Хелпикс

Главная

Контакты

Случайная статья





МЕЛЬПАТУР НАРАЯНА БХАТТАТИРИ 5 страница



kṛtyāṃ ca tāmasidharāṃ bhuvanaṃ dahantīmagre'bhivīkṣya nṛpatirna padāccakampe .
tvadbhaktabādhamabhivīkṣya sudarśanaṃ te kṛtyānalaṃ śalabhayanmunimanvadhāvīt ..33-6..

dhāvannaśeṣabhuvaneṣu bhiyā sa paśyan viśvatra cakramapi te gatavānviriñcam .
kaḥ kālacakramatilaṅghayatītyapāstaḥ śarvaṃ yayau sa ca bhavantamavandataiva ..33-7..

bhūyo bhavannilayametya muniṃ namantaṃ proce bhavānahamṛṣe nanu bhaktadāsaḥ .
jñānaṃ tapaśca vinayānvitameva mānyaṃ yāhyambarīṣapadameva bhajeti bhūman ..33-8..

tāvatsametya muninā sa gṛhītapādo rājā'pasṛtya bhavadastramasāvanauṣīt .
cakre gate muniradādakhilāśiṣo'smai tvadbhaktimāgasi kṛte'pi kṛpāṃ ca śaṃsan ..33-9..

rājā pratīkṣya munimekasamāmanāśvān sambhojya sādhu tamṛṣiṃ visṛjanprasannam .
bhuktvā svayaṃ tvayi tato'pi dṛḍhaṃ rato'bhūt sāyujyamāpa ca sa māṃ pavaneśa pāyāḥ ..33-10..

iti trayastriṃśadaśakaṃ samāptam ..

________________________________________

catustriṃśadaśakam (34)

śrīrāmāvatāram-1

34 - Sri Rama Avatar-1

gīrvāṇairarthyamāno daśamukhanidhanaṃ kosale'ṣvṛṣyaśṛṅge
putrīyāmiṣṭimiṣṭvā daduṣi daśarathakṣmābhṛte pāyasāgryam .
tadbhuktyā tatpurandhrīṣvapi tisṛṣu samaṃ jātagarbhāsu jāto
rāmastvaṃ lakṣmaṇena svayamatha bharatenāpi śatrughnanāmnā ..34-1..

kodaṇḍī kauśikasya kratuvaramavituṃ lakṣmaṇenānuyāto
yāto'bhūstātavācā munikathitamanudvandvaśāntādhvakhedaḥ .
nṝṇāṃ trāṇāya bāṇairmunivacanabalāttāṭakāṃ pāṭayitvā
labdhvāsmādastrajālaṃ munivanamagamo deva siddhāśramākhyam ..34-2..

mārīcaṃ drāvayitvā makhaśirasi śarairanyarakṣāṃsi nighnan
kalyāṃ kurvannahalyāṃ pathi padarajasā prāpya vaidehageham .
bhindānaścāndracūḍaṃ dhanuravanisutāmindirāmeva labdhvā
rājyaṃ prātiṣṭhathāstvaṃ tribhirapi ca samaṃ bhrātṛvīraiḥ sadāraiḥ ..34-3..

ārundhāne ruṣāndhe bhṛgukulatilake saṅkramayya svatejo
yāte yāto'syayodhyāṃ sukhamiha nivasankāntayā kāntamūrte .
śatrughnenaikadātho gatavati bharate mātulasyādhivāsaṃ
tātārabdho'bhiṣekastava kila vihataḥ kekayādhīśaputryā ..34-4..

tātoktyā yātukāmo vanamanujavadhūsaṃyutaścāpadhāraḥ
paurānārudhya mārge guhanilayagatastvaṃ jaṭācīradhārī .
nāvā santīrya gaṅgāmadhipadavi punastaṃ bharadvājamārā-
nnatvā tadvākyahetoratisukhamavasaścitrakūṭe girīndre ..34-5..

śrutvā putrārtikhinnaṃ khalu bharatamukhātsvargayātaṃ svatātaṃ
tapto dattvāmbu tasmai nidadhitha bharate pādukāṃ medinīṃ ca .
atriṃ natvātha gatvā vanamativipulāṃ daṇḍakaṃ caṇḍakāyaṃ
hatvā daityaṃ virādhaṃ sugatimakalayaścāru bhoḥ śārabhaṅgīm ..34-6..

natvā'gastyaṃ samastāśaranikarasapatrākṛtiṃ tāpasebhyaḥ
pratyaśrauṣīḥ priyaiṣī tadanu ca muninā vaiṣṇave divyacāpe .
brahmāstre cāpi datte pathi pitṛsuhṛdaṃ vīkṣya bhūyo jaṭāyuṃ
modādgodātaṭānte pariramasi purā pañcavaṭyāṃ vadhūṭyā ..34-7..

prāptāyāḥ śūrpaṇakhyā madanacaladhṛterarthanairnissahātmā
tāṃ saumitrau visṛjya prabalatamaruṣā tena nirlūnanāsām .
dṛṣṭvaināṃ ruṣṭacittaṃ kharamabhipatitaṃ duṣaṇaṃ ca trimūrdhaṃ
vyāhiṃsīrāśarānapyayutasamadhikāṃstatkṣaṇādakṣatoṣmā ..34-8..

sodaryā proktavārtāvivaśadaśamukhādiṣṭamārīcamāyā-
sāraṅgaṃ sārasākṣyā spṛhitamanugataḥ prāvadhīrbāṇaghātam .
tanmāyākrandaniryāpitabhavadanujāṃ rāvaṇastāmahārṣīt
tenārto'pi tvamantaḥ kimapi mudamadhāstadvadhopāyāyalābhāt ..34-9..

bhūyastanvīṃ vicinvannahṛta daśamukhastvadvadhūṃ madvadhene-
tyuktvā yāte jaṭāyau divamatha suhṛdaḥ prātanoḥ pretakāryam .
gṛhṇānaṃ taṃ kabandhaṃ jaghanitha śabarīṃ prekṣya pampātaṭe tvaṃ
samprāpto vātasūnuṃ bhṛśamuditamanāḥ pāhi vātālayeśa ..34-10..

iti catustriṃśadaśakaṃ samāptam ..

________________________________________

pañcatriṃśadaśakam (35)

śrīrāmāvatāram-2

35 - Sri Rama Avatar contd.

nītassugrīvamaitrīṃ tadanu hanumatā dundubheḥ kāyamuccaiḥ
kṣiptvāṅguṣṭhena bhūyo lulavitha yugapatpatriṇā sapta sālān .
hatvā sugrīvaghātodyatamatulabalaṃ vālinaṃ vyājavṛttyā
varṣāvelāmanaiṣīrvirahataralitastvaṃ mataṅgāśramānte ..35-1..

sugrīveṇānujoktyā sabhayamabhiyatā vyūhitāṃ vāhinīṃ tā-
mṛkṣāṇāṃ vīkṣya dikṣu drutamatha dayitāmārgaṇāyāvanamrām .
sandeśaṃ cāṅgulīyaṃ pavanasutakare prādiśo modaśālī
mārge mārge mamārge kapibhirapi tadā tvatpriyā saprayāsaiḥ ..35-2..

tvadvārtākarṇanodyadgarudurujavasampātisampātivākya-
prottīrṇārṇodhirantarnagari janakajāṃ vīkṣya dattvā'ṅgulīyam .
prakṣudyodyānamakṣakṣapaṇacaṇaraṇaḥ soḍhabandho daśāsyaṃ
dṛṣṭvā pluṣṭvā ca laṅkāṃ jhaṭiti sa hanumānmauliratnaṃ dadau te ..35-3..

tvaṃ sugrīvāṅgadādiprabalakapicamūcakravikrāntabhūmī-
cakro'bhikramya pārejaladhi niśicarendrānujāśrīyamāṇaḥ .
tatproktāṃ śatruvārtāṃ rahasi niśamayanprārthanāpārthyaroṣa-
prāstāgneyāstratejastrasadudadhigirā labdhavānmadhyamārgam ..35-4..

kīśairāśāntaropāhṛtagirinikaraiḥ setumādhāpya yāto
yātūnyāmardya daṃṣṭrānakhaśikhariśilāsālaśastraiḥ svasainyaiḥ .
vyākurvansānujastvaṃ samarabhuvi paraṃ vikramaṃ śakrajetrā
vegānnāgāstrabaddhaḥ patagapatigarunmārutairmocito'bhūḥ ..35-5..

saumitristvatra śaktiprahṛtigaladasurvātajānītaśaila-
ghrāṇātpraṇānupeto vyakṛṇuta kusṛtiślāghinaṃ meghanādam .
māyākṣobheṣu vaibhīṣaṇavacanahṛtastambhanaḥ kumbhakarṇaṃ
samprāptaṃ kampitorvītalamakhilacamūbhakṣiṇaṃ vyakṣiṇostvam ..34-6..

gṛhṇan jambhārisampreṣitarathakavacau rāvaṇenābhiyudhyan
brahmāstreṇāsya bhindan galatatimabalāmagniśuddhāṃ pragṛhṇan .
devaśreṇīvarojjīvitasamaramṛtairakṣatairṛkṣasaṅghai-
rlaṅkābhartrā ca sākaṃ nijanagaramagāḥ sapriyaḥ puṣpakeṇa ..35-7..

prīto divyābhiṣekairayutasamadhikānvatsarānparyaraṃsī-
rmaithilyāṃ pāpavācā śiva śiva kila tāṃ garbhiṇīmabhyahāsīḥ .
śatrughnenārdayitvā lavaṇaniśicaraṃ prārdayaḥ śūdrapāśaṃ
tāvadvālmīkigehe kṛtavasatirupāsūta sītā sutau te ..35-8..

vālmīkestvatsutodgāpitamadhurakṛterājñayā yajñavāṭe
sītāṃ tvayyāptukāme kṣitimaviśadasau tvaṃ ca kālārthito'bhūḥ .
hetoḥ saumitrighātī svayamatha sarayūmagnaniśśeṣabhṛtyaiḥ
sākaṃ nākaṃ prayāto nijapadamagamo deva vaikuṇṭhamādyam ..35-9..

so'yaṃ martyāvatārastava khalu niyataṃ martyaśikṣārthamevaṃ
viśleṣārtirnirāgastyajanamapi bhavetkāmadharmātisaktyā .
no cetsvātmānubhūteḥ kvanu tava manaso vikriyā cakrapāṇe
sa tvaṃ sattvaikamūrte pavanapurapate vyādhunu vyādhitāpān ..35-10..

iti pañcatriṃśadaśakaṃ samāptam ..

________________________________________

ṣaṭtriṃśadaśakam (36)

paraśurāmāvatāram .

36 - Parasurama Avatar

atreḥ putratayā purā tvamanasūyāyāṃ hi dattābhidho
jātaḥ śiṣyanibandhatandritamanāḥ svasthaścarankāntayā .18
dṛṣṭo bhaktatamena hehayamahīpālena tasmai varā-
naṣṭaiśvaryamukhānpradāya daditha svenaiva cānte vadham ..36-1..

satyaṃ kartumathārjunasya ca varaṃ tacchaktimātrānataṃ
brahmadveṣi tadākhilaṃ nṛpakulaṃ hantuṃ ca bhūmerbharam .
sañjāto jamadagnito bhṛgukule tvaṃ reṇukāyāṃ hare
rāmo nāma tadātmajeṣvavarajaḥ pitroradhāḥ sammadam ..36-2..

labdhāmnāyagaṇaścaturdaśavayā gandharvarāje manā-
gāsaktāṃ kila mātaraṃ prati pituḥ krodhākulasyājñayā .
tātājñātigasodaraiḥ samamimāṃ chitvātha śāntātpitu-
steṣāṃ jīvanayogamāpitha varaṃ mātā ca te'dādvarān ..36-3..

pitrā mātṛmude stavāhṛtaviyaddhenornijādāśramāt
prasthāyātha bhṛgorgirā himagirāvārādhya gaurīpatim .
labdhvā tatparaśuṃ taduktadanujacchedī mahāstrādikaṃ
prāpto mitramathākṛtavṛṇamuniṃ prāpyāgamaḥ svāśramam ..36-4..

ākheṭepagato'rjunaḥ suragavīsamprāptasampadgaṇai-
stvatpitrā paripūjitaḥ puragato durmantrivācā punaḥ .
gāṃ kretuṃ sacivaṃ nyayuṅkta kudhiyā tenāpi rundhanmuni-
prāṇakṣepasaroṣagohatacamūcakreṇa vatso hṛtaḥ ..36-5..

śukrojjīvitatātavākyacalitakrodho'tha sakhyā samaṃ
bibhruddhyātamahodaropanihitaṃ cāpaṃ kuṭhāraṃ śarān .
ārūḍhaḥ sahavāhayantṛkarathaṃ māhiṣmatīmāviśan
vāgbhirvatsamadāśuṣi kṣitipatau samprāstuthāḥ saṅgaram ..36-6..

putrāṇāmayutena saptadaśabhiścākṣauhiṇībhirmahā-19
senānībhiranekamitranivahairvyājṛmbhitāyodhanaḥ .
sadyastvatkakuṭhārabāṇavidalanniśśeṣasainyotkaro
bhītipradrutanaṣṭaśiṣṭanayastvāmāpataddhehayaḥ ..36-7..

līlāvāritanarmadājalavalallaṅkeśagarvāpaha-
śrīmadbāhusahasramuktabahuśastrāstraṃ nirundhannamum .
cakre tvayyatha vaiṣṇave'pi viphale buddhvā hariṃ tvāṃ mudā
dhyāyantaṃ chitasarvadoṣamavadhīḥ so'gātparaṃ te padam ..36-8..

bhūyo'marṣitahehayātmajagaṇaistāte hate reṇukā-
māghnānāṃ hṛdayaṃ nirīkṣya bahuśo ghorāṃ pratijñāṃ vahan .
dhyānānītarathāyudhastvamakṛthā vipradruhaḥ kṣatriyān
dikcakreṣu kuṭhārayanviśikhayan niḥkṣātriyāṃ medinīm ..36-9..

tātojjīvanakṛnnṛpālakakulaṃ triḥsaptakṛtvo jayan
santarpyātha samantapañcakamahāraktahṛdaughe pitṝn .
yajñe kṣmāmapi kāśyapādiṣu diśan sālvena yudhyan punaḥ
kṛṣṇo'muṃ nihaniṣyatīti śamito yuddhāt kumārairbhavān ..36-10..

var - kuṭhārairbhavān
nyasyāstrāṇi mahendrabhūbhṛti tapastanvanpunarmajjitāṃ
gokarṇāvadhi sāgareṇa dharaṇīṃ dṛṣṭvārthitastāpasaiḥ .
dhyāteṣvāsadhṛtānalāstracakitaṃ sindhuṃ sruvakṣepaṇā-
dutsāryoddhṛtakeralo bhṛgupate vāteśa saṃrakṣa mām ..36-11..

iti ṣaṭtriṃśadaśakaṃ samāptam .
iti navamaskandhaṃ samāptam .
daśamaskandham .

________________________________________

saptatriṃśadaśakam (37)

śrīkṛṣṇāvatāropakramam .

37 - Prelude To the Incarnation As Krishna

sāndrānanandatano hare nanu purā daivāsure saṅgare
tvatkṛttā api karmaśeṣavaśato ye te na yātā gatim .
teṣāṃ bhūtalajanmanāṃ ditibhuvāṃ bhāreṇa durārditā
bhūmiḥ prāpa viriñcamāśritapadaṃ devaiḥ puraivāgataiḥ ..37-1..

hā hā durjanabhūribhāramathitāṃ pāthonidhau pādukā-
metāṃ pālaya hanta me vivaśatāṃ sampṛccha devānimān .
ityādipracurapralāpavivaśāmālokya dhātā mahīṃ
devānāṃ vadanāni vīkṣya parito dadhyau bhavantaṃ hare ..37-2..

ūce cāmbujabhūramūnayi surāḥ satyaṃ dharitryā vaco
nanvasyā bhavatāṃ ca rakṣaṇavidhau dakṣo hi lakṣmīpatiḥ .
sarve śarvapurassarā vayamito gatvā payovāridhiṃ
natvā taṃ stumahe javāditi yuyaḥ sākaṃ tavāketanam ..37-3..

te mugdhānilaśālidugdhajaladhestīraṃ gatāḥ saṅgatā
yāvattvatpadacintanaikamanasastāvatsa pāthojabhūḥ .
tvadvācaṃ hṛdaye niśamya sakalānānandayannūcivā-
nākhyātaḥ paramātmanā svayamahaṃ vākyaṃ tadākarṇyatām ..37-4..

jāne dīnadaśāmahaṃ diviṣadāṃ bhūmeśca bhīmairnṛpai-
statkṣepāya bhavāmi yādavakule so'haṃ samagrātmanā .
devā vṛṣṇikule bhavantu kalayā devāṅganāścāvanau
matsevārthamiti tvadīyavacanaṃ pāthojabhūrūcivān ..37-5..

śrutvā karṇarasāyanaṃ tava vacaḥ sarveṣu nirvāpita-
svānteṣvīśa gateṣu tāvakakṛpāpīyūṣatṛptātmasu .
vikhyāte mathurāpure kila bhavatsānnidhyapuṇyottare
dhanyāṃ devakanandanāmudavahadrājā sa śūrātmajaḥ ..37-6..

udvāhāvasitau tadīyasahajaḥ kaṃso'tha sammānaya-
nnetau sūtatayā gataḥ pathi rathe vyomotthayā tvadgirā .
asyāstvāmatiduṣṭamaṣṭamasuto hanteti hanteritaḥ
santrāsātsa tu hantumantikagatāṃ tanvīṃ kṛpāṇīmadhāt ..37-7..

gṛhṇānaścikureṣu tāṃ khalamatiḥ śaureściraṃ sāntvanai-
rno muñcanpunarātmajārpaṇagirā prīto'tha yāto gṛhān .
ādyaṃ tvatsahajaṃ tathārpitamapi snehena nāhannasau
duṣṭānāmapi deva puṣṭakaruṇā dṛṣṭā hi dhīrekadā ..37-8..

tāvattvanmanasaiva nāradamuniḥ proce sa bhojeśvaraṃ
yūyaṃ nanvasurāḥ surāśca yadavo jānāsi kiṃ na prabho .
māyāvī sa harirbhavadvadhakṛte bhāvī suraprārthanā-
dityākarṇya yadūnadūdhunadasau śaureśca sūnūnahan ..37-9..

prāpte saptamagarbhatāmahipatau tvatpreraṇānmāyayā
nīte mādhava rohiṇīṃ tvamapi bhoḥ saccitsukhaikātmakaḥ .
devakyā jaṭharaṃ viveśitha vibho saṃstūyamānassuraiḥ
sa tvaṃ kṛṣṇa vidhūya rogapaṭalīṃ bhaktiṃ parāṃ dehi me ..37-10..

iti saptatriṃśadaśakaṃ samāptam .

________________________________________

aṣṭātriṃśadaśaka (38)

śrīkṛṣṇāvatāram .

38 - Incarnation of Sri Krishna

ānandarūpa bhagavannayi te'vatāre
prāpte pradīptabhavadaṅganirīyamāṇaiḥ .
kāntivrajairiva ghanāghanamaṇḍalairdyā-
māvṛṇvatī viruruce kila varṣavelā ..38-1..

āśāsu śītalatarāsu payodatoyai-
rāśāsitāptivivaśeṣu ca sajjaneṣu .
naiśākarodayavidhau niśi madhyamāyāṃ
kleśāpahastrijagatāṃ tvamihā'virāsīḥ ..38-2..

bālyaspṛśāpi vapuṣā dadhuṣā vibhūtī-
rudyatkirīṭakaṭakāṅgadahārabhāsā .
śaṅkhārivārijagadāparibhāsitena
meghāsitena parilesitha sūtigehe ..38-3..

vakṣaḥsthalīsukhanilīnavilāsilakṣmī-
mandākṣalakṣitakaṭākṣavimokṣabhedaiḥ .
tanmandirasya khalakaṃsakṛtāmalakṣmī-
munmārjayanniva virejitha vāsudeva ..38-4..

śauristu dhīramunimaṇḍalacetaso'pi
dūrasthitaṃ vapurudīkṣya nijekṣaṇābhyām .
ānandabāṣpapulakodgamagadgadārdra-
stuṣṭāva dṛṣṭimakarandarasaṃ bhavantam ..38-5..

deva prasīda parapūruṣa tāpavallī-
nirlūnadātra samanetra kalāvilāsin .
khedānapākuru kṛpāgurubhiḥ kaṭākṣai-
rityādi tena muditena ciraṃ nuto'bhūḥ ..38-6..

mātrā ca netrasalilāstṛtagātravallyā
stotrairabhiṣṭutaguṇaḥ karuṇālayastvam .
prācīnajanmayugalaṃ pratibodhya tābhyāṃ
māturgirā dadhitha mānuṣabālaveṣam ..38-7..

tvatpreristatadanu nandatanūjayā te
vyatyāsamāracayituṃ sa hi śūrasūnuḥ .
tvāṃ hastayoradhṛta cittāvidhāryamāryai-
rambhoruhasthakalahaṃsakiśoraramyam ..38-8..

jātā tadā paśupasadmani yoganidrā20
nidrāvimudritamathākṛta pauralokam .
tvatpreraṇātkimiha citramacetanairyad-
dvāraiḥ svayaṃ vyaghaṭi saṅghaṭitaissugāḍham ..38-9..

śeṣeṇa bhūriphaṇavāritavāriṇā'tha
svairaṃ pradarśitapatho maṇidīpitena .
tvāṃ dhārayan sa khalu dhanyatamaḥ pratasthe
so'yaṃ tvamīśa mama nāśaya rogavegān ..38-10..

iti aṣṭātriṃśadaśakaṃ samāptam .

________________________________________

ekonacatvāriṃśadaśakam (39)

yogamāyā prādurbhāvaṃ tathā gokule kṛṣṇajanmotsavam ..

39 - Manifestation of Yogamaya and Celebration of Birth of Shrikrishna at Gokula

bhavantamayamudvahan yadukulodvaho nissaran
dadarśa gaganoccalajjalabharāṃ kalindātmajām .
aho salilasañcayaḥ sa punaraindrajālodito
jalaugha iva tatkṣaṇātprapadameyatāmāyayau ..39-1..

prasuptapaśupālikāṃ nibhṛtamārudadbālikā-
mapāvṛtakavāṭikāṃ paśupavāṭikāmāviśan .
bhavantamayamarpayan prasavatalpake tatpadā-
dvahan kapaṭakanyakāṃ svapuramāgato vegataḥ ..39-2..

tatastvadanujāravakṣapitanidravegadrava-
dbhaṭotkaraniveditaprasavavārtayaivārtimān .
vimuktacikurotkarastvaritamāpatan bhojarā-
ḍatuṣṭa iva dṛṣṭavān bhaginikākare kanyakām ..39-3..

dhruvaṃ kapaṭaśālino madhuharasya māyā bhave-
dasāviti kiśorikāṃ bhaginikākarāliṅgitām .
dvipo nalinikāntarādiva mṛṇālikāmākṣipa-
nnayaṃ tvadanujāmajāmupalapaṭṭake piṣṭavān ..39-4..

tato bhavadupāsako jhaṭiti mṛtyupāśādiva
pramucya tarasaiva sā samadhirūḍharūpāntarā .
adhastalamajagmuṣī vikasadaṣṭabāhusphuran-
mahāyudhamaho gatā kila vihāyasā didyute ..39-5..

nṛśaṃsatara kaṃsa te kimu mayā viniṣpiṣṭayā
babhūva bhavadantakaḥ kvacana cintyatāṃ te hitam .
iti tvadanujā vibho khalamudīrya taṃ jagmuṣī
marudgaṇapaṇāyitā bhuvi ca mandirāṇyeyuṣī ..39-6..

prage punaragātmajāvacanamīritā bhūbhujā
pralambabakapūtanāpramukhadānavā māninaḥ .
bhavannidhanakāmyayā jagati babhramurnirbhayāḥ
kumārakavimārakāḥ kimiva duṣkaraṃ niṣkṛpaiḥ ..39-7..

tataḥ paśupamandire tvayi mukunda nandapriyā-
prasūtiśayaneśaye rudati kiñcidañcatpade .
vibudhya vanitājanaistanayasambhave ghoṣite
mudā kimu vadāmyaho sakalamākulaṃ gokulam ..39-8..

aho khalu yaśodayā navakalāyacetoharaṃ
bhavantamalamantike prathamamapibantyā dṛśā .
punaḥ stanabharaṃ nijaṃ sapadi pāyayantyā mudā
manoharatanuspṛśā jagati puṇyavanto jitāḥ ..39-9..

bhavatkuśalakāmyayā sa khalu nandagopastadā
pramodabharasaṅkule dvijakulāya kiṃ nādadāt .
tathaiva paśupālakāḥ kimu na maṅgalaṃ tenire
jagatritayamaṅgala tvamiha pāhi māmāmayāt ..39-10..

iti ekonacatvāriṃśadaśakaṃ samāptam .

________________________________________

catvāriṃśadaśakam (40)

pūtanāmokṣam .

40 - Salvation of Putana

tadanu nandamamandaśubhāspadaṃ nṛpapurīṃ karadānakṛte gatam .
samavalokya jagāda bhavatpitā viditakaṃsasahāyajanodyamaḥ ..40-1..

ayi sakhe tava bālakajanma māṃ sukhayate'dya nijātmajajanmavat .
iti bhavatpitṛtāṃ vrajanāyake samadhiropya śaśaṃsa tamādarāt ..40-2..

iha ca santyanimittaśatāni te kaṭakasīmni tato laghu gamyatām .
iti ca tadvacasā vrajanāyako bhavadapāyabhiyā drutamāyayau ..40-3..

avasare khalu tatra ca kācana vrajapade madhurākṛtiraṅganā .
taralaṣaṭpadalālitakuntalā kapaṭapotaka te nikaṭaṃ gatā ..40-4..

sapadi sā hṛtabālakacetanā niśicarānvayajā kila pūtanā .
vrajavadhūṣviha keyamiti kṣaṇaṃ vimṛśatīṣu bhavantamupādade ..40-5..

lalitabhāvavilāsahṛtātmabhiