Хелпикс

Главная

Контакты

Случайная статья





nārāyaṇīyam



oṃ namo bhagavate vāsudevāya .

oṃ namo nārāyaṇāya .

pārāyaṇasaṅkalpam

śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam .
prasannavadanaṃ dhyāyetsarvavighnopaśāntaye ..

nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa .
nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa ..

dhyānam

pītāmbaraṃ karavirājitaśaṅkhacakrakaumodakīsarasijaṃ karuṇāsamudram .
rādhāsahāyamatisundaramandahāsaṃ vātālayeśamaniśaṃ hṛdi bhāvayāmi ..

mūkaṃ karoti vācālaṃ paṅguṃ laṅghayate girim .
yatkṛpā tamahaṃ vande paramānandamādhavam ..

vande nandavrajastrīṇāṃ pādareṇumabhīkṣṇaśaḥ .
yāsāṃ harikathodgītaṃ punāti bhuvanatrayam ..

komal̤aṃ kūjayan veṇuṃ śyāmal̤o'yaṃ kumārakaḥ .
vedavedyaṃ paraṃ brahma bhāsatāṃ purato mama ..

dhyānaślokāni

oṃ namaḥśrīgaṇeśaśāradāgurubhyo namaḥ . avighnamastu .

agajānanapadmārkaṃ gajānanamaharniśam .
anekadantaṃ bhaktānāmekadantamupāsmahe ..

śrīmahāgaṇapataye namaḥ .

gurave sarvalokānāṃ bhiṣaje bhavarogiṇām .
nidhayo sarvavidyānāṃ śrīdakṣiṇāmūrtaye namaḥ ..

asmadgurucaraṇāravindābhyāṃ namaḥ .

jñānānandamayaṃ devaṃ nirmalasphaṭikākṛtim .
ādhāraṃ sarvavidyānāṃ hayagrīvamupāsmahe ..

śrīhayagrīvamūrtaye namaḥ .

sarasvati namastubhyaṃ varade kāmarūpiṇi .
vidyārambhaṃ kariṣyāmi siddhirbhavatu me sadā ..

śrīmahāsarasvatyai namaḥ .

umākomal̤ahastābjasambhāvitalalāṭakam .
hiraṇyakuṇḍalaṃ vande kumāraṃ puṣkalasrajam ..

śaktidharaśrīsubrahmaṇyasvāmine namaḥ .

bhūtanātha sadānanda sarvabhūtadayāpara .
rakṣa rakṣa mahābāho śāstre tubhyaṃ namo namaḥ ..

svāmi śrīśabarīśaśāstāraṃ śaraṇaṃ gacchāmi .
komal̤aṃ kūjayan veṇuṃ śyāmal̤o'yaṃ kumārakaḥ .
vedavedyaṃ paraṃ brahma bhāsatāṃ purato mama ..

yaṃ brahmā varuṇendrarudramarutaḥ stunvanti divyaiḥ stavaiḥ
vedaissāṅgapadakramopaniṣadairgāyanti yaṃ sāmagāḥ .
dhyānāvasthitatadgatenamanasā paśyanti yaṃ yogino
yasyāntaṃ na viduḥ sarāsuragaṇāḥ devāya tasmai namaḥ ..

kṛṣṇāya vāsudevāya devakīnandanāya ca .
nandagopakumārāya govindāya namo namaḥ ..

sāyaṅkāle vanānte kusumitasamaye saikataiścandrikāyāṃ
trailokyākarṣaṇāṅgaṃ suravaragaṇikāmohanāpāṅgamūrtim .
sevyaṃ śṛṅgārabhāvairnavarasabharitairgopakanyāsahasraiḥ
vande'haṃ rāsakel̤īratamatisubhagaṃ vaśyagopālakṛṣṇam ..

ānīlaślakṣṇakeśaṃ jvalitamakarasatkuṇḍalaṃ mandahāsa-
syandārdraṃ kaustubhaśrīparigatavanamāloruhārābhirāmam .
śrīvatsāṅkaṃ subāhuṃ mṛdulasadudaraṃ kāñcanacchāyacelaṃ
cārusnigdhorumambhoruhalalitapadaṃ bhāvayeyaṃ bhavantam ..

śrīkṛṣṇa govinda hare murāre śrīnātha nārāyaṇa vāsudeva ..- (trivāram)

sarvatra govindanāmasaṅkīrtanaṃ - govinda govinda govinda .
mokṣābdhisāramayabhāgavatākhyadadhno
nārāyaṇīyanavanītamaho gṛhītvā .
māyāmayaughaparitaptajanāya yogāt
nārāyaṇāyāvanisurāya namo'stu tasmai ..

gaṅgā gītā ca gāyatryapi ca tulasikā gopikācandanaṃ tat
sālagrāmābhipūjā parapuruṣa tathaikādaśī nāmavarṇāḥ .
etānyaṣṭāpyayatnānyayi kalisamaye tvatprasādapravṛddhyā
kṣipraṃ muktipradānītyabhidadhurṛṣayasteṣu māṃ sajjayethāḥ ..

sarvatra govindanāmasaṅkīrtanaṃ - govinda govinda govinda .

After this intial prayer, chant Narayanakavacham from Shrimad
Bhagavatam (6th Skandha - Chapter 8) and then Narayaneeya
Arati as given at the end of the book, before starting the
Narayaneeyam Stotram.

________________________________________

nārāyaṇīyaṃ stotram

melpattūr nārāyaṇabhaṭṭatirivaryaviracitaṃ
śrīmannārāyaṇīyaṃ stotram

prathamadaśakam (1)

bhagavataḥ svarūpaṃ tathā māhātmyam .

1 Form and Glory of the Lord

sāndrānandāvabodhātmakamanupamitaṃ kāladeśāvadhibhyāṃ
nirmuktaṃ nityamuktaṃ nigamaśatasahasreṇa nirbhāsyamānam .
aspaṣṭaṃ dṛṣṭamātre punarurupuruṣārthātmakaṃ brahmatattvaṃ
tattāvadbhāti sākṣādgurupavanapure hanta bhāgyaṃ janānām ..1-1..

evaṃ durlabhyavastunyapi sulabhatayā hastalabdhe yadanyat
tanvā vācā dhiyā vā bhajati bata janaḥ kṣudrataiva sphuṭeyam .
ete tāvadvayaṃ tu sthirataramanasā viśvapīḍāpahatyai
niśśeṣātmānamenaṃ gurupavanapurādhīśamevāśrayāmaḥ ..1-2..

sattvaṃ yattatpurābhyāmaparikalanato nirmalaṃ tena tāvad-
bhūtairbhūtendriyaiste vapuriti bahuśaḥ śrūyate vyāsavākyam .
tatsvacchatvādyadacchāditaparasukhacidgarbhanirbhāsarūpaṃ
tasmin dhanyā ramante śrutimatimadhure sugrahe vigrahe te ..1-3..

niṣkampe nityapūrṇe niravadhi paramānandapīyūṣarūpe
nirlīnānekamuktāvalisubhagatame nirmalabrahmasindhau .
kallolollāsatulyaṃ khalu vimalataraṃ sattvamāhustadātmā
kasmānno niṣkalastvaṃ sakala iti vacastvatkalāsveva bhūman ..1-4..

