Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 2 страница



purāṇāntaṃ tasyeti . ṛgādibhāge svarakramo'sti itihāsapurāṇabhāge tu sa

nāstītyetadaṃśena bhedaḥ . evaṃ vā iti maitreyīṃ patnīṃ prati yājñavalkya

vacanam . are maitreyi asyeśvarasya mahato vibhoḥ pūjyasya vā bhūtasya

pūrvasiddhasya . sphuṭārthamanyat ..12..

ataeva skāndaprabhāsakhaṇḍe

purā tapaścacārogramamarāṇāṃ pitāmahaḥ .

āvirbhūtāstato vedāḥ saṣaḍaṅgapadakramāḥ ..

tataḥ purāṇamakhilaṃ sarvaśāstramayaṃ dhruvam .

nityaśabdamayaṃ puṇyaṃ śatakoṭipravistaram ..

nirgataṃ brahmaṇo vaktrāttasya bhedānnibodhata .

brāhmyaṃ purāṇaṃ prathamamityādi . [ṣkandaড় 2.35]

atra śatakoṭisaṅkhyā brahmaloke prasiddheti tathoktam . tṛtīyaskandhe

ca ṛgyajuḥsāmātharvākhyān vedān pūrvādibhirmukhaiḥ [bhāgavatam 3.12.37] ity

ādiprakaraṇe,

itihāsapurāṇāni pañcamaṃ vedamīśvaraḥ .

sarvebhya eva vaktrebhyaḥ sasṛje sarvadarśanaḥ .. iti . [bhāgavatam 3.12.39]

api cātra sākṣādeva vedaśabdaḥ prayuktaḥ purāṇetihāsayoḥ . anyatra ca

purāṇaṃ pañcamo vedaḥ . itihāsaḥ purāṇaṃ ca pañcamo veda ucyate [bhāgavatam

1.4.20] . vedānadhyāpayāmāsa mahābhāratapañcamān [ṃbh12.340.11] ity

ādau . anyathā vedānityādāvapi pañcamatvaṃ nāvakalpeta samānajātīya

niveśitatvātsaṅkhyāyāḥ . bhaviṣyapurāṇe kārṣṇaṃ ca pañcamaṃ vedaṃ yan

mahābhārataṃ smṛtamiti . tathā ca sāmakauthumīyaśākhāyāṃ

chāndogyopaniṣadi ca ṛgvedaṃ bhagavo'dhyemi yajurvedaṃ sāmavedam

ātharvaṇaṃ caturthamitihāsaṃ purāṇaṃ pañcamaṃ vedānāṃ vedam [Chāū

7.1.2] ityādi . ataeva asya mahato bhūtasya [Bṛhadū 2.4.10] ityādāvitihāsa

purāṇayoścaturṇāmevāntarbhūtatvakalpanayā prasiddhapratyākhyānaṃ

nirastam . taduktaṃ brāhmyaṃ purāṇaṃ prathamamityādi ..13..

baladeva vidyābhūṣaṇa : puretyādau vedānāṃ purāṇānāṃ cāvirbhāva uktaḥ . sasṛje

āvirbhāvayāmāsa . samāneti yajñadattapañcamān viprānāmantrayasva

itivat . kārṣṇamiti kṛṣṇena vyāsenoktamityarthaḥ . ataeveti pañcama

vedatvaśravaṇādevetyarthaḥ . caturṇāmevāntargate . teṣveva yat

purāvṛttaṃ yacca pañcalakṣaṇamākhyānam . te eva tadbhūte grāhye . na tu

ye vyāsakṛtatattvena bhuvi khyāte śūdrāṇāmapi śravye iti karmaṭhairyat

kalpitaṃ tannirastamityarthaḥ ..13..

pañcamatve kāraṇaṃ ca vāyupurāṇe sūtavākyam

itihāsapurāṇānāṃ vaktāraṃ samyageva hi .

māṃ caiva pratijagrāha bhagavānīśvaraḥ prabhuḥ ..

eka āsīdyajurvedastaṃ caturdhā vyakalpayat .

cāturhotramabhūttasmiṃstena yajñamakalpayat ..

