![]()
|
|||||||
SIX SANDARBHAS 1 страницаСтр 1 из 117Следующая ⇒ SIX SANDARBHAS ṣaṭsandarbha JIVA GOSVAMI jīva gosvāmin śrībhāgavatasandarbhe prathamaḥ tattvasandarbhaḥ śrīkṛṣṇo jayati . kṛṣṇavarṇaṃ tviṣākṛṣṇaṃ sāṅgopāṅgāstrapārṣadam . yajñaiḥ saṅkīrtanaprāyairyajanti hi sumedhasaḥ ..1.. [bhāgavatam 11.5.32] baladeva vidyābhūṣaṇa : śrīkṛṣṇo jayati . bhaktyābhāsenāpi toṣaṃ dadhāne dharmādhyakṣe viśvanistārināmni . nityānandādvaitacaitanyarūpe tattve tasminnityamāstāṃ ratirnaḥ .. māyāvādaṃ yastamaḥstomam uccairnāśaṃ ninye vedavāgaṃśujālaiḥ . bhaktirviṣṇordarśitā yena loke jīyātso'yaṃ bhānurānandatīrthaḥ .. govindābhidhamindirāśritapadaṃ hastastharatnādivat . tattvaṃ tattvaviduttamau kṣititale yau darśayāñcakratuḥ .. māyāvādamahāndhakārapaṭalīsatpuṣpavantau sadā tau śrīrūpasanātanau viracitāścaryau suvaryau stumaḥ .. yaḥ sāṅkhyapaṅkena kutarkapāṃśunā vivartagartena ca luptadīdhitim . śuddhaṃ vyadhādvāksudhayā maheśvaraṃ kṛṣṇaṃ sa jīvaḥ prabhurastu no gatiḥ .. ālasyā apravṛttiḥ syātpuṃsāṃ yadgranthavistare . ato'tra gūḍhe sandarbhe ṭippanyalpā prakāśyate .. śrīmajjīvena ye pāṭhāḥ sandarbhe'smin pariṣkṛtāḥ . vyākhyāyante ta evāmī nānye ye tena helitāḥ .. śrībādarāyaṇo bhagavān vyāso brahmasūtrāṇi prakāśya tadbhāṣyabhūtaṃ śrībhāgavatamāvirbhāvya śukaṃ tadadhyāpitavān . tadarthaṃ nirṇetu kāmaḥ śrījīvaḥ pratyūhakulācalakuliśaṃ vāñchitapīyūṣabalāhaka sveṣṭavastunirdeśaṃ maṅgalamācarati kṛṣṇeti . niminṛpatinā pṛṣṭaḥ kara bhājano yogī satyādiyugāvatārānuktvā'tha kalāvapi tathā śṛṇu iti tam avadhāpyāha kṛṣṇavarṇamiti . sumedhaso janāḥ kalāvapi hariṃ bhajanti . kaiḥ . ityāha saṅkīrtanaprāyairyajñaiḥ arcanairiti . kīdṛśaṃ tam . ityāha kṛṣṇo varṇo rūpaṃ yasyāntariti śeṣaḥ . tviṣā kāntyā tvakṛṣṇam . śuklo raktastathā pītaḥ idānīṃ kṛṣṇatāṃ gataḥ [bhāgavatam 10.8.13] iti gargoktipāriśeṣya vidyudgauramityarthaḥ . aṅge nityānandādvaitau . upāṅgāni śrīvāsādayaḥ . astrāṇi avidyācchettṛtvādbhagavannāmāni . pārṣadāṅ gadādharagovindāyaḥ . taiḥ sahitamiti mahābalitvaṃ vyajyate . gargavākye pīta iti prācīnatadavatārāpekṣayā . ayamavatāraḥ śvetavarāhakalpa gatāṣṭaviṃśavaivasvatamanvantarīyakalau bodhyaḥ . tatratye śrīcaitanya evoktadharmadarśanāt . anyeṣu kaliṣkvacicchyāmatvena kvaicccuka patrābhatvena vyakterukteḥ . channaḥ kalau yadabhavaḥ [bhāgavatam 7.9.38] iti śuklo raktastathā pītaḥ [bhāgavatam 10.8.13] iti . kalāvapi tathā śṛṇu [bhāgavatam 11.5.31] iti ca . ye vimṛśanti te sumedhasaḥ . channatvaṃ ca preyasītviṣāvṛtatvaṃ bodhyam . aṅkāḥ pūrvāṅkato'trānye ṭippanīkramabodhakāḥ . dvibindavaste vijñeyā viṣayāṅkārastvabindavaḥ . atra granthe skandhādhyāyasūcakā yugmāṅkā granthakṛtāṃ santi . tebhyo'nye ye ṭippanīkramabodhāyāsmābhiḥ kalpitās te dvibindumastakāḥ . viṣayavākyebhyaḥ pare ye'ṅkāste tvabindumastakā bodhyāḥ ..1.. antaḥkṛṣṇaṃ bahirgauraṃ darśitāṅgādivaibhavam . kalau saṅkīrtanādyaiḥ smaḥ kṛṣṇacaitanyamāśritāḥ ..2.. baladeva vidyābhūṣaṇa : kṛṣṇavarṇapadyavyākhyāvyājena tadarthamāśrayati antariti . sphuṭārthaḥ ..2.. jayatāṃ mathurābhūmau śrīlarūpasanātanau . yau vilekhayatastattvaṃ jñāpakau pustikāmimām ..3.. baladeva vidyābhūṣaṇa : athāśīrnamaskārarūpaṃ maṅgalamācarati jayatāmiti . śrīlau jñāna vairāgyatapaḥsampattimantau rūpasanātanau me guruparamagurū jayataḥ nijotkarṣaṃ prakaṭayatām . mathurābhūmāviti . tatra tayoradhyakṣatā vyajyate . tayorjayo'stvityāśāsyate . jayatir atra taditarasarvasadvṛndotkarṣavacanaḥ . tadutkarṣāśrayatvāttayostat sarvanamasyatvamākṣipyate . tatsarvāntaḥpātitvātsvasya tau namayāviti ca vyajyate . tau kīdṛśāvityāha . yāvimāṃ samdarbhākhyāṃ pustikāṃ vilekhayatastasyā likhane māṃ pravartayataḥ . buddhau siddhatvātimāmity uktiḥ . tattvaṃ jñāpakau tattvaṃ vādyaprabhede syātsvarūpe paramātmani iti viśvakoṣāt . pareśaṃ saparikaraṃ jñāpayiṣyantāvityarthaḥ . kartari bhaviṣyati ṇvulṣaṣṭhīniṣedhastu akenorbhaviṣyadādhamarṇayoḥ (pāṇini 2.3.70) iti sūtrāt ..3.. ko'pi tadbāndhavo bhaṭṭo dakṣiṇadvijavaṃśajaḥ . vivicya vyalikhadgranthaṃ likhitādvṛddhavaiṣṇavaiḥ ..4.. baladeva vidyābhūṣaṇa : granthasya purātanatvaṃ svapariṣkṛtatvaṃ cāha ko'pīti . tadbāndhavas tayo rūpa=sanātanayorbandhurgopālabhaṭṭa ityarthaḥ . vṛddhavaiṣṇavaiḥ śrīmadhvādibhirlikhitādgranthāttaṃ vivicya vicārya sāraṃ gṛhītvā granthamimaṃ vyalikhat ..4.. tasyādyaṃ granthanālekhaṃ krāntamutkrāntakhaṇḍitam . paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ..5.. baladeva vidyābhūṣaṇa : tasya bhaṭṭasya ādyaṃ purātanaṃ granthanālekhaṃ paryālocya jīvako mallakṣaṇaḥ paryāyaṃ kṛtvā kramaṃ nibadhya likhati . grantha sandarbhe caurādikaḥ . tato ṇyāsaśrantha (pāṇini 3.3.107) iti karmaṇi yucgranthanā granthaḥ . tasya lekhaṃ likhanaṃ, bhāve ghañ . taṃ lekhaṃ kīdṛśamityāha krāntaṃ krameṇa sthitam . vyutkrāntaṃ vyutkrameṇa sthitam . khaṇḍitaṃ chinnamiti svaśramasya sārthakyam ..5.. yaḥ śrīkṛṣṇapadāmbhojabhajanaikābhilāṣavān . tenaiva dṛśyatāmetadanyasmai śapatho'rpitaḥ ..6.. baladeva vidyābhūṣaṇa : granthasya rahasyatvamāha yaḥ śrīti . kṛṣṇapāratamye'nyenānādṛte tasyāmaṅgalaṃ syāditi . tanmaṅgalāyaitat . na tu granthāvadyabhayāt . tasya suvyutpannairniravadyatvena parīkṣitatvāt ..6.. atha natvā mantragurūn gurūn bhāgavatārthadān . śrībhāgavatasandarbhaṃ sandarbhaṃ vaśmi lekhitum ..7.. baladeva vidyābhūṣaṇa : atheti gūḍhasya prakāśaśca sāroktiḥ śresṭhā tathā . nānārthavattvaṃ vedyatvaṃ sandarbhaḥ kathyate budhaiḥ . ityabhiyuktoktalaksaṇaṃ sandarbhaṃ lekhituṃ vaśmi vāñchāmi . śrībhāgavataṃ sandṛbhyate grathyate'treti . halaś ca (pāṇini 3.3.21) ityadhikaraṇe ghañ ..7.. yasya brahmeti saṃjñāṃ kvacidapi nigame yāti cinmātrasattāpy aṃśo yasyāṃśakaiḥ svairvibhavati vaśayanneva māyāṃ pumāṃśca . ekaṃ yasyaiva rūpaṃ vilasati paramavyomni nārāyaṇākhyaṃ sa śrīkṛṣṇo vidhattāṃ svayamiha bhagavān prema tatpādabhājām ..8.. baladeva vidyābhūṣaṇa : atha śrotṛrucyutpattaye granthasya viṣayādīnanubandhān saṅkṣepeṇa tāvadāha yasyeti . sa svayaṃ bhagavān śrīkṛṣṇaḥ . iha jagati tatpāda bhājāṃ taccaraṇapadmasevināṃ svaviṣayakaṃ prema vidhattāmarpayatu . sa kaḥ . ityāha yasya svarūpānubandhyākṛtiguṇavibhūtiviśiṣṭasyaiva śrī kṛṣṇasya . cinmātrasattā anabhivyaktatattadviśeṣā jñānarūpā vidyamānatā . kvacidapi nigame kasmiṃścitsatyaṃ jñānamanantaṃ brahma (ṭaittū 2.1.1) astītyevopalabdhavyaḥ (Kaṭhū 2.3.13) ityādirūpe śruti khaṇḍe brahmeti saṃjñāṃ yāti . tādṛśatayā cintayatāṃ tathā pratītamāsīdity arthaḥ . bhaktibhāvitamanasāṃ tu vyañjitatattadviśeṣā saiva puruṣatvena pratītā bhavatīti bodhyam . satyaṃ jñānamityupakrāntasyaivānandamaya puruṣatvena nirūpaṇāt . ata evamuktaṃ jitaṃ te stotre na te rūpaṃ na cākāro nāyudhāni na cāspadam . tathāpi puruṣākāro bhaktānāṃ tvaṃ prakāśate .. iti . sa caivaṃ prācīnāṅgīkṛtamiti vācyam . uktarītyā tasyāpy anabhīṣṭatvābhāvāt . yasya kṛṣṇasyāṃśaḥ pumānmāyāṃ vaśayanneva svair aṃśakairvibhavati . kāraṇārṇavaśāyī sahasraśīrṣā puruṣaḥ saṅkarṣaṇaḥ kṛṣṇāṃśaḥ prakṛterbhartā . tāṃ vaśe sthāpayanneva svavīkṣaṇakṣubdhayā tayāṇḍāni sṛṣṭvā, teṣāṃ garbheṣvambubhirardhapūrṇeṣu sahasraśīrṣā pradyumnaḥ san svairaṃśakaiḥ matsyādibhiḥ . vibhavati vibhavasaṃjñakān līlāvatārān prakaṭayatītyarthaḥ . yasyaiva kṛṣṇasya nārāyaṇākhyamekaṃ mukhyaṃ rūpam . āvaraṇāṣṭakādbahiḥṣṭhe paramavyomni vilasati sa nārāyaṇo yaya vilāsa ityarthaḥ . ananyāpekṣirūpaḥ svayaṃ bhagavān prāyas tatsamaguṇavibhūtirākṛtyādibhiranyādṛktu vilāsa iti sarvametac caturthasandarbhe visphuṭībhaviṣyadvīkṣaṇīyam ..8.. athaivaṃ sūcitānāṃ śrīkṛṣṇatadvācyavācakatālakṣaṇasambandhatad