamuktam .

manvantaraṃ manurdevā manuputrāḥ sureśvarāḥ .

ṛṣayo'ṃśāvatārāśca hareḥ ṣaḍvidhamucyate .. (bhāgavatam 12.7.15)

manvādyācaraṇakathanena saddharma evātra vivakṣita ityarthaḥ . tataśca

prāktanagranthenaikārthyam .

rājñāṃ brahmaprasūtānāṃ vaṃśastraikāliko'nvayaḥ .

vaṃśyānucaritaṃ teṣāṃ vṛttaṃ vaṃśadharāśca ye .. (bhāgavatam 12.7.16)

teṣāṃ rājñāṃ ye ca vaṃśadharāsteṣāṃ vṛttaṃ vaṃśyānucaritam ..62..

baladeva vidyābhūṣaṇa : uddiṣṭānāṃ sargādīnāṃ krameṇa lakṣaṇāni darśayitumāha

athetyādi . avyākṛteti trivṛtpadaṃ mahato'pi viśeṣaṇaṃ bodhyam . sāttvikī

rājasaścaiva tāmasaśca tridhā mahān (Viড় 1.2.34) iti śrīvaiṣṇavāt .

puruṣaḥ paramātmā viriñcāntaḥstha iti bodhyam . sphuṭārthāni śiṣṭāni ..62..

naimittikaḥ prākṛtiko nitya ātyantiko layaḥ .

saṃstheti kavibhiḥ proktaścaturdhāsya svabhāvataḥ .. (bhāgavatam 12.7.17)

asya parameśvarasya . svabhāvataḥ śaktitaḥ . ātyantika ityanena muktirapy

atra praveśitā .

heturjīvo'sya sargāderavidyākarmakārakaḥ .

yaṃ cānuśayinaṃ prāhuravyākṛtamutāpare .. (bhāgavatam 12.7.18)

heturnimittam . asya viśvasya . yato'yamavidyayā karmakārakaḥ . yameva

hetuṃ keciccaitanyaprādhānenānuśayinaṃ prāhuḥ . apara upādhi

prādhānyenāvyākṛtamiti .

vyatirekānvayo yasya jāgratsvapnasuṣuptiṣu .

māyāmayeṣu tadbrahma jīvavṛttiṣvapāśrayaḥ .. (bhāgavatam 12.7.19)

śrībādarāyaṇasamādhilabdhārthavirodhādatra ca jīvaśuddhasvarūpam

evāśrayatvena na vyākhyāyate kintvayamevārthaḥ . jāgradādiṣvavasthāsu,

māyāmayeṣu māyāśaktikalpiteṣu mahadādidravyeṣu ca . kevala

svarūpeṇa vyatirekaḥ paramasākṣitayānvayaśca yasya tadbrahma jīvānāṃ

vṛttiṣu śuddasvarūpatayā sopādhitayā ca vartaneṣu sthitiṣvapāśrayaḥ .

sarvamatyatikramyāśraya ityarthaḥ . apa ityetatkahlu varjane, varjanaṃ

cātikrame paryavasyatīti . tadevamapāśrayābhivyaktidvārabhūtaṃ hetu

śabdavyapadiṣṭasya jīvasya śuddhasvarūpajñānamāha dvābhyām .

padārtheṣu yathā dravyaṃ tanmātraṃ rūpanāmasu .

bījādipañcatāṃ tāsu hyavasthāsu yutāyutam ..

virameta yadā cittaṃ hitvā vṛttitrayaṃ svayam .

yogena vā tadātmānaṃ vedehāyā nivartate .. (bhāgavatam 12.7.2021)

rūpanāmātmakeṣu padārtheṣu ghaṭādiṣu yathā dravyaṃ pṛthivyādi yutam

ayutaṃ ca bhavati . kāryadṛṣṭiṃ vināpyupalambhāt . tathā tanmātraṃ

śuddhaṃ jīvacaitanyamātraṃ vastu garbhādhānādipañcatāntāsu navasvapy

avasthāsvavidyayā yutaṃ svatastvayutamiti śuddhamātmānamitthaṃ

jñātvā nirviṇṇaḥ sannapāśrayānusandhānayogyo bhavatītyāha virameteti .

vṛttitrayaṃ jāgratsvapnasuṣuptirūpam . ātmānaṃ paramātmānam . svayaṃ

vāsudevāderiva māyāmayatvānusandhānena deva tyāderivāniṣṭhitena

yogena vā . tataścehāyāstadanuśīlanavyatiriktaceṣṭāyāḥ ..1.7.. śrī

sūtaḥ .. uddiṣṭaḥ sambandhaḥ ..63..

baladeva vidyābhūṣaṇa : pūrvoktāyāṃ daśalakṣaṇyāṃ muktirekalakṣaṇam . asyāṃ tu



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.