МЕЛЬПАТУР НАРАЯНА БХАТТАТИРИ 5 страница
kṛtyāṃ ca tāmasidharāṃ bhuvanaṃ dahantīmagre'bhivīkṣya nṛpatirna padāccakampe . tvadbhaktabādhamabhivīkṣya sudarśanaṃ te kṛtyānalaṃ śalabhayanmunimanvadhāvīt ..33-6..
dhāvannaśeṣabhuvaneṣu bhiyā sa paśyan viśvatra cakramapi te gatavānviriñcam . kaḥ kālacakramatilaṅghayatītyapāstaḥ śarvaṃ yayau sa ca bhavantamavandataiva ..33-7..
bhūyo bhavannilayametya muniṃ namantaṃ proce bhavānahamṛṣe nanu bhaktadāsaḥ . jñānaṃ tapaśca vinayānvitameva mānyaṃ yāhyambarīṣapadameva bhajeti bhūman ..33-8..
tāvatsametya muninā sa gṛhītapādo rājā'pasṛtya bhavadastramasāvanauṣīt . cakre gate muniradādakhilāśiṣo'smai tvadbhaktimāgasi kṛte'pi kṛpāṃ ca śaṃsan ..33-9..
rājā pratīkṣya munimekasamāmanāśvān sambhojya sādhu tamṛṣiṃ visṛjanprasannam . bhuktvā svayaṃ tvayi tato'pi dṛḍhaṃ rato'bhūt sāyujyamāpa ca sa māṃ pavaneśa pāyāḥ ..33-10..
iti trayastriṃśadaśakaṃ samāptam ..
________________________________________
catustriṃśadaśakam (34)
śrīrāmāvatāram-1
34 - Sri Rama Avatar-1
gīrvāṇairarthyamāno daśamukhanidhanaṃ kosale'ṣvṛṣyaśṛṅge putrīyāmiṣṭimiṣṭvā daduṣi daśarathakṣmābhṛte pāyasāgryam . tadbhuktyā tatpurandhrīṣvapi tisṛṣu samaṃ jātagarbhāsu jāto rāmastvaṃ lakṣmaṇena svayamatha bharatenāpi śatrughnanāmnā ..34-1..
kodaṇḍī kauśikasya kratuvaramavituṃ lakṣmaṇenānuyāto yāto'bhūstātavācā munikathitamanudvandvaśāntādhvakhedaḥ . nṝṇāṃ trāṇāya bāṇairmunivacanabalāttāṭakāṃ pāṭayitvā labdhvāsmādastrajālaṃ munivanamagamo deva siddhāśramākhyam ..34-2..
mārīcaṃ drāvayitvā makhaśirasi śarairanyarakṣāṃsi nighnan kalyāṃ kurvannahalyāṃ pathi padarajasā prāpya vaidehageham . bhindānaścāndracūḍaṃ dhanuravanisutāmindirāmeva labdhvā rājyaṃ prātiṣṭhathāstvaṃ tribhirapi ca samaṃ bhrātṛvīraiḥ sadāraiḥ ..34-3..
ārundhāne ruṣāndhe bhṛgukulatilake saṅkramayya svatejo yāte yāto'syayodhyāṃ sukhamiha nivasankāntayā kāntamūrte . śatrughnenaikadātho gatavati bharate mātulasyādhivāsaṃ tātārabdho'bhiṣekastava kila vihataḥ kekayādhīśaputryā ..34-4..
tātoktyā yātukāmo vanamanujavadhūsaṃyutaścāpadhāraḥ paurānārudhya mārge guhanilayagatastvaṃ jaṭācīradhārī . nāvā santīrya gaṅgāmadhipadavi punastaṃ bharadvājamārā- nnatvā tadvākyahetoratisukhamavasaścitrakūṭe girīndre ..34-5..
śrutvā putrārtikhinnaṃ khalu bharatamukhātsvargayātaṃ svatātaṃ tapto dattvāmbu tasmai nidadhitha bharate pādukāṃ medinīṃ ca . atriṃ natvātha gatvā vanamativipulāṃ daṇḍakaṃ caṇḍakāyaṃ hatvā daityaṃ virādhaṃ sugatimakalayaścāru bhoḥ śārabhaṅgīm ..34-6..
natvā'gastyaṃ samastāśaranikarasapatrākṛtiṃ tāpasebhyaḥ pratyaśrauṣīḥ priyaiṣī tadanu ca muninā vaiṣṇave divyacāpe . brahmāstre cāpi datte pathi pitṛsuhṛdaṃ vīkṣya bhūyo jaṭāyuṃ modādgodātaṭānte pariramasi purā pañcavaṭyāṃ vadhūṭyā ..34-7..
prāptāyāḥ śūrpaṇakhyā madanacaladhṛterarthanairnissahātmā tāṃ saumitrau visṛjya prabalatamaruṣā tena nirlūnanāsām . dṛṣṭvaināṃ ruṣṭacittaṃ kharamabhipatitaṃ duṣaṇaṃ ca trimūrdhaṃ vyāhiṃsīrāśarānapyayutasamadhikāṃstatkṣaṇādakṣatoṣmā ..34-8..
sodaryā proktavārtāvivaśadaśamukhādiṣṭamārīcamāyā- sāraṅgaṃ sārasākṣyā spṛhitamanugataḥ prāvadhīrbāṇaghātam . tanmāyākrandaniryāpitabhavadanujāṃ rāvaṇastāmahārṣīt tenārto'pi tvamantaḥ kimapi mudamadhāstadvadhopāyāyalābhāt ..34-9..
bhūyastanvīṃ vicinvannahṛta daśamukhastvadvadhūṃ madvadhene- tyuktvā yāte jaṭāyau divamatha suhṛdaḥ prātanoḥ pretakāryam . gṛhṇānaṃ taṃ kabandhaṃ jaghanitha śabarīṃ prekṣya pampātaṭe tvaṃ samprāpto vātasūnuṃ bhṛśamuditamanāḥ pāhi vātālayeśa ..34-10..
iti catustriṃśadaśakaṃ samāptam ..
________________________________________
pañcatriṃśadaśakam (35)
śrīrāmāvatāram-2
35 - Sri Rama Avatar contd.
nītassugrīvamaitrīṃ tadanu hanumatā dundubheḥ kāyamuccaiḥ kṣiptvāṅguṣṭhena bhūyo lulavitha yugapatpatriṇā sapta sālān . hatvā sugrīvaghātodyatamatulabalaṃ vālinaṃ vyājavṛttyā varṣāvelāmanaiṣīrvirahataralitastvaṃ mataṅgāśramānte ..35-1..
sugrīveṇānujoktyā sabhayamabhiyatā vyūhitāṃ vāhinīṃ tā- mṛkṣāṇāṃ vīkṣya dikṣu drutamatha dayitāmārgaṇāyāvanamrām . sandeśaṃ cāṅgulīyaṃ pavanasutakare prādiśo modaśālī mārge mārge mamārge kapibhirapi tadā tvatpriyā saprayāsaiḥ ..35-2..
tvadvārtākarṇanodyadgarudurujavasampātisampātivākya- prottīrṇārṇodhirantarnagari janakajāṃ vīkṣya dattvā'ṅgulīyam . prakṣudyodyānamakṣakṣapaṇacaṇaraṇaḥ soḍhabandho daśāsyaṃ dṛṣṭvā pluṣṭvā ca laṅkāṃ jhaṭiti sa hanumānmauliratnaṃ dadau te ..35-3..
tvaṃ sugrīvāṅgadādiprabalakapicamūcakravikrāntabhūmī- cakro'bhikramya pārejaladhi niśicarendrānujāśrīyamāṇaḥ . tatproktāṃ śatruvārtāṃ rahasi niśamayanprārthanāpārthyaroṣa- prāstāgneyāstratejastrasadudadhigirā labdhavānmadhyamārgam ..35-4..
kīśairāśāntaropāhṛtagirinikaraiḥ setumādhāpya yāto yātūnyāmardya daṃṣṭrānakhaśikhariśilāsālaśastraiḥ svasainyaiḥ . vyākurvansānujastvaṃ samarabhuvi paraṃ vikramaṃ śakrajetrā vegānnāgāstrabaddhaḥ patagapatigarunmārutairmocito'bhūḥ ..35-5..
saumitristvatra śaktiprahṛtigaladasurvātajānītaśaila- ghrāṇātpraṇānupeto vyakṛṇuta kusṛtiślāghinaṃ meghanādam . māyākṣobheṣu vaibhīṣaṇavacanahṛtastambhanaḥ kumbhakarṇaṃ samprāptaṃ kampitorvītalamakhilacamūbhakṣiṇaṃ vyakṣiṇostvam ..34-6..
gṛhṇan jambhārisampreṣitarathakavacau rāvaṇenābhiyudhyan brahmāstreṇāsya bhindan galatatimabalāmagniśuddhāṃ pragṛhṇan . devaśreṇīvarojjīvitasamaramṛtairakṣatairṛkṣasaṅghai- rlaṅkābhartrā ca sākaṃ nijanagaramagāḥ sapriyaḥ puṣpakeṇa ..35-7..
prīto divyābhiṣekairayutasamadhikānvatsarānparyaraṃsī- rmaithilyāṃ pāpavācā śiva śiva kila tāṃ garbhiṇīmabhyahāsīḥ . śatrughnenārdayitvā lavaṇaniśicaraṃ prārdayaḥ śūdrapāśaṃ tāvadvālmīkigehe kṛtavasatirupāsūta sītā sutau te ..35-8..
vālmīkestvatsutodgāpitamadhurakṛterājñayā yajñavāṭe sītāṃ tvayyāptukāme kṣitimaviśadasau tvaṃ ca kālārthito'bhūḥ . hetoḥ saumitrighātī svayamatha sarayūmagnaniśśeṣabhṛtyaiḥ sākaṃ nākaṃ prayāto nijapadamagamo deva vaikuṇṭhamādyam ..35-9..
so'yaṃ martyāvatārastava khalu niyataṃ martyaśikṣārthamevaṃ viśleṣārtirnirāgastyajanamapi bhavetkāmadharmātisaktyā . no cetsvātmānubhūteḥ kvanu tava manaso vikriyā cakrapāṇe sa tvaṃ sattvaikamūrte pavanapurapate vyādhunu vyādhitāpān ..35-10..
iti pañcatriṃśadaśakaṃ samāptam ..
________________________________________
ṣaṭtriṃśadaśakam (36)
paraśurāmāvatāram .
36 - Parasurama Avatar
atreḥ putratayā purā tvamanasūyāyāṃ hi dattābhidho jātaḥ śiṣyanibandhatandritamanāḥ svasthaścarankāntayā .18 dṛṣṭo bhaktatamena hehayamahīpālena tasmai varā- naṣṭaiśvaryamukhānpradāya daditha svenaiva cānte vadham ..36-1..
satyaṃ kartumathārjunasya ca varaṃ tacchaktimātrānataṃ brahmadveṣi tadākhilaṃ nṛpakulaṃ hantuṃ ca bhūmerbharam . sañjāto jamadagnito bhṛgukule tvaṃ reṇukāyāṃ hare rāmo nāma tadātmajeṣvavarajaḥ pitroradhāḥ sammadam ..36-2..
labdhāmnāyagaṇaścaturdaśavayā gandharvarāje manā- gāsaktāṃ kila mātaraṃ prati pituḥ krodhākulasyājñayā . tātājñātigasodaraiḥ samamimāṃ chitvātha śāntātpitu- steṣāṃ jīvanayogamāpitha varaṃ mātā ca te'dādvarān ..36-3..
pitrā mātṛmude stavāhṛtaviyaddhenornijādāśramāt prasthāyātha bhṛgorgirā himagirāvārādhya gaurīpatim . labdhvā tatparaśuṃ taduktadanujacchedī mahāstrādikaṃ prāpto mitramathākṛtavṛṇamuniṃ prāpyāgamaḥ svāśramam ..36-4..
ākheṭepagato'rjunaḥ suragavīsamprāptasampadgaṇai- stvatpitrā paripūjitaḥ puragato durmantrivācā punaḥ . gāṃ kretuṃ sacivaṃ nyayuṅkta kudhiyā tenāpi rundhanmuni- prāṇakṣepasaroṣagohatacamūcakreṇa vatso hṛtaḥ ..36-5..
śukrojjīvitatātavākyacalitakrodho'tha sakhyā samaṃ bibhruddhyātamahodaropanihitaṃ cāpaṃ kuṭhāraṃ śarān . ārūḍhaḥ sahavāhayantṛkarathaṃ māhiṣmatīmāviśan vāgbhirvatsamadāśuṣi kṣitipatau samprāstuthāḥ saṅgaram ..36-6..
putrāṇāmayutena saptadaśabhiścākṣauhiṇībhirmahā-19 senānībhiranekamitranivahairvyājṛmbhitāyodhanaḥ . sadyastvatkakuṭhārabāṇavidalanniśśeṣasainyotkaro bhītipradrutanaṣṭaśiṣṭanayastvāmāpataddhehayaḥ ..36-7..