bhajanalakṣaṇavidheyasaparyāyābhidheyatatpremalakṣaṇa prayojanākhyānāmarthānāṃ nirṇayāya tāvatpramāṇaṃ nirṇīyate . tatra puruṣasya bhramādidoṣacatuṣṭayaduṣṭatvātsutarāmalaukikācintya svabhāvavastusparśāyogyatvācca tatpratyakṣādīnyapi sadoṣāṇi ..9.. baladeva vidyābhūṣaṇa :athaivamiti . sūcitānāṃ vyañjitānāṃ caturṇāmityarthaḥ . śrīkṛṣṇaśca granthasya viṣayaḥ . tadvācyavācakalakṣaṇaśca sambandhaḥ . tadbhajanaṃ tacchravaṇakīrtanāditallakṣaṇaṃ yadvidheyaṃ tatsaparyāyāṃ yad abhidheyaṃ tacca . tatpremalakṣaṇaṃ prayojanaṃ ca puruṣārthastad ākhyānām . ekavācyavācakatavaṃ paryāyatvam . samānaḥ paryāyo'syeti saparyāyaḥ . samānārtahkasahaśabdena samāsādasvapadavigraho bahu vrīhiḥ . vopasarjanasya iti sūtrāt(pāṇini 6.3.82) sahasya sādeśaḥ . sahaśabdastu sākalpayaugapadyasamṛddhiṣu . sādṛśye vidyamāne ca sambandhe ca saha smṛtam .. iti śrīdharaḥ . tatreti puruṣasya vyāvahārikasya vyutpannasyāpi bhramādidoṣagrastatvāt tādṛkpāramārthaikavastusparśānarhatvācca tatpratyakṣādīni ca sadoṣāṇīiti yojyam . bhramaḥ pramādo vipralipsā karaṇāpaṭavaṃ ceti jīve catvāro doṣāḥ . teṣvatasmiṃstadbuddhirbhramaḥ . yena sthāṇau puruṣa buddhiḥ . anavadhānatānyacittatālakṣaṇaḥ pramādaḥ . yenāntike gīyamānaṃ gānaṃ na gṛhyate . vañcanecchā vipralipsā . yayā'śiṣye svajñāto'pyartho na prakāśyate . indriyamāndyaṃ karaṇāpaṭavam . yena dattamanasāpi yathāvat vastu na paricīyate . ete pramātṛjīvadoṣāḥ . parmāṇeṣu sañcaranti . teṣu bhramāditrayaṃ pratyakṣe, tanmūlake'numāne ca . vipralipsā tu śabda iti bodhyam . pratyakṣādīnyaṣṭau bhavanti pramāṇāni . tatrārthasannikṛṣṭaṃ cakṣurādīndriyaṃ pratyakṣam . anumitikaraṇamanumānam (ṭarka saṅgraha) agnyādijñānamanumitiḥ, tatkaraṇaṃ dhūmādijñānam . āpta vākyaṃ śabdaḥ (ibid.) . upamitikaraṇamupamānam (ibid.) gosadṛśo gavaya ityādau . saṃjñāsaṃjñisambandhajñānamupamitiḥ (ibid.) tatkaraṇaṃ sādṛśyajñānam . asaidhyadarthadṛṣṭyā sādhakānyārthakalpanamarthāpattiḥ . yayā divābhuñjāne pīnatvaṃ rātribhojanaṃ kalpayitvā sādhyate . abhāva grāhikānupalabdhiḥ . bhūtale ghaṭānupalabdhyā yathā ghaṭābhāvo gṛhyate . sahasre śataṃ sambhavediti buddhau sambhāvanā sambhavaḥ . ajñāta vaktṛkaṃ paramparāprasiddhamaitihyam . yatheha tarau yakṣo'sti . ityevam aṣṭau ..9.. tatastāni na pramāṇītyanādisiddhasarvapuruṣaparamparāsi sarva laukikālaukikajñānanidānatvādaprākṛtavacanalakṣaṇo veda evāsmākaṃ sarvātītasarvāśrayasarvācintyāścaryasvabhāvaṃ vastu vividiṣatāṃ pramāṇam ..10.. baladeva vidyābhūṣaṇa : tatastāni ca