nirvyāpāro'pi niṣkāraṇamaja bhajase yatkriyāmīkṣaṇākhyāṃ
tenaivodeti līnā prakṛtirasatikalpā'pi kalpādikāle .
tasyāḥ saṃśuddhamaṃśaṃ kamapi tamatirodhāyakaṃ sattvarūpaṃ
sa tvaṃ dhṛtvā dadhāsi svamahimavibhavākuṇṭha vaikuṇṭharūpam ..1-5..

tatte pratyagradhārādharalalitakalāyāvalīkelikāraṃ
lāvaṇyasyaikasāraṃ sukṛtijanadṛśāṃ pūrṇapuṇyāvatāram .
lakṣmīniśśaṅkalīlānilayanamamṛtasyandasandohamantaḥ
siñcatsañcintakānāṃ vapuranukalaye mārutāgāranātha ..1-6..

kaṣṭā te sṛṣṭiceṣṭā bahutarabhavakhedāvahā jīvabhājā-
mityevaṃ pūrvamālocitamajita mayā naivamadyābhijāne .
no cejjīvāḥ kathaṃ vā madhurataramidaṃ tvadvapuścidrasārdraṃ
netraiḥ śrotraiśca pītvā paramarasasudhāmbhodhipūre rameran ..1-7..

namrāṇāṃ sannidhatte satatamapi purastairanabhyārthitāna-
pyarthān kāmānajasraṃ vitarati paramānandasāndrāṃ gatiṃ ca .
itthaṃ niśśeṣalabhyo niravadhikaphalaḥ pārijāto hare tvaṃ
kṣudraṃ taṃ śakravāṭīdrumamabhilaṣati vyarthamarthivrajo'yam ..1-8..

kāruṇyātkāmamanyaṃ dadati khalu pare svātmadastvaṃ viśeṣā-
daiśvaryādīśate'nye jagati parajane svātmano'pīśvarastvam .
tvayyuccairāramanti pratipadamadhure cetanāḥ sphītabhāgyās-
tvaṃ cātmārāma evetyatulaguṇagaṇādhāra śaure namaste ..1-9..

aiśvaryaṃ śaṅkarādīśvaraviniyamanaṃ viśvatejoharāṇāṃ
tejassaṃhāri vīryaṃ vimalamapi yaśo nispṛhaiścopagītam .
aṅgāsaṅgā sadā śrīrakhilavidasi na kvāpi te saṅgavārtā
tadvātāgāravāsin murahara bhagavacchabdamukhyāśrayo'si ..1-10..

iti prathamadaśakaṃ samāptam .

________________________________________

dvitīyadaśakam (2)

bhagavataḥ svarūpamādhuryaṃ tathā bhaktimahattvam .

2 Form of the Lord And Greatness of Devotion

sūryaspardhikirīṭamūrdhvatilakaprodbhāsiphālāntaraṃ
kāruṇyākulanetramārdrahasitollāsaṃ sunāsāpuṭam .
gaṇḍodyanmakarābhakuṇḍalayugaṃ kaṇṭhojjvalatkaustubhaṃ
tvadrūpaṃ vanamālyahārapaṭalaśrīvatsadīpraṃ bhaje ..2-1..

keyūrāṅgadakaṅkaṇottamamahāratnāṅgulīyāṅkita-
śrīmadbāhucatuṣkasaṅgatagadāśaṅkhāripaṅkeruhām .
kāñcitkāñcinakāñcilāñchitalasatpītāmbarālambinī-
mālambe vimalāmbujadyutipadāṃ mūrtiṃ tavārticchidam ..2-2..

yattrailokyamahīyaso'pi mahitaṃ sammohanaṃ mohanāt
kāntaṃ kāntinidhānato'pi madhuraṃ mādhuryadhuryādapi .
saundaryottarato'pi sundarataraṃ tvadrūpamāścaryato'-
pyāścaryaṃ bhuvane na kasya kutukaṃ puṣṇāti viṣṇo vibho ..2-3..

tattādṛṅmadhurātmakaṃ tava vapuḥ samprāpya sampanmayī
sā devī paramotsukā cirataraṃ nā'ste svabhakteṣvapi .
tenāsyā bata kaṣṭamacyuta vibho tvadrūpamānojñaka-
premasthairyamayādacāpalabalāccāpalyavārtodabhūt ..2-4..

lakṣmīstāvakarāmaṇīyakahṛtaiveyaṃ pareṣvasthire-
tyasminnanyadapi pramāṇamadhunā vakṣyāmi lakṣmīpate .
ye tvaddhyānaguṇānukīrtanarasāsaktā hi bhaktā janā-
steṣveṣā vasati sthiraiva dayitaprastāvadattādarā ..2-5..

evambhūtamanojñatānavasudhāniṣyandasandohanaṃ
tvadrūpaṃ paracidrasāyanamayaṃ cetoharaṃ śṛṇvatām .
sadyaḥ prerayate matiṃ madayate romāñcayatyaṅgakaṃ
vyāsiñcatyapi śītabāṣpavisarairānandamūrcchodbhavaiḥ ..2-6..

evambhūtatayā hi bhaktyabhihito yogaḥ sa yogadvayāt
karmajñānamayādbhṛśottamataro yogīśvarairgīyate .
saundaryaikarasātmake tvayi khalu premaprakarṣātmikā
bhaktirniśramameva viśvapuruṣairlabhyā ramāvallabha ..7..

niṣkāmaṃ niyatasvadharmacaraṇaṃ yatkarmayogābhidhaṃ
taddūretyaphalaṃ yadaupaniṣadajñānopalabhyaṃ punaḥ .
tattvavyaktatayā sudurgamataraṃ cittasya tasmādvibho
tvatpremātmakabhaktireva satataṃ svādīyasī śreyasī ..2-8..

atyāyāsakarāṇi karmapaṭalānyācarya niryanmalā
bodhe bhaktipathe'thavāpyucitatāmāyānti kiṃ tāvatā .
kliṣṭvā tarkapathe paraṃ tava vapurbrahmākhyamanye puna-
ścittārdratvamṛte vicintya bahubhiḥ sidhyanti janmāntaraiḥ ..2-9..

tvadbhaktistu kathārasāmṛtajharīnirmajjanena svayaṃ
siddhyantī vimalaprabodhapadavīmakleśatastanvatī .1
sadyaḥ siddhikarī jayatyayi vibho saivāstu me tvatpada-
premaprauḍhirasārdratā drutataraṃ vātālayādhīśvara ..2-10..

iti dvitīyadaśakaṃ samāptam .

________________________________________

tṛtīyadaśakam (3)

uttamabhaktasya guṇāḥ .

