Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 3 страница



prāṇavidyām . nanu pādmādīni sāttvikāni pañca santi . tairastu vicāra iti

cettatrāha śrīmaditi . etasya paramasāttvikatve pādmādivacanāny

udāharati purāṇaṃ tvamityādinā . kulavṛndeti tatkartṛkaśravaṇa

mahimnā tatkulasya ca haripadalābha ityarthaḥ ..20..

gāruḍe ca

pūrṇaḥ so'yamatiśayaḥ .

artho'yaṃ brahmasūtrāṇāṃ bhāratārthavinirṇayaḥ ..

gāyatrībhāṣyarūpo'sau vedārthaparibṛṃhitaḥ .

purāṇānāṃ sāmarūpaḥ sākṣādbhagavatoditaḥ ..

dvādaśaskandhayukto'yaṃ śatavicchedasaṃyutaḥ .

grantho'ṣṭādaśasāhasraḥ śrīmadbhāgavatābhidhaḥ .. iti .

brahmasūtrāṇāmarthasteṣāmakṛtrimabhāṣyabhūta ityarthaḥ . pūrvaṃ

sūkṣmatvena manasyāvirbhūtaṃ tadeva saṅkṣipya sūtratvena punaḥ

prakaṭitaṃ paścādvistīrṇatvena sākṣācchrībhāgavatamiti . tasmāttad

bhāṣyabhūte svataḥsiddhe tasmin satyarvacīnamanyadanyeṣāṃ

svasvakapolakalpitaṃ tadanugatamevādaraṇīyamiti gamyate .

bhāratārthavinirṇayaḥ

nirṇayaḥ sarvaśāstrāṇāṃ bhārataṃ parikīrtitam .

bhārataṃ sarvavedāśca tulāmāropitāḥ purā .

devairbrahmādibhiḥ sarvairṛṣibhiśca samanvitaiḥ ..

vyāsasyaivājñayā tatra tvatyaricyata bhāratam .

mahattvādbhāravattvācca mahābhāratamucyate ..

ityādyuktalakṣaṇasya bhāratasyārthavinirṇayo yatra saḥ . śrībhagavaty

eva tātparyaṃ tasyāpi . taduktaṃ mokṣadharme nārāyaṇīye śrīvedavyāsaṃ

prati janamejayena

idaṃ śatasahasrāddhi bhāratākhyāna vistarāt .

āmathya matimanthena jñānodadhimanuttamam ..

nava nītaṃ yathā dadhno malayāccandanaṃ yathā .

āraṇyakaṃ ca vedebhya oṣadhibhyo'mṛtaṃ yathā ..

samuddhṛtamidaṃ brahman kathāmṛtamanuttamam .

tapo nidhe tvayoktaṃ hi nārāyaṇa kathāśrayam .. [ṃbh12.331.24] iti .21..

baladeva vidyābhūṣaṇa : gāruḍavacanaiśca paramasāttvikatvaṃ vyañjayan brahmasūtrādyartha

nirṇīyakatvaṃ guṇamāha artho'yamiti . gāruḍavākyapadāni vyācaṣṭe

brahmasūtrāṇāmityādinā . tasmāttadbhāṣyetyādi anyadvaiṣṇavācārya

racitamādhunikaṃ bhāṣyaṃ tadanugataṃ śrībhāgavatāviruddham

evādartavyam . tadviruddhaṃ śaṅkarabhaṭṭabhāskarādiracitaṃ tu heyam

ityarthaḥ . bhāratārtheti padaṃ vyākurvan bhāratavākyenaiva bhārata

svarūpaṃ darśayati nirṇayaḥ sarveti . bhārataṃ kiṃ tātparyakamityāha

śrībhagavatyeveti . tasya bhāratasyāpītyarthaḥ . bhāratasya bhagavattāt

paryakatve nārāyaṇīyavākyamudāharati idaṃ śatetyādi ..21..

tathā ca tṛtīye

munirvivakṣurbhagavadguṇānāṃ

sakhāpi te bhāratamāha kṛṣṇaḥ .

yasminnṛṇāṃ grāmyasukhānuvādair

matirgṛhītā nu hareḥ kathāyām .. iti [bhāgavatam 3.5.12]

tasmādgāyatrībhāṣyarūpo'sau . tathaiva hi viṣṇudharmottarādau tad

vyākhyāne bhagavāneva vistareṇa pratipāditaḥ . atra janmādyasya ityasya

vyākhyānaṃ ca tathā darśayiṣyate .

