|
|||
SIX SANDARBHAS 2 страницаpurāṇāntaṃ tasyeti . ṛgādibhāge svarakramo'sti itihāsapurāṇabhāge tu sa nāstītyetadaṃśena bhedaḥ . evaṃ vā iti maitreyīṃ patnīṃ prati yājñavalkya vacanam . are maitreyi asyeśvarasya mahato vibhoḥ pūjyasya vā bhūtasya pūrvasiddhasya . sphuṭārthamanyat ..12.. ataeva skāndaprabhāsakhaṇḍe purā tapaścacārogramamarāṇāṃ pitāmahaḥ . āvirbhūtāstato vedāḥ saṣaḍaṅgapadakramāḥ .. tataḥ purāṇamakhilaṃ sarvaśāstramayaṃ dhruvam . nityaśabdamayaṃ puṇyaṃ śatakoṭipravistaram .. nirgataṃ brahmaṇo vaktrāttasya bhedānnibodhata . brāhmyaṃ purāṇaṃ prathamamityādi . [ṣkandaড় 2.35] atra śatakoṭisaṅkhyā brahmaloke prasiddheti tathoktam . tṛtīyaskandhe ca ṛgyajuḥsāmātharvākhyān vedān pūrvādibhirmukhaiḥ [bhāgavatam 3.12.37] ity ādiprakaraṇe, itihāsapurāṇāni pañcamaṃ vedamīśvaraḥ . sarvebhya eva vaktrebhyaḥ sasṛje sarvadarśanaḥ .. iti . [bhāgavatam 3.12.39] api cātra sākṣādeva vedaśabdaḥ prayuktaḥ purāṇetihāsayoḥ . anyatra ca purāṇaṃ pañcamo vedaḥ . itihāsaḥ purāṇaṃ ca pañcamo veda ucyate [bhāgavatam 1.4.20] . vedānadhyāpayāmāsa mahābhāratapañcamān [ṃbh12.340.11] ity ādau . anyathā vedānityādāvapi pañcamatvaṃ nāvakalpeta samānajātīya niveśitatvātsaṅkhyāyāḥ . bhaviṣyapurāṇe kārṣṇaṃ ca pañcamaṃ vedaṃ yan mahābhārataṃ smṛtamiti . tathā ca sāmakauthumīyaśākhāyāṃ chāndogyopaniṣadi ca ṛgvedaṃ bhagavo'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturthamitihāsaṃ purāṇaṃ pañcamaṃ vedānāṃ vedam [Chāū 7.1.2] ityādi . ataeva asya mahato bhūtasya [Bṛhadū 2.4.10] ityādāvitihāsa purāṇayoścaturṇāmevāntarbhūtatvakalpanayā prasiddhapratyākhyānaṃ nirastam . taduktaṃ brāhmyaṃ purāṇaṃ prathamamityādi ..13.. baladeva vidyābhūṣaṇa : puretyādau vedānāṃ purāṇānāṃ cāvirbhāva uktaḥ . sasṛje āvirbhāvayāmāsa . samāneti yajñadattapañcamān viprānāmantrayasva itivat . kārṣṇamiti kṛṣṇena vyāsenoktamityarthaḥ . ataeveti pañcama vedatvaśravaṇādevetyarthaḥ . caturṇāmevāntargate . teṣveva yat purāvṛttaṃ yacca pañcalakṣaṇamākhyānam . te eva tadbhūte grāhye . na tu ye vyāsakṛtatattvena bhuvi khyāte śūdrāṇāmapi śravye iti karmaṭhairyat kalpitaṃ tannirastamityarthaḥ ..13.. pañcamatve kāraṇaṃ ca vāyupurāṇe sūtavākyam itihāsapurāṇānāṃ vaktāraṃ samyageva hi . māṃ caiva pratijagrāha bhagavānīśvaraḥ prabhuḥ .. eka āsīdyajurvedastaṃ caturdhā vyakalpayat . cāturhotramabhūttasmiṃstena yajñamakalpayat .. ādhvaryavaṃ yajurbhistu ṛgbhirhotraṃ tathaiva ca . audgātraṃ sāmabhiścaiva brahmatvaṃ cāyatharvabhiḥ .. [Vāyuড় 