līlāvāritanarmadājalavalallaṅkeśagarvāpaha- śrīmadbāhusahasramuktabahuśastrāstraṃ nirundhannamum . cakre tvayyatha vaiṣṇave'pi viphale buddhvā hariṃ tvāṃ mudā dhyāyantaṃ chitasarvadoṣamavadhīḥ so'gātparaṃ te padam ..36-8..
bhūyo'marṣitahehayātmajagaṇaistāte hate reṇukā- māghnānāṃ hṛdayaṃ nirīkṣya bahuśo ghorāṃ pratijñāṃ vahan . dhyānānītarathāyudhastvamakṛthā vipradruhaḥ kṣatriyān dikcakreṣu kuṭhārayanviśikhayan niḥkṣātriyāṃ medinīm ..36-9..
tātojjīvanakṛnnṛpālakakulaṃ triḥsaptakṛtvo jayan santarpyātha samantapañcakamahāraktahṛdaughe pitṝn . yajñe kṣmāmapi kāśyapādiṣu diśan sālvena yudhyan punaḥ kṛṣṇo'muṃ nihaniṣyatīti śamito yuddhāt kumārairbhavān ..36-10..
var - kuṭhārairbhavān nyasyāstrāṇi mahendrabhūbhṛti tapastanvanpunarmajjitāṃ gokarṇāvadhi sāgareṇa dharaṇīṃ dṛṣṭvārthitastāpasaiḥ . dhyāteṣvāsadhṛtānalāstracakitaṃ sindhuṃ sruvakṣepaṇā- dutsāryoddhṛtakeralo bhṛgupate vāteśa saṃrakṣa mām ..36-11..
iti ṣaṭtriṃśadaśakaṃ samāptam . iti navamaskandhaṃ samāptam . daśamaskandham .
________________________________________
saptatriṃśadaśakam (37)
śrīkṛṣṇāvatāropakramam .
37 - Prelude To the Incarnation As Krishna
sāndrānanandatano hare nanu purā daivāsure saṅgare tvatkṛttā api karmaśeṣavaśato ye te na yātā gatim . teṣāṃ bhūtalajanmanāṃ ditibhuvāṃ bhāreṇa durārditā bhūmiḥ prāpa viriñcamāśritapadaṃ devaiḥ puraivāgataiḥ ..37-1..
hā hā durjanabhūribhāramathitāṃ pāthonidhau pādukā- metāṃ pālaya hanta me vivaśatāṃ sampṛccha devānimān . ityādipracurapralāpavivaśāmālokya dhātā mahīṃ devānāṃ vadanāni vīkṣya parito dadhyau bhavantaṃ hare ..37-2..
ūce cāmbujabhūramūnayi surāḥ satyaṃ dharitryā vaco nanvasyā bhavatāṃ ca rakṣaṇavidhau dakṣo hi lakṣmīpatiḥ . sarve śarvapurassarā vayamito gatvā payovāridhiṃ natvā taṃ stumahe javāditi yuyaḥ sākaṃ tavāketanam ..37-3..
te mugdhānilaśālidugdhajaladhestīraṃ gatāḥ saṅgatā yāvattvatpadacintanaikamanasastāvatsa pāthojabhūḥ . tvadvācaṃ hṛdaye niśamya sakalānānandayannūcivā- nākhyātaḥ paramātmanā svayamahaṃ vākyaṃ tadākarṇyatām ..37-4..
jāne dīnadaśāmahaṃ diviṣadāṃ bhūmeśca bhīmairnṛpai- statkṣepāya bhavāmi yādavakule so'haṃ samagrātmanā . devā vṛṣṇikule bhavantu kalayā devāṅganāścāvanau matsevārthamiti tvadīyavacanaṃ pāthojabhūrūcivān ..37-5..
śrutvā karṇarasāyanaṃ tava vacaḥ sarveṣu nirvāpita- svānteṣvīśa gateṣu tāvakakṛpāpīyūṣatṛptātmasu . vikhyāte mathurāpure kila bhavatsānnidhyapuṇyottare dhanyāṃ devakanandanāmudavahadrājā sa śūrātmajaḥ ..37-6..
udvāhāvasitau tadīyasahajaḥ kaṃso'tha sammānaya- nnetau sūtatayā gataḥ pathi rathe vyomotthayā tvadgirā . asyāstvāmatiduṣṭamaṣṭamasuto hanteti hanteritaḥ santrāsātsa tu hantumantikagatāṃ tanvīṃ kṛpāṇīmadhāt ..37-7..
gṛhṇānaścikureṣu tāṃ khalamatiḥ śaureściraṃ sāntvanai- rno muñcanpunarātmajārpaṇagirā prīto'tha yāto gṛhān . ādyaṃ tvatsahajaṃ tathārpitamapi snehena nāhannasau duṣṭānāmapi deva puṣṭakaruṇā dṛṣṭā hi dhīrekadā ..37-8..
tāvattvanmanasaiva nāradamuniḥ proce sa bhojeśvaraṃ yūyaṃ nanvasurāḥ surāśca yadavo jānāsi kiṃ na prabho . māyāvī sa harirbhavadvadhakṛte bhāvī suraprārthanā- dityākarṇya yadūnadūdhunadasau śaureśca sūnūnahan ..37-9..
prāpte saptamagarbhatāmahipatau tvatpreraṇānmāyayā nīte mādhava rohiṇīṃ tvamapi bhoḥ saccitsukhaikātmakaḥ . devakyā jaṭharaṃ viveśitha vibho saṃstūyamānassuraiḥ sa tvaṃ kṛṣṇa vidhūya rogapaṭalīṃ bhaktiṃ parāṃ dehi me ..37-10..
iti saptatriṃśadaśakaṃ samāptam .
________________________________________
aṣṭātriṃśadaśaka (38)
śrīkṛṣṇāvatāram .
38 - Incarnation of Sri Krishna
ānandarūpa bhagavannayi te'vatāre prāpte pradīptabhavadaṅganirīyamāṇaiḥ . kāntivrajairiva ghanāghanamaṇḍalairdyā- māvṛṇvatī viruruce kila varṣavelā ..38-1..
āśāsu śītalatarāsu payodatoyai- rāśāsitāptivivaśeṣu ca sajjaneṣu . naiśākarodayavidhau niśi madhyamāyāṃ kleśāpahastrijagatāṃ tvamihā'virāsīḥ ..38-2..
bālyaspṛśāpi vapuṣā dadhuṣā vibhūtī- rudyatkirīṭakaṭakāṅgadahārabhāsā . śaṅkhārivārijagadāparibhāsitena meghāsitena parilesitha sūtigehe ..38-3..
vakṣaḥsthalīsukhanilīnavilāsilakṣmī- mandākṣalakṣitakaṭākṣavimokṣabhedaiḥ . tanmandirasya khalakaṃsakṛtāmalakṣmī- munmārjayanniva virejitha vāsudeva ..38-4..
śauristu dhīramunimaṇḍalacetaso'pi dūrasthitaṃ vapurudīkṣya nijekṣaṇābhyām . ānandabāṣpapulakodgamagadgadārdra- stuṣṭāva dṛṣṭimakarandarasaṃ bhavantam ..38-5..
deva prasīda parapūruṣa tāpavallī- nirlūnadātra samanetra kalāvilāsin . khedānapākuru kṛpāgurubhiḥ kaṭākṣai- rityādi tena muditena ciraṃ nuto'bhūḥ ..38-6..
mātrā ca netrasalilāstṛtagātravallyā stotrairabhiṣṭutaguṇaḥ karuṇālayastvam . prācīnajanmayugalaṃ pratibodhya tābhyāṃ māturgirā dadhitha mānuṣabālaveṣam ..38-7..
tvatpreristatadanu nandatanūjayā te vyatyāsamāracayituṃ sa hi śūrasūnuḥ . tvāṃ hastayoradhṛta cittāvidhāryamāryai- rambhoruhasthakalahaṃsakiśoraramyam ..38-8..
jātā tadā paśupasadmani yoganidrā20 nidrāvimudritamathākṛta pauralokam . tvatpreraṇātkimiha citramacetanairyad- dvāraiḥ svayaṃ vyaghaṭi saṅghaṭitaissugāḍham ..38-9..
śeṣeṇa bhūriphaṇavāritavāriṇā'tha svairaṃ pradarśitapatho maṇidīpitena . tvāṃ dhārayan sa khalu dhanyatamaḥ pratasthe so'yaṃ tvamīśa mama nāśaya rogavegān ..38-10..
iti aṣṭātriṃśadaśakaṃ samāptam .
________________________________________
ekonacatvāriṃśadaśakam (39)
yogamāyā prādurbhāvaṃ tathā gokule kṛṣṇajanmotsavam ..
39 - Manifestation of Yogamaya and Celebration of Birth of Shrikrishna at Gokula
bhavantamayamudvahan yadukulodvaho nissaran dadarśa gaganoccalajjalabharāṃ kalindātmajām . aho salilasañcayaḥ sa punaraindrajālodito jalaugha iva tatkṣaṇātprapadameyatāmāyayau ..39-1..
prasuptapaśupālikāṃ nibhṛtamārudadbālikā- mapāvṛtakavāṭikāṃ paśupavāṭikāmāviśan . bhavantamayamarpayan prasavatalpake tatpadā- dvahan kapaṭakanyakāṃ svapuramāgato vegataḥ ..39-2..
tatastvadanujāravakṣapitanidravegadrava- dbhaṭotkaraniveditaprasavavārtayaivārtimān . vimuktacikurotkarastvaritamāpatan bhojarā- ḍatuṣṭa iva dṛṣṭavān bhaginikākare kanyakām ..39-3..
dhruvaṃ kapaṭaśālino madhuharasya māyā bhave- dasāviti kiśorikāṃ bhaginikākarāliṅgitām . dvipo nalinikāntarādiva mṛṇālikāmākṣipa- nnayaṃ tvadanujāmajāmupalapaṭṭake piṣṭavān ..39-4..
tato bhavadupāsako jhaṭiti mṛtyupāśādiva pramucya tarasaiva sā samadhirūḍharūpāntarā . adhastalamajagmuṣī vikasadaṣṭabāhusphuran- mahāyudhamaho gatā kila vihāyasā didyute ..39-5..
nṛśaṃsatara kaṃsa te kimu mayā viniṣpiṣṭayā babhūva bhavadantakaḥ kvacana cintyatāṃ te hitam . iti tvadanujā vibho khalamudīrya taṃ jagmuṣī marudgaṇapaṇāyitā bhuvi ca mandirāṇyeyuṣī ..39-6..
prage punaragātmajāvacanamīritā bhūbhujā pralambabakapūtanāpramukhadānavā māninaḥ . bhavannidhanakāmyayā jagati babhramurnirbhayāḥ kumārakavimārakāḥ kimiva duṣkaraṃ niṣkṛpaiḥ ..39-7..
tataḥ paśupamandire tvayi mukunda nandapriyā- prasūtiśayaneśaye rudati kiñcidañcatpade . vibudhya vanitājanaistanayasambhave ghoṣite mudā kimu vadāmyaho sakalamākulaṃ gokulam ..39-8..
aho khalu yaśodayā navakalāyacetoharaṃ bhavantamalamantike prathamamapibantyā dṛśā . punaḥ stanabharaṃ nijaṃ sapadi pāyayantyā mudā manoharatanuspṛśā jagati puṇyavanto jitāḥ ..39-9..
bhavatkuśalakāmyayā sa khalu nandagopastadā pramodabharasaṅkule dvijakulāya kiṃ nādadāt . tathaiva paśupālakāḥ kimu na maṅgalaṃ tenire jagatritayamaṅgala tvamiha pāhi māmāmayāt ..39-10..
iti ekonacatvāriṃśadaśakaṃ samāptam .
________________________________________
catvāriṃśadaśakam (40)
pūtanāmokṣam .
40 - Salvation of Putana
tadanu nandamamandaśubhāspadaṃ nṛpapurīṃ karadānakṛte gatam . samavalokya jagāda bhavatpitā viditakaṃsasahāyajanodyamaḥ ..40-1..
ayi sakhe tava bālakajanma māṃ sukhayate'dya nijātmajajanmavat . iti bhavatpitṛtāṃ vrajanāyake samadhiropya śaśaṃsa tamādarāt ..40-2..
iha ca santyanimittaśatāni te kaṭakasīmni tato laghu gamyatām . iti ca tadvacasā vrajanāyako bhavadapāyabhiyā drutamāyayau ..40-3..
avasare khalu tatra ca kācana vrajapade madhurākṛtiraṅganā . taralaṣaṭpadalālitakuntalā kapaṭapotaka te nikaṭaṃ gatā ..40-4..
sapadi sā hṛtabālakacetanā niśicarānvayajā kila pūtanā . vrajavadhūṣviha keyamiti kṣaṇaṃ vimṛśatīṣu bhavantamupādade ..40-5..
lalitabhāvavilāsahṛtātmabhiryuvatibhiḥ pratiroddhumapāritā . stanamasau bhavanāntaniṣeduṣī pradaduṣī bhavate kapaṭātmane ..40-6..
samadhiruhya tadaṅkamaśaṅkitastvamatha bālakalopanaroṣitaḥ . mahadivāmraphalaṃ kucamaṇḍalaṃ praticucūṣitha durviṣadūṣitam ..40-7..
|