vedārthaparibṛṃhitaḥ . vedārthasya paribṛṃhaṇaṃ yasmāt . taccoktamitihāsa

purāṇābhyāmityādi . purāṇānāṃ sāmarūpaḥ . vedeṣu sāmavatsa teṣu

śreṣṭha ityarthaḥ . ataeva skānde

śataśo'tha sahasraiśca kimanyaiḥ śāstrasaṅgrahaiḥ .

na yasya tiṣṭhate gehe śāstraṃ bhāgavataṃ kalau ..

kathaṃ sa vaiṣṇavo jñeyaḥ śāstraṃ bhāgavataṃ kalau .

gṛhe na tiṣṭhate yasya sa vipraḥ śvapacādhamaḥ ..

yatra yatra bhavedvipra śāstraṃ bhāgavataṃ kalau .

tatra tatra hariryāti tridaśaiḥ saha nārada ..

yaḥ paṭhetprayato nityaṃ ślokaṃ bhāgavataṃ mune .

aṣṭādaśapurāṇānāṃ phalaṃ prāpnoti mānavaḥ .. iti .

śatavicchedasaṃyutaḥ . pañcatriṃśadadhikaśatatrayādhyāyaviśiṣṭa ity

arthaḥ . spaṣṭārthamanyat . tadevaṃ paramārthavivitsubhiḥ śrībhāgavatam

eva sāmprataṃ vicāraṇīyamiti sthitam . hemādrervratakhaṇḍe

strīśūdradvijabandhūnāṃ trayī na śrutigocarā .

karmaśreyasi mūḍhānāṃ śreya evaṃ bhavediha .

iti bhāratamākhyānaṃ kṛpayā muninā kṛtam .. [bhāgavatam 1.4.25]

iti vākyaṃ śrībhāgavatīyatvenotthāpya bhāratasya vedārthatulyatvena

nirṇayaḥ kṛta iti . tanmatānusāreṇa tvevaṃ vyākhyeyaṃ bhāratārthasya

vinirṇayaḥ . vedārthatulyatvena viśiṣya nirṇayo yatreti . yasmādeva:a

bhagavatparastasmādeva yatrādhikṛtya gāyatrīmiti kṛtalakṣaṇaśrīmad

bhāgavatanāmā granthaḥ śrībhagavatparāyā gāyatryā bhāṣyarūpo'sau .

taduktaṃ yatrādhikṛtya gāyatrīmityādi . tathaiva hyagnipurāṇe tasya

vyākhyāne vistareṇa pratipāditaḥ . tatra tadīyavyākhyādigdarśanaṃ yathā

tajjyotiḥ paramaṃ brahma bhargastejo yataḥ smṛtaḥ .

ityārabhya punarāha

tajjyotirbhagavān viṣṇurjagajjanmādikāraṇam ..

śivaṃ kecitpaṭhanti sma śaktirūpaṃ paṭhanti ca .

kecitsūryaṃ kecidagniṃ daivatānyagnihotriṇaḥ ..

agnyādirūpo viṣṇurhi vedādau brahma gīyate .

atra janmādyasya ityasya vyākhyānaṃ ca tathā darśayiṣyate . kasmai yena

vibhāsito'yam [bhāgavatam 12.13.19] ityupasaṃhāravākye ca tacchuddham [bhāgavatam

12.13.19] ityādisamānamevāgnipurāṇe tadvyākhyānam .

nityaṃ śuddhaṃ paraṃ brahma nityabhargamadhīśvaram .

ahaṃ jyotiḥ paraṃ brahma dhyāyema hi vimuktaye .. iti .

atrāhaṃ brahmeti nādevo devamarcayetiti nyāyena yogyatvāya svasya

tākṛktvabhāvanā darśitā . dhyāyemeti ahaṃ tāvatdhyāyeyaṃ sarve ca vayaṃ

dhyāyemetyarthaḥ . tadetanmate tu mantre'pi bhargaśabdo'yamadanata eva

syāt . supāṃ sulukity [pāṇini 7.1.39] ādinā chāndasasūtreṇa tu

dvitīyaikavacanasyāmaḥ subhāvo jñeyaḥ .

yattu dvādaśe oṃ namaste ityādi [bhāgavatam 12.6.67] gadyeṣu tadarthatvena sūryaḥ

stutaḥ . tatparamātmadṛṣṭyaiva, na tu svātantryeṇetyadoṣaḥ .

tathaivāgre śrīśaunakavākye brūhi naḥ śraddadhānānāṃ vyūhaṃ

sūryātmano hareḥ iti . na cāsya bhargasya sūryamaṇḍala

mātrādhiṣṭhānatvam . mantre vareṇyaśabdena . atra ca granthe para

śabdena paramaiśvaryaparyantatāyā darśitatvāt .

tadevamagnipurāṇe'pyuktam

dhyānena puruṣo'yaṃ ca draṣṭavyaḥ sūryamaṇḍale .

satyaṃ sadāśivaṃ brahma viṣṇoryatparamaṃ padam .. iti .

trilokījanānāmupāsanārthaṃ pralaye vināśini sūryamaṇḍale

cāntaryāmitayā prādurbhūto'yaṃ puruṣo dhyānena draṣṭavya upāsitavyaḥ .

yattu viṣṇostasya mahāvaikuṇṭharūpaṃ paramaṃ padam . tadeva satyaṃ

kālatrayāvyabhicāri, sadāśivamupadravaśūnyaṃ yato brahmasvarūpamity

arthaḥ . tadetadgāyatrīṃ procya purāṇalakṣaṇaprakaraṇe yatrādhikṛtya

gāyatrīmityādyapyuktamagnipurāṇe . tasmāt

agneḥ purāṇaṃ gāyatrīṃ sametya bhagavatparām .

bhagavantaṃ tatra matvā jagajjanmādikāraṇam ..

yatrādhikṛtya gāyatrīmiti lakṣaṇapūrvakam .

śrīmadbhāgavataṃ śaśvatpṛthvyāṃ jayati sarvataḥ ..

tadevamasya śāstrasya gāyatrīmadhikṛtya pravṛttirdarśitā .

yattu sārasvatakalpamadhikṛtyeti pūrvamuktam . tacca gāyatryā bhagavat

pratipādakavāgviśeṣarūpasarasvatītvādupayuktameva . yaduktamagni

purāṇe

gāyatryukthāni śāstrāṇi bhargaṃ prāṇāṃstathaiva ca ..

tataḥ smṛteyaṃ gāyatrī sāvitrī yata eva ca .

prakāśinī sā saviturvāgrūpatvātsarasvatī ..

atha kramaprāptā vyākhyā vedārthaparibṛṃhita iti . vedārthānāṃ

paribṛṃhaṇaṃ yasmāt . taccoktamitihāsapurāṇābhyāmiti . purāṇānāṃ

sāmarūpa iti vedeṣu sāmavatpurāṇeṣu śreṣṭha ityarthaḥ . purāṇāntarāṇāṃ

keṣāṃcidāpātato rajastamasī juṣamāṇaistatparatvāpratītatve'pi vedānāṃ

kāṇḍatrayavākyaikavākyatāyāṃ yathā sāmnā tathā teṣāṃ śrībhāgavatena

pratipādye śrībhagavatyeva paryavasānamiti bhāvaḥ . taduktam

vede rāmāyaṇe caiva purāṇe bhārate tathā .

ādāvante ca madhye ca hariḥ sarvatra gīyate .. iti . [ḥV 132.95]

pratipādayiṣyate ca tadidaṃ paramātmasandarbhe . sākṣādbhagavatoditam

iti . kasmai yena vibhāsito'yam [bhāgavatam 12.13.19] ityupasaṃhāravākyānusāreṇa

jñeyam . śatavicchedasaṃyuta iti . vistārabhiyā na viviriyate . tadevaṃ

śrīmadbhāgavataṃ sarvaśāstracakravartipadamāptamiti sthite hema

siṃhasamanvitamityatra hemasiṃhāsanamārūḍhamiti ṭīkākārairyad

vyākhyātaṃ tadeva yuktam .

ataḥ śrīmadbhāgavatasyaivābhyāsāvaśyakatvaṃ śreṣṭhatvaṃ ca skānde

nirṇītam śataśo'tha sahasraiśca kimanyaiḥ śāstrasaṅgrahaiḥ . tadevaṃ

paramārthavivitsubhiḥ śrībhāgavatameva sāmprataṃ vicāraṇīyamiti

sthitam ..22..