60.1618] ākhyānaiścāpyupākhyānairgāthābhirdvijasattamāḥ . purāṇasaṃhitāścakre purāṇārthaviśāradaḥ .. yacchiṣṭaṃ tu yajurveda iti śāstrārthanirṇayaḥ . [Vāyuড় 60.2122] iti brahmayajñādhyayane ca viniyogo dṛśyate'mīṣāṃ yadbrāhmaṇānītihāsa purāṇāni iti . so'pi nāvedatve sambhavati . ato yadāha bhagavānmātsye kālenāgrahaṇaṃ matvā purāṇasya dvijottamāḥ . vyāsarūpamahaṃ kṛtvā saṃharāmi yuge yuge .. iti [ṃtsyaড় 53.89] pūrvasiddhameva purāṇaṃ sukhasaṅgrahaṇāya saṅkalpayāmīti tatrārthaḥ . tadanantaraṃ hyuktam caturlakṣapramāṇena dvāpare dvāpare sadā . tadaṣṭādaśadhā kṛtvā kṛtvā bhūrloke'smin prabhāṣyate . adyāpyamartyaloke tu śatakoṭipravistaram . tadartho'tra caturlakṣaḥ saṅkṣepeṇa niveśitaḥ .. [ṃtsyaড় 53.911] iti . atra tu yacchiṣṭaṃ tu yajurvede ityuktatvāttasyābhidheyabhāgaś caturlakṣastvatra martyaloke saṅkṣepeṇa sārasaṅgraheṇa niveśitaḥ . na tu racanāntareṇa ..14.. baladeva vidyābhūṣaṇa : pañcamatve kāraṇaṃ ceti . ṛgādibhiścaturbhiścāturhotraṃ caturbhir ṛtvibhirnispādyaṃ karma bhavati itihāsādibhyāṃ tanna bhavatīti tad bhāgasya pañcamatvamityarthaḥ . ākhyānaiḥ pañcalakṣaṇaiḥ purāṇāni . upākhyānaiḥ purāvṛttaiḥ . gāthābhiśchandoviśeṣaiśca . saṃhitā bhārata rūpāścakre. tāśca yacchiṣṭaṃ tu yajurveda tadrūpā ityarthaḥ . brahmeti . brahmayajñe vedādhyayane'mīṣāmitihāsādīnāṃ viniyogo dṛśyate . so'pi viniyogasteṣāmavedatve na sambhavati . kṛtvā'virbhāvya . saṅkalayāmi saṅkṣipāmi . abhidheyabhāgaḥ sārāṃśaḥ ..14.. tathaiva darśitaṃ vedasahabhāvena śivapurāṇasya vāyavīyasaṃhitāyām saṅkṣipya caturo vedāṃścaturdhā vyabhajatprabhuḥ . vyastavedatayā khyāto vedavyāsa iti smṛtaḥ .. purāṇamapi saṅkṣiptaṃ caturlakṣapramāṇataḥ . adyāpyamartyaloke tu śatakoṭipravistaram .. [śivaড় 1.3334] saṅkṣiptamityatra teneti śeṣaḥ . skāndamāgneyamityādi samākhyāstu pravacananibandhanāḥ kāṭhakādivat . ānupūrvīrnirmāṇanibandhanā vā . tasmātkvacidanityatvaśravaṇaṃ tvāvirbhāvatirobhāvāpekṣayā . tadevam itihāsapurāṇayorvedatvaṃ siddham . tathāpi sūtādīnāmadhikāraḥ . sakala nigamavallīsatphalaśrīkṛṣṇanāmavat . yathoktam prabhāsakhaṇḍe madhuramadhurametanmaṅgalaṃ maṅgalānāṃ sakalanigamavallīsatphalaṃ citsvarūpam . sakṛdapi parigītaṃ śraddhayā helayā vā bhṛguvara naramātraṃ tārayetkṛṣṇanāma .. iti .. yathā coktaṃ viṣṇudharme ṛgvedo'tha yajurvedaḥ sāmavedo'pyatharvaṇaḥ . adhītāstena yenoktaṃ hairityakṣaradvayam .. iti . atha vedārthanirṇāyakatvaṃ ca vaiṣṇave bhāratavyapadeśena hyāmnāyārthaḥ pradarśitaḥ . vedāḥ pratiṣṭhitāḥ sarve purāṇe nātra saṃśayaḥ .. ityādau . kiṃ ca vedārthadīpakānāṃ śāstrāṇāṃ madhyapātitābhyupagame'py āvirbhāvakavaiśiṣṭyāttayoreva vaiśiṣṭyam . yathā pādme dvaipāyanena yadbuddhaṃ brahmādyaistanna budhyate . sarvabuddhaṃ sa vai veda tadbuddhaṃ nānyagocaraḥ ..15.. baladeva vidyābhūṣaṇa : vyasteti . vyastā vibhaktā vedā yena tatayā vedavyāsaḥ smṛtaḥ . skāndamityādi . skandena proktaṃ na tu kṛtamiti vaktṛhetukā skāndādi saṃjñā . kaṭhenādhītaṃ kāṭhakamityādi saṃjñāvat . kaṭhānāṃ vedaḥ kāḍhakaḥ . gotravaraṇādvuñ(pāṇini 4.3.126), caraṇāddharmāmnāyayoriti vaktavyamiti sūtravārtikābhyām . tataśca kañhenādhītamiti suṣṭhūktam . anyathā janatvenānityatāpattiḥ . ānupūrvī kramaḥ . brāhyamity ādikaramanirmāṇahetukā vā sā sā sa’jñetyarthaḥ . brāhmyādikramea purāṇabhāgo bodhyaḥ . tathāpi sūtādīnāmiti . itihāsādervedatve'pi tatra śūdrādhikāraḥ strīśūdradvijabandhūnāmityādivākyabalādbodhyaḥ . bhāratavyapadeśeneti . durūhabhāgasya vyākhyānāt, chinnabhāgārtha pūraṇāccapurāṇe vedāḥ pratiṣṭhitāḥ naiścalyena sthitā ityarthaḥ . kiṃ ceti . vedārthadīpakānāṃ mānavīyādīnāṃ madhye yadyapītihāsapurāṇayoḥ smṛtitvenābhyupagamastathāpi vyāsayeśvarasya tadāvirbhāvakatvāttad utkarṣa ityarthaḥ . tatra pramāṇaṃ dvaipāyanenetyādi ..15.. skānde vyāsacittasthitākāśādavacchinnāni kānicit . anye vyavaharantyetānyurīkṛtya gṛhādiva .. iti . tathaiva dṛṣṭaṃ śrīviṣṇupurāṇe parāśaravākyam tato'tra matsuto vyāsa aṣṭāviṃśatime'ntare . vedamekaṃ catuṣpādaṃ caturdhā vyabhajatprabhuḥ .. yathātra tena vai vyastā vedavyāsena dhīmatā . vedastathā samastaistairvyāsairanyaistathā mayā .. tadanenaiva vyāsānāṃ śākhābhedān dvijottama . caturyugeṣu racitān samasteṣvavadhāraya .. kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum . ko'nyo hi bhuvi maitreya mahābhāratakṛdbhavet .. [Viড় 3.4.25] iti . skānda eva nārāyaṇādviniṣpannaṃ jñānaṃ kṛtayuge sthitam . kiñcittadanyathā jātaṃ tretāyāṃ dvāpare'khilam .. gautamasya ṛṣeḥ śāpājjñāne tvajñānatāṃ gate . saṅkīrṇabuddhayo devā brahmarudrapuraḥsarāḥ .. śaraṇyaṃ śaraṇaṃ jagmurnārāyaṇamanāmayam . tairvijñāpitakāryastu bhagavān puruṣottamaḥ .. avatīrṇo mahāyogī satyavatyāṃ parāśarāt . utsannān bhagavān vedānujjahāra hariḥ svayam .. iti . vedaśabdenātra purāṇādidvayamapi gṛhyate . tadevamitihāsapurāṇa vicāra eva śreyāniti siddham . tatrāpi purāṇasyaiva garimā dṛśyate . uktaṃ hi nāradīye vedārthādadhikaṃ manye purāṇārthaṃ varānane . vedāḥ pratiṣṭhitāḥ sarve purāṇe nātra saṃśayaḥ .. purāṇamanyathā kṛtvā tiryagyonimavāpnuyāt . sudānto'pi suśānto'pi na gatiṃ kvacidāpnuyāt .. iti .16.. baladeva vidyābhūṣaṇa : vyāseti . bādarāyaṇasya jñānaṃ mahākāśam . anyeṣāṃ jñānāni tu tad aṃśabhūtāni khaṇḍākāśānīti tasyeśvaratvātsārvajñyamuktam . tato'tra matsutaḥ ityādau ca vyāsāntarebhyaḥ pārāśaryasyeśvaratvānmahotkarṣaḥ . nārāyaṇātityādau ceśvaratvaṃ prasphuṭamuktam . gautamasya śāpātiti . varotpannanityadhānyarāśirgautamo mahati durbhikṣe viprānabhojayat . atha subhikṣe gantukāmāṃstān haṭhena nyavāsayat . te ca māyānirmitāyā gogautamasparśena mṛtāyā hatyāmuktvā gatāḥ . tataḥ kṛtaprāyaścitto'pi gautamastanmāyāṃ vijñāya śaśāpa . tatasteṣāṃ jñānalopa iti vārāhe kathāsti . adhikamiti . niḥśandehatvāditi bodhyam . anyathā kṛtvā avajñāya ..16.. skāndaprabhāsakhaṇḍe vedavanniścalaṃ manye purāṇārthaṃ dvijottamāḥ . vedāḥ pratiṣṭhitāḥ sarve purāṇe nātra saṃśayaḥ .. bibhetyalpaśrutādvedī māmayaṃ cālayiṣyati . itihāsapurāṇaistu niścalo'yaṃ kutaḥ purā .. yanna dṛṣṭaṃ hi vedeṣu taddṛṣṭaṃ smṛtiṣu dvijāḥ . ubhayoryanna dṛṣṭaṃ hi tatpurāṇaiḥ pragīyate .. yo veda caturo vedān sāṅgopaniṣado dvijāḥ . purāṇaṃ naiva jānāti na ca sa syādvicakṣaṇaḥ .. (2.9093) iti . atha pruāṇānāmevaṃ prāmāṇye sthite'pi teṣāmapi sāmastyenāpracarad rūpatvātnānādevatāpratipādakaprāyatvādarvācīnaiḥ kṣudrarbuddhibhir artho duradhigama iti tadavastha eva saṃśayaḥ . yaduktaṃ mātsye pañcāṅgaṃ ca purāṇaṃ syādākhyānamitaratsmṛtam . sāttvikeṣu ca kalpeṣu māhātmyamadhikaṃ hareḥ .. rājaseṣu ca māhātmyamadhikaṃ brahmaṇo viduḥ . tadvadagneśca māhātmyaṃ tāmaseṣu śivasya ca . saṅkīrṇeṣu sarasvatyāḥ pitṝṇāṃ ca nigadyate .. iti . atrāgnestattadaganu pratipādyasya tattadyajñasyetyarthaḥ . śivasya ceti cakārāchchivāyāśca . saṅkīrṇeṣu sattvarajastamomayeṣu kalpeṣu bahuṣu . sarasvatyāḥ nānāvāṇyātmakatadupalakṣitāyā nānādevatāyā ityarthaḥ . pitṝṇāṃ karmaṇā pitṛlokaḥ [Bāū 1.5.16] iti . śrutestatprāpakakarmaṇām ityarthaḥ ..17.. baladeva vidyābhūṣaṇa : vedavaditi . purāṇārtho vedavatsarvasammata ityarthaḥ . nanu paṇḍitaiḥ kṛtādvedabhāṣyāttadartho grāhya iti cettatrāha bibhetīti . akṛte bhāṣye siddhe kiṃ tena kṛtrimeṇeti bhāvaḥ . atheti asndigdhārthatayā purāṇānāmeva prāmāṇye pramākaraṇatva ityarthaḥ . arvācīnaiḥ kṣdra buddhibhiriti . yasya vibhūtayo'pīdṛśyaḥ sa harireva sarvaśreṣṭha iti tadaikārthyam veda rāmāyaṇe caiva purāṇe bhārate tathā . ādāvante ca madhye ca hariḥ sarvatra gīyate .. (ḥV 132.95) [*EṇḍṇOṭE ॰1] iti