pramāṇānīti . tato bhramādidoṣayogāt . tāni pratyakṣādīni paramārthapramākaraṇāni na bhavanti . māyāmuṇḍāvaloke tasyaivedaṃ muṇḍamityatra pratyakṣaṃ vyabhicāri . vṛṣṭyā tatkāla nirvāpitavahnau ciraṃ dhūmaprodgāriṇi girau vahminān dhūmātity anumānaṃ ca vyabhicāri dṛṣṭam . āptavākyaṃ ca tathā, ekenāptena muniā sarthitasyārthasyāpareṇa tādṛśena dūṣitatvāt . ata uktaṃ nāsavṛṣiryasya mataṃ na bhinnamiti . evaṃ mukhyānāmeṣāṃ sadoṣatvāttadupajīvināmupamānādīnāṃ tathātvaṃ susiddhameva . kiṃccāptavākyaṃ laukikārthagrahe pramāṇameva, yathā himādrau himamityādau . tadubhayanirapekṣaṃ ca tatdaśamastvamasi ityādau . tadubhayāgamye sādhakatamaṃ ca tat . grahāṇāṃ rāśiṣu sañcāre yathā . kiṃ cāptavākyenānugṛhītaṃ tadubhayaṃ pramāpakam . dṛṣṭacara māyāmuṇḍakena puṃsā satye'pyaviśvaste tasyaivedaṃ muṇḍamiti nabhovāṇyānugṛhītaṃ pratyakṣaṃ yathā . are śītārtāḥ panthā māsminn agniṃ sambhāvayata, vṛṣṭyā nirvāṇo'tra sa dṛṣṭaḥ kintvamuṣmin dhūmodgāriṇi girau so'sti ityāptavākyenānugṛhītamanumānaṃ ca yatheti . tadevaṃ pratyakṣānumānaśabdāḥ pramāṇānītyāha manuḥ pratyakṣamanumānaṃ ca śāstraṃ ca vividhāgamam . trayaṃ suviditaṃ kāryaṃ dharmaśuddhimabhīpsatā .. iti (ṃnu 12.105) . evamasmadvṛddhāśca . sarvaparamparāsu brahmotpanneṣu deva mānavādiṣu sarveṣu vaṃśeṣu . paramparā parīpāṭyāṃ santāne'pi vadhe kvacititi viśvaḥ . laukikajñānaṃ karmavidyā . alaukikajñānaṃ brahma vidyā . aprākṛteti vācā virūpa nityayā iti mantravarṇanāt(ṛV 8.75.6) . anādinidhanā nityā vāgutsṛṣṭā svayambhuvā . ādau vedamayī divyā yataḥ sarvāḥ pravṛttayaḥ .. iti smaraṇāc(ṃbh12.231.5657) ca . sphuṭamanyat ..10.. taccānugataṃ tarkāpratiṣṭhānāt(Vs. 2.1.11) ityādau, acintyāḥ khalu ye bhāvā na tāṃstarkeṇa yojayet [ṃbh6.5.12] ityādau śāstrayonitvāt(Vs. 1.1.3) ityādau . śrutestu śabdamūlatvāt(Vs. 2.1.27) ityādau . pitṛdevamanuṣyāṇāṃ vedaścakṣustaveśvara . śreyastvanupalabdhe'rthe sādhasādhanayorapi .. [bhāgavatam 11.20.4] baladeva vidyābhūṣaṇa : nanu ko'yamāgraho veda evāsmākaṃ pramāṇamiti cettatrāha tac cānumatamiti . śrīvyāsādyairiti śeṣaḥ . tadvāyānyāha tarketyādīni sādhyasādhanayorapītyantāni . tarketi brahmasūtrakhaṇḍaḥ . tasyārthaḥ paramārthanirṇayastarkeṇa na bhavati puruṣabuddhivaividhyena tasya naṣṭapratiṣṭhatvāt . evamāha śrutiḥ naiṣā tarkeṇa matirāpaneyā proktānyenaiva sujñānāya preṣṭha iti (Kaṭhaū 1.2.9) . vyāpyāropeṇa vyāpakāropastarkaḥ (ṭarkasaṅgraha), yadyayaṃ nirvahniḥ syāttadā nirdhūmaḥ syātityevaṃ rūpaḥ . sa ca vyāptiśaṅkāṃ nirasyann anumānāṅgaṃ bhavedatastarkeṇānumānaṃ grāhyamiti . acintyāḥ ity udyamaparvaṇi dṛṣṭam . śāstreti brahmasūtram . na ityākṛṣyam . upāsyo hariranumānenopaniṣadā vā vedya iti sandehe mantavyaḥ (Bṛhadū 4.5.6) iti śruteranumānena sa vedya iti prāpte nānumānena vedyo hariḥ . kutaḥ ? śāstramupaniṣadyonirvedanaheturyasya tattvāt . aupaniṣadaṃ puruṣaṃ pṛcchāmi (Bṛhadū 3.9.26) ityādyā hi śrutiḥ . śrutestu iti brahmasūtram (2.1.17) . na ityanuvartate . brahmaṇi lokadṛṣṭāḥ śramādayo doṣā na syuḥ . kutaḥ . so'kāmayata bahu syāṃ prajāyeya (ṭaittū 2.6.1) iti saṅkalpamātreṇa nikhilasṛṣṭiśravaṇāt . nanu śrutirbādhitaṃ kathaṃ brūyāditi cettatrāha śabdeti . avicintyārthasya śabdaikapramāṇakatvāt . dṛṣṭaṃ caitanmaṇi mantrādau . pitṛdeva ityuddhavoktirekādeśe . he īśvara, tava vedaḥ pitrādīnāṃ śreyaḥ śreṣṭhaṃ cakṣuḥ . kvetyāha anupalabdhe'rtha ityādi . tathā ca veda evāsmākaṃ pramāṇamiti madvākyaṃ sarvasammatimiti nāpūrvaṃ mayoktam ..11.. tatra ca vedaśabdasya samprati duṣpāratvādduradhigamārthatvācca tad arthanirṇāyakānāṃ munīnāmapi parasparavirodhādvedarūpo vedārtha nirṇāyakaścetihāsapurāṇātmakaḥ śabda eva vicāraṇīyaḥ . tatra ca yo vā vedaśabdo nātmaviditaḥ so'pi taddṛṣṭyānumeya eveti samprati tasyaiva pramotpādakatvaṃ sthitam . tathā hi mahābhārate mānavīye ca itihāsa purāṇābhyāṃ vedaṃ samupabṛṃhayetiti [ṃbh1.1.267] . pūraṇātpurāṇamiti cānyatra . na cāvedena vedasya bṛṃhaṇaṃ sambhavati . na hyaparipūrṇasya kanakavalayasya trapuṇā pūraṇaṃ yujyate . nanu yadi vedaśabdaḥ purāṇamitihāsaṃ copādatte . tarhi purāṇamanyad anveṣaṇīyam . yadi tu na, na tarhītihāsapurāṇayorabhedo vedena . ucyate viśiṣṭaikārthapratipādakapadakadambasyāpauruṣeyatvādabhede'pi svarakramabhedādbhedanirdeśo'pyupapadyate . ṛgādibhiḥ samamanayor apauruṣeyatvenābhedo mādhyandinaśrutāveva vyajyate evaṃ vā are'sya mahato bhūtasya niśvasitametadyadṛgvedo yajurvedaḥ sāma vedo'tharvāṅgirasa itihāsaḥ purāṇamityādinā [Bṛhadū 2.4.10] ..12.. baladeva vidyābhūṣaṇa : evaṃ cedṛgādivedenāstu paramārthavicāraḥ . tatrāha tatra ca veda śabdasyeti . tarhi nyāyādiśāstrairvedārthanirṇetṛbhiḥ . so'stīti cettatrāha tadarthanirṇāyakānāmiti . tasyaiveti itihāsapurāṇātmakasya vedarūpasyety arthaḥ . samupabṛṃhayediti vedārthaṃ spaṣṭīkuryādityarthaḥ . purāṇāditi vedārthasyeti bodhyam . trapuṇā sīsakena . purāṇetihāsayorvedarūpatāyāṃ kaścicchaṅkate nanvityādinā . tatra samādhatte ucyata ityādinā . nikhila śaktiviśiṣṭabhagavadrūpaikārthapratipādakaṃ yatpadakadambamṛgādi
|
|||||||
|