baladeva vidyābhūṣaṇa : nanu śrībhāgavatasya bhāratārthanirṇāyakatvaṃ kathaṃ pratītamiti

cettatrāha tathā tṛtīya iti . muniriti maitreyaṃ prati viduroktiḥ . te

maitreyasya guruputratvātsakhā kṛṣṇo vyāsaḥ . grāmyā

gṛhidharmakartavyatādilakṣaṇā vyāvahārikī mūṣikaviḍālagṛdhragomāyu

dṛṣṭāntopetā ca kathā . tattatsvārthakautukakathāśravaṇāya bhārata

sadasi samāgatānāṃ nṝṇāṃ śrīgītādiśravaṇena harau matirgṛhītā syād

iti tatkathānuvāda eva . vastuto bhagavatparameva bhāratamiti śrī

bhāgavatena nirṇītamityarthaḥ . sāmavedavadasya śraiṣṭhyaṃ skānda

vākyaṃ śataśo'thetyādi prakaṭārtham . tadevamiti . uktaguṇagaṇe siddhe

satītyarthaḥ ..22..

ataeva satsvapi nānāśāstreṣvetadevoktam kalau naṣṭadṛśāmeṣa

purāṇārko'dhunoditaḥ [bhāgavatam 1.3.45] iti . arkatārūpakeṇa tadvinā nānyeṣāṃ

samyagvastuprakāśakatvamiti pratipadyate . yasyaiva śrīmadbhāgavatasya

bhāṣyabhūtaṃ śrīhayaśīrṣapañcarātre śāstraprastāve gaṇitaṃ tantra

bhāgavatābhidhaṃ tantram . yasya sākṣācchrīhanumadbhāṣya

vāsanābhāṣyasambandhoktividvatkāmadhenutattvadīpikā

bhāvārthadīpikāparamahaṃsapriyāśukahṛdayādayo vyākhyāgranthāḥ .

tathā muktāphalaharilīlābhaktiratnāvalyādayo nibandhāśca vividhā eva

tattanmataprasiddhamahānubhāvakṛtā virājante . yadeva ca hemādri

granthasya dānakhaṇḍe purāṇadānaprastāve matsyapurāṇīyatallakṣaṇa

dhṛtyā praśastam . hemādripariśeṣakhaṇḍasya kālanirṇaye ca kaliyuga

dharmanirṇaye kaliṃ sabhājayantyāryāḥ (bhāgavatam 11.5.36) ityādikaṃ yad

vākyatvenotthāpya yatpratipāditadharma eva kalāvaṅgīkṛtaḥ .

atha yadeva kaivalyamapyatikramya bhaktisukhavyāhārādiliṅgena nija

matasyāpyupari virājamānārthaṃ matvā yadapauruṣeyaṃ vedānta

vyākhyānaṃ bhayādacālayataiva śaṅkarāvatāratayā prasiddhena

vakṣyamāṇasvagopanādihetukabhagavadājñāpravartitādvayavādenāpi

tanmātravarṇitaviśvarūpadarśanakṛtavrajeśvarīvismayaśrīvraja

kumārīvasanacauryādikaṃ govindāṣṭakādau varṇayatā taṭasthībhūya nija

vacaḥsāphalyāya spṛṣṭamiti ..23..

baladeva vidyābhūṣaṇa : ataeveti varṇitalakṣaṇādutkarṣādeva hetorityarthaḥ . purātanānām

ṛṣīṇāmādhunikānāṃ ca vidvattamānāmupādeyamidaṃ śrībhāgavatam

ityāha yasyaiveti . virājante samprati pracarantītyarthaḥ . dharmaśāstra

kṛtāṃ copādeyametadityāha yadeva ca hemādrītyādi . tatpratipādito

dharmaḥ kṛṣṇasaṅkīrtanalakṣaṇaḥ . nanu cedīdṛśaṃ śrībhāgavataṃ tarhi

śaṅkarācāryaḥ kutastanna vyācaṣṭeti cettatrāha . atha yadeva kaivalyam

ityādi . ayaṃ bhāvaḥ pralayādhikārī khalu harerbhakto'hamupaniṣadādi

vyākhyāya tatsiddhāntaṃ vilāpya tasyājñāṃ pālitavānevāsmi . atha tad

atipriye śrībhāgavate'pi cālite sa prabhurmayi kupyedato na taccālyam .