harivaṃśoktamajānadbhirityarthaḥ ..17.. tadevaṃ sati tattatkalpakathāmayatvenaiva mātsya eva prasiddhānāṃ tattat purāṇānāṃ vyavasthā jñāpitā . tāratamyaṃ tu kathaṃ syātyenetaranirṇayaḥ kriyeta . sattvāditāratamyenaiveti cet, sattvātsañjāyate jñānam (gītā 14.17) iti sattvaṃ yadbrahmadarśanamiti ca nyāyātsāttvikameva purāṇādika paramārthajñānāya prablama ityāyātam . tathāpi paramārthe'pi nānā bhaṅgyā vipratipadyamānānāṃ samādhānāya kiṃ syāt . yadi sarvasyāpi vedasya purāṇasya cārthanirṇayāya tenaiva śrībhagavatā vyāsena brahma sūtraṃ kṛtaṃ tadavalokanenaiva sarvo'rtho nirṇaye ityucyate . tarhi nānya sūtrakāramunyanugatairmanyeta . kiṃ cātyantagūḍhārthānām alpākṣarāṇāṃ tatsūtrāṇāmanyārthatvaṃ kaścidācakṣīta . tataḥ katarad ivātra samādhānam . tadeva samādheyaṃ yadyekatamameva purāṇa lakṣaṇamapauruṣeyaṃ śāstraṃ sarvavedetihāsapurāṇānāmarthasāraṃ brahmasūtropajīvyaṃ ca bhavadbhuvi sampūrṇaṃ pracaradrūpaṃ syāt . satyamuktam, yata eva ca sarvapramāṇānāṃ cakravartibhūtamasmad abhimataṃ śrīmadbhāgavatamevodbhāvitaṃ bhavatā ..18.. baladeva vidyābhūṣaṇa : tadevamiti . mātsya eveti . purāṇasaṅkhyātaddānaphala kathanāñcite'dhyāya iti bodhyam . tāratamyamiti . apakarṣotkarṣarūpaṃ yenetarasyotkṛṣṭasya purāṇasya nirṇayaḥ syādityarthaḥ . sāttvikapurāṇam evotkṛṣṭamiti bhāvena svayamāha sattvāditi . pṛcchati tathāpīti, paramārthanirṇayāya sāttvikaśāstrāṅgīkāre'pītyarthaḥ . nānābhaṅgyeti . saguṇaṃ nirguṇaṃ jñānaguṇakaṃ jaḍamityādikaṃ kuṭilayuktikadambair nirūpayatāmityarthaḥ . nānāsūtrakāreti . gautamādyanusāribhirity arthaḥ . nanu brahmasūtraśāstre sthite kāpekṣā tadanyasūtrāṇāmiti cet tatrāha kiṃ cātyanteti . pṛṣṭaḥ prāha tadeveti . brahmasūtropajīvyamiti . yena brahmasūtraṃ sthirārthaṃ syādityarthaḥ . pṛṣṭasya hṛdgataṃ sphuṭayati satyamuktamityādinā ..18.. yatkhalu purāṇajātamāvirbhāvya brahmasūtraṃ ca praṇīyāpya aparituṣṭena tena bhagavatā nijasūtrāṇāmakṛtrimabhāṣyabhūtaṃ samādhilabdhamāvirbhāvitaṃ yasminneva sarvaśāstrasamanvayo dṛśyate . sarvavedārthalakṣaṇāṃ gāyatrīmadhikṛtya pravartitatvāt . tathā hi tat svarūpaṃ mātsye yatrādhikṛtya gāyatrīṃ varṇyate dharmavistaraḥ . vṛtrāsuravadhopetaṃ tadbhāgavatamiṣyate .. (ṃtsyaড় 53.20) likhitvā tacca yo dadyāddhemasiṃhasamanvitam . prauṣṭhapadyāṃ paurṇamāsyāṃ sa yāti paramāṃ gatim . aṣṭādaśasahasrāṇi purāṇaṃ tatprakīrtitam .. (ṃtsyaড় 53.22) iti . atra gāyatrīśabdena tatsūcakatadavyabhicāridhīmahipadasaṃvalitatad arthameveṣyate . sarveṣāṃ mantrāṇāmādirūpāyāstasyāḥ sākṣāt kathanānarhatvāt . tadarthatā ca janmādyasya yataḥ [bhāgavatam 1.1.1], tena brahma hṛdā iti sarvalokāśrayatvabuddhivṛttiprerakatvādisāmyāt . dharmavistara ityatra dharmaśabdaḥ paramadharmaparaḥ . dharmaḥ projjhitakaitavo'tra paramaḥ [bhāgavatam 1.1.2] ityatraiva pratipāditatvāt . sa ca bhagavaddhyānādilakṣaṇa eveti purastādvyaktībhaviṣyati ..19.. baladeva vidyābhūṣaṇa : śrībhāgavataṃ stauti yatkhalvityādi . aparituṣṭeneti . purāṇajāte brahmasūtre ca bhagavatpāramaiśvaryamādhuryayoḥ sandigdhatayā gūḍhatayā coktestatra tatra cāparitoṣaḥ . śrībhāgavate tu tayostad vilakṣaṇatayoktestatra paritoṣa iti bodhyam . tadarthatā gāyatryarthatā . sa ca bhagavaddhyānādilakṣaṇa iti . viśuddhabhaktimārgabodhaka ity arthaḥ ..19.. evaṃ skānde prabhāsakhaṇḍe ca yatrādhikṛtya gāyatrīmityādi . sārasvatasya kalpasya madhye ye syurnarāmarāḥ . sadvṛttānodbhavaṃ loke tacca bhāgavataṃ smṛtam .. likhitvā tacca ityādi . aṣṭādaśasahasrāṇi purāṇaṃ tatprakīrtitamiti purāṇāntaraṃ ca grantho'ṣṭādaśasāhasro dvādaśaskandhasammitaḥ . hayagrīvabrahmavidyā yatra vṛtravadhastathā . gāyatryā ca samārambhastadvai bhāgavataṃ viduḥ .. iti . atra hayagrīvabrahmavidyā iti vṛtravadhasāhacaryeṇa nārāyaṇa varmaivocyate . hayagrīvaśabdenātrāśvaśirā dadhīcirevocyate . tenaiva ca pravartitā nārāyaṇavarmākhyā brahmavidyā . tasyāśvaśirastvaṃ ca ṣaṣṭhe yadvā aśvaśiro nāma [bhāgavatam 6.9.52] ityatra prasiddhaṃ nārāyaṇavarmaṇo brahmavidyātvaṃ ca etacchrutvā tathovāca dadhyaṅātharvaṇastayoḥ . pravargyaṃ brahmavidyāṃ ca satkṛto'satyaśaṅkitaḥ .. iti ṭīkotthāpitavacanena ceti . śrīmadbhāgavatasya bhagavatpriyatvena bhāgavatābhīṣṭatvena ca paramasāttvikatvam . yathā pādme ambarīṣaṃ prati gautamapraśnaḥ purāṇaṃ tvaṃ bhāgavataṃ paṭhase purato hareḥ . caritaṃ daityarājasya prahlādasya ca bhūpate .. [ড়dmaড়] tatraiva vyañjulīmāhātmye tasya tasminnupadeśaḥ rātrau tu jāgaraḥ kāryaḥ śrotavyā vaiṣṇavī kathā . gītānāmasahasraṃ ca purāṇaṃ śukabhāṣitam . paṭhitavyaṃ prayatnena hareḥ santoṣakāraṇam .. [ড়dmaড়] tatraivānyatra ambarīṣa śukaproktaṃ nityaṃ bhāgavataṃ śṛṇu . paṭhasva svamukhenaiva yadīcchasi bhavakṣayam .. [ড়dmaড়] skānde prahlādasaṃhitāyāṃ dvārakāmāhātmye śrīmadbhāgavataṃ bhaktyā paṭhate harisannidhau . jāgare tatpadaṃ yāti kulavṛndasamanvitaḥ ..20.. baladeva vidyābhūṣaṇa : grantha ityādau hayagrīvādiśabdayorbhrāntiṃ nirākurvan vyācaṣṭe . atra hayagrīvetyādinā . etacchrutveti . dadhyaṅdadhīciḥ . pravargyamiti
|
|||
|