ādhvaryavaṃ yajurbhistu ṛgbhirhotraṃ tathaiva ca .

audgātraṃ sāmabhiścaiva brahmatvaṃ cāyatharvabhiḥ .. [Vāyuড় 60.1618]

ākhyānaiścāpyupākhyānairgāthābhirdvijasattamāḥ .

purāṇasaṃhitāścakre purāṇārthaviśāradaḥ ..

yacchiṣṭaṃ tu yajurveda iti śāstrārthanirṇayaḥ . [Vāyuড় 60.2122]

iti brahmayajñādhyayane ca viniyogo dṛśyate'mīṣāṃ yadbrāhmaṇānītihāsa

purāṇāni iti . so'pi nāvedatve sambhavati . ato yadāha bhagavānmātsye

kālenāgrahaṇaṃ matvā purāṇasya dvijottamāḥ .

vyāsarūpamahaṃ kṛtvā saṃharāmi yuge yuge .. iti [ṃtsyaড় 53.89]

pūrvasiddhameva purāṇaṃ sukhasaṅgrahaṇāya saṅkalpayāmīti tatrārthaḥ .

tadanantaraṃ hyuktam

caturlakṣapramāṇena dvāpare dvāpare sadā .

tadaṣṭādaśadhā kṛtvā kṛtvā bhūrloke'smin prabhāṣyate .

adyāpyamartyaloke tu śatakoṭipravistaram .

tadartho'tra caturlakṣaḥ saṅkṣepeṇa niveśitaḥ .. [ṃtsyaড় 53.911] iti .

atra tu yacchiṣṭaṃ tu yajurvede ityuktatvāttasyābhidheyabhāgaś

caturlakṣastvatra martyaloke saṅkṣepeṇa sārasaṅgraheṇa niveśitaḥ . na tu

racanāntareṇa ..14..

baladeva vidyābhūṣaṇa : pañcamatve kāraṇaṃ ceti . ṛgādibhiścaturbhiścāturhotraṃ caturbhir

ṛtvibhirnispādyaṃ karma bhavati itihāsādibhyāṃ tanna bhavatīti tad

bhāgasya pañcamatvamityarthaḥ . ākhyānaiḥ pañcalakṣaṇaiḥ purāṇāni .

upākhyānaiḥ purāvṛttaiḥ . gāthābhiśchandoviśeṣaiśca . saṃhitā bhārata

rūpāścakre. tāśca yacchiṣṭaṃ tu yajurveda tadrūpā ityarthaḥ . brahmeti .

brahmayajñe vedādhyayane'mīṣāmitihāsādīnāṃ viniyogo dṛśyate . so'pi

viniyogasteṣāmavedatve na sambhavati . kṛtvā'virbhāvya . saṅkalayāmi

saṅkṣipāmi . abhidheyabhāgaḥ sārāṃśaḥ ..14..

tathaiva darśitaṃ vedasahabhāvena śivapurāṇasya vāyavīyasaṃhitāyām

saṅkṣipya caturo vedāṃścaturdhā vyabhajatprabhuḥ .

vyastavedatayā khyāto vedavyāsa iti smṛtaḥ ..

purāṇamapi saṅkṣiptaṃ caturlakṣapramāṇataḥ .

adyāpyamartyaloke tu śatakoṭipravistaram .. [śivaড় 1.3334]

saṅkṣiptamityatra teneti śeṣaḥ . skāndamāgneyamityādi samākhyāstu

pravacananibandhanāḥ kāṭhakādivat . ānupūrvīrnirmāṇanibandhanā vā .

tasmātkvacidanityatvaśravaṇaṃ tvāvirbhāvatirobhāvāpekṣayā . tadevam

itihāsapurāṇayorvedatvaṃ siddham . tathāpi sūtādīnāmadhikāraḥ . sakala

nigamavallīsatphalaśrīkṛṣṇanāmavat . yathoktam prabhāsakhaṇḍe

madhuramadhurametanmaṅgalaṃ maṅgalānāṃ

sakalanigamavallīsatphalaṃ citsvarūpam .

sakṛdapi parigītaṃ śraddhayā helayā vā

bhṛguvara naramātraṃ tārayetkṛṣṇanāma .. iti ..

yathā coktaṃ viṣṇudharme

ṛgvedo'tha yajurvedaḥ sāmavedo'pyatharvaṇaḥ .

adhītāstena yenoktaṃ hairityakṣaradvayam .. iti .

atha vedārthanirṇāyakatvaṃ ca vaiṣṇave

bhāratavyapadeśena hyāmnāyārthaḥ pradarśitaḥ .