3 The Qualities of the Perfect Devotee

paṭhanto nāmāni pramadabharasindhau nipatitāḥ
smaranto rūpaṃ te varada kathayanto guṇakathāḥ .
caranto ye bhaktāstvayi khalu ramante paramamū-
nahaṃ dhanyānmanye samadhigatasarvābhilaṣitān ..3-1..

gadakliṣṭaṃ kaṣṭaṃ tava caraṇasevārasabhare'-
pyanāsaktaṃ cittaṃ bhavati bata viṣṇo kuru dayām .
bhavatpādāmbhojasmaraṇarasiko nāmanivahā-
nahaṃ gāyaṃ gāyaṃ kuhacana vivatsyāmi vijane ..3-2..

kṛpā te jātā cetkimiva na hi labhyaṃ tanubhṛtāṃ
madīyakleśaughapraśamanadaśā nāma kiyatī .
na ke ke loke'sminnaniśamayi śokābhirahitā
bhavadbhaktā muktāḥ sukhagatimasaktā vidadhate ..3-3..

muniprauḍhā rūḍhā jagati khalu gūḍhātmagatayo
bhavatpādāmbhojasmaraṇavirujo nāradamukhāḥ .
carantīśa svairaṃ satataparinirbhātaparacit-
sadānandādvaitaprasaraparimagnāḥ kimaparam ..3-4..

bhavadbhaktiḥ sphītā bhavatu mama saiva praśamaye-
daśeṣakleśaughaṃ na khalu hṛdi sandehakaṇikā .
na cedvyāsasyoktistava ca vacanaṃ naigamavaco
bhavenmithyā rathyāpuruṣavacanaprāyamakhilam ..3-5..

bhavadbhaktistāvatpramukhamadhurā tvadguṇarasāt
kimapyārūḍhā cedakhilaparitāpapraśamanī .
punaścānte svānte vimalaparibodhodayamila-
nmahānandādvaitaṃ diśati kimataḥ prārthyamaparam ..3-6..

vidhūya kleśānme kuru caraṇayugmaṃ dhṛtarasaṃ
bhavatkṣetraprāptau karamapi ca te pūjanavidhau .
bhavanmūrtyāloke nayanamatha te pādatulasī-
parighrāṇe ghrāṇaṃ śravaṇamapi te cārucarite ..3-7..

prabhūtādhivyādhiprasabhacalite māmakahṛdi
tvadīyaṃ tadrūpaṃ paramasukhacidrūpamudiyāt .
udañcadromāñco galitabahuharṣāśrunivaho
yathā vismaryāsaṃ durupaśamapīḍāparibhavān ..3-8..

marudgehādhīśa tvayi khalu parāñco'pi sukhino
bhavatsnehī so'haṃ subahu paritapye ca kimidam .
akīrtiste mā bhūdvarada gadabhāraṃ praśamayan
bhavadbhaktottaṃsaṃ jhaṭiti kuru māṃ kaṃsadamana ..3-9..

kimuktairbhūyobhistava hi karuṇā yāvadudiyā-
dahaṃ tāvaddeva prahitavividhārtapralapitaḥ .
puraḥ kḷpte pāde varada tava neṣyāmi divasān
yathāśakti vyaktaṃ natinutiniṣevā viracayan ..3-10..

iti tṛtīyadaśakaṃ samāptam .

________________________________________

caturthadaśakam (4)

yogābhyāsaḥ tathā yogasiddhiḥ .

4 Yoga And Its Attainment

kalyatāṃ mama kuruṣva tāvatīṃ kalyate bhavadupāsanaṃ yayā .
spaṣṭamaṣṭavidhayogacaryayā puṣṭayā''śu tava tuṣṭimāpnuyām ..4-1..

brahmacaryadruḍhatādibhiryamairāplavādiniyamaiśca pāvitāḥ .
kurmahe druḍhamamī sukhāsanaṃ paṅkajādyamapi vā bhavatparāḥ ..4-2..

tāramantaranucintya santataṃ prāṇavāyumabhiyamya nirmalāḥ .
indriyāṇi viṣayādathāpahṛtyā''smahe bhavadupāsanonmukhāḥ ..4-3..

asphuṭe vapuṣi te prayatnato dhārayema dhiṣaṇāṃ muhurmuhuḥ .
tena bhaktirasamantarārdratāmudvahema bhavadaṅghricintakāḥ ..4-4..

visphuṭāvayavabhedasundaraṃ tvadvapussuciraśīlanāvaśāt .
aśramaṃ manasi cintayāmahe dhyānayoganiratāstvadāśrayāḥ ..4-5..

dhyāyatāṃ sakalamūrtimīdṛśīmunmiṣanmadhuratāhṛtātmanām .
sāndramodarasarūpamāntaraṃ brahmarūpamayi te'vabhāsate ..4-6..

tatsamāsvadanarūpiṇīṃ sthitiṃ tvatsamādhimayi viśvanāyaka .
āśritāḥ punarataḥ paricyutāvārabhemahi ca dhāraṇādikam ..4-7..

itthamabhyasananirbharollasattvatparātmasukhakalpitotsavāḥ .
muktabhaktakulamaulitāṃ gatāḥ sañcarema śukanāradādivat ..4-8..

tvatsamādhivijaye tu yaḥ punarmaṅkṣu mokṣarasikaḥ krameṇa vā .
yogavaśyamanilaṃ ṣaḍāśrayairunnayatyaja suṣumnayā śanaiḥ ..4-9..

liṅgadehamapi santyajannatho līyate tvayi pare nirāgrahaḥ .
ūrdhvalokakutukī tu mūrdhatassārdhameva karaṇairnirīyate ..4-10..

agnivāsaravalarkṣapakṣagairuttarāyaṇajuṣā ca daivataiḥ .
prāpito ravipadaṃ bhavatparo modavān dhruvapadāntamīyate ..4-11..

āsthito'tha maharālaye yadā śeṣavaktradahanoṣmaṇārdyate .
īyate bhavadupāśrayastadā vedhasaḥ padamataḥ puraiva vā ..4-12..

tatra vā tava pade'thavā vasan prākṛtapralaya eti muktatām .
svecchayā khalu purā vimucyate saṃvibhidya jagadaṇḍamojasā ..4-13..

tasya ca kṣitipayomaho'niladyomahatprakṛtisaptakāvṛtīḥ .
tattadātmakatayā viśan sukhī yāti te padamanāvṛtaṃ vibho ..4-14..

arcirādigatimīdṛśīṃ vrajan vicyutiṃ na bhajate jagatpate .
saccidātmaka bhavadguṇodayānuccarantamanileśa pāhi mām ..4-15..

iti caturthadaśakaṃ samāptaṃ

________________________________________

pañcamadaśakam (5)

virāṭ-puruṣotpattiḥ .

5 Cosmic Evoluion

vyaktāvyaktamidaṃ na kiñcidabhavatprākprākṛtaprakṣaye
māyāyāṃ guṇasāmyaruddhavikṛtau tvayyāgatāyāṃ layam .
no mṛtyuśca tadāmṛtaṃ ca samabhūnnāhno na rātreḥ sthiti-
statraikastvamaśiṣyathāḥ kila parānandaprakāśātmanā ..5-1..

kālaḥ karmaguṇāśca jīvanivahā viśvaṃ ca kāryaṃ vibho
cillīlāratimeyuṣi tvayi tadā nirlīnatāmāyayuḥ .
teṣāṃ naiva vadantyasatvamayi bhoḥ śaktyātmanā tiṣṭhatāṃ
no cet kiṃ gaganaprasūnasadṛśāṃ bhūyo bhavetsambhavaḥ ..5-2..

evaṃ ca dviparārdhakālavigatāvīkṣāṃ sisṛkṣātmikāṃ
bibhrāṇe tvayi cukṣubhe tribhuvanībhāvāya māyā svayam .
māyātaḥ khalu kālaśaktirakhilādṛṣṭaṃ svabhāvo'pi ca
prādurbhūya guṇānvikāsya vidadhustasyāssahāyakriyām ..5-3..

māyāsannihito'praviṣṭavapuṣā sākṣīti gīto bhavān
bhedaistāṃ pratibimbito viviśivān jīvo'pi naivāparaḥ .
kālādipratibodhitā'tha bhavatā sañcoditā ca svayaṃ
māyā sā khalu buddhitattvamasṛjadyo'sau mahānucyate ..5-4..

tatrāsau triguṇātmako'pi ca mahān sattvapradhānaḥ svayaṃ
jīve'smin khalu nirvikalpamahamityudbodhaniṣpādakaḥ .
cakre'smin savikalpabodhakamahantattvaṃ mahān khalvasau
sampuṣṭaṃ triguṇaistamo'tibahulaṃ viṣṇo bhavatpreraṇāt ..5-5..

so'haṃ ca triguṇakramāttrividhatāmāsādya vaikāriko
bhūyastaijasatāmasāviti bhavannādyena sattvātmanā .
devānindriyamānino'kṛta diśāvātārkapāśyaśvino
vahnīndrācyutamitrakān vidhuvidhiśrīrudraśārīrakān ..5-6..

bhūmanmānasabuddhyahaṅkṛtimilaccittākhyavṛtyanvitaṃ
taccāntaḥkaraṇaṃ vibho tava balātsattvāṃśa evāsṛjat .
jātastaijasato daśendriyagaṇastattāmasāṃśātpuna-
stanmātraṃ nabhaso marutpurapate śabdo'jani tvadbalāt ..5-7..

śabdādvyoma tataḥ sasarjitha vibho sparśaṃ tato mārutaṃ
tasmādrūpamato maho'tha ca rasaṃ toyaṃ ca gandhaṃ mahīm .
evaṃ mādhava pūrvapūrvakalanādādyādyadharmānvitaṃ
bhūtagrāmamimaṃ tvameva bhagavan prākāśayastāmasāt ..5-8..

ete bhūtagaṇāstathendriyagaṇā devāśca jātā pṛthaṅ-
no śekurbhuvanāṇḍanirmitividhau devairamībhistadā .
tvaṃ nānāvidhasūktibhirnutaguṇastattvānyamūnyāviśaṃ-
śceṣṭāśaktimudīrya tāni ghaṭayan hairaṇyamaṇḍaṃ vyadhāḥ ..5-9..

aṇḍaṃ tatkhalu pūrvasṛṣṭasalile'tiṣṭhatsahasraṃ samāḥ
nirbhindannakṛthāścaturdaśajagadrūpaṃ virāḍāhvayam .
sāhasraiḥ karapādamūrdhanivahairniśśeṣajīvātmako
nirbhāto'si marutpurādhipa sa māṃ trāyasva sarvāmayāt ..5-10..

iti pañcamadaśakaṃ samāptam .

________________________________________

ṣaṣṭhadaśakam (6)

virāṭ-svarūpavarṇanam .

6 The Cosmos as the Form of the Lord

evaṃ caturdaśajaganmayatāṃ gatasya pātālamīśa tava pādatalaṃ vadanti .
pādordhvadeśamapi deva rasātalaṃ te gulphadvayaṃ khalu mahātalamadbhutātman ..6-1..

jaṅghe talātalamatho sutalaṃ ca jānū kiñcorubhāgayugalaṃ vitalātale dve .
kṣoṇītalaṃ jaghanamambaramaṅga nābhirvakṣaśca śakranilayastava cakrapāṇe ..6-2..

grīvā mahastava mukhaṃ ca janastapastu phālaṃ śirastava samastamayasya satyam .
evaṃ jaganmayatano jagadāśritairapyanyairnibaddhavapuṣe bhagavannamaste ..6-3..

tvadbrahmarandhrapadamīśvara viśvakanda chandāṃsi keśava ghanāstava keśapāśāḥ .
ullāsicilliyugalaṃ druhiṇasya gehaṃ pakṣmāṇi rātridivasau savitā ca netre ..6-4..

niśśeṣaviśvaracanā ca kaṭākṣamokṣaḥ karṇau diśo'śviyugalaṃ tava nāsike dve .
lobhatrape ca bhagavannadharottaroṣṭhau tārāgaṇaśca daśanāḥ śamanaśca daṃṣṭrā ..6-5..

māyā vilāsahasitaṃ śvasitaṃ samīro jihvā jalaṃ vacanamīśa śakuntapaṅktiḥ .
siddhādayassvaragaṇā mukharandhramagnirdevā bhujāḥ stanayugaṃ tava dharmadevaḥ ..6-6..

pṛṣṭhaṃ tvadharma iha deva manassudhāṃśuravyaktameva hṛdayāmbujamambujākṣa .
kukṣissamudranivahā vasanaṃ tu sandhye śephaḥ prajāpatirasau vṛṣaṇau ca mitraḥ ..6-7..

śroṇīsthalaṃ mṛgagaṇāḥ padayornakhāste hastyuṣṭrasaindhavamukhā gamanaṃ tu kālaḥ .
viprādivarṇabhavanaṃ vadanābjabāhucārūruyugmacaraṇaṃ karuṇāmbudhe te ..6-8..

saṃsāracakramayi cakradhara kriyāste vīryaṃ mahāsuragaṇo'sthikulāni śailāḥ .
nāḍyassaritsamudayastaravaśca roma jīyādidaṃ vapuranirvacanīyamīśa ..6-9..

īdṛgjaganmayavapustava karmabhājāṃ karmāvasānasamaye smaraṇīyamāhuḥ .
tasyāntarātmavapuṣe vimalātmane te vātālayādhipa namo'stu nirundhi rogān ..6-10..

iti ṣaṣṭhadaśakaṃ samāptam ..

________________________________________

saptamadaśakam (7)

brahmaṇaḥ janma, tapaḥ tathā vaikuṇṭhadarśanam ..

7 Bahma's Origin, Penance And Vision of Vaikuntha

evaṃ deva caturdaśātmakajagadrūpeṇa jātaḥ puna-
stasyordhvaṃ khalu satyalokanilaye jāto'si dhātā svayam .
yaṃ śaṃsanti hiraṇyagarbhamakhilatrailokyajīvātmakaṃ
yo'bhūt sphītarajovikāravikasannānāsisṛkṣārasaḥ ..7-1..

so'yaṃ viśvavisargadattahṛdayassampaśyamānassvayaṃ
bodhaṃ khalvanavāṣya viśvaviṣayaṃ cintākulastasthivān .
tāvattvaṃ jagatāmpate tapatapetyevaṃ hi vaihāyasīṃ
vāṇīmenamaśiśravaḥ śrutisukhāṃ kurvaṃstapaḥpreraṇām ..7-2..

ko'sau māmavadatpumāniti jalāpūrṇe jaganmaṇḍale
dikṣūdvīkṣya kimapyanīkṣitavatā vākyārthamutpaśyatā .
divyaṃ varṣasahasramāttapasā tena tvamārādhita-
stasmai darśitavānasi svanilayaṃ vaikuṇṭhamekādbhutam ..7-3..

māyā yatra kadāpi no vikurute bhāte jagadbhyo bahi-
śśokakrodhavimohasādhvasamukhā bhāvāstu dūraṃ gatāḥ .
sāndrānandajharī ca yatra paramajyotiḥprakāśātmake
tatte dhāma vibhāvitaṃ vijayate vaikuṇṭharūpaṃ vibho ..7-4..

yasminnāma caturbhujā harimaṇiśyāmāvadātatviṣo
nānābhūṣaṇaratnadīpitadiśo rājadvimānālayāḥ .
bhaktiprāptatathāvidhonnatapadā dīvyanti divyā janā-
statte dhāma nirastasarvaśamalaṃ vaikuṇṭharūpaṃ jayet ..7-5..

nānādivyavadhūjanairabhivṛtā vidyullatātulyayā
viśvonmādanahṛdyagātralatayā vidyotitāśāntarā .
tvatpādāmbujasaurabhaikakutukāllakṣmīḥ svayaṃ lakṣyate
yasmin vismayanīyadivyavibhavaṃ tatte padaṃ dehi me ..7-6..

tatraivaṃ pratidarśite nijapade ratnāsanādhyāsitaṃ
bhāsvatkoṭilasatkirīṭakaṭakādyākalpadīprākṛti .
śrīvatsāṅkitamāttakaustubhamaṇicchāyāruṇaṃ kāraṇaṃ
viśveṣāṃ tava rūpamaikṣata vidhistatte vibho bhātu me ..7-7..

kālāmbhodakalāyakomalarucīcakreṇa cakraṃ diśā-
māvṛṇvānamudāramandahasitasyandaprasannānanam .
rājatkambugadāripaṅkajadharaśrīmadbhujāmaṇḍalaṃ
sraṣṭustuṣṭikaraṃ vapustava vibho madrogamudvāsayet ..7-8..

dṛṣṭvā sambhṛtasambhramaḥ kamalabhūstvatpādapāthoruhe
harṣāveśavaśaṃvado nipatitaḥ prītyā kṛtārthībhavan .
jānāsyeva manīṣitaṃ mama vibho jñānaṃ tadāpādaya
dvaitādvaitabhavatsvarūpaparamityācaṣṭa taṃ tvāṃ bhaje ..7-9..

ātāmre caraṇe vinamramatha taṃ hastena haste spṛśan
bodhaste bhavitā na sargavidhibirbandho'pi sañjāyate .
ityābhāṣya giraṃ pratoṣya nitarāṃ taccittagūḍhaḥ svayaṃ
sṛṣṭau taṃ samudairayassa bhagavannullāsayollāghatām ..7-10..

iti saptamadaśakaṃ samāptam .

________________________________________

aṣṭamadaśakam (8)

pralayavarṇanam .

8 Description of Pralaya

evaṃ tāvatprākṛtaprakṣayānte brāhme kalpe hyādime labdhajanmā .
brahmā bhūyastvatta evāpya vedān sṛṣṭiṃ cakre pūrvakalpopamānām ..8-1..

so'yaṃ caturyugasahasramitānyahāni tāvanmitāśca rajanīrbahuśo nināya .
nidrātyasau tvayi nilīya samaṃ svasṛṣṭairnaimittikapralayamāhurato'sya rātrim ..8-2..

asmādṛśāṃ punaraharmukhakṛtyatulyāṃ sṛṣṭiṃ karotyanudinaṃ sa bhavatprasādāt .
prāgbrahmakalpajanuṣāṃ ca parāyuṣāṃ tu suptaprabodhanasamā'sti tadā'pi sṛṣṭiḥ ..8-3..

pañcāśadabdamadhunā svavayo'rdharūpamekaṃ parārdhamativṛtya hi vartate'sau .
tatrāntyarātrijanitānkathayāmi bhūman paścāddināvataraṇe ca bhavadvilāsān ..8-4..

dināvasāne'tha sarojayoniḥ suṣuptikāmastvayi sannililye .
jaganti ca tvajjaṭharaṃ samīyustadedamekārṇavamāsa viśvam ..8-5..

tavaiva veṣe phaṇirāji śeṣe jalaikaśeṣe bhuvane sma śeṣe .
ānandasāndrānubhavasvarūpaḥ svayoganidrāparimudritātmā ..8-6..

kālākhyaśaktiṃ pralayāvasāne prabodhayetyādiśatā kilādau .
tvayā prasuptaṃ parisuptaśaktivrajena tatrākhilajīvadhāmnā ..8-7..

caturyugāṇāṃ ca sahasramevaṃ tvayi prasupte punaradvitīye .
kālākhyaśaktiḥ prathamaprabuddhā prābodhayattvāṃ kila viśvanātha ..8-8..

vibudhya ca tvaṃ jalagarbhaśāyin vilokya lokānakhilānpralīnān .
teṣveva sūkṣmātmatayā nijāntaḥsthiteṣu viśveṣu dadātha dṛṣṭim ..8-9..

tatastvadīyādayi nābhirandhrādudañcitaṃ kiñcana divyapadmam .
nilīnaniśśeṣapadārthamālāsaṅkṣeparūpaṃ mukulāyamānam ..8-10..

tadetadambhoruhakuḍmalaṃ te kalebarāttoyapathe prarūḍham .
bahirnirītaṃ paritaḥ sphuradbhiḥ svadhāmabhirdhvāntamalaṃ nyakṛntat ..8-11..

samphullapatre nitarāṃ vicitre tasminbhavadvīryadhṛte saroje .
sa padmajanmā vidhirāvirāsīt svayamprabuddhākhilavedarāśiḥ ..8-12..

asminparātman nanu pādmakalpe tvamitthamutthāpitapadmayoniḥ .
anantabhūmā mama rogarāśiṃ nirundhi vātālayavāsa viṣṇo ..8-13..

iti aṣṭamadaśakaṃ samāptam ..

________________________________________

navamadaśakam (9)

brahmaṇaḥ tapaḥ tathā lokasṛṣṭiḥ .

9 Description of Creation

sthitaḥ sa kamalodbhavastava hi nābhipaṅkeruhe
kutaḥ svididamambudhāvuditamityanālokayan .
tadīkṣaṇakutūhalātpratidiśaṃ vivṛttānana-
ścaturvadanatāmagādvikasadaṣṭadṛṣṭyambujām ..9-1..

mahārṇavavighūrṇitaṃ kamalameva tatkevalaṃ
vilokya tadupāśrayaṃ tava tanuṃ tu nālokayan .
ka eṣa kamalodare mahati nissahāyo hyahaṃ
kutaḥ svididamambujaṃ samajanīti cintāmagāt ..9-2..

amuṣya hi saroruhaḥ kimapi kāraṇaṃ sambhave-
diti sma kṛtaniścayaḥ sa khalu nālarandhrādhvanā .
svayogabalavidyayā samavarūḍhavānprauḍhadhīḥ
tvadīyamatimohanaṃ na tu kalebaraṃ dṛṣṭavān ..9-3..

tatassakalanālikāvivaramārgago mārgayan
prayasya śatavatsaraṃ kimapi naiva sandṛṣṭavān .
nivṛtya kamalodare sukhaniṣaṇṇa ekāgradhīḥ
samādhibalamādadhe bhavadanugrahaikāgrahī ..9-4..

śatena parivatsarairdṛḍhasamādhibandhollasat-
prabodhaviśadīkṛtaḥ sa khalu padminīsambhavaḥ .
adṛṣṭacaramadbhutaṃ tava hi rūpamantardṛśā
vyacaṣṭa parituṣṭadhīrbhujagabhogabhāgāśrayam ..9-5..

kirīṭamukuṭollasatkaṭakahārakeyūrayuṅ-
maṇisphuritamekhalaṃ suparivītapītāmbaram .
kalāyakusumaprabhaṃ galatalollasatkaustubhaṃ
vapustadayi bhāvaye kamalajanmane darśitam ..9-6..

śrutiprakaradarśitapracuravaibhava śrīpate
hare jaya jaya prabho padamupaiṣi diṣṭyā dṛśoḥ .
kuruṣva dhiyamāśu me bhuvananirmitau karmaṭhā-
miti druhiṇavarṇitasvaguṇabaṃhimā pāhi mām ..9-7..

labhasva bhuvanatrayīracanadakṣatāmakṣatāṃ
gṛhāṇa madanugrahaṃ kuru tapaśca bhūyo vidhe .
bhavatvakhilasādhanī mayi ca bhaktiratyutkaṭe-
tyudīrya giramādadhā muditacetasaṃ vedhasam ..9-8..

śataṃ kṛtatapāstataḥ sa khalu divyasaṃvatsarā-
navāpya ca tapobalaṃ matibalaṃ ca pūrvādhikam .
udīkṣya kila kampitaṃ payasi paṅkajaṃ vāyunā
bhavadbalavijṛmbhitaḥ pavanapāthasī pītavān ..9-9..

tavaiva kṛpayā punaḥ sarasijena tenaiva saḥ
prakalpya bhuvanatrayīṃ pravavṛte prajānirmitau .
tathāvidhakṛpābharo gurumarutpurādhīśvara
tvamāśu paripāhi māṃ gurudayokṣitairīkṣitaiḥ ..9-10..

iti navamadaśakaṃ samāptam ..

________________________________________

daśamadaśakam (10)

sṛṣṭivaividhyam .

10 The Variety of Creation

vaikuṇṭha vardhitabalo'tha bhavatprasādā-
dambhojayonirasṛjatkila jīvadehān .
sthāsnūni bhūruhamayāni tathā tiraścāṃ
jātīrmanuṣyanivahānapi devabhedān ..10-1..

mithyāgrahāsmimatirāgavikopabhīti-
rajñānavṛttimiti pañcavidhāṃ sa sṛṣṭvā .
uddāmatāmasapadārthavidhānadūna-
stene tvadīyacaraṇasmaraṇaṃ viśuddhyai ..10-2..

tāvatsasarja manasā sanakaṃ sanandaṃ
bhūyassanātanamuniṃ ca sanatkumāram .
te sṛṣṭikarmaṇi tu tena niyujyamānā-
stvatpādabhaktirasikā jagṛhurna vāṇīm ..10-3..

tāvatprakopamuditaṃ pratirundhato'sya
bhrūmadhyato'jani mṛḍo bhavadekadeśaḥ .
nāmāni me kuru padāni ca hā viriñce-
tyādau ruroda kila tena sa rudranāmā ..10-4..

ekādaśāhvayatayā ca vibhinnarūpaṃ
rudraṃ vidhāya dayitā vanitāśca dattvā .
tāvantyadatta ca padāni bhavatpraṇunnaḥ
prāha prajāviracanāya ca sādaraṃ tam ..10-5..

rudrābhisṛṣṭabhayadākṛtirudrasaṅgha-
sampūryamāṇābhuvanatrayabhītacetāḥ .
mā mā prajāḥ sṛja tapaścara maṅgalāye-
tyācaṣṭa taṃ kamalabhūrbhavadīritātmā ..10-6..

tasyātha sargarasikasya marīciratri-
statrāṅgirāḥ kratumuniḥ pulahaḥ pulastyaḥ .
aṅgādajāyata bhṛguśca vasiṣṭhadakṣau
śrīnāradaśca bhagavan bhavadaṅghridāsaḥ ..10-7..

dharmādikānabhisṛjannatha kardamaṃ ca
vāṇīṃ vidhāya vidhiraṅgajasaṅkulo'bhūt .
tvadbodhitaiḥ sanakadakṣamukhaistanūjai-
rudbodhitaśca virarāma tamo vimuñcan ..10-8..

vedānpurāṇanivahānapi sarvavidyāḥ
kurvannijānanagaṇāccaturānano'sau .
putreṣu teṣu vinidhāya sa sargavṛddhi-
maprāpnuvaṃstava padāmbujamāśrito'bhūt ..10-9..

jānannupāyamatha dehamajo vibhajya
strīpuṃsabhāvamabhajanmanutadvadhūbhyām .
tābhyāṃ ca mānuṣakulāni vivardhayaṃstvaṃ
govinda mārutapureśa nirundhi rogān ..10-10..

iti daśamadaśakaṃ samāptam ..

________________________________________

ekādaśadaśakam (11)

sanakādīnāṃ vaikuṇṭhadarśanam . hiraṇyākṣasya tathā hiraṇyakaśipoḥ jananam .

11 - Entry of Sanaka And Others Into Vaikuntha and
Birth of Hiranyaksha And Hiranyakashipu

krameṇa sarge parivardhamāne kadāpi divyāḥ sanakādayaste .
bhavadvilokāya vikuṇṭhalokaṃ prapedire mārutamandireśa ..11-1..

manojñanaiśreyasakānanādyairanekavāpīmaṇimandiraiśca .
anopamaṃ taṃ bhavato niketaṃ munīśvarāḥ prāpuratītakakṣyāḥ ..11-2..

bhavaddidṛkṣūnbhavanaṃ vivikṣūndvāḥsthau jayastān vijayo'pyarundhām .
teṣāṃ ca citte padamāpa kopaḥ sarvaṃ bhavatpreraṇayaiva bhūman ..11-3..

vaikuṇṭhalokānucitapraceṣṭau kaṣṭau yuvāṃ daityagatiṃ bhajetam .
iti praśaptau bhavadāśrayau tau harismṛtirno'stviti nematustān ..11-4..

tadetadājñāya bhavānavāptaḥ sahaiva lakṣmyā bahirambujākṣa .
khageśvarāṃsārpitacārubāhurānandayaṃstānabhirāmamūrtyā ..11-5..

prasādya gīrbhiḥ stuvato munīndrānananyanāthāvatha pārṣadau tau
saṃrambhayogena bhavaistribhirmāmupetamityāttakṛpaṃ nyagādīḥ ..11-6..

tvadīyabhṛtyāvatha kaśyapāttau surārivīrāvuditau ditau dvau .
sandhyāsamutpādanakaṣṭaceṣṭau yamau ca lokasya yamāvivānyau ..11-7..

hiraṇyapūrvaḥ kaśipuḥ kilaikaḥ paro hiraṇyākṣa iti pratītaḥ .
ubhau bhavannāthamaśeṣalokaṃ ruṣā nyarundhāṃ nijavāsanāndhau ..11-8..

tayorhiraṇyākṣamahāsurendro raṇāya dhāvannanavāptavairī .
bhavatpriyāṃ kṣmāṃ salile nimajya cacāra garvādvinadan gadāvān ..11-9..

tato jaleśātsadṛśaṃ bhavantaṃ niśamya babhrāma gaveṣayaṃstvām .
bhaktaikadṛśyaḥ sa kṛpānidhe tvaṃ nirundhi rogān marudālayeśa ..11-10..

iti ekādaśadaśakaṃ samāptam ..