evaṃ sati me sārajñatā sukhasampacca na syādataḥ kathañcittat

sparśanīyamiti tanmātroktaṃ viśvarūpadarśanādisvakāvye nibabandheti

tena cādṛta taditi sarvamānyaṃ śrībhāgavatamiti ..23..

yadeva kila dṛṣṭvā śrīmadhvācāryacaraṇairvaiṣṇavāntarāṇāṃ tac

chiṣyāntarapuṇyāraṇyādirītikavyākhyāpraveśaśaṅkayā tatra

tātparyāntaraṃ likhadbhirvartmopadeśaḥ kṛta iti ca sātvatā varṇayanti .

tasmādyuktamuktaṃ tatraiva prathamaskandhe

tadidaṃ grāhayāmāsa sutamātmavatāṃ varam .

sarvavedetihāsānāṃ sāraṃ sāraṃ sumuddhṛtam .. [bhāgavatam 1.3.4142]

dvādaśe

sarvavedāntasāraṃ hi śrībhāgavatamiṣyate .

tadrasāmṛtatṛptasya nānyatra syādratiḥ kvacit .. [bhāgavatam 12.13.15]

tathā prathame

nigamakalpatarorgalitaṃ phalaṃ

śukamukhādamṛtadravasaṃyutam .

pibata bhāgavataṃ rasamālayaṃ

muhuraho rasikā bhuvi bhāvukāḥ .. [bhāgavatam 1.1.3]

ataeva tatraiva

yaḥ svānubhāvamakhilaśrutisāramekam

adhyātmadīpamatititīrṣatāṃ tamo'ndham .

saṃsāriṇāṃ karuṇayāha purāṇaguhyaṃ

taṃ vyāsasūnumupayāmi guruṃ munīnām .. [bhāgavatam 1.2.3]

śrībhāgavatamataṃ tu sarvamatānāmadhīśarūpamiti sūcakam . sarva

munīnāṃ sabhāmadhyamadhyāsyopadeṣṭṛtvena teṣāṃ gurutvamapi tasya

tatra suvyaktam ..24..

baladeva vidyābhūṣaṇa : śrīmadhvamunestu paramopāsyaṃ śrībhāgavatamityāha yadeva

kileti . śaṅkareṇa naitadvicālitaṃ kintvādṛtameveti vibhāvyetyarthaḥ kintu

tacchiṣyaiḥ puṇyāraṇyādibhiretadanyathā vyākhyātaṃ tena vaiṣṇavānāṃ

nirguṇacinmātraparamidamiti bhrāntiḥ syāditi śaṅkayā hetunā tad

bhrānticchedāya tatra tātparyāntaraṃ bhagavatparatārūpaṃ tato'nyat

tātparyaṃ likhadbhistasya vyākhyānavartmopadiṣṭaṃ vaiṣṇavān pratīti .

madhvācāryacaraṇairiti atyādarasūcakabahutvanirdeśaḥ . sva

pūrvācāryatvāditi bodhyam . vāyudevaḥ khalu madhvamuniḥ

sarvajño'tivikramī yo digvijayinaṃ caturdaśavidyaṃ caturdaśabhiḥ kṣaṇair

nirjityāsanāni tasya caturdaśa jagrāha . sa ca tacchiṣyaḥ

padmanābhābhidhāno babhūveti prasiddham . tasmāditi proktaguṇakatvād

dhetorityarthaḥ . ālayamiti mokṣamabhivyāpyetyarthaḥ . ya iti andhaṃ

tamo'vidyāmatititīrṣatāṃ saṃsāriṇāṃ karuṇayā yaḥ purāṇaguhyaṃ śrī

bhāgavatamāhetyanvayaḥ . svānuybhāvamasādhāraṇaprabhāvamity

arthaḥ ..24..

yataḥ

tatropajagmurbhuvanaṃ punānā

mahānubhāvā munayaḥ saśiṣyāḥ .

prāyeṇa tīrthābhigamāpadeśaiḥ

svayaṃ hi tīrthāni punanti santaḥ ..

atrirvasiṣṭhaścyavanaḥ śaradvān

ariṣṭanemirbhṛguraṅgirāśca .

