Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 1 страница



SIX SANDARBHAS

ṣaṭsandarbha

JIVA GOSVAMI

jīva gosvāmin

śrībhāgavatasandarbhe prathamaḥ

tattvasandarbhaḥ

śrīkṛṣṇo jayati .

kṛṣṇavarṇaṃ tviṣākṛṣṇaṃ sāṅgopāṅgāstrapārṣadam .

yajñaiḥ saṅkīrtanaprāyairyajanti hi sumedhasaḥ ..1.. [bhāgavatam 11.5.32]

baladeva vidyābhūṣaṇa : śrīkṛṣṇo jayati .

bhaktyābhāsenāpi toṣaṃ dadhāne

dharmādhyakṣe viśvanistārināmni .

nityānandādvaitacaitanyarūpe

tattve tasminnityamāstāṃ ratirnaḥ ..

māyāvādaṃ yastamaḥstomam

uccairnāśaṃ ninye vedavāgaṃśujālaiḥ .

bhaktirviṣṇordarśitā yena loke

jīyātso'yaṃ bhānurānandatīrthaḥ ..

govindābhidhamindirāśritapadaṃ hastastharatnādivat .

tattvaṃ tattvaviduttamau kṣititale yau darśayāñcakratuḥ ..

māyāvādamahāndhakārapaṭalīsatpuṣpavantau sadā

tau śrīrūpasanātanau viracitāścaryau suvaryau stumaḥ ..

yaḥ sāṅkhyapaṅkena kutarkapāṃśunā

vivartagartena ca luptadīdhitim .

śuddhaṃ vyadhādvāksudhayā maheśvaraṃ

kṛṣṇaṃ sa jīvaḥ prabhurastu no gatiḥ ..

ālasyā apravṛttiḥ syātpuṃsāṃ yadgranthavistare .

ato'tra gūḍhe sandarbhe ṭippanyalpā prakāśyate ..

śrīmajjīvena ye pāṭhāḥ sandarbhe'smin pariṣkṛtāḥ .

vyākhyāyante ta evāmī nānye ye tena helitāḥ ..

śrībādarāyaṇo bhagavān vyāso brahmasūtrāṇi prakāśya tadbhāṣyabhūtaṃ

śrībhāgavatamāvirbhāvya śukaṃ tadadhyāpitavān . tadarthaṃ nirṇetu

kāmaḥ śrījīvaḥ pratyūhakulācalakuliśaṃ vāñchitapīyūṣabalāhaka

sveṣṭavastunirdeśaṃ maṅgalamācarati kṛṣṇeti . niminṛpatinā pṛṣṭaḥ kara

bhājano yogī satyādiyugāvatārānuktvā'tha kalāvapi tathā śṛṇu iti tam

avadhāpyāha kṛṣṇavarṇamiti . sumedhaso janāḥ kalāvapi hariṃ bhajanti .

kaiḥ . ityāha saṅkīrtanaprāyairyajñaiḥ arcanairiti . kīdṛśaṃ tam . ityāha

kṛṣṇo varṇo rūpaṃ yasyāntariti śeṣaḥ . tviṣā kāntyā tvakṛṣṇam . śuklo

raktastathā pītaḥ idānīṃ kṛṣṇatāṃ gataḥ [bhāgavatam 10.8.13] iti gargoktipāriśeṣya

vidyudgauramityarthaḥ . aṅge nityānandādvaitau . upāṅgāni

śrīvāsādayaḥ . astrāṇi avidyācchettṛtvādbhagavannāmāni . pārṣadāṅ

gadādharagovindāyaḥ . taiḥ sahitamiti mahābalitvaṃ vyajyate . gargavākye

pīta iti prācīnatadavatārāpekṣayā . ayamavatāraḥ śvetavarāhakalpa

gatāṣṭaviṃśavaivasvatamanvantarīyakalau bodhyaḥ . tatratye śrīcaitanya

evoktadharmadarśanāt . anyeṣu kaliṣkvacicchyāmatvena kvaicccuka

patrābhatvena vyakterukteḥ . channaḥ kalau yadabhavaḥ [bhāgavatam 7.9.38] iti śuklo

raktastathā pītaḥ [bhāgavatam 10.8.13] iti . kalāvapi tathā śṛṇu [bhāgavatam 11.5.31] iti ca .

ye vimṛśanti te sumedhasaḥ . channatvaṃ ca preyasītviṣāvṛtatvaṃ bodhyam .

aṅkāḥ pūrvāṅkato'trānye ṭippanīkramabodhakāḥ . dvibindavaste vijñeyā

viṣayāṅkārastvabindavaḥ . atra granthe skandhādhyāyasūcakā yugmāṅkā

granthakṛtāṃ santi . tebhyo'nye ye ṭippanīkramabodhāyāsmābhiḥ kalpitās

te dvibindumastakāḥ . viṣayavākyebhyaḥ pare ye'ṅkāste tvabindumastakā

bodhyāḥ ..1..

antaḥkṛṣṇaṃ bahirgauraṃ darśitāṅgādivaibhavam .

kalau saṅkīrtanādyaiḥ smaḥ kṛṣṇacaitanyamāśritāḥ ..2..

baladeva vidyābhūṣaṇa : kṛṣṇavarṇapadyavyākhyāvyājena tadarthamāśrayati antariti .

sphuṭārthaḥ ..2..

jayatāṃ mathurābhūmau śrīlarūpasanātanau .

yau vilekhayatastattvaṃ jñāpakau pustikāmimām ..3..

baladeva vidyābhūṣaṇa : athāśīrnamaskārarūpaṃ maṅgalamācarati jayatāmiti . śrīlau jñāna

vairāgyatapaḥsampattimantau rūpasanātanau me guruparamagurū jayataḥ

nijotkarṣaṃ prakaṭayatām . mathurābhūmāviti . tatra tayoradhyakṣatā

vyajyate . tayorjayo'stvityāśāsyate . jayatir

atra taditarasarvasadvṛndotkarṣavacanaḥ . tadutkarṣāśrayatvāttayostat

sarvanamasyatvamākṣipyate . tatsarvāntaḥpātitvātsvasya tau namayāviti

ca vyajyate . tau kīdṛśāvityāha . yāvimāṃ samdarbhākhyāṃ pustikāṃ

vilekhayatastasyā likhane māṃ pravartayataḥ . buddhau siddhatvātimāmity

uktiḥ . tattvaṃ jñāpakau tattvaṃ vādyaprabhede syātsvarūpe paramātmani iti

viśvakoṣāt . pareśaṃ saparikaraṃ jñāpayiṣyantāvityarthaḥ . kartari

bhaviṣyati ṇvulṣaṣṭhīniṣedhastu akenorbhaviṣyadādhamarṇayoḥ (pāṇini

2.3.70) iti sūtrāt ..3..

ko'pi tadbāndhavo bhaṭṭo dakṣiṇadvijavaṃśajaḥ .

vivicya vyalikhadgranthaṃ likhitādvṛddhavaiṣṇavaiḥ ..4..

baladeva vidyābhūṣaṇa : granthasya purātanatvaṃ svapariṣkṛtatvaṃ cāha ko'pīti . tadbāndhavas

tayo rūpa=sanātanayorbandhurgopālabhaṭṭa ityarthaḥ . vṛddhavaiṣṇavaiḥ

śrīmadhvādibhirlikhitādgranthāttaṃ vivicya vicārya sāraṃ gṛhītvā

granthamimaṃ vyalikhat ..4..

tasyādyaṃ granthanālekhaṃ krāntamutkrāntakhaṇḍitam .

paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ..5..

baladeva vidyābhūṣaṇa : tasya bhaṭṭasya ādyaṃ purātanaṃ granthanālekhaṃ paryālocya jīvako

mallakṣaṇaḥ paryāyaṃ kṛtvā kramaṃ nibadhya likhati . grantha sandarbhe

caurādikaḥ . tato ṇyāsaśrantha (pāṇini 3.3.107) iti karmaṇi yucgranthanā

granthaḥ . tasya lekhaṃ likhanaṃ, bhāve ghañ . taṃ lekhaṃ kīdṛśamityāha

krāntaṃ krameṇa sthitam . vyutkrāntaṃ vyutkrameṇa sthitam . khaṇḍitaṃ

chinnamiti svaśramasya sārthakyam ..5..

yaḥ śrīkṛṣṇapadāmbhojabhajanaikābhilāṣavān .

tenaiva dṛśyatāmetadanyasmai śapatho'rpitaḥ ..6..

baladeva vidyābhūṣaṇa : granthasya rahasyatvamāha yaḥ śrīti . kṛṣṇapāratamye'nyenānādṛte

tasyāmaṅgalaṃ syāditi . tanmaṅgalāyaitat . na tu granthāvadyabhayāt .

tasya suvyutpannairniravadyatvena parīkṣitatvāt ..6..

atha natvā mantragurūn gurūn bhāgavatārthadān .

śrībhāgavatasandarbhaṃ sandarbhaṃ vaśmi lekhitum ..7..

baladeva vidyābhūṣaṇa : atheti gūḍhasya prakāśaśca sāroktiḥ śresṭhā tathā . nānārthavattvaṃ

vedyatvaṃ sandarbhaḥ kathyate budhaiḥ . ityabhiyuktoktalaksaṇaṃ sandarbhaṃ

lekhituṃ vaśmi vāñchāmi . śrībhāgavataṃ sandṛbhyate grathyate'treti . halaś

ca (pāṇini 3.3.21) ityadhikaraṇe ghañ ..7..

yasya brahmeti saṃjñāṃ kvacidapi nigame yāti cinmātrasattāpy

aṃśo yasyāṃśakaiḥ svairvibhavati vaśayanneva māyāṃ pumāṃśca .

ekaṃ yasyaiva rūpaṃ vilasati paramavyomni nārāyaṇākhyaṃ

sa śrīkṛṣṇo vidhattāṃ svayamiha bhagavān prema tatpādabhājām ..8..

baladeva vidyābhūṣaṇa : atha śrotṛrucyutpattaye granthasya viṣayādīnanubandhān saṅkṣepeṇa

tāvadāha yasyeti . sa svayaṃ bhagavān śrīkṛṣṇaḥ . iha jagati tatpāda

bhājāṃ taccaraṇapadmasevināṃ svaviṣayakaṃ prema vidhattāmarpayatu .

sa kaḥ . ityāha yasya svarūpānubandhyākṛtiguṇavibhūtiviśiṣṭasyaiva śrī

kṛṣṇasya . cinmātrasattā anabhivyaktatattadviśeṣā jñānarūpā

vidyamānatā . kvacidapi nigame kasmiṃścitsatyaṃ jñānamanantaṃ brahma

(ṭaittū 2.1.1) astītyevopalabdhavyaḥ (Kaṭhū 2.3.13) ityādirūpe śruti

khaṇḍe brahmeti saṃjñāṃ yāti . tādṛśatayā cintayatāṃ tathā pratītamāsīdity

arthaḥ . bhaktibhāvitamanasāṃ tu vyañjitatattadviśeṣā saiva puruṣatvena

pratītā bhavatīti bodhyam . satyaṃ jñānamityupakrāntasyaivānandamaya

puruṣatvena nirūpaṇāt . ata evamuktaṃ jitaṃ te stotre

na te rūpaṃ na cākāro nāyudhāni na cāspadam .

tathāpi puruṣākāro bhaktānāṃ tvaṃ prakāśate .. iti .

sa caivaṃ prācīnāṅgīkṛtamiti vācyam . uktarītyā tasyāpy

anabhīṣṭatvābhāvāt . yasya kṛṣṇasyāṃśaḥ pumānmāyāṃ vaśayanneva svair

aṃśakairvibhavati . kāraṇārṇavaśāyī sahasraśīrṣā puruṣaḥ saṅkarṣaṇaḥ

kṛṣṇāṃśaḥ prakṛterbhartā . tāṃ vaśe sthāpayanneva svavīkṣaṇakṣubdhayā

tayāṇḍāni sṛṣṭvā, teṣāṃ garbheṣvambubhirardhapūrṇeṣu sahasraśīrṣā

pradyumnaḥ san svairaṃśakaiḥ matsyādibhiḥ . vibhavati vibhavasaṃjñakān

līlāvatārān prakaṭayatītyarthaḥ . yasyaiva kṛṣṇasya nārāyaṇākhyamekaṃ

mukhyaṃ rūpam . āvaraṇāṣṭakādbahiḥṣṭhe paramavyomni vilasati sa

nārāyaṇo yaya vilāsa ityarthaḥ . ananyāpekṣirūpaḥ svayaṃ bhagavān prāyas

tatsamaguṇavibhūtirākṛtyādibhiranyādṛktu vilāsa iti sarvametac

caturthasandarbhe visphuṭībhaviṣyadvīkṣaṇīyam ..8..

athaivaṃ sūcitānāṃ śrīkṛṣṇatadvācyavācakatālakṣaṇasambandhatad

bhajanalakṣaṇavidheyasaparyāyābhidheyatatpremalakṣaṇa

prayojanākhyānāmarthānāṃ nirṇayāya tāvatpramāṇaṃ nirṇīyate . tatra

puruṣasya bhramādidoṣacatuṣṭayaduṣṭatvātsutarāmalaukikācintya

svabhāvavastusparśāyogyatvācca tatpratyakṣādīnyapi sadoṣāṇi ..9..

baladeva vidyābhūṣaṇa :athaivamiti . sūcitānāṃ vyañjitānāṃ caturṇāmityarthaḥ . śrīkṛṣṇaśca

granthasya viṣayaḥ . tadvācyavācakalakṣaṇaśca sambandhaḥ . tadbhajanaṃ

tacchravaṇakīrtanāditallakṣaṇaṃ yadvidheyaṃ tatsaparyāyāṃ yad

abhidheyaṃ tacca . tatpremalakṣaṇaṃ prayojanaṃ ca puruṣārthastad

ākhyānām . ekavācyavācakatavaṃ paryāyatvam . samānaḥ paryāyo'syeti

saparyāyaḥ . samānārtahkasahaśabdena samāsādasvapadavigraho bahu

vrīhiḥ . vopasarjanasya iti sūtrāt(pāṇini 6.3.82) sahasya sādeśaḥ .

sahaśabdastu sākalpayaugapadyasamṛddhiṣu .

sādṛśye vidyamāne ca sambandhe ca saha smṛtam .. iti śrīdharaḥ .

tatreti puruṣasya vyāvahārikasya vyutpannasyāpi bhramādidoṣagrastatvāt

tādṛkpāramārthaikavastusparśānarhatvācca tatpratyakṣādīni ca

sadoṣāṇīiti yojyam . bhramaḥ pramādo vipralipsā karaṇāpaṭavaṃ ceti jīve

catvāro doṣāḥ . teṣvatasmiṃstadbuddhirbhramaḥ . yena sthāṇau puruṣa

buddhiḥ . anavadhānatānyacittatālakṣaṇaḥ pramādaḥ . yenāntike gīyamānaṃ

gānaṃ na gṛhyate . vañcanecchā vipralipsā . yayā'śiṣye svajñāto'pyartho na

prakāśyate . indriyamāndyaṃ karaṇāpaṭavam . yena dattamanasāpi yathāvat

vastu na paricīyate . ete pramātṛjīvadoṣāḥ . parmāṇeṣu sañcaranti . teṣu

bhramāditrayaṃ pratyakṣe, tanmūlake'numāne ca . vipralipsā tu śabda iti

bodhyam . pratyakṣādīnyaṣṭau bhavanti pramāṇāni . tatrārthasannikṛṣṭaṃ

cakṣurādīndriyaṃ pratyakṣam . anumitikaraṇamanumānam (ṭarka

saṅgraha) agnyādijñānamanumitiḥ, tatkaraṇaṃ dhūmādijñānam . āpta

vākyaṃ śabdaḥ (ibid.) . upamitikaraṇamupamānam (ibid.) gosadṛśo gavaya

ityādau . saṃjñāsaṃjñisambandhajñānamupamitiḥ (ibid.) tatkaraṇaṃ

sādṛśyajñānam .

asaidhyadarthadṛṣṭyā sādhakānyārthakalpanamarthāpattiḥ . yayā

divābhuñjāne pīnatvaṃ rātribhojanaṃ kalpayitvā sādhyate . abhāva

grāhikānupalabdhiḥ . bhūtale ghaṭānupalabdhyā yathā ghaṭābhāvo gṛhyate .

sahasre śataṃ sambhavediti buddhau sambhāvanā sambhavaḥ . ajñāta

vaktṛkaṃ paramparāprasiddhamaitihyam . yatheha tarau yakṣo'sti . ityevam

aṣṭau ..9..

tatastāni na pramāṇītyanādisiddhasarvapuruṣaparamparāsi sarva

laukikālaukikajñānanidānatvādaprākṛtavacanalakṣaṇo veda evāsmākaṃ

sarvātītasarvāśrayasarvācintyāścaryasvabhāvaṃ vastu vividiṣatāṃ

pramāṇam ..10..

baladeva vidyābhūṣaṇa : tatastāni ca pramāṇānīti . tato bhramādidoṣayogāt . tāni

pratyakṣādīni paramārthapramākaraṇāni na bhavanti . māyāmuṇḍāvaloke

tasyaivedaṃ muṇḍamityatra pratyakṣaṃ vyabhicāri . vṛṣṭyā tatkāla

nirvāpitavahnau ciraṃ dhūmaprodgāriṇi girau vahminān dhūmātity

anumānaṃ ca vyabhicāri dṛṣṭam . āptavākyaṃ ca tathā, ekenāptena muniā

sarthitasyārthasyāpareṇa tādṛśena dūṣitatvāt . ata uktaṃ nāsavṛṣiryasya

mataṃ na bhinnamiti .

evaṃ mukhyānāmeṣāṃ sadoṣatvāttadupajīvināmupamānādīnāṃ tathātvaṃ

susiddhameva . kiṃccāptavākyaṃ laukikārthagrahe pramāṇameva, yathā

himādrau himamityādau . tadubhayanirapekṣaṃ ca tatdaśamastvamasi

ityādau . tadubhayāgamye sādhakatamaṃ ca tat . grahāṇāṃ rāśiṣu sañcāre

yathā . kiṃ cāptavākyenānugṛhītaṃ tadubhayaṃ pramāpakam . dṛṣṭacara

māyāmuṇḍakena puṃsā satye'pyaviśvaste tasyaivedaṃ muṇḍamiti

nabhovāṇyānugṛhītaṃ pratyakṣaṃ yathā . are śītārtāḥ panthā māsminn

agniṃ sambhāvayata, vṛṣṭyā nirvāṇo'tra sa dṛṣṭaḥ kintvamuṣmin

dhūmodgāriṇi girau so'sti ityāptavākyenānugṛhītamanumānaṃ ca yatheti .

tadevaṃ pratyakṣānumānaśabdāḥ pramāṇānītyāha manuḥ

pratyakṣamanumānaṃ ca śāstraṃ ca vividhāgamam .

trayaṃ suviditaṃ kāryaṃ dharmaśuddhimabhīpsatā .. iti (ṃnu 12.105) .

evamasmadvṛddhāśca . sarvaparamparāsu brahmotpanneṣu deva

mānavādiṣu sarveṣu vaṃśeṣu . paramparā parīpāṭyāṃ santāne'pi vadhe

kvacititi viśvaḥ . laukikajñānaṃ karmavidyā . alaukikajñānaṃ brahma

vidyā . aprākṛteti vācā virūpa nityayā iti mantravarṇanāt(ṛV 8.75.6) .

anādinidhanā nityā vāgutsṛṣṭā svayambhuvā .

ādau vedamayī divyā yataḥ sarvāḥ pravṛttayaḥ ..

iti smaraṇāc(ṃbh12.231.5657) ca . sphuṭamanyat ..10..

taccānugataṃ tarkāpratiṣṭhānāt(Vs. 2.1.11) ityādau, acintyāḥ khalu ye

bhāvā na tāṃstarkeṇa yojayet [ṃbh6.5.12] ityādau śāstrayonitvāt(Vs. 1.1.3)

ityādau . śrutestu śabdamūlatvāt(Vs. 2.1.27) ityādau .

pitṛdevamanuṣyāṇāṃ vedaścakṣustaveśvara .

śreyastvanupalabdhe'rthe sādhasādhanayorapi .. [bhāgavatam 11.20.4]

baladeva vidyābhūṣaṇa : nanu ko'yamāgraho veda evāsmākaṃ pramāṇamiti cettatrāha tac

cānumatamiti . śrīvyāsādyairiti śeṣaḥ . tadvāyānyāha tarketyādīni

sādhyasādhanayorapītyantāni . tarketi brahmasūtrakhaṇḍaḥ . tasyārthaḥ

paramārthanirṇayastarkeṇa na bhavati puruṣabuddhivaividhyena tasya

naṣṭapratiṣṭhatvāt . evamāha śrutiḥ naiṣā tarkeṇa matirāpaneyā

proktānyenaiva sujñānāya preṣṭha iti (Kaṭhaū 1.2.9) . vyāpyāropeṇa

vyāpakāropastarkaḥ (ṭarkasaṅgraha), yadyayaṃ nirvahniḥ syāttadā

nirdhūmaḥ syātityevaṃ rūpaḥ . sa ca vyāptiśaṅkāṃ nirasyann

anumānāṅgaṃ bhavedatastarkeṇānumānaṃ grāhyamiti . acintyāḥ ity

udyamaparvaṇi dṛṣṭam . śāstreti brahmasūtram . na ityākṛṣyam . upāsyo

hariranumānenopaniṣadā vā vedya iti sandehe mantavyaḥ (Bṛhadū 4.5.6) iti

śruteranumānena sa vedya iti prāpte nānumānena vedyo hariḥ . kutaḥ ?

śāstramupaniṣadyonirvedanaheturyasya tattvāt . aupaniṣadaṃ puruṣaṃ

pṛcchāmi (Bṛhadū 3.9.26) ityādyā hi śrutiḥ . śrutestu iti brahmasūtram

(2.1.17) . na ityanuvartate . brahmaṇi lokadṛṣṭāḥ śramādayo doṣā na syuḥ .

kutaḥ . so'kāmayata bahu syāṃ prajāyeya (ṭaittū 2.6.1) iti saṅkalpamātreṇa

nikhilasṛṣṭiśravaṇāt . nanu śrutirbādhitaṃ kathaṃ brūyāditi cettatrāha

śabdeti . avicintyārthasya śabdaikapramāṇakatvāt . dṛṣṭaṃ caitanmaṇi

mantrādau . pitṛdeva ityuddhavoktirekādeśe . he īśvara, tava vedaḥ

pitrādīnāṃ śreyaḥ śreṣṭhaṃ cakṣuḥ . kvetyāha anupalabdhe'rtha ityādi .

tathā ca veda evāsmākaṃ pramāṇamiti madvākyaṃ sarvasammatimiti

nāpūrvaṃ mayoktam ..11..

tatra ca vedaśabdasya samprati duṣpāratvādduradhigamārthatvācca tad

arthanirṇāyakānāṃ munīnāmapi parasparavirodhādvedarūpo vedārtha

nirṇāyakaścetihāsapurāṇātmakaḥ śabda eva vicāraṇīyaḥ . tatra ca yo vā

vedaśabdo nātmaviditaḥ so'pi taddṛṣṭyānumeya eveti samprati tasyaiva

pramotpādakatvaṃ sthitam . tathā hi mahābhārate mānavīye ca itihāsa

purāṇābhyāṃ vedaṃ samupabṛṃhayetiti [ṃbh1.1.267] . pūraṇātpurāṇamiti

cānyatra . na cāvedena vedasya bṛṃhaṇaṃ sambhavati . na hyaparipūrṇasya

kanakavalayasya trapuṇā pūraṇaṃ yujyate .

nanu yadi vedaśabdaḥ purāṇamitihāsaṃ copādatte . tarhi purāṇamanyad

anveṣaṇīyam . yadi tu na, na tarhītihāsapurāṇayorabhedo vedena . ucyate

viśiṣṭaikārthapratipādakapadakadambasyāpauruṣeyatvādabhede'pi

svarakramabhedādbhedanirdeśo'pyupapadyate . ṛgādibhiḥ samamanayor

apauruṣeyatvenābhedo mādhyandinaśrutāveva vyajyate evaṃ vā are'sya

mahato bhūtasya niśvasitametadyadṛgvedo yajurvedaḥ sāma

vedo'tharvāṅgirasa itihāsaḥ purāṇamityādinā [Bṛhadū 2.4.10] ..12..

baladeva vidyābhūṣaṇa : evaṃ cedṛgādivedenāstu paramārthavicāraḥ . tatrāha tatra ca veda

śabdasyeti . tarhi nyāyādiśāstrairvedārthanirṇetṛbhiḥ . so'stīti cettatrāha

tadarthanirṇāyakānāmiti . tasyaiveti itihāsapurāṇātmakasya vedarūpasyety

arthaḥ . samupabṛṃhayediti vedārthaṃ spaṣṭīkuryādityarthaḥ . purāṇāditi

vedārthasyeti bodhyam . trapuṇā sīsakena . purāṇetihāsayorvedarūpatāyāṃ

kaścicchaṅkate nanvityādinā . tatra samādhatte ucyata ityādinā . nikhila

śaktiviśiṣṭabhagavadrūpaikārthapratipādakaṃ yatpadakadambamṛgādi



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.