________________________________________

dvādaśadaśakam (12)

varāhāvatāram .

12 - The Boar Incarnation

svāyambhuvo manuratho janasargaśīlo dṛṣṭvā mahīmasamaye salile nimagnām .
sraṣṭāramāpa śaraṇaṃ bhavadaṅghrisevātuṣṭāśayaṃ munijanaiḥ saha satyaloke ..12-1..

kaṣṭaṃ prajāḥ sṛjati mayyavanirnimagnā sthānaṃ sarojabhava kalpaya tatprajānām .
ityevameṣa kathito manunā svayambhūrambhoruhākṣa tava pādayugaṃ vyacintīt ..12-2..

hā hā vibho jalamahaṃ nyapibaṃ purastādadyāpi majjati mahī kimahaṃ karomi .
itthaṃ tvadaṅghriyugalaṃ śaraṇaṃ yato'sya nāsāpuṭātsamabhavaḥ śiśukolarūpī ..12-3..

aṅguṣṭhamātravapurutpatitaḥ purastādbhūyo'tha kumbhisadṛśaḥ samajṛmbhathāstvam .
abhre tathāvidhamudīkṣya bhavantamuccairvismeratāṃ vidhiragātsaha sūnubhiḥ svaiḥ ..12-4..

ko'sāvacintyamahimā kiṭirutthito me nāsāpuṭātkimu bhavedajitasya māyā .
itthaṃ vicintayati dhātari śailamātraḥ sadyo bhavānkila jagarjjitha ghoraghoram ..12-5..

taṃ te ninādamupakarṇya janastapaḥsthāḥ satyasthitāśca munayo nunuvurbhavantam .
tatstotraharṣulamanāḥ pariṇadya bhūyastoyāśayaṃ vipulamūrtiravātarastvam ..12-6..

ūrdhvaprasāriparidhūmravidhūtaromā protkṣiptavāladhiravāṅmukhaghoraghoṇaḥ .4
tūrṇapradīrṇajaladaḥ parighūrṇadakṣṇā stotṝnmunīn śiśirayannavateritha tvam ..12-7..

antarjalaṃ tadanu saṅkulanakracakraṃ bhrāmyattimiṅgilakulaṃ kaluṣormimālam .
āviśya bhīṣaṇaraveṇa rasātalasthānākampayanvasumatīmagaveṣayastvam ..12-8..

dṛṣṭvā'tha daityahatakena rasātalānte saṃveśitāṃ jhaṭiti kūṭakiṭirvibho tvam .
āpātukānavigaṇayya surārikheṭān daṃṣṭrāṅkureṇa vasudhāmadadhāḥ salīlam ..12-9..

abhyuddharannatha dharāṃ daśanāgralagnamustāṅkurāṅkita ivādhikapīvarātmā .
uddhūtaghorasalilājjaladherudañcan krīḍāvarāhavapurīśvara pāhi rogāt ..12-10..

iti dvādaśadaśakaṃ samāptam ..

________________________________________

trayodaśadaśakam (13)

hiraṇyākṣavadham .

13 - The Slaying of HiranyakSha

hiraṇyākṣaṃ tāvadvarada bhavadanveṣaṇaparaṃ
carantaṃ sāṃvarte payasi nijajaṅghāparimite .
bhavadbhakto gatvā kapaṭapaṭudhīrnāradamuniḥ
śanairūce nandan danujamapi nindaṃstava balam ..13-1..

sa māyāvī viṣṇurharati bhavadīyāṃ vasumatīṃ
prabho kaṣṭaṃ kaṣṭaṃ kimidamiti tenābhigaditaḥ .
nadan kvāsau kvāsāviti sa muninā darśitapatho
bhavantaṃ samprāpaddharaṇidharamudyantamudakāt ..13-2..

aho āraṇyo'yaṃ mṛga iti hasantaṃ bahutarai-
rduruktairvidhyantaṃ ditisutamavajñāya bhagavan .
mahīṃ dṛṣṭvā daṃṣṭrāśirasi cakitāṃ svena mahasā
payodhāvādhāya prasabhamudayuṅkthā mṛdhavidhau ..13-3..

gadāpāṇau daitye tvamapi hi gṛhītonnatagado
niyuddhena krīḍanghaṭaghaṭaravodghuṣṭaviyatā .
raṇālokautsukyānmilati surasaṅghe drutamamuṃ5
nirundhyāḥ sandhyātaḥ prathamamiti dhātrā jagadiṣe ..13-4..

gadonmarde tasmiṃstava khalu gadāyāṃ ditibhuvo
gadāghātādbhūmau jhaṭiti patitāyāmahaha ! bhoḥ ! .
mṛdusmerāsyastvaṃ danujakulanirmūlanacaṇaṃ
mahācakraṃ smṛtvā karabhuvi dadhāno ruruciṣe ..13-5..

tataḥ śūlaṃ kālapratimaruṣi daitye visṛjati
tvayi chindatyenatkarakalitacakrapraharaṇāt .
samāruṣṭo muṣṭyā sa khalu vitudaṃstvāṃ samatanot
galanmāye māyāstvayi kila jaganmohanakarīḥ ..13-6..

bhavaccakrajyotiṣkaṇalavanipātena vidhute
tato māyācakre vitataghanaroṣāndhamanasam .
gariṣṭhābhirmuṣṭiprahṛtibhirabhighnantamasuraṃ
svapādāṅguṣṭhena śravaṇapadamūle niravadhīḥ ..13-7..

mahākāyasso'yaṃ tava karasarojapramathito
galadrakto vaktrādapatadṛṣibhiḥ ślāghitahatiḥ .
tadā tvāmuddāmapramadabharavidyotihṛdayā
munīndrāssāndrābhiḥ stutibhiranuvannadhvaratanum ..13-8..

tvaci cchando romasvapi kuśagaṇaścakṣuṣi ghṛtaṃ
caturhotāro'ṅghrau srugapi vadane codara iḍā .
grahā jihvāyāṃ te parapuruṣa karṇe ca camasā
vibho somo vīryaṃ varada galadeśe'pyupasadaḥ ..13-9..

munīndrairityādistavanamukharairmoditamanā
mahīyasyā mūrtyā vimalatarakīrtyā ca vilasan .
svadhiṣṇyaṃ samprāptaḥ sukharasavihārī madhuripo
nirundhyā rogaṃ me sakalamapi vātālayapate ..13-10..

iti trayodaśadaśakaṃ samāptam ..

________________________________________

caturdaśadaśakam (14)

kapilāvatāram .

14 - The Kapila Incarnation

samanusmṛtatāvakāṅghriyugmaḥ sa manuḥ paṅkajasambhavāṅgajanmā .
nijamantaramantarāyahīnaṃ caritaṃ te kathayansukhaṃ nināya ..14-1..

samaye khalu tatra kardamākhyo druhiṇacchāyabhavastadīyavācā .
dhṛtasargaraso nisargaramyaṃ bhagavaṃstvāmayutaṃ samāḥ siṣeve ..14-2..

garuḍopari kālameghakamraṃ vilasatkelisarojapāṇipadmam .
hasitollasitānanaṃ vibho tvaṃ vapurāviṣkuruṣe sma kardamāya ..14-3..

stuvate pulakāvṛtāya tasmai manuputrīṃ dayitāṃ navāpi putrīḥ .
kapilaṃ ca sutaṃ svameva paścātsvagatiṃ cāpyanugṛhya nirgato'bhūḥ ..14-4..

sa manuśśatarūpayā mahiṣyā guṇavatyā sutayā ca devahūtyā .
bhavadīritanāradopadiṣṭassamagātkardamamāgatipratīkṣam ..14-5..

manunopahṛtāṃ ca devahūtiṃ taruṇīratnamavāpya kardamo'sau .
bhavadarcananirvṛto'pi tasyāṃ dṛḍhaśuśrūṣaṇayā dadhau prasādam ..14-6..

sa punastvadupāsanaprabhāvāddayitākāmakṛte kṛte vimāne .
vanitākulasaṅkulo navātmā vyaharaddevapatheṣu devahūtyā ..14-7..

śatavarṣamatha vyatītya so'yaṃ nava kanyāḥ samavāpya dhanyarūpāḥ .
vanayānasamudyato'pi kāntāhitakṛttvajjananotsuko nyavātsīt ..14-8..

nijabhartṛgirā bhavanniṣevā niratāyāmatha deva devahūtyām .
kapilastvamajāyathā janānāṃ prathayiṣyanparamātmatattvavidyām ..14-9..

vanameyuṣi kardame prasanne matasarvasvamupādiśañjananyai .
kapilātmaka vāyumandireśa tvaritaṃ tvaṃ paripāhi māṃ gadaughāt ..14-10..

iti caturdaśadaśakaṃ samāptam ..

________________________________________

pañcadaśadaśakam (15)

kapilopadeśam .

15 - The Teachings of Kapila

matiriha guṇasaktā bandhakṛtteṣvasaktā
tvamṛtakṛduparundhe bhaktiyogastu saktim .
mahadanugamalabhyā bhaktirevātra sādhyā
kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-1..

prakṛtimahadahaṅkārāśca mātrāśca bhūtā-
nyapi hṛdapi daśākṣī pūruṣaḥ pañcaviṃśaḥ .
iti viditavibhāgo mucyate'sau prakṛtyā
kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-2..

prakṛtigataguṇaughairnājyate pūruṣo'yaṃ
yadi tu sajati tasyāṃ tadguṇāstaṃ bhajeran .
madanubhajanatattvālocanaiḥ sāpyapeyāt
kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-3..

vimalamatirupāttairāsanādyairmadaṅgaṃ
garuḍasamadhirūḍhaṃ divyabhūṣāyudhāṅkam .
rucitulitatamālaṃ śīlayetānuvelaṃ
kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-4..

mama guṇagaṇalīlākarṇanaiḥ kīrtanādyaiḥ
mayi surasaridoghaprakhyacittānuvṛttiḥ .
bhavati paramabhaktiḥ sā hi mṛtyorvijetrī
kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-5..

ahaha bahulahiṃsāsañcitārthaiḥ kuṭumbaṃ
pratidinamanupuṣṇan strījito bālalālī .
viśati hi gṛhasakto yātanāṃ mayyabhaktaḥ
kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-6..

yuvatijaṭharakhinno jātabodho'pyakāṇḍe
prasavagalitabodhaḥ pīḍayollaṅghya bālyam .6
punarapi bata muhyatyeva tāruṇyakāle
kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-7..

pitṛsuragaṇayājī dhārmiko yo gṛhasthaḥ
sa ca nipatati kāle dakṣiṇādhvopagāmī .
mayi nihitamakāmaṃ karma tūdakpathārthaṃ
kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-8..

iti suviditavedyāṃ deva he devahūtiṃ
kṛtanutimanugṛhya tvaṃ gato yogisaṅghaiḥ .
vimalamatirathā'sau bhaktiyogena muktā
tvamapi janahitīrthaṃ vartase prāgudīcyām ..15-9..

parama kimu bahūktyā tvatpadāmbhojabhaktiṃ
sakalabhayavinetrīṃ sarvakāmopanetrīm .
vadasi khalu dṛḍhaṃ tvaṃ tadvidhūyāmayānme
gurupavanapureśa tvayyupādhatsva bhaktim ..15-10..

iti pañcadaśadaśakaṃ samāptam ..

________________________________________

ṣoḍaśadaśakam (16)

naranārāyaṇāvatāraṃ tathā dakṣayāgaḥ .

16 - Nara Narayana And DakShayaga

dakṣo viriñcatanayo'tha manostanūjāṃ labdhvā prasūtimiha ṣoḍaśa cāpa kanyāḥ .
dharme trayodaśa dadau pitṛṣu svadhāṃ ca svāhāṃ havirbhuji satīṃ giriśe tvadaṃśe ..16-1..

mūrtirhi dharmagṛhiṇī suṣuve bhavantaṃ nārāyaṇaṃ narasakhaṃ mahitānubhāvam .
yajjanmani pramuditāḥ kṛtatūryaghoṣāḥ puṣpotkarānpravavṛṣurnunuvuḥ suraughāḥ ..16-2..

daityaṃ sahasrakavacaṃ kavacaiḥ parītaṃ sāhasravatsaratapassamarābhilavyaiḥ .
paryāyanirmitatapassamarau bhavantau śiṣṭaikakaṅkaṭamamuṃ nyahatāṃ salalim ..16-3..

anvācarannupadiśannapi mokṣadharmaṃ tvaṃ bhrātṛmān badarikāśramamadhyavātsīḥ .
śakro'tha te śamatapobalanissahātmā divyāṅganāparivṛtaṃ prajighāya māram ..16-4..

kāmo vasantamalayānilabandhuśālī kāntākaṭākṣaviśikhairvikasadvilāsaiḥ .
vidhyanmuhurmuhurakampamudīkṣya ca tvāṃ bhītastvāyātha jagade mṛduhāsabhājā ..16-5..

bhītyālamaṅgajavasantasurāṅganā vo manmānasantviha juṣudhvamiti bruvāṇaḥ .
tvaṃ vismayena paritaḥ stuvatāmathaiṣāṃ prādarśayaḥ svaparicārakakātarākṣīḥ ..16-6..

sammohanāya militā madanādayaste tvaddāsikāparimalaiḥ kila mohamāpuḥ .
dattāṃ tvayā ca jagṛhustrapayaiva sarvasvarvāsigarvaśamanīṃ punarurvaśīṃ tām ..16-7..

dṛṣṭvorvaśīṃ tava kathāṃ ca niśamya śakraḥ paryākulo'jani bhavanmahimāvamarśāt .
evaṃ praśāntaramaṇīyataro'vatārastvatto'dhiko varada kṛṣṇatanustvameva ..16-8..

dakṣastu dhāturatilālanayā rajo'ndho nātyā



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.