Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 5 страница



evāyāsyati . anarthopaśamaṃ sākṣāditi . tasmāddvayorapi tattatsamañjasaṃ

jñeyam .

nanu māyā khalu śaktiḥ śaktiśca kāryakṣamatvam . tacca dharmaviśeṣaḥ .

tasyāḥ kathaṃ lajjādikam . ucyate evaṃ satyapi bhagavati tāsāṃ śaktīnām

adhiṣṭhātṛdevyaḥ śrūyante, yathā kenopaniṣadi mahendramāyayoḥ

saṃvādaḥ . tadāstāṃ, prastutaṃ prastūyate ..33..

baladeva vidyābhūṣaṇa : nanvīśvaraḥ kathaṃ tanmohanaṃ sahate . tatrāha bhagavāṃśceti . tarhi

kṛpālutāksiḥ . tatrāha tatheti . tadbhayenāpīti māyāto yajjīvānāṃ bhayaṃ

tenāpi hetunetyarthaḥ . tataśca na tatksatirityarthaḥ . daivīti prapattiś

ceyaṃ satprasaṅgahetukaiva tadupadiṣṭā yayā sāmmukhyaṃ syāttadviddhi

praṇipātena (gītā 4.34) ityādi tadvākyāt . satāṃ prasaṅgātityādyagrima

vākyācca . līlayeti līlāvatāreṇa . viśiṣṭatayeti ācāryarūpeṇetyarthaḥ .

tasmāditi dvayormāyābhagavatorapi . tattaditi . mohanaṃ sāmmukhya

vāñchā cetyarthaḥ . nanu māyāyā mohanalajjanakartṛtvamuktaṃ tatkathaṃ

jaḍāyāstasyāḥ sambhavediti śaṅkate nanu māyeti . dharmaviśeṣa

utsāhādivadityarthaḥ . siddhāntayati ucyata iti . adhiṣṭhātṛdevya iti .

vindhyādigirīṇāṃ yathādhiṣṭhātṛmūrtayastadvat . keneti tasyāṃ brahma

ha devebhyo vijigye (Kenaū 3.1) ityādivākyamasti . tatrāgnivāyu

maghonaḥ sagarvān vīkṣya tadgarvamapanetuṃ paramātmāvirabhūt . tam

ajānantaste jijñāsayāmāsuḥ . teṣāṃ vīryaṃ parīkṣamāṇaḥ sa tṛṇaṃ

nidadhau . sarvaṃ daheyamityagniḥ . sarvamādadīyeti vāyuśca bruvaṃstan

nirdagdhumādayetuṃ ca nāśakat . jñātuṃ pravṛttānmadhonastu sa

tiro'dhatta . tadākāśe maghavā haimavatīmumāmājagāma . kimetaditi

papraccha . sā ca brahmaitadityuvāceti niṣkṛṣṭam ..33..

tatra jīvasya tādṛśacidrūpatve'pi parameśvarato vailakṣaṇyaṃ tadapāśrayam

iti, yathā sammohita iti ca darśayati ..34..

baladeva vidyābhūṣaṇa : tatra jīvasyeti māyāṃ ca tadapāśrayāmitīśvarasya māyāniyantṛtvaṃ

yayā sammohito jīva iti jīvasya māyāniyamyatvaṃ ca . tena svarūpata īśāj

jīvasya bhedaparyāyaṃ vailakṣaṇyaṃ dṛṣṭavāniti prasphuṭam . apaśyatity

anena kālo'pyānītaḥ . tadevamīśvarajīvamāyākālākhyāni catvāri

tattvāni samādhau śrīvyāsena dṛṣṭāni . tāni nityānyeva . atha ha vāva

nityāni puruṣaḥ prakṛtirātmā kālaḥ ityevaṃ bhāllaveyaśruteḥ . nityo

nityānāṃ cetanaścetanānāmeko bahūnāṃ yo vidadhāti kāmān (Kaṭhaū

2.2.13) iti kāṭhakāt .

ajāmekāṃ lohitaśuklakṛṣṇāṃ

bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ .

ajo hyeko juṣamāṇo'nuśete

jahātyenāṃ bhuktabhogāmajo'nyaḥ .. iti śvetāśvatarāṇāṃ mantrācca

(śvetū 4.5) .

avikārāya śuddhāya nityāya parmātmane .

sadaikarūparūpāya viṣṇave sarvajiṣṇave .. (Viড় 1.2.1)

pradhānaṃ puruṣaṃ cāpi praviśyātmecchayā hariḥ .

kṣobhayāmāsa samprāpte sargakāle vyayāvyayau .. (Viড় 1.2.29)

avyaktaṃ kāraṇaṃ yattatpradhāna ṛṣisattamaiḥ .

procyate prakṛtiḥ sūkṣmā nityaṃ sadasadātmakam .. (Viড় 1.2.19)

anādirbhagavān kālo nānto'sya dvija vidyate .

avyucchinnāstatastvete sargasthityantasaṃyamāḥ .. (Viড় 1.2.26)

iti śrīvaiṣṇavācca . teṣvīśvaraḥ śaktimān svatantraḥ jīvādayastu tac

chaktayo'svatantrāḥ .

viṣṇuśaktiḥ parā proktā kṣetrajñākhyā tathāparā .

avidyākarmasaṃjñānyā tṛtīyā śaktiriṣyate .. (Viড় 6.7.61)

iti śrīvaiṣṇavāt . sa yāvadurvyā bharamīśvareśvaraḥ svakālaśaktyā

kṣapayaṃścaredbhuvi (bhāgavatam 10.1.22) iti śrībhāgavatācca . tatra

vibhuvijñānamīśvaraḥ, aṇuvijñānaṃ jīvaḥ . ubhayaṃ nityajñānaguṇakam .

sattvādiguṇatrayaviśiṣṭaṃ jaḍaṃ dravyaṃ māyā . guṇatrayaśūnyaṃ bhūta

vartamānādivyavahārakāraṇaṃ jaḍaṃ dravyaṃ tu kālaḥ . karmāpyanādi

vināśi cāsti na karmāvibhāgāditi cennānāditvātiti (Vs2.1.35) iti sūtrāditi

vastusthitiḥ śrutismṛtisiddhā veditavyā ..34..

yarhyeva yadekaṃ cidrūpaṃ brahma māyāśrayatāvalitaṃ vidyāmayaṃ tarhy

eva tanmāyāviṣayatāpannamavidyāparibhūtaṃ cetyuktamiti jīveśvara

vibhāgo ‘vagataḥ . tataśca svarūpasāmarthyavailakṣaṇyena taddvitayaṃ

mitho vilakṣaṇasvarūpamevetyāgatam ..35..

baladeva vidyābhūṣaṇa : yattu ekamevādvitīyam (Chāū 6.2.1), vijñānamānandaṃ brahma

(Bṛhadū 3.9.28), neha nānāsti kiñcana (Bṛhadū 4.4.19) ityādiśrutibhyo

nirviśeṣacinmātrādvaitaṃ brahma vāstavyam . atha sadasadvilakṣaṇatvād

anirvacanīyena vidyāvidyāvṛttikenājñānena sambandhāttasmād

vidyopahitamīśvaracaitanyamavidyopahitaṃ jīvacaitanyaṃ cābhūt . svarūpa

jñānena nivṛtte tvajñāne na tatreśvarajīvabhāvaḥ, kintu nirviśeṣādvitīya

cinmātrarūpāvasthitirbhavedityāha māyī śaṅkaraḥ . tatrāha yarhyeva yad

ekamiti visphuṭārtham . ityuktamiti . yugapadevākasmādevājñānayogād

ekasya bhāgasya vidyāśrayatvamanyasyāvidyāparābhūtiriti . kim

aparāddhaṃ tena brahmaṇā yena vividhavikṣepa

kleśānubhavabhājanatābhūt . punarapyākasmikājñāna

sambandhasyāśakyatvādvaktumiti na taduktarītyā tadvibhāgo vācyaḥ

kintu śrīvyāsadṛṣṭarītyaiva so'smābhiravagata ityarthaḥ ..35..

na copādhitāratamyamayaparicchedapratibimbatvādivyavasthayā tayor

vibhāgaḥ syāt ..36..

baladeva vidyābhūṣaṇa : yattu indro māyābhiḥ pururūpa īyate (ṛV 6.47.18, Bṛhadū 2.5.19) ity

ādiśrutestasyādvitīyasya brahmaṇo māyayā paricchedādīśvarajīva

vibhāgaḥ syāt . tatra vidyayā paricchinno mahān khaṇḍa īśvaraḥ . avidyayā

paricchinnaḥ kanīyān khaṇḍastu jīvaḥ . yathā ghaṭenāvacchinnaḥ

śarāveṇāvacchinnaścākāśakhaṇḍo mahadalpatāvyapadeśaṃ bhajati .

yathā hyayaṃ jyotirātmā vivasvān

apo bhittvā bahudhaiko'nugacchan .

upādhinā kriyate bhedarūpo

devaḥ kṣetreṣvevamajo'yamātmā .. (śruti?)

ityādiṣu brahmaṇastasya pratibimbaśravaṇāttadvibhāgaḥ syāt . vidyāyāṃ

pratibimba īśvaraḥ . avidyāyāṃ pratibimbastu jīvaḥ . yathā sarasi raveḥ

pratibimbaḥ yathā ca ghaṭe pratibimbo mahadalpatvavyapadeśaṃ bhajate

tadvadityāha śaṅkaraḥ . tadidaṃ nirasanāya darśayati na ceti . anayā rītyā

tayorvibhāgo na ca syādityanvayaḥ ..36..

tatra yadyupādheranāvidyakatvena vāstavatvaṃ tarhyaviṣayasya tasya

paricchedaviṣayatvāsambhavaḥ . nirdharmakasya vyāpakasya niravayavasya

ca pratibimbatvāyogo'pi . upādhisambandhābhāvātbimbapratibimba

bhedābhāvāt, dṛśyatvābhāvācca . upādhiparicchinnākāśasthajyotir

aṃśasyeva pratibimbo dṛśyate, na tvākāśasya dṛśyatvābhāvādeva ..37..

baladeva vidyābhūṣaṇa : kuto na vācya iti tadanupapatterevetyāha tatra yadyupādheriti .

paricchedapakṣaṃ nirākaroti anāvidyakatvena rajjubhujaṅgavadajñāna

racitatvābhāvena vastubhūtatve satītyarthaḥ . aviṣayasyeti agṛhyo na hi

gṛhyate iti (Bṛhadū 3.9.26) śruteḥ sarvāspṛśyasya tasya brahmaṇa ityarthaḥ .

idamatra bodhyam na ca ṭaṅkacchinnapāṣāṇakhaṇḍavadvāstavopādhi

cchinno brahmakhaṇḍaviśeṣa īśvaro jīvaśca . brahmaṇo'cchedyatvād

akhaṇḍatvābhyupagamācca . ādimattvāpattaiśceśvarajīvayoḥ . yata ekasya

dvidhā tridhā vidhānaṃ chedaḥ . nāpyacchinna evopādhisaṃyukto brahma

pradeśaviśeṣa eva sa saḥ . upādhau calatyupādhisaṃyuktibrahmapradeśa

calanāyogātpratikṣaṇamupādhisaṃyuktabrahmapradeśabhedād

anukṣaṇamupahitatvānupahitatvāpatteḥ . na ca kṛtsnaṃ brahmaivopahitaṃ sa

saḥ . anupahitabrahmavyapadeśāsiddheḥ . nāpi brahmādhiṣṭhānam .

upādhireva sa saḥ . muktāvīśajīvābhāvāpatteriti tucchaḥ pariccheda

vādaḥ .

atha pratibimbapakṣaṃ nirākaroti nirdharmakasyetyādinā .

nirdharmakasyopādisambandhābhāvāt . vyāpakasya bimbapratibimba

bhedābhāvāt . niravayavasya dṛśyatvābhāvācca brahmaṇaṅpratibimba

īśvaro jīvaśca netyarthaḥ . rūpādidharmaviśiṣṭasya paricchinnasya

sāvayavasya ca sūryādestadvidūre jalādyupādhau pratibimbo dṛṣṭaḥ tad

vilakṣaṇasya brahmaṇaḥ sa na śakyo vaktumityarthaḥ . nanvākāśasya

tādṛśasyāpi pratibimbadarśanādbrahmaṇaḥ sa bhaviṣyatīti cettatrāha

upādhīti grahanakṣatraprabhāmaṇḍalasyetyarthaḥ . anyathā vāyukāla

diśāmapi sa darśanīyaḥ . yattu dhvaneḥ partidhvaniriva brahmaṇaḥ

pratibimbaḥ syādityāha tanna cāru . arthāntaratvāditi pratibimbavādo'py

atitucchaḥ ..37..

tathā vāstavaparicchedādau sati sāmānādhikaraṇyajñānamātreṇa na tat

tyāgaśca bhavet . tatpadārthaprabhāvastatra kāraṇamiti cedasmākameva

matasammatam ..38..

baladeva vidyābhūṣaṇa : brahmaivāhamiti jñānamātreṇa tadrūpāvasthitiḥ syāditi yad

abhimataṃ tatkahlūpādhervāstavatvapakṣe na sambhavatītyāha tathā

vāstaveti . ādinā pratibimbo grāhyaḥ . na khalu nigaḍitaḥ kaściddīno

rājaivāhamiti jñānamātrādrājā bhavan dṛṣṭa iti bhāvaḥ . nanu

brahmānusandhisāmarthyādbhavediti cettatrāha tatpadārtheti . tathā ca

tvanmatakṣatiriti ..38..

upādherāvidyakatve tu tatra tatparicchinnatvāderapyaghaṭamānatvād

āvidyakatvameveti ghaṭākāśādiṣu vāstavopādhimayataddarśanayā na

teṣāmavāstavasvapnadṛṣṭāntopajīvināṃ siddhāntaḥ sidhyati,

ghaṭamānāghaṭamānayoḥ saṅgateḥ kartumaśakyatvāt . tataśca teṣāṃ tat

tatsarvamavidyāvilasitameveti svarūpamaprāptena tena tena tattad

vyavasthāpayitumaśakyam ..39..

baladeva vidyābhūṣaṇa : athopādherāvidyakatvapakṣe pariccehdādivādadvayaṃ nirākaroti

upādheriti . āvidyakatve rajjubhujaṅgādivanmithyātve satītyarthaḥ .

tatropādhiparicchinnatvatatpratibimbatvayorapyanupapadyamānatvān

mithyātvameveti hetoḥ . ghaṭākāśādiṣghaṭaparicchinnākāśe ghaṭāmbu

pratibimbākāśe ca vāstavoopādhimayatadubhayadṛṣṭāntadarśanayā teṣāṃ

cinmātrādvaitnāmekajīvavādapariniṣṭhatvādavāstavasvapna

dṛṣṭāntopajīvināṃ siddhānto na sidhyati .

upādhermithyātve tena paricchedaḥ pratibimbaśca brahmaṇo mithaiva syāt .

ato mithyopādhidṛṣṭāntatvena satyaghaṭaghaṭāmbunoḥ pradarśanam

asamañjasameva . ghaṭaghaṭāmbudṛṣṭāntapradarśanaṃ ghaṭamānaṃ,

vidyāvidhāvṛttirūpadārṣṭāntikapradarśanaṃ svaghaṭamānam . tayoḥ

saṅgatiḥ sādṛśyavilakṣaṇā kartumaśakyaiva sādṛśyābhāvāt . tataśceti tat

tatsarvaṃ paricchedapratibimbakalpanamavidyāvilasitamajñāna

vijṛmbhitameva . iti evamuktarītyā . svarūpamaprāptena asiddhena . tena

paricchedavādena . tena pratibimbavādena ca . tattadvyavasthāpayituṃ

pratipādayitumaśakyam . tataśca hantṛhatanyāyena vyāsadṛṣṭa

prakārakastadvibhāgo dhruvaḥ ..39..

iti brahmāvidyayoḥ paryavasāne sati yadeva brahma cin

mātratvenāvidyāyogasyātyantābhāvāspadatvācchuddhaṃ tadeva tadyogād

aśuddhyā jīvaḥ . punastadeva jīvāvidyākalpitamāyāśrayatvādīśvarastad

eva ca tanmāyāviṣayatvājjīva iti virodhastadavastha eva syāt . tatra ca

śuddhāyāṃ cityavidyā . tadavidyākalpitopādhau tasyāmīśvarākhyāyāṃ

vidyeti, tathā vidyāvattve'pi māyikatvamityasamañjasā ca kalpanā syādity

ādyanusandheyam ..40..

baladeva vidyābhūṣaṇa : nanu paricchedādivādadvaye nāsmākaṃ tātparyaṃ tasyājñabodhanāya

kalpitatvāt . kintvekajīvavāda eva tadasti .

sa eva māyā parimohitātmā

śarīramāsthāya karoti sarvam .

striyannapānādivicitrabhogaiḥ

sa eva jāgratparituṣṭimeti .. (Kaivalyaū 12)

ityādi kaivalyopaniṣadi tasyiavopapāditatvāt . tadvādaścetthamekam

evādvitīyamityādyuktaśrutibhyo'dvitīyacinmātro hyātmā . sa cātmany

avidyayā guṇamayīṃ māyāṃ tadvaiṣamyajāṃ kāryasaṃhitaṃ ca kalpanyann

asmadarthamekaṃ yuṣmadarthāṃśca bahūn kalpayati . tatrāsmadarthaḥ

svasvarūpaḥ puruṣaḥ . yuṣmadarthaśca mahadādīni bhūmyantāni jaḍāni .

svatulyāni puruṣāntarāṇi, savaśvarākhyaḥ puruṣaviśeṣaścetyevaṃ

trividhaḥ . jīveśāvābhāsena karoti māyā cāvidyā ca svayameva bhavati iti

(ṇṭū 2.9) iti śrutyantarācca . guṇayogādeva kartṛtvabhoktṛtve

tatrātmanyadhyaste . yathā svapne kaścidrājadhānīṃ rājānaṃ tatprajāśca

kalpayati, tanniyamyamātmānaṃ ca manyate, tadvat . jāte ca jñāne, jāgare

ca sati, tato'nyanna kiñcidastīti cinmātramekamātmasvastviti .

tamimaṃ vādaṃ nirākartumāha iti brahmeti . iti evaṃ pūrvoktarītyā

paricchedādivādadvayasya pratyākhyāne jāte, brahma cāvidyā ceti dvayoḥ

paryavasāne satītyarthaḥ . atyantābhāvāspadatvāditi agṛhyo na hi gṛhyate

(Bṛhadū 3.9.26) ityādi śruterevetyarthaḥ . virodhastadavastha iti

vorodhatvādevāśakyavyavasthāpana ityarthaḥ . tava ca śuddhāyāmiti

śuddhe brahmaṇyakasmādavidyāsambandhastatsambandhāttasya

jīvatvam . tena jīvena kalpitāyā māyāyā āśrayo bhūtvā tad

brahmaiveśvaraḥ . tasyeśvarasya māyayā paribhūtaṃ brahmaiva tajjīvaḥ . ity

ādi vipralāpo'yamaviduṣāmeva, na tu viduṣāmiti bhāvaḥ . māyikatvaṃ

pratārakatvamityarthaḥ . sa eva māyā iti śrutistu brahmāyattavṛttikatva

brahmavyāpyatvābhyāṃ brahmaṇo'natirikto jīva ityeva nivedayantī

gatārthā . jīveśau iti śrutistu māyāvimohitatārkikādiparikalpitajīveśa

paratayā gatārtheti na kiñcidanupapannam ..40..

kiṃ ca, yadyatrābheda eva tātparyamabhaviṣyattarhyekameva

brahmājñānena bhinnaṃ, jñānena tu tasya bhedamayaṃ duḥkhaṃ vilīyata ity

apaśyadityevāvakṣyat . tathā śrībhagavallīlādīnāṃ vāstavatvābhāve sati

śrīśukahṛdayavirodhaśca jāyate ..42..

baladeva vidyābhūṣaṇa : anupapattyantaramāha kiṃ ceti . atra śrībhāgavate śāstre . ityeveti

pūrṇaḥ puruṣaḥ kaścidasti tadāśritayā māyayā jīvo vimohito'narthaṃ

bhajati . tadanarthopaśamanī ca pūrṇasya tasya bhaktiḥ ityapaśyat . ityevaṃ

nāvakṣyadityarthaḥ ..41..

tasmātparicchedapratibimbatvādipratipādakaśāstrāṇyapi kathañcittat

sādṛśyena gauṇyaiva vṛttyā pravarteran . ambuvadagrahaṇāttu na tathātvam

(Vs. 3.2.19), vṛddhihrāsabhāktvamantar (page 98) bhāvādubhaya

sāmañjasyodevam (Vs3.2.20) iti pūrvottarapakṣamayanyāyābhyām ..42..

baladeva vidyābhūṣaṇa : tasmāditi . tatsādṛśyena paricchinnapratibimbatulyatvenetyarthaḥ .

siṃho devadattaḥ ityatra yathā gauṇyā vṛttyā siṃhatulyatvaṃ

devadattasyocyate, na tu siṃhatvaṃ tadvadityarthaḥ . nanvevaṃ kena nirṇītam

iti cet . sūtrakṛtā śrīvyāsenaiveti tatsūtradvayaṃ darśayati .

tatraikena tadvādadvayamasambhavānnirasyati ambuvaditi . yathāmbunā

bhūkhaṇḍasya paricchedaḥ, evamupādhinā brahmapradeśasya sa syāt . na,

ambunā bhūkhaṇḍasyevopādhinā brahmapradeśasya grahaṇābhāvāt . agṛhyo

na hi gṛhyate (Bṛhadū 3.9.26) iti hi śrutiḥ . ato na tathātvaṃ brahmaṇa

upādhiparicchinnatvaṃ netyarthaḥ .

yadvā, ambuni yathā raveḥ partibimbaḥ paricchinnasya gṛhyate, evam

upādhau brahmaṇaḥ pratibimbo vyāpakasya na gṛhyate . ato na tathātvam

tasya pratibimbo netyarthaḥ . tarhi śāstradvayaṃ kathaṃ saṅgacchate .

tatrāha, vṛddhīti dvitīyena . taddvayaṃ na mukhyavṛttyā pravartate . kintu

vṛddhihrāsabhāktvaṃ guṇāṃśamādāyaiva . yathā mahadalpau bhū

khaṇḍau, yathā ca ravitatpratibimbau vṛddhihrāsabhājau, tathā pareśa

jīvau syātām . kutaḥ? antarbhāvāt . etasminnaṃśe śāstratātparyapūrteḥ .

evaṃ satyubhayordṛṣṭāntāntikayoḥ sāmañjasyātsaṅgaterityarthaḥ . pūrva

nyāyena paricchedādivādadvayasya khaṇḍanam, uttaranyāyena tu gauṇa

vṛttyā tasya vyavasthāpanamiti . brahmaṇaḥ khaṇḍaḥypratibimbo vā jīva

eveti sūtrakṛtāṃ matam . īśo'pi brahmaṇaḥ khaṇḍaḥ pratibimbo veti

māyināmīśavimukhānāṃ matamiti bodhavyam ..42..

tata evābhedaśāstrāṇyubhayościdrūpatve jīvasamūhasya durghaṭa

ghaṭanāpaṭīyasyā svābhāvikatadacintyaśaktyā svabhāvata eva tadraśmi

paramāṇuguṇasthānīyatvāttadvyatirekeṇāvyatirekeṇa ca virodhaṃ

parihṛtyāgre muhurapi tadetadvyāsasamādhilabdhasiddhāntayojanāya

yojanīyāni ..43..

baladeva vidyābhūṣaṇa : tata iti paricchedādiśāstradvayasya tatsādṛśyārthakatvena nītatvādeva

hetoḥ . tvaṃ vā ahamasmi bhagavo deva, ahaṃ vai tvamasi tattvamasi ity

ādīnyabhedaśāstrāṇi . tadetadvyāsasamādhisiddhāntayojanāya muhur

apyagre yojanīyānīti sambandhaḥ . kena hetunetyāha ubhayorīśajīvayoś

cidrūpatvena hetunā . yathā gauraśyāmayostaruṇakumārayorvā viprayor

vipratvenaikyam . tataśca jātyaivābhedo, natu vyaktorityarthaḥ . tathā jīva

samūhasya durghaṭaghaṭanāpaṭīyasyā tadacintyaśaktyā svabhāvata eva

tadraśmiparamāṇuguṇasthānīyatvāttadvyatirekeṇa, avyatirekeṇa ca

hetunā virodhaṃ parihṛtyeti . pareśasya kahlu svarūpānubandhinī parākhyā

śaktiruṣṇateva raverasti . parāsya śaktirvividhaiva śrūyate svābhāvikī

jñānabalakriyā ca (śvetū 6.8) iti mantravarṇāt . viṣṇuśaktiḥ parā proktā

(Viড় 6.7.61) iti smaraṇācca . sā hi taditarānnikhilānniyamayati . yasmāttad

anye sarve'rthāḥ svasvabhāvamatyajanto vartante . prakṛtiḥ kālaḥ karma ca

svāntaḥsthitamapīśvaraṃ sparṣṭuṃ na śaknoti . kintu tato bibhyedeva

svasvabhāve tiṣṭhati . jīvagaṇāśca tatsajātīyo'pi na tena samparcituṃ

śaknoti kintu tamāśrayanneva vṛttiṃ labhate . mukhyaprāṇamiva śrotrādir



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.