parāśaro gādhisuto'tha rāma

utathya indrapramadedhmavāhau ..

medhātithirdevala ārṣṭiṣeṇo

bhāradvājo gautamaḥ pippalādaḥ .

maitreya aurvaḥ kavaṣaḥ kumbhayonir

dvaipāyano bhagavānnāradaśca ..

anye ca devarṣibrahmarṣivaryā

rājarṣivaryā aruṇādayaśca .

nānārṣeyapravarān sametān

abhyarcya rājā śirasā vavande ..

sukhopaviṣṭeṣvatha teṣu bhūyaḥ

kṛtapraṇāmaḥ svacikīrṣitaṃ yat .

vijñāpayāmāsa viviktacetā

upasthito'gre'bhigṛhītapāṇiḥ .. [bhāgavatam 1.19.812] ityādyanantaram

tataśca vaḥ pṛcchyamimaṃ vipṛcche

viśrabhya viprā iti kṛtyatāyām .

sarvātmanā mriyamāṇaiśca kṛtyaṃ

śuddhaṃ ca tatrāmṛśatābhiyuktāḥ .. [bhāgavatam 1.19.24]

iti pṛcchati rājñi

tatrābhavadbhagavān vyāsaputro

yadṛcchayā gāmaṭamāno'napekṣaḥ .

alakṣyaliṅgo nijalābhatuṣṭo

vṛtaśca bālairavadhūtaveṣaḥ .. [bhāgavatam 1.19.25]

tataśca pratyutthitāste munayaḥ svāsanebhyaḥ (bhāgavatam 1.19.28) ityādyante

sa saṃvṛtastatra mahānmahīyasāṃ

brahmarṣirājarṣidevarṣisaṅghaiḥ .

vyarocatālaṃ bhagavān yathendur

graharkṣatārānikaraiḥ parītaḥ .. (bhāgavatam 1.19.30) ityuktam ..25..

baladeva vidyābhūṣaṇa : munīnāṃ gurumity uktam . tatkathamityatrāha yata iti . yata ityasya

ityuktamiti pareṇa sambandhaḥ . aurva iti vipravaṃśaṃ vināśayadbhyo

duṣṭebhyaḥ kṣatriyebhyo bhayādgarbhādākṛṣyorau tanmātrā sthāpitas

tato jātaḥ kṣatriyāṃstān svena tejasā bhasmīcakāra iti

bhārate [*EṇḍṇOṭE ॰2] kathāsti . nigṛhītapāṇiyojitāñjalipuṭaḥ . evaṃ

kartavyasya bhāva itikartavyatā . tasyāṃ viṣaye sarvāvasthāyāṃ puṃsaḥ kiṃ

kṛtyam . tatrāpi mriyamāṇaiśca kiṃ kṛtyam . tacca śuddhaṃ hiṃsāśūnyaṃ,

tatrāmṛśata yūyam . gāṃ pṛthivīm . anapekṣo niḥspṛhaḥ . nijasya śuddhi

pūrtikartuḥ svasvāminaḥ kṛṣṇasya lābhena tuṣṭaḥ . tatra sabhāyām ..25..

atra yadyapi tatra śrīvyāsanāradau tasyāpi guruparamagurū, tathāpi punas

tanmukhaniḥsṛtaṃ śrībhāgavataṃ tayorapyaśrutacaramiva jātamityevaṃ

śrīśukastāvapyupadideśa deśyamityabhiprāyaḥ . yaduktaṃ śuka

mukhādamṛtadravyasaṃyutam (1.1.3) iti . tasmādevamapi śrī

bhāgavatasyaiva sarvādhikyam . mātsyādīnāṃ yatpurāṇādhikyaṃ śrūyate tat

tvāpekṣikamiti . aho kiṃ bahunā, śrīkṛṣṇapratinidhirūpamevedam . yata

uktaṃ prathamaskandhe

kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha .

kalau naṣṭadṛśāmeṣa purāṇārko'dhunoditaḥ .. (bhāgavatam 1.3.45) iti .

ataeva sarvaguṇayuktatvamasyaiva dṛṣṭaṃ dharmaḥ projjhitakaitavo'tra

(1.1.2) ityādinā,

vedāḥ purāṇaṃ kāvyaṃ ca prabhurmitraṃ priyeva ca .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.