vedāḥ pratiṣṭhitāḥ sarve purāṇe nātra saṃśayaḥ .. ityādau .

kiṃ ca vedārthadīpakānāṃ śāstrāṇāṃ madhyapātitābhyupagame'py

āvirbhāvakavaiśiṣṭyāttayoreva vaiśiṣṭyam . yathā pādme

dvaipāyanena yadbuddhaṃ

brahmādyaistanna budhyate .

sarvabuddhaṃ sa vai veda

tadbuddhaṃ nānyagocaraḥ ..15..

baladeva vidyābhūṣaṇa : vyasteti . vyastā vibhaktā vedā yena tatayā vedavyāsaḥ smṛtaḥ .

skāndamityādi . skandena proktaṃ na tu kṛtamiti vaktṛhetukā skāndādi

saṃjñā . kaṭhenādhītaṃ kāṭhakamityādi saṃjñāvat . kaṭhānāṃ vedaḥ

kāḍhakaḥ . gotravaraṇādvuñ(pāṇini 4.3.126), caraṇāddharmāmnāyayoriti

vaktavyamiti sūtravārtikābhyām . tataśca kañhenādhītamiti suṣṭhūktam .

anyathā janatvenānityatāpattiḥ . ānupūrvī kramaḥ . brāhyamity

ādikaramanirmāṇahetukā vā sā sā sa’jñetyarthaḥ . brāhmyādikramea

purāṇabhāgo bodhyaḥ . tathāpi sūtādīnāmiti . itihāsādervedatve'pi tatra

śūdrādhikāraḥ strīśūdradvijabandhūnāmityādivākyabalādbodhyaḥ .

bhāratavyapadeśeneti . durūhabhāgasya vyākhyānāt, chinnabhāgārtha

pūraṇāccapurāṇe vedāḥ pratiṣṭhitāḥ naiścalyena sthitā ityarthaḥ . kiṃ ceti .

vedārthadīpakānāṃ mānavīyādīnāṃ madhye yadyapītihāsapurāṇayoḥ

smṛtitvenābhyupagamastathāpi vyāsayeśvarasya tadāvirbhāvakatvāttad

utkarṣa ityarthaḥ . tatra pramāṇaṃ dvaipāyanenetyādi ..15..

skānde

vyāsacittasthitākāśādavacchinnāni kānicit .

anye vyavaharantyetānyurīkṛtya gṛhādiva .. iti .

tathaiva dṛṣṭaṃ śrīviṣṇupurāṇe parāśaravākyam

tato'tra matsuto vyāsa aṣṭāviṃśatime'ntare .

vedamekaṃ catuṣpādaṃ caturdhā vyabhajatprabhuḥ ..

yathātra tena vai vyastā vedavyāsena dhīmatā .

vedastathā samastaistairvyāsairanyaistathā mayā ..

tadanenaiva vyāsānāṃ śākhābhedān dvijottama .

caturyugeṣu racitān samasteṣvavadhāraya ..

kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum .

ko'nyo hi bhuvi maitreya mahābhāratakṛdbhavet .. [Viড় 3.4.25] iti .

skānda eva

nārāyaṇādviniṣpannaṃ jñānaṃ kṛtayuge sthitam .

kiñcittadanyathā jātaṃ tretāyāṃ dvāpare'khilam ..

gautamasya ṛṣeḥ śāpājjñāne tvajñānatāṃ gate .

saṅkīrṇabuddhayo devā brahmarudrapuraḥsarāḥ ..

śaraṇyaṃ śaraṇaṃ jagmurnārāyaṇamanāmayam .

tairvijñāpitakāryastu bhagavān puruṣottamaḥ ..

avatīrṇo mahāyogī satyavatyāṃ parāśarāt .

utsannān bhagavān vedānujjahāra hariḥ svayam .. iti .

vedaśabdenātra purāṇādidvayamapi gṛhyate . tadevamitihāsapurāṇa

vicāra eva śreyāniti siddham . tatrāpi purāṇasyaiva garimā dṛśyate . uktaṃ

hi nāradīye

vedārthādadhikaṃ manye purāṇārthaṃ varānane .

vedāḥ pratiṣṭhitāḥ sarve purāṇe nātra saṃśayaḥ ..

purāṇamanyathā kṛtvā tiryagyonimavāpnuyāt .

sudānto'pi suśānto'pi na gatiṃ kvacidāpnuyāt .. iti .16..

baladeva vidyābhūṣaṇa : vyāseti . bādarāyaṇasya jñānaṃ mahākāśam . anyeṣāṃ jñānāni tu tad

aṃśabhūtāni khaṇḍākāśānīti tasyeśvaratvātsārvajñyamuktam . tato'tra

matsutaḥ ityādau ca vyāsāntarebhyaḥ pārāśaryasyeśvaratvānmahotkarṣaḥ .

nārāyaṇātityādau ceśvaratvaṃ prasphuṭamuktam . gautamasya śāpātiti .

varotpannanityadhānyarāśirgautamo mahati durbhikṣe viprānabhojayat .

atha subhikṣe gantukāmāṃstān haṭhena nyavāsayat . te ca māyānirmitāyā

gogautamasparśena mṛtāyā hatyāmuktvā gatāḥ . tataḥ kṛtaprāyaścitto'pi

gautamastanmāyāṃ vijñāya śaśāpa . tatasteṣāṃ jñānalopa iti vārāhe

kathāsti . adhikamiti . niḥśandehatvāditi bodhyam . anyathā kṛtvā

avajñāya ..16..

skāndaprabhāsakhaṇḍe

vedavanniścalaṃ manye purāṇārthaṃ dvijottamāḥ .

vedāḥ pratiṣṭhitāḥ sarve purāṇe nātra saṃśayaḥ ..

bibhetyalpaśrutādvedī māmayaṃ cālayiṣyati .

itihāsapurāṇaistu niścalo'yaṃ kutaḥ purā ..

yanna dṛṣṭaṃ hi vedeṣu taddṛṣṭaṃ smṛtiṣu dvijāḥ .

ubhayoryanna dṛṣṭaṃ hi tatpurāṇaiḥ pragīyate ..

yo veda caturo vedān sāṅgopaniṣado dvijāḥ .

purāṇaṃ naiva jānāti na ca sa syādvicakṣaṇaḥ .. (2.9093) iti .

atha pruāṇānāmevaṃ prāmāṇye sthite'pi teṣāmapi sāmastyenāpracarad

rūpatvātnānādevatāpratipādakaprāyatvādarvācīnaiḥ kṣudrarbuddhibhir

artho duradhigama iti tadavastha eva saṃśayaḥ . yaduktaṃ mātsye

pañcāṅgaṃ ca purāṇaṃ syādākhyānamitaratsmṛtam .

sāttvikeṣu ca kalpeṣu māhātmyamadhikaṃ hareḥ ..

rājaseṣu ca māhātmyamadhikaṃ brahmaṇo viduḥ .

tadvadagneśca māhātmyaṃ tāmaseṣu śivasya ca .

saṅkīrṇeṣu sarasvatyāḥ pitṝṇāṃ ca nigadyate .. iti .

atrāgnestattadaganu pratipādyasya tattadyajñasyetyarthaḥ . śivasya ceti

cakārāchchivāyāśca . saṅkīrṇeṣu sattvarajastamomayeṣu kalpeṣu bahuṣu .

sarasvatyāḥ nānāvāṇyātmakatadupalakṣitāyā nānādevatāyā ityarthaḥ .

pitṝṇāṃ karmaṇā pitṛlokaḥ [Bāū 1.5.16] iti . śrutestatprāpakakarmaṇām

ityarthaḥ ..17..

baladeva vidyābhūṣaṇa : vedavaditi . purāṇārtho vedavatsarvasammata ityarthaḥ . nanu

paṇḍitaiḥ kṛtādvedabhāṣyāttadartho grāhya iti cettatrāha bibhetīti .

akṛte bhāṣye siddhe kiṃ tena kṛtrimeṇeti bhāvaḥ . atheti asndigdhārthatayā

purāṇānāmeva prāmāṇye pramākaraṇatva ityarthaḥ . arvācīnaiḥ kṣdra

buddhibhiriti . yasya vibhūtayo'pīdṛśyaḥ sa harireva sarvaśreṣṭha iti

tadaikārthyam

veda rāmāyaṇe caiva purāṇe bhārate tathā .

ādāvante ca madhye ca hariḥ sarvatra gīyate .. (ḥV 132.95) [*EṇḍṇOṭE ॰1]

iti harivaṃśoktamajānadbhirityarthaḥ ..17..

tadevaṃ sati tattatkalpakathāmayatvenaiva mātsya eva prasiddhānāṃ tattat

purāṇānāṃ vyavasthā jñāpitā . tāratamyaṃ tu kathaṃ syātyenetaranirṇayaḥ

kriyeta . sattvāditāratamyenaiveti cet, sattvātsañjāyate jñānam (gītā 14.17)

iti sattvaṃ yadbrahmadarśanamiti ca nyāyātsāttvikameva purāṇādika

paramārthajñānāya prablama ityāyātam . tathāpi paramārthe'pi nānā

bhaṅgyā vipratipadyamānānāṃ samādhānāya kiṃ syāt . yadi sarvasyāpi

vedasya purāṇasya cārthanirṇayāya tenaiva śrībhagavatā vyāsena brahma

sūtraṃ kṛtaṃ tadavalokanenaiva sarvo'rtho nirṇaye ityucyate . tarhi nānya

sūtrakāramunyanugatairmanyeta . kiṃ cātyantagūḍhārthānām

alpākṣarāṇāṃ tatsūtrāṇāmanyārthatvaṃ kaścidācakṣīta . tataḥ katarad

ivātra samādhānam . tadeva samādheyaṃ yadyekatamameva purāṇa

lakṣaṇamapauruṣeyaṃ śāstraṃ sarvavedetihāsapurāṇānāmarthasāraṃ

brahmasūtropajīvyaṃ ca bhavadbhuvi sampūrṇaṃ pracaradrūpaṃ syāt .

satyamuktam, yata eva ca sarvapramāṇānāṃ cakravartibhūtamasmad

abhimataṃ śrīmadbhāgavatamevodbhāvitaṃ bhavatā ..18..

baladeva vidyābhūṣaṇa : tadevamiti . mātsya eveti . purāṇasaṅkhyātaddānaphala

kathanāñcite'dhyāya iti bodhyam . tāratamyamiti . apakarṣotkarṣarūpaṃ

yenetarasyotkṛṣṭasya purāṇasya nirṇayaḥ syādityarthaḥ . sāttvikapurāṇam

evotkṛṣṭamiti bhāvena svayamāha sattvāditi . pṛcchati tathāpīti,

paramārthanirṇayāya sāttvikaśāstrāṅgīkāre'pītyarthaḥ . nānābhaṅgyeti

. saguṇaṃ nirguṇaṃ jñānaguṇakaṃ jaḍamityādikaṃ kuṭilayuktikadambair

nirūpayatāmityarthaḥ . nānāsūtrakāreti . gautamādyanusāribhirity

arthaḥ . nanu brahmasūtraśāstre sthite kāpekṣā tadanyasūtrāṇāmiti cet

tatrāha kiṃ cātyanteti . pṛṣṭaḥ prāha tadeveti . brahmasūtropajīvyamiti .

yena brahmasūtraṃ sthirārthaṃ syādityarthaḥ . pṛṣṭasya hṛdgataṃ

sphuṭayati satyamuktamityādinā ..18..

yatkhalu purāṇajātamāvirbhāvya brahmasūtraṃ ca praṇīyāpya

aparituṣṭena tena bhagavatā nijasūtrāṇāmakṛtrimabhāṣyabhūtaṃ

samādhilabdhamāvirbhāvitaṃ yasminneva sarvaśāstrasamanvayo dṛśyate .

sarvavedārthalakṣaṇāṃ gāyatrīmadhikṛtya pravartitatvāt . tathā hi tat

svarūpaṃ mātsye

yatrādhikṛtya gāyatrīṃ varṇyate dharmavistaraḥ .

vṛtrāsuravadhopetaṃ tadbhāgavatamiṣyate .. (ṃtsyaড় 53.20)

likhitvā tacca yo dadyāddhemasiṃhasamanvitam .

prauṣṭhapadyāṃ paurṇamāsyāṃ sa yāti paramāṃ gatim .

aṣṭādaśasahasrāṇi purāṇaṃ tatprakīrtitam .. (ṃtsyaড় 53.22) iti .

atra gāyatrīśabdena tatsūcakatadavyabhicāridhīmahipadasaṃvalitatad

arthameveṣyate . sarveṣāṃ mantrāṇāmādirūpāyāstasyāḥ sākṣāt

kathanānarhatvāt . tadarthatā ca janmādyasya yataḥ [bhāgavatam 1.1.1],

tena brahma hṛdā iti sarvalokāśrayatvabuddhivṛttiprerakatvādisāmyāt .

dharmavistara ityatra dharmaśabdaḥ paramadharmaparaḥ . dharmaḥ

projjhitakaitavo'tra paramaḥ [bhāgavatam 1.1.2] ityatraiva pratipāditatvāt . sa ca

bhagavaddhyānādilakṣaṇa eveti purastādvyaktībhaviṣyati ..19..

baladeva vidyābhūṣaṇa : śrībhāgavataṃ stauti yatkhalvityādi . aparituṣṭeneti . purāṇajāte

brahmasūtre ca bhagavatpāramaiśvaryamādhuryayoḥ sandigdhatayā

gūḍhatayā coktestatra tatra cāparitoṣaḥ . śrībhāgavate tu tayostad

vilakṣaṇatayoktestatra paritoṣa iti bodhyam . tadarthatā gāyatryarthatā . sa

ca bhagavaddhyānādilakṣaṇa iti . viśuddhabhaktimārgabodhaka ity

arthaḥ ..19..

evaṃ skānde prabhāsakhaṇḍe ca yatrādhikṛtya gāyatrīmityādi .

sārasvatasya kalpasya madhye ye syurnarāmarāḥ .

sadvṛttānodbhavaṃ loke tacca bhāgavataṃ smṛtam ..

likhitvā tacca ityādi . aṣṭādaśasahasrāṇi purāṇaṃ tatprakīrtitamiti

purāṇāntaraṃ ca

grantho'ṣṭādaśasāhasro dvādaśaskandhasammitaḥ .

hayagrīvabrahmavidyā yatra vṛtravadhastathā .

gāyatryā ca samārambhastadvai bhāgavataṃ viduḥ .. iti .

atra hayagrīvabrahmavidyā iti vṛtravadhasāhacaryeṇa nārāyaṇa

varmaivocyate . hayagrīvaśabdenātrāśvaśirā dadhīcirevocyate . tenaiva ca

pravartitā nārāyaṇavarmākhyā brahmavidyā . tasyāśvaśirastvaṃ ca ṣaṣṭhe

yadvā aśvaśiro nāma [bhāgavatam 6.9.52] ityatra prasiddhaṃ nārāyaṇavarmaṇo

brahmavidyātvaṃ ca

etacchrutvā tathovāca dadhyaṅātharvaṇastayoḥ .

pravargyaṃ brahmavidyāṃ ca satkṛto'satyaśaṅkitaḥ .. iti

ṭīkotthāpitavacanena ceti . śrīmadbhāgavatasya bhagavatpriyatvena

bhāgavatābhīṣṭatvena ca paramasāttvikatvam . yathā pādme ambarīṣaṃ

prati gautamapraśnaḥ

purāṇaṃ tvaṃ bhāgavataṃ paṭhase purato hareḥ .

caritaṃ daityarājasya prahlādasya ca bhūpate .. [ড়dmaড়]

tatraiva vyañjulīmāhātmye tasya tasminnupadeśaḥ

rātrau tu jāgaraḥ kāryaḥ śrotavyā vaiṣṇavī kathā .

gītānāmasahasraṃ ca purāṇaṃ śukabhāṣitam .

paṭhitavyaṃ prayatnena hareḥ santoṣakāraṇam .. [ড়dmaড়]

tatraivānyatra

ambarīṣa śukaproktaṃ nityaṃ bhāgavataṃ śṛṇu .

paṭhasva svamukhenaiva yadīcchasi bhavakṣayam .. [ড়dmaড়]

skānde prahlādasaṃhitāyāṃ dvārakāmāhātmye

śrīmadbhāgavataṃ bhaktyā paṭhate harisannidhau .

jāgare tatpadaṃ yāti kulavṛndasamanvitaḥ ..20..

baladeva vidyābhūṣaṇa : grantha ityādau hayagrīvādiśabdayorbhrāntiṃ nirākurvan vyācaṣṭe .

atra hayagrīvetyādinā . etacchrutveti . dadhyaṅdadhīciḥ . pravargyamiti



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.