nārāyaṇīyam
oṃ namo bhagavate vāsudevāya .
oṃ namo nārāyaṇāya .
pārāyaṇasaṅkalpam
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam . prasannavadanaṃ dhyāyetsarvavighnopaśāntaye ..
nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa . nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa ..
dhyānam
pītāmbaraṃ karavirājitaśaṅkhacakrakaumodakīsarasijaṃ karuṇāsamudram . rādhāsahāyamatisundaramandahāsaṃ vātālayeśamaniśaṃ hṛdi bhāvayāmi ..
mūkaṃ karoti vācālaṃ paṅguṃ laṅghayate girim . yatkṛpā tamahaṃ vande paramānandamādhavam ..
vande nandavrajastrīṇāṃ pādareṇumabhīkṣṇaśaḥ . yāsāṃ harikathodgītaṃ punāti bhuvanatrayam ..
komal̤aṃ kūjayan veṇuṃ śyāmal̤o'yaṃ kumārakaḥ . vedavedyaṃ paraṃ brahma bhāsatāṃ purato mama ..
dhyānaślokāni
oṃ namaḥśrīgaṇeśaśāradāgurubhyo namaḥ . avighnamastu .
agajānanapadmārkaṃ gajānanamaharniśam . anekadantaṃ bhaktānāmekadantamupāsmahe ..
śrīmahāgaṇapataye namaḥ .
gurave sarvalokānāṃ bhiṣaje bhavarogiṇām . nidhayo sarvavidyānāṃ śrīdakṣiṇāmūrtaye namaḥ ..
asmadgurucaraṇāravindābhyāṃ namaḥ .
jñānānandamayaṃ devaṃ nirmalasphaṭikākṛtim . ādhāraṃ sarvavidyānāṃ hayagrīvamupāsmahe ..
śrīhayagrīvamūrtaye namaḥ .
sarasvati namastubhyaṃ varade kāmarūpiṇi . vidyārambhaṃ kariṣyāmi siddhirbhavatu me sadā ..
śrīmahāsarasvatyai namaḥ .
umākomal̤ahastābjasambhāvitalalāṭakam . hiraṇyakuṇḍalaṃ vande kumāraṃ puṣkalasrajam ..
śaktidharaśrīsubrahmaṇyasvāmine namaḥ .
bhūtanātha sadānanda sarvabhūtadayāpara . rakṣa rakṣa mahābāho śāstre tubhyaṃ namo namaḥ ..
svāmi śrīśabarīśaśāstāraṃ śaraṇaṃ gacchāmi . komal̤aṃ kūjayan veṇuṃ śyāmal̤o'yaṃ kumārakaḥ . vedavedyaṃ paraṃ brahma bhāsatāṃ purato mama ..
yaṃ brahmā varuṇendrarudramarutaḥ stunvanti divyaiḥ stavaiḥ vedaissāṅgapadakramopaniṣadairgāyanti yaṃ sāmagāḥ . dhyānāvasthitatadgatenamanasā paśyanti yaṃ yogino yasyāntaṃ na viduḥ sarāsuragaṇāḥ devāya tasmai namaḥ ..
kṛṣṇāya vāsudevāya devakīnandanāya ca . nandagopakumārāya govindāya namo namaḥ ..
sāyaṅkāle vanānte kusumitasamaye saikataiścandrikāyāṃ trailokyākarṣaṇāṅgaṃ suravaragaṇikāmohanāpāṅgamūrtim . sevyaṃ śṛṅgārabhāvairnavarasabharitairgopakanyāsahasraiḥ vande'haṃ rāsakel̤īratamatisubhagaṃ vaśyagopālakṛṣṇam ..
ānīlaślakṣṇakeśaṃ jvalitamakarasatkuṇḍalaṃ mandahāsa- syandārdraṃ kaustubhaśrīparigatavanamāloruhārābhirāmam . śrīvatsāṅkaṃ subāhuṃ mṛdulasadudaraṃ kāñcanacchāyacelaṃ cārusnigdhorumambhoruhalalitapadaṃ bhāvayeyaṃ bhavantam ..
śrīkṛṣṇa govinda hare murāre śrīnātha nārāyaṇa vāsudeva ..- (trivāram)
sarvatra govindanāmasaṅkīrtanaṃ - govinda govinda govinda . mokṣābdhisāramayabhāgavatākhyadadhno nārāyaṇīyanavanītamaho gṛhītvā . māyāmayaughaparitaptajanāya yogāt nārāyaṇāyāvanisurāya namo'stu tasmai ..
gaṅgā gītā ca gāyatryapi ca tulasikā gopikācandanaṃ tat sālagrāmābhipūjā parapuruṣa tathaikādaśī nāmavarṇāḥ . etānyaṣṭāpyayatnānyayi kalisamaye tvatprasādapravṛddhyā kṣipraṃ muktipradānītyabhidadhurṛṣayasteṣu māṃ sajjayethāḥ ..
sarvatra govindanāmasaṅkīrtanaṃ - govinda govinda govinda .
After this intial prayer, chant Narayanakavacham from Shrimad Bhagavatam (6th Skandha - Chapter 8) and then Narayaneeya Arati as given at the end of the book, before starting the Narayaneeyam Stotram.
________________________________________
nārāyaṇīyaṃ stotram
melpattūr nārāyaṇabhaṭṭatirivaryaviracitaṃ śrīmannārāyaṇīyaṃ stotram
prathamadaśakam (1)
bhagavataḥ svarūpaṃ tathā māhātmyam .
1 Form and Glory of the Lord
sāndrānandāvabodhātmakamanupamitaṃ kāladeśāvadhibhyāṃ nirmuktaṃ nityamuktaṃ nigamaśatasahasreṇa nirbhāsyamānam . aspaṣṭaṃ dṛṣṭamātre punarurupuruṣārthātmakaṃ brahmatattvaṃ tattāvadbhāti sākṣādgurupavanapure hanta bhāgyaṃ janānām ..1-1..
evaṃ durlabhyavastunyapi sulabhatayā hastalabdhe yadanyat tanvā vācā dhiyā vā bhajati bata janaḥ kṣudrataiva sphuṭeyam . ete tāvadvayaṃ tu sthirataramanasā viśvapīḍāpahatyai niśśeṣātmānamenaṃ gurupavanapurādhīśamevāśrayāmaḥ ..1-2..
sattvaṃ yattatpurābhyāmaparikalanato nirmalaṃ tena tāvad- bhūtairbhūtendriyaiste vapuriti bahuśaḥ śrūyate vyāsavākyam . tatsvacchatvādyadacchāditaparasukhacidgarbhanirbhāsarūpaṃ tasmin dhanyā ramante śrutimatimadhure sugrahe vigrahe te ..1-3..
niṣkampe nityapūrṇe niravadhi paramānandapīyūṣarūpe nirlīnānekamuktāvalisubhagatame nirmalabrahmasindhau . kallolollāsatulyaṃ khalu vimalataraṃ sattvamāhustadātmā kasmānno niṣkalastvaṃ sakala iti vacastvatkalāsveva bhūman ..1-4..
nirvyāpāro'pi niṣkāraṇamaja bhajase yatkriyāmīkṣaṇākhyāṃ tenaivodeti līnā prakṛtirasatikalpā'pi kalpādikāle . tasyāḥ saṃśuddhamaṃśaṃ kamapi tamatirodhāyakaṃ sattvarūpaṃ sa tvaṃ dhṛtvā dadhāsi svamahimavibhavākuṇṭha vaikuṇṭharūpam ..1-5..
tatte pratyagradhārādharalalitakalāyāvalīkelikāraṃ lāvaṇyasyaikasāraṃ sukṛtijanadṛśāṃ pūrṇapuṇyāvatāram . lakṣmīniśśaṅkalīlānilayanamamṛtasyandasandohamantaḥ siñcatsañcintakānāṃ vapuranukalaye mārutāgāranātha ..1-6..
kaṣṭā te sṛṣṭiceṣṭā bahutarabhavakhedāvahā jīvabhājā- mityevaṃ pūrvamālocitamajita mayā naivamadyābhijāne . no cejjīvāḥ kathaṃ vā madhurataramidaṃ tvadvapuścidrasārdraṃ netraiḥ śrotraiśca pītvā paramarasasudhāmbhodhipūre rameran ..1-7..
namrāṇāṃ sannidhatte satatamapi purastairanabhyārthitāna- pyarthān kāmānajasraṃ vitarati paramānandasāndrāṃ gatiṃ ca . itthaṃ niśśeṣalabhyo niravadhikaphalaḥ pārijāto hare tvaṃ kṣudraṃ taṃ śakravāṭīdrumamabhilaṣati vyarthamarthivrajo'yam ..1-8..
kāruṇyātkāmamanyaṃ dadati khalu pare svātmadastvaṃ viśeṣā- daiśvaryādīśate'nye jagati parajane svātmano'pīśvarastvam . tvayyuccairāramanti pratipadamadhure cetanāḥ sphītabhāgyās- tvaṃ cātmārāma evetyatulaguṇagaṇādhāra śaure namaste ..1-9..
aiśvaryaṃ śaṅkarādīśvaraviniyamanaṃ viśvatejoharāṇāṃ tejassaṃhāri vīryaṃ vimalamapi yaśo nispṛhaiścopagītam . aṅgāsaṅgā sadā śrīrakhilavidasi na kvāpi te saṅgavārtā tadvātāgāravāsin murahara bhagavacchabdamukhyāśrayo'si ..1-10..
iti prathamadaśakaṃ samāptam .
________________________________________
dvitīyadaśakam (2)
bhagavataḥ svarūpamādhuryaṃ tathā bhaktimahattvam .
2 Form of the Lord And Greatness of Devotion
sūryaspardhikirīṭamūrdhvatilakaprodbhāsiphālāntaraṃ kāruṇyākulanetramārdrahasitollāsaṃ sunāsāpuṭam . gaṇḍodyanmakarābhakuṇḍalayugaṃ kaṇṭhojjvalatkaustubhaṃ tvadrūpaṃ vanamālyahārapaṭalaśrīvatsadīpraṃ bhaje ..2-1..
keyūrāṅgadakaṅkaṇottamamahāratnāṅgulīyāṅkita- śrīmadbāhucatuṣkasaṅgatagadāśaṅkhāripaṅkeruhām . kāñcitkāñcinakāñcilāñchitalasatpītāmbarālambinī- mālambe vimalāmbujadyutipadāṃ mūrtiṃ tavārticchidam ..2-2..
yattrailokyamahīyaso'pi mahitaṃ sammohanaṃ mohanāt kāntaṃ kāntinidhānato'pi madhuraṃ mādhuryadhuryādapi . saundaryottarato'pi sundarataraṃ tvadrūpamāścaryato'- pyāścaryaṃ bhuvane na kasya kutukaṃ puṣṇāti viṣṇo vibho ..2-3..
tattādṛṅmadhurātmakaṃ tava vapuḥ samprāpya sampanmayī sā devī paramotsukā cirataraṃ nā'ste svabhakteṣvapi . tenāsyā bata kaṣṭamacyuta vibho tvadrūpamānojñaka- premasthairyamayādacāpalabalāccāpalyavārtodabhūt ..2-4..
lakṣmīstāvakarāmaṇīyakahṛtaiveyaṃ pareṣvasthire- tyasminnanyadapi pramāṇamadhunā vakṣyāmi lakṣmīpate . ye tvaddhyānaguṇānukīrtanarasāsaktā hi bhaktā janā- steṣveṣā vasati sthiraiva dayitaprastāvadattādarā ..2-5..
evambhūtamanojñatānavasudhāniṣyandasandohanaṃ tvadrūpaṃ paracidrasāyanamayaṃ cetoharaṃ śṛṇvatām . sadyaḥ prerayate matiṃ madayate romāñcayatyaṅgakaṃ vyāsiñcatyapi śītabāṣpavisarairānandamūrcchodbhavaiḥ ..2-6..
evambhūtatayā hi bhaktyabhihito yogaḥ sa yogadvayāt karmajñānamayādbhṛśottamataro yogīśvarairgīyate . saundaryaikarasātmake tvayi khalu premaprakarṣātmikā bhaktirniśramameva viśvapuruṣairlabhyā ramāvallabha ..7..
niṣkāmaṃ niyatasvadharmacaraṇaṃ yatkarmayogābhidhaṃ taddūretyaphalaṃ yadaupaniṣadajñānopalabhyaṃ punaḥ . tattvavyaktatayā sudurgamataraṃ cittasya tasmādvibho tvatpremātmakabhaktireva satataṃ svādīyasī śreyasī ..2-8..
atyāyāsakarāṇi karmapaṭalānyācarya niryanmalā bodhe bhaktipathe'thavāpyucitatāmāyānti kiṃ tāvatā . kliṣṭvā tarkapathe paraṃ tava vapurbrahmākhyamanye puna- ścittārdratvamṛte vicintya bahubhiḥ sidhyanti janmāntaraiḥ ..2-9..
tvadbhaktistu kathārasāmṛtajharīnirmajjanena svayaṃ siddhyantī vimalaprabodhapadavīmakleśatastanvatī .1 sadyaḥ siddhikarī jayatyayi vibho saivāstu me tvatpada- premaprauḍhirasārdratā drutataraṃ vātālayādhīśvara ..2-10..
iti dvitīyadaśakaṃ samāptam .
________________________________________
tṛtīyadaśakam (3)
uttamabhaktasya guṇāḥ .
3 The Qualities of the Perfect Devotee
paṭhanto nāmāni pramadabharasindhau nipatitāḥ smaranto rūpaṃ te varada kathayanto guṇakathāḥ . caranto ye bhaktāstvayi khalu ramante paramamū- nahaṃ dhanyānmanye samadhigatasarvābhilaṣitān ..3-1..
gadakliṣṭaṃ kaṣṭaṃ tava caraṇasevārasabhare'- pyanāsaktaṃ cittaṃ bhavati bata viṣṇo kuru dayām . bhavatpādāmbhojasmaraṇarasiko nāmanivahā- nahaṃ gāyaṃ gāyaṃ kuhacana vivatsyāmi vijane ..3-2..
kṛpā te jātā cetkimiva na hi labhyaṃ tanubhṛtāṃ madīyakleśaughapraśamanadaśā nāma kiyatī . na ke ke loke'sminnaniśamayi śokābhirahitā bhavadbhaktā muktāḥ sukhagatimasaktā vidadhate ..3-3..
muniprauḍhā rūḍhā jagati khalu gūḍhātmagatayo bhavatpādāmbhojasmaraṇavirujo nāradamukhāḥ . carantīśa svairaṃ satataparinirbhātaparacit- sadānandādvaitaprasaraparimagnāḥ kimaparam ..3-4..
bhavadbhaktiḥ sphītā bhavatu mama saiva praśamaye- daśeṣakleśaughaṃ na khalu hṛdi sandehakaṇikā . na cedvyāsasyoktistava ca vacanaṃ naigamavaco bhavenmithyā rathyāpuruṣavacanaprāyamakhilam ..3-5..
bhavadbhaktistāvatpramukhamadhurā tvadguṇarasāt kimapyārūḍhā cedakhilaparitāpapraśamanī . punaścānte svānte vimalaparibodhodayamila- nmahānandādvaitaṃ diśati kimataḥ prārthyamaparam ..3-6..
vidhūya kleśānme kuru caraṇayugmaṃ dhṛtarasaṃ bhavatkṣetraprāptau karamapi ca te pūjanavidhau . bhavanmūrtyāloke nayanamatha te pādatulasī- parighrāṇe ghrāṇaṃ śravaṇamapi te cārucarite ..3-7..
prabhūtādhivyādhiprasabhacalite māmakahṛdi tvadīyaṃ tadrūpaṃ paramasukhacidrūpamudiyāt . udañcadromāñco galitabahuharṣāśrunivaho yathā vismaryāsaṃ durupaśamapīḍāparibhavān ..3-8..
marudgehādhīśa tvayi khalu parāñco'pi sukhino bhavatsnehī so'haṃ subahu paritapye ca kimidam . akīrtiste mā bhūdvarada gadabhāraṃ praśamayan bhavadbhaktottaṃsaṃ jhaṭiti kuru māṃ kaṃsadamana ..3-9..
kimuktairbhūyobhistava hi karuṇā yāvadudiyā- dahaṃ tāvaddeva prahitavividhārtapralapitaḥ . puraḥ kḷpte pāde varada tava neṣyāmi divasān yathāśakti vyaktaṃ natinutiniṣevā viracayan ..3-10..
iti tṛtīyadaśakaṃ samāptam .
________________________________________
caturthadaśakam (4)
yogābhyāsaḥ tathā yogasiddhiḥ .
4 Yoga And Its Attainment
kalyatāṃ mama kuruṣva tāvatīṃ kalyate bhavadupāsanaṃ yayā . spaṣṭamaṣṭavidhayogacaryayā puṣṭayā''śu tava tuṣṭimāpnuyām ..4-1..
brahmacaryadruḍhatādibhiryamairāplavādiniyamaiśca pāvitāḥ . kurmahe druḍhamamī sukhāsanaṃ paṅkajādyamapi vā bhavatparāḥ ..4-2..
tāramantaranucintya santataṃ prāṇavāyumabhiyamya nirmalāḥ . indriyāṇi viṣayādathāpahṛtyā''smahe bhavadupāsanonmukhāḥ ..4-3..
asphuṭe vapuṣi te prayatnato dhārayema dhiṣaṇāṃ muhurmuhuḥ . tena bhaktirasamantarārdratāmudvahema bhavadaṅghricintakāḥ ..4-4..
visphuṭāvayavabhedasundaraṃ tvadvapussuciraśīlanāvaśāt . aśramaṃ manasi cintayāmahe dhyānayoganiratāstvadāśrayāḥ ..4-5..
dhyāyatāṃ sakalamūrtimīdṛśīmunmiṣanmadhuratāhṛtātmanām . sāndramodarasarūpamāntaraṃ brahmarūpamayi te'vabhāsate ..4-6..
tatsamāsvadanarūpiṇīṃ sthitiṃ tvatsamādhimayi viśvanāyaka . āśritāḥ punarataḥ paricyutāvārabhemahi ca dhāraṇādikam ..4-7..
itthamabhyasananirbharollasattvatparātmasukhakalpitotsavāḥ . muktabhaktakulamaulitāṃ gatāḥ sañcarema śukanāradādivat ..4-8..
tvatsamādhivijaye tu yaḥ punarmaṅkṣu mokṣarasikaḥ krameṇa vā . yogavaśyamanilaṃ ṣaḍāśrayairunnayatyaja suṣumnayā śanaiḥ ..4-9..
liṅgadehamapi santyajannatho līyate tvayi pare nirāgrahaḥ . ūrdhvalokakutukī tu mūrdhatassārdhameva karaṇairnirīyate ..4-10..
agnivāsaravalarkṣapakṣagairuttarāyaṇajuṣā ca daivataiḥ . prāpito ravipadaṃ bhavatparo modavān dhruvapadāntamīyate ..4-11..
āsthito'tha maharālaye yadā śeṣavaktradahanoṣmaṇārdyate . īyate bhavadupāśrayastadā vedhasaḥ padamataḥ puraiva vā ..4-12..
tatra vā tava pade'thavā vasan prākṛtapralaya eti muktatām . svecchayā khalu purā vimucyate saṃvibhidya jagadaṇḍamojasā ..4-13..
tasya ca kṣitipayomaho'niladyomahatprakṛtisaptakāvṛtīḥ . tattadātmakatayā viśan sukhī yāti te padamanāvṛtaṃ vibho ..4-14..
arcirādigatimīdṛśīṃ vrajan vicyutiṃ na bhajate jagatpate . saccidātmaka bhavadguṇodayānuccarantamanileśa pāhi mām ..4-15..
iti caturthadaśakaṃ samāptaṃ
________________________________________
pañcamadaśakam (5)
virāṭ-puruṣotpattiḥ .
5 Cosmic Evoluion
vyaktāvyaktamidaṃ na kiñcidabhavatprākprākṛtaprakṣaye māyāyāṃ guṇasāmyaruddhavikṛtau tvayyāgatāyāṃ layam . no mṛtyuśca tadāmṛtaṃ ca samabhūnnāhno na rātreḥ sthiti- statraikastvamaśiṣyathāḥ kila parānandaprakāśātmanā ..5-1..
kālaḥ karmaguṇāśca jīvanivahā viśvaṃ ca kāryaṃ vibho cillīlāratimeyuṣi tvayi tadā nirlīnatāmāyayuḥ . teṣāṃ naiva vadantyasatvamayi bhoḥ śaktyātmanā tiṣṭhatāṃ no cet kiṃ gaganaprasūnasadṛśāṃ bhūyo bhavetsambhavaḥ ..5-2..
evaṃ ca dviparārdhakālavigatāvīkṣāṃ sisṛkṣātmikāṃ bibhrāṇe tvayi cukṣubhe tribhuvanībhāvāya māyā svayam . māyātaḥ khalu kālaśaktirakhilādṛṣṭaṃ svabhāvo'pi ca prādurbhūya guṇānvikāsya vidadhustasyāssahāyakriyām ..5-3..
māyāsannihito'praviṣṭavapuṣā sākṣīti gīto bhavān bhedaistāṃ pratibimbito viviśivān jīvo'pi naivāparaḥ . kālādipratibodhitā'tha bhavatā sañcoditā ca svayaṃ māyā sā khalu buddhitattvamasṛjadyo'sau mahānucyate ..5-4..
tatrāsau triguṇātmako'pi ca mahān sattvapradhānaḥ svayaṃ jīve'smin khalu nirvikalpamahamityudbodhaniṣpādakaḥ . cakre'smin savikalpabodhakamahantattvaṃ mahān khalvasau sampuṣṭaṃ triguṇaistamo'tibahulaṃ viṣṇo bhavatpreraṇāt ..5-5..
so'haṃ ca triguṇakramāttrividhatāmāsādya vaikāriko bhūyastaijasatāmasāviti bhavannādyena sattvātmanā . devānindriyamānino'kṛta diśāvātārkapāśyaśvino vahnīndrācyutamitrakān vidhuvidhiśrīrudraśārīrakān ..5-6..
bhūmanmānasabuddhyahaṅkṛtimilaccittākhyavṛtyanvitaṃ taccāntaḥkaraṇaṃ vibho tava balātsattvāṃśa evāsṛjat . jātastaijasato daśendriyagaṇastattāmasāṃśātpuna- stanmātraṃ nabhaso marutpurapate śabdo'jani tvadbalāt ..5-7..
śabdādvyoma tataḥ sasarjitha vibho sparśaṃ tato mārutaṃ tasmādrūpamato maho'tha ca rasaṃ toyaṃ ca gandhaṃ mahīm . evaṃ mādhava pūrvapūrvakalanādādyādyadharmānvitaṃ bhūtagrāmamimaṃ tvameva bhagavan prākāśayastāmasāt ..5-8..
ete bhūtagaṇāstathendriyagaṇā devāśca jātā pṛthaṅ- no śekurbhuvanāṇḍanirmitividhau devairamībhistadā . tvaṃ nānāvidhasūktibhirnutaguṇastattvānyamūnyāviśaṃ- śceṣṭāśaktimudīrya tāni ghaṭayan hairaṇyamaṇḍaṃ vyadhāḥ ..5-9..
aṇḍaṃ tatkhalu pūrvasṛṣṭasalile'tiṣṭhatsahasraṃ samāḥ nirbhindannakṛthāścaturdaśajagadrūpaṃ virāḍāhvayam . sāhasraiḥ karapādamūrdhanivahairniśśeṣajīvātmako nirbhāto'si marutpurādhipa sa māṃ trāyasva sarvāmayāt ..5-10..
iti pañcamadaśakaṃ samāptam .
________________________________________
ṣaṣṭhadaśakam (6)
virāṭ-svarūpavarṇanam .
6 The Cosmos as the Form of the Lord
evaṃ caturdaśajaganmayatāṃ gatasya pātālamīśa tava pādatalaṃ vadanti . pādordhvadeśamapi deva rasātalaṃ te gulphadvayaṃ khalu mahātalamadbhutātman ..6-1..
jaṅghe talātalamatho sutalaṃ ca jānū kiñcorubhāgayugalaṃ vitalātale dve . kṣoṇītalaṃ jaghanamambaramaṅga nābhirvakṣaśca śakranilayastava cakrapāṇe ..6-2..
grīvā mahastava mukhaṃ ca janastapastu phālaṃ śirastava samastamayasya satyam . evaṃ jaganmayatano jagadāśritairapyanyairnibaddhavapuṣe bhagavannamaste ..6-3..
tvadbrahmarandhrapadamīśvara viśvakanda chandāṃsi keśava ghanāstava keśapāśāḥ . ullāsicilliyugalaṃ druhiṇasya gehaṃ pakṣmāṇi rātridivasau savitā ca netre ..6-4..
niśśeṣaviśvaracanā ca kaṭākṣamokṣaḥ karṇau diśo'śviyugalaṃ tava nāsike dve . lobhatrape ca bhagavannadharottaroṣṭhau tārāgaṇaśca daśanāḥ śamanaśca daṃṣṭrā ..6-5..
māyā vilāsahasitaṃ śvasitaṃ samīro jihvā jalaṃ vacanamīśa śakuntapaṅktiḥ . siddhādayassvaragaṇā mukharandhramagnirdevā bhujāḥ stanayugaṃ tava dharmadevaḥ ..6-6..
pṛṣṭhaṃ tvadharma iha deva manassudhāṃśuravyaktameva hṛdayāmbujamambujākṣa . kukṣissamudranivahā vasanaṃ tu sandhye śephaḥ prajāpatirasau vṛṣaṇau ca mitraḥ ..6-7..
śroṇīsthalaṃ mṛgagaṇāḥ padayornakhāste hastyuṣṭrasaindhavamukhā gamanaṃ tu kālaḥ . viprādivarṇabhavanaṃ vadanābjabāhucārūruyugmacaraṇaṃ karuṇāmbudhe te ..6-8..
saṃsāracakramayi cakradhara kriyāste vīryaṃ mahāsuragaṇo'sthikulāni śailāḥ . nāḍyassaritsamudayastaravaśca roma jīyādidaṃ vapuranirvacanīyamīśa ..6-9..
īdṛgjaganmayavapustava karmabhājāṃ karmāvasānasamaye smaraṇīyamāhuḥ . tasyāntarātmavapuṣe vimalātmane te vātālayādhipa namo'stu nirundhi rogān ..6-10..
iti ṣaṣṭhadaśakaṃ samāptam ..
________________________________________
saptamadaśakam (7)
brahmaṇaḥ janma, tapaḥ tathā vaikuṇṭhadarśanam ..
7 Bahma's Origin, Penance And Vision of Vaikuntha
evaṃ deva caturdaśātmakajagadrūpeṇa jātaḥ puna- stasyordhvaṃ khalu satyalokanilaye jāto'si dhātā svayam . yaṃ śaṃsanti hiraṇyagarbhamakhilatrailokyajīvātmakaṃ yo'bhūt sphītarajovikāravikasannānāsisṛkṣārasaḥ ..7-1..
so'yaṃ viśvavisargadattahṛdayassampaśyamānassvayaṃ bodhaṃ khalvanavāṣya viśvaviṣayaṃ cintākulastasthivān . tāvattvaṃ jagatāmpate tapatapetyevaṃ hi vaihāyasīṃ vāṇīmenamaśiśravaḥ śrutisukhāṃ kurvaṃstapaḥpreraṇām ..7-2..
ko'sau māmavadatpumāniti jalāpūrṇe jaganmaṇḍale dikṣūdvīkṣya kimapyanīkṣitavatā vākyārthamutpaśyatā . divyaṃ varṣasahasramāttapasā tena tvamārādhita- stasmai darśitavānasi svanilayaṃ vaikuṇṭhamekādbhutam ..7-3..
māyā yatra kadāpi no vikurute bhāte jagadbhyo bahi- śśokakrodhavimohasādhvasamukhā bhāvāstu dūraṃ gatāḥ . sāndrānandajharī ca yatra paramajyotiḥprakāśātmake tatte dhāma vibhāvitaṃ vijayate vaikuṇṭharūpaṃ vibho ..7-4..
yasminnāma caturbhujā harimaṇiśyāmāvadātatviṣo nānābhūṣaṇaratnadīpitadiśo rājadvimānālayāḥ . bhaktiprāptatathāvidhonnatapadā dīvyanti divyā janā- statte dhāma nirastasarvaśamalaṃ vaikuṇṭharūpaṃ jayet ..7-5..
nānādivyavadhūjanairabhivṛtā vidyullatātulyayā viśvonmādanahṛdyagātralatayā vidyotitāśāntarā . tvatpādāmbujasaurabhaikakutukāllakṣmīḥ svayaṃ lakṣyate yasmin vismayanīyadivyavibhavaṃ tatte padaṃ dehi me ..7-6..
tatraivaṃ pratidarśite nijapade ratnāsanādhyāsitaṃ bhāsvatkoṭilasatkirīṭakaṭakādyākalpadīprākṛti . śrīvatsāṅkitamāttakaustubhamaṇicchāyāruṇaṃ kāraṇaṃ viśveṣāṃ tava rūpamaikṣata vidhistatte vibho bhātu me ..7-7..
kālāmbhodakalāyakomalarucīcakreṇa cakraṃ diśā- māvṛṇvānamudāramandahasitasyandaprasannānanam . rājatkambugadāripaṅkajadharaśrīmadbhujāmaṇḍalaṃ sraṣṭustuṣṭikaraṃ vapustava vibho madrogamudvāsayet ..7-8..
dṛṣṭvā sambhṛtasambhramaḥ kamalabhūstvatpādapāthoruhe harṣāveśavaśaṃvado nipatitaḥ prītyā kṛtārthībhavan . jānāsyeva manīṣitaṃ mama vibho jñānaṃ tadāpādaya dvaitādvaitabhavatsvarūpaparamityācaṣṭa taṃ tvāṃ bhaje ..7-9..
ātāmre caraṇe vinamramatha taṃ hastena haste spṛśan bodhaste bhavitā na sargavidhibirbandho'pi sañjāyate . ityābhāṣya giraṃ pratoṣya nitarāṃ taccittagūḍhaḥ svayaṃ sṛṣṭau taṃ samudairayassa bhagavannullāsayollāghatām ..7-10..
iti saptamadaśakaṃ samāptam .
________________________________________
aṣṭamadaśakam (8)
pralayavarṇanam .
8 Description of Pralaya
evaṃ tāvatprākṛtaprakṣayānte brāhme kalpe hyādime labdhajanmā . brahmā bhūyastvatta evāpya vedān sṛṣṭiṃ cakre pūrvakalpopamānām ..8-1..
so'yaṃ caturyugasahasramitānyahāni tāvanmitāśca rajanīrbahuśo nināya . nidrātyasau tvayi nilīya samaṃ svasṛṣṭairnaimittikapralayamāhurato'sya rātrim ..8-2..
asmādṛśāṃ punaraharmukhakṛtyatulyāṃ sṛṣṭiṃ karotyanudinaṃ sa bhavatprasādāt . prāgbrahmakalpajanuṣāṃ ca parāyuṣāṃ tu suptaprabodhanasamā'sti tadā'pi sṛṣṭiḥ ..8-3..
pañcāśadabdamadhunā svavayo'rdharūpamekaṃ parārdhamativṛtya hi vartate'sau . tatrāntyarātrijanitānkathayāmi bhūman paścāddināvataraṇe ca bhavadvilāsān ..8-4..
dināvasāne'tha sarojayoniḥ suṣuptikāmastvayi sannililye . jaganti ca tvajjaṭharaṃ samīyustadedamekārṇavamāsa viśvam ..8-5..
tavaiva veṣe phaṇirāji śeṣe jalaikaśeṣe bhuvane sma śeṣe . ānandasāndrānubhavasvarūpaḥ svayoganidrāparimudritātmā ..8-6..
kālākhyaśaktiṃ pralayāvasāne prabodhayetyādiśatā kilādau . tvayā prasuptaṃ parisuptaśaktivrajena tatrākhilajīvadhāmnā ..8-7..
caturyugāṇāṃ ca sahasramevaṃ tvayi prasupte punaradvitīye . kālākhyaśaktiḥ prathamaprabuddhā prābodhayattvāṃ kila viśvanātha ..8-8..
vibudhya ca tvaṃ jalagarbhaśāyin vilokya lokānakhilānpralīnān . teṣveva sūkṣmātmatayā nijāntaḥsthiteṣu viśveṣu dadātha dṛṣṭim ..8-9..
tatastvadīyādayi nābhirandhrādudañcitaṃ kiñcana divyapadmam . nilīnaniśśeṣapadārthamālāsaṅkṣeparūpaṃ mukulāyamānam ..8-10..
tadetadambhoruhakuḍmalaṃ te kalebarāttoyapathe prarūḍham . bahirnirītaṃ paritaḥ sphuradbhiḥ svadhāmabhirdhvāntamalaṃ nyakṛntat ..8-11..
samphullapatre nitarāṃ vicitre tasminbhavadvīryadhṛte saroje . sa padmajanmā vidhirāvirāsīt svayamprabuddhākhilavedarāśiḥ ..8-12..
asminparātman nanu pādmakalpe tvamitthamutthāpitapadmayoniḥ . anantabhūmā mama rogarāśiṃ nirundhi vātālayavāsa viṣṇo ..8-13..
iti aṣṭamadaśakaṃ samāptam ..
________________________________________
navamadaśakam (9)
brahmaṇaḥ tapaḥ tathā lokasṛṣṭiḥ .
9 Description of Creation
sthitaḥ sa kamalodbhavastava hi nābhipaṅkeruhe kutaḥ svididamambudhāvuditamityanālokayan . tadīkṣaṇakutūhalātpratidiśaṃ vivṛttānana- ścaturvadanatāmagādvikasadaṣṭadṛṣṭyambujām ..9-1..
mahārṇavavighūrṇitaṃ kamalameva tatkevalaṃ vilokya tadupāśrayaṃ tava tanuṃ tu nālokayan . ka eṣa kamalodare mahati nissahāyo hyahaṃ kutaḥ svididamambujaṃ samajanīti cintāmagāt ..9-2..
amuṣya hi saroruhaḥ kimapi kāraṇaṃ sambhave- diti sma kṛtaniścayaḥ sa khalu nālarandhrādhvanā . svayogabalavidyayā samavarūḍhavānprauḍhadhīḥ tvadīyamatimohanaṃ na tu kalebaraṃ dṛṣṭavān ..9-3..
tatassakalanālikāvivaramārgago mārgayan prayasya śatavatsaraṃ kimapi naiva sandṛṣṭavān . nivṛtya kamalodare sukhaniṣaṇṇa ekāgradhīḥ samādhibalamādadhe bhavadanugrahaikāgrahī ..9-4..
śatena parivatsarairdṛḍhasamādhibandhollasat- prabodhaviśadīkṛtaḥ sa khalu padminīsambhavaḥ . adṛṣṭacaramadbhutaṃ tava hi rūpamantardṛśā vyacaṣṭa parituṣṭadhīrbhujagabhogabhāgāśrayam ..9-5..
kirīṭamukuṭollasatkaṭakahārakeyūrayuṅ- maṇisphuritamekhalaṃ suparivītapītāmbaram . kalāyakusumaprabhaṃ galatalollasatkaustubhaṃ vapustadayi bhāvaye kamalajanmane darśitam ..9-6..
śrutiprakaradarśitapracuravaibhava śrīpate hare jaya jaya prabho padamupaiṣi diṣṭyā dṛśoḥ . kuruṣva dhiyamāśu me bhuvananirmitau karmaṭhā- miti druhiṇavarṇitasvaguṇabaṃhimā pāhi mām ..9-7..
labhasva bhuvanatrayīracanadakṣatāmakṣatāṃ gṛhāṇa madanugrahaṃ kuru tapaśca bhūyo vidhe . bhavatvakhilasādhanī mayi ca bhaktiratyutkaṭe- tyudīrya giramādadhā muditacetasaṃ vedhasam ..9-8..
śataṃ kṛtatapāstataḥ sa khalu divyasaṃvatsarā- navāpya ca tapobalaṃ matibalaṃ ca pūrvādhikam . udīkṣya kila kampitaṃ payasi paṅkajaṃ vāyunā bhavadbalavijṛmbhitaḥ pavanapāthasī pītavān ..9-9..
tavaiva kṛpayā punaḥ sarasijena tenaiva saḥ prakalpya bhuvanatrayīṃ pravavṛte prajānirmitau . tathāvidhakṛpābharo gurumarutpurādhīśvara tvamāśu paripāhi māṃ gurudayokṣitairīkṣitaiḥ ..9-10..
iti navamadaśakaṃ samāptam ..
________________________________________
daśamadaśakam (10)
sṛṣṭivaividhyam .
10 The Variety of Creation
vaikuṇṭha vardhitabalo'tha bhavatprasādā- dambhojayonirasṛjatkila jīvadehān . sthāsnūni bhūruhamayāni tathā tiraścāṃ jātīrmanuṣyanivahānapi devabhedān ..10-1..
mithyāgrahāsmimatirāgavikopabhīti- rajñānavṛttimiti pañcavidhāṃ sa sṛṣṭvā . uddāmatāmasapadārthavidhānadūna- stene tvadīyacaraṇasmaraṇaṃ viśuddhyai ..10-2..
tāvatsasarja manasā sanakaṃ sanandaṃ bhūyassanātanamuniṃ ca sanatkumāram . te sṛṣṭikarmaṇi tu tena niyujyamānā- stvatpādabhaktirasikā jagṛhurna vāṇīm ..10-3..
tāvatprakopamuditaṃ pratirundhato'sya bhrūmadhyato'jani mṛḍo bhavadekadeśaḥ . nāmāni me kuru padāni ca hā viriñce- tyādau ruroda kila tena sa rudranāmā ..10-4..
ekādaśāhvayatayā ca vibhinnarūpaṃ rudraṃ vidhāya dayitā vanitāśca dattvā . tāvantyadatta ca padāni bhavatpraṇunnaḥ prāha prajāviracanāya ca sādaraṃ tam ..10-5..
rudrābhisṛṣṭabhayadākṛtirudrasaṅgha- sampūryamāṇābhuvanatrayabhītacetāḥ . mā mā prajāḥ sṛja tapaścara maṅgalāye- tyācaṣṭa taṃ kamalabhūrbhavadīritātmā ..10-6..
tasyātha sargarasikasya marīciratri- statrāṅgirāḥ kratumuniḥ pulahaḥ pulastyaḥ . aṅgādajāyata bhṛguśca vasiṣṭhadakṣau śrīnāradaśca bhagavan bhavadaṅghridāsaḥ ..10-7..
dharmādikānabhisṛjannatha kardamaṃ ca vāṇīṃ vidhāya vidhiraṅgajasaṅkulo'bhūt . tvadbodhitaiḥ sanakadakṣamukhaistanūjai- rudbodhitaśca virarāma tamo vimuñcan ..10-8..
vedānpurāṇanivahānapi sarvavidyāḥ kurvannijānanagaṇāccaturānano'sau . putreṣu teṣu vinidhāya sa sargavṛddhi- maprāpnuvaṃstava padāmbujamāśrito'bhūt ..10-9..
jānannupāyamatha dehamajo vibhajya strīpuṃsabhāvamabhajanmanutadvadhūbhyām . tābhyāṃ ca mānuṣakulāni vivardhayaṃstvaṃ govinda mārutapureśa nirundhi rogān ..10-10..
iti daśamadaśakaṃ samāptam ..
________________________________________
ekādaśadaśakam (11)
sanakādīnāṃ vaikuṇṭhadarśanam . hiraṇyākṣasya tathā hiraṇyakaśipoḥ jananam .
11 - Entry of Sanaka And Others Into Vaikuntha and Birth of Hiranyaksha And Hiranyakashipu
krameṇa sarge parivardhamāne kadāpi divyāḥ sanakādayaste . bhavadvilokāya vikuṇṭhalokaṃ prapedire mārutamandireśa ..11-1..
manojñanaiśreyasakānanādyairanekavāpīmaṇimandiraiśca . anopamaṃ taṃ bhavato niketaṃ munīśvarāḥ prāpuratītakakṣyāḥ ..11-2..
bhavaddidṛkṣūnbhavanaṃ vivikṣūndvāḥsthau jayastān vijayo'pyarundhām . teṣāṃ ca citte padamāpa kopaḥ sarvaṃ bhavatpreraṇayaiva bhūman ..11-3..
vaikuṇṭhalokānucitapraceṣṭau kaṣṭau yuvāṃ daityagatiṃ bhajetam . iti praśaptau bhavadāśrayau tau harismṛtirno'stviti nematustān ..11-4..
tadetadājñāya bhavānavāptaḥ sahaiva lakṣmyā bahirambujākṣa . khageśvarāṃsārpitacārubāhurānandayaṃstānabhirāmamūrtyā ..11-5..
prasādya gīrbhiḥ stuvato munīndrānananyanāthāvatha pārṣadau tau saṃrambhayogena bhavaistribhirmāmupetamityāttakṛpaṃ nyagādīḥ ..11-6..
tvadīyabhṛtyāvatha kaśyapāttau surārivīrāvuditau ditau dvau . sandhyāsamutpādanakaṣṭaceṣṭau yamau ca lokasya yamāvivānyau ..11-7..
hiraṇyapūrvaḥ kaśipuḥ kilaikaḥ paro hiraṇyākṣa iti pratītaḥ . ubhau bhavannāthamaśeṣalokaṃ ruṣā nyarundhāṃ nijavāsanāndhau ..11-8..
tayorhiraṇyākṣamahāsurendro raṇāya dhāvannanavāptavairī . bhavatpriyāṃ kṣmāṃ salile nimajya cacāra garvādvinadan gadāvān ..11-9..
tato jaleśātsadṛśaṃ bhavantaṃ niśamya babhrāma gaveṣayaṃstvām . bhaktaikadṛśyaḥ sa kṛpānidhe tvaṃ nirundhi rogān marudālayeśa ..11-10..
iti ekādaśadaśakaṃ samāptam ..
________________________________________
dvādaśadaśakam (12)
varāhāvatāram .
12 - The Boar Incarnation
svāyambhuvo manuratho janasargaśīlo dṛṣṭvā mahīmasamaye salile nimagnām . sraṣṭāramāpa śaraṇaṃ bhavadaṅghrisevātuṣṭāśayaṃ munijanaiḥ saha satyaloke ..12-1..
kaṣṭaṃ prajāḥ sṛjati mayyavanirnimagnā sthānaṃ sarojabhava kalpaya tatprajānām . ityevameṣa kathito manunā svayambhūrambhoruhākṣa tava pādayugaṃ vyacintīt ..12-2..
hā hā vibho jalamahaṃ nyapibaṃ purastādadyāpi majjati mahī kimahaṃ karomi . itthaṃ tvadaṅghriyugalaṃ śaraṇaṃ yato'sya nāsāpuṭātsamabhavaḥ śiśukolarūpī ..12-3..
aṅguṣṭhamātravapurutpatitaḥ purastādbhūyo'tha kumbhisadṛśaḥ samajṛmbhathāstvam . abhre tathāvidhamudīkṣya bhavantamuccairvismeratāṃ vidhiragātsaha sūnubhiḥ svaiḥ ..12-4..
ko'sāvacintyamahimā kiṭirutthito me nāsāpuṭātkimu bhavedajitasya māyā . itthaṃ vicintayati dhātari śailamātraḥ sadyo bhavānkila jagarjjitha ghoraghoram ..12-5..
taṃ te ninādamupakarṇya janastapaḥsthāḥ satyasthitāśca munayo nunuvurbhavantam . tatstotraharṣulamanāḥ pariṇadya bhūyastoyāśayaṃ vipulamūrtiravātarastvam ..12-6..
ūrdhvaprasāriparidhūmravidhūtaromā protkṣiptavāladhiravāṅmukhaghoraghoṇaḥ .4 tūrṇapradīrṇajaladaḥ parighūrṇadakṣṇā stotṝnmunīn śiśirayannavateritha tvam ..12-7..
antarjalaṃ tadanu saṅkulanakracakraṃ bhrāmyattimiṅgilakulaṃ kaluṣormimālam . āviśya bhīṣaṇaraveṇa rasātalasthānākampayanvasumatīmagaveṣayastvam ..12-8..
dṛṣṭvā'tha daityahatakena rasātalānte saṃveśitāṃ jhaṭiti kūṭakiṭirvibho tvam . āpātukānavigaṇayya surārikheṭān daṃṣṭrāṅkureṇa vasudhāmadadhāḥ salīlam ..12-9..
abhyuddharannatha dharāṃ daśanāgralagnamustāṅkurāṅkita ivādhikapīvarātmā . uddhūtaghorasalilājjaladherudañcan krīḍāvarāhavapurīśvara pāhi rogāt ..12-10..
iti dvādaśadaśakaṃ samāptam ..
________________________________________
trayodaśadaśakam (13)
hiraṇyākṣavadham .
13 - The Slaying of HiranyakSha
hiraṇyākṣaṃ tāvadvarada bhavadanveṣaṇaparaṃ carantaṃ sāṃvarte payasi nijajaṅghāparimite . bhavadbhakto gatvā kapaṭapaṭudhīrnāradamuniḥ śanairūce nandan danujamapi nindaṃstava balam ..13-1..
sa māyāvī viṣṇurharati bhavadīyāṃ vasumatīṃ prabho kaṣṭaṃ kaṣṭaṃ kimidamiti tenābhigaditaḥ . nadan kvāsau kvāsāviti sa muninā darśitapatho bhavantaṃ samprāpaddharaṇidharamudyantamudakāt ..13-2..
aho āraṇyo'yaṃ mṛga iti hasantaṃ bahutarai- rduruktairvidhyantaṃ ditisutamavajñāya bhagavan . mahīṃ dṛṣṭvā daṃṣṭrāśirasi cakitāṃ svena mahasā payodhāvādhāya prasabhamudayuṅkthā mṛdhavidhau ..13-3..
gadāpāṇau daitye tvamapi hi gṛhītonnatagado niyuddhena krīḍanghaṭaghaṭaravodghuṣṭaviyatā . raṇālokautsukyānmilati surasaṅghe drutamamuṃ5 nirundhyāḥ sandhyātaḥ prathamamiti dhātrā jagadiṣe ..13-4..
gadonmarde tasmiṃstava khalu gadāyāṃ ditibhuvo gadāghātādbhūmau jhaṭiti patitāyāmahaha ! bhoḥ ! . mṛdusmerāsyastvaṃ danujakulanirmūlanacaṇaṃ mahācakraṃ smṛtvā karabhuvi dadhāno ruruciṣe ..13-5..
tataḥ śūlaṃ kālapratimaruṣi daitye visṛjati tvayi chindatyenatkarakalitacakrapraharaṇāt . samāruṣṭo muṣṭyā sa khalu vitudaṃstvāṃ samatanot galanmāye māyāstvayi kila jaganmohanakarīḥ ..13-6..
bhavaccakrajyotiṣkaṇalavanipātena vidhute tato māyācakre vitataghanaroṣāndhamanasam . gariṣṭhābhirmuṣṭiprahṛtibhirabhighnantamasuraṃ svapādāṅguṣṭhena śravaṇapadamūle niravadhīḥ ..13-7..
mahākāyasso'yaṃ tava karasarojapramathito galadrakto vaktrādapatadṛṣibhiḥ ślāghitahatiḥ . tadā tvāmuddāmapramadabharavidyotihṛdayā munīndrāssāndrābhiḥ stutibhiranuvannadhvaratanum ..13-8..
tvaci cchando romasvapi kuśagaṇaścakṣuṣi ghṛtaṃ caturhotāro'ṅghrau srugapi vadane codara iḍā . grahā jihvāyāṃ te parapuruṣa karṇe ca camasā vibho somo vīryaṃ varada galadeśe'pyupasadaḥ ..13-9..
munīndrairityādistavanamukharairmoditamanā mahīyasyā mūrtyā vimalatarakīrtyā ca vilasan . svadhiṣṇyaṃ samprāptaḥ sukharasavihārī madhuripo nirundhyā rogaṃ me sakalamapi vātālayapate ..13-10..
iti trayodaśadaśakaṃ samāptam ..
________________________________________
caturdaśadaśakam (14)
kapilāvatāram .
14 - The Kapila Incarnation
samanusmṛtatāvakāṅghriyugmaḥ sa manuḥ paṅkajasambhavāṅgajanmā . nijamantaramantarāyahīnaṃ caritaṃ te kathayansukhaṃ nināya ..14-1..
samaye khalu tatra kardamākhyo druhiṇacchāyabhavastadīyavācā . dhṛtasargaraso nisargaramyaṃ bhagavaṃstvāmayutaṃ samāḥ siṣeve ..14-2..
garuḍopari kālameghakamraṃ vilasatkelisarojapāṇipadmam . hasitollasitānanaṃ vibho tvaṃ vapurāviṣkuruṣe sma kardamāya ..14-3..
stuvate pulakāvṛtāya tasmai manuputrīṃ dayitāṃ navāpi putrīḥ . kapilaṃ ca sutaṃ svameva paścātsvagatiṃ cāpyanugṛhya nirgato'bhūḥ ..14-4..
sa manuśśatarūpayā mahiṣyā guṇavatyā sutayā ca devahūtyā . bhavadīritanāradopadiṣṭassamagātkardamamāgatipratīkṣam ..14-5..
manunopahṛtāṃ ca devahūtiṃ taruṇīratnamavāpya kardamo'sau . bhavadarcananirvṛto'pi tasyāṃ dṛḍhaśuśrūṣaṇayā dadhau prasādam ..14-6..
sa punastvadupāsanaprabhāvāddayitākāmakṛte kṛte vimāne . vanitākulasaṅkulo navātmā vyaharaddevapatheṣu devahūtyā ..14-7..
śatavarṣamatha vyatītya so'yaṃ nava kanyāḥ samavāpya dhanyarūpāḥ . vanayānasamudyato'pi kāntāhitakṛttvajjananotsuko nyavātsīt ..14-8..
nijabhartṛgirā bhavanniṣevā niratāyāmatha deva devahūtyām . kapilastvamajāyathā janānāṃ prathayiṣyanparamātmatattvavidyām ..14-9..
vanameyuṣi kardame prasanne matasarvasvamupādiśañjananyai . kapilātmaka vāyumandireśa tvaritaṃ tvaṃ paripāhi māṃ gadaughāt ..14-10..
iti caturdaśadaśakaṃ samāptam ..
________________________________________
pañcadaśadaśakam (15)
kapilopadeśam .
15 - The Teachings of Kapila
matiriha guṇasaktā bandhakṛtteṣvasaktā tvamṛtakṛduparundhe bhaktiyogastu saktim . mahadanugamalabhyā bhaktirevātra sādhyā kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-1..
prakṛtimahadahaṅkārāśca mātrāśca bhūtā- nyapi hṛdapi daśākṣī pūruṣaḥ pañcaviṃśaḥ . iti viditavibhāgo mucyate'sau prakṛtyā kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-2..
prakṛtigataguṇaughairnājyate pūruṣo'yaṃ yadi tu sajati tasyāṃ tadguṇāstaṃ bhajeran . madanubhajanatattvālocanaiḥ sāpyapeyāt kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-3..
vimalamatirupāttairāsanādyairmadaṅgaṃ garuḍasamadhirūḍhaṃ divyabhūṣāyudhāṅkam . rucitulitatamālaṃ śīlayetānuvelaṃ kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-4..
mama guṇagaṇalīlākarṇanaiḥ kīrtanādyaiḥ mayi surasaridoghaprakhyacittānuvṛttiḥ . bhavati paramabhaktiḥ sā hi mṛtyorvijetrī kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-5..
ahaha bahulahiṃsāsañcitārthaiḥ kuṭumbaṃ pratidinamanupuṣṇan strījito bālalālī . viśati hi gṛhasakto yātanāṃ mayyabhaktaḥ kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-6..
yuvatijaṭharakhinno jātabodho'pyakāṇḍe prasavagalitabodhaḥ pīḍayollaṅghya bālyam .6 punarapi bata muhyatyeva tāruṇyakāle kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-7..
pitṛsuragaṇayājī dhārmiko yo gṛhasthaḥ sa ca nipatati kāle dakṣiṇādhvopagāmī . mayi nihitamakāmaṃ karma tūdakpathārthaṃ kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-8..
iti suviditavedyāṃ deva he devahūtiṃ kṛtanutimanugṛhya tvaṃ gato yogisaṅghaiḥ . vimalamatirathā'sau bhaktiyogena muktā tvamapi janahitīrthaṃ vartase prāgudīcyām ..15-9..
parama kimu bahūktyā tvatpadāmbhojabhaktiṃ sakalabhayavinetrīṃ sarvakāmopanetrīm . vadasi khalu dṛḍhaṃ tvaṃ tadvidhūyāmayānme gurupavanapureśa tvayyupādhatsva bhaktim ..15-10..
iti pañcadaśadaśakaṃ samāptam ..
________________________________________
ṣoḍaśadaśakam (16)
naranārāyaṇāvatāraṃ tathā dakṣayāgaḥ .
16 - Nara Narayana And DakShayaga
dakṣo viriñcatanayo'tha manostanūjāṃ labdhvā prasūtimiha ṣoḍaśa cāpa kanyāḥ . dharme trayodaśa dadau pitṛṣu svadhāṃ ca svāhāṃ havirbhuji satīṃ giriśe tvadaṃśe ..16-1..
mūrtirhi dharmagṛhiṇī suṣuve bhavantaṃ nārāyaṇaṃ narasakhaṃ mahitānubhāvam . yajjanmani pramuditāḥ kṛtatūryaghoṣāḥ puṣpotkarānpravavṛṣurnunuvuḥ suraughāḥ ..16-2..
daityaṃ sahasrakavacaṃ kavacaiḥ parītaṃ sāhasravatsaratapassamarābhilavyaiḥ . paryāyanirmitatapassamarau bhavantau śiṣṭaikakaṅkaṭamamuṃ nyahatāṃ salalim ..16-3..
anvācarannupadiśannapi mokṣadharmaṃ tvaṃ bhrātṛmān badarikāśramamadhyavātsīḥ . śakro'tha te śamatapobalanissahātmā divyāṅganāparivṛtaṃ prajighāya māram ..16-4..
kāmo vasantamalayānilabandhuśālī kāntākaṭākṣaviśikhairvikasadvilāsaiḥ . vidhyanmuhurmuhurakampamudīkṣya ca tvāṃ bhītastvāyātha jagade mṛduhāsabhājā ..16-5..
bhītyālamaṅgajavasantasurāṅganā vo manmānasantviha juṣudhvamiti bruvāṇaḥ . tvaṃ vismayena paritaḥ stuvatāmathaiṣāṃ prādarśayaḥ svaparicārakakātarākṣīḥ ..16-6..
sammohanāya militā madanādayaste tvaddāsikāparimalaiḥ kila mohamāpuḥ . dattāṃ tvayā ca jagṛhustrapayaiva sarvasvarvāsigarvaśamanīṃ punarurvaśīṃ tām ..16-7..
dṛṣṭvorvaśīṃ tava kathāṃ ca niśamya śakraḥ paryākulo'jani bhavanmahimāvamarśāt . evaṃ praśāntaramaṇīyataro'vatārastvatto'dhiko varada kṛṣṇatanustvameva ..16-8..
dakṣastu dhāturatilālanayā rajo'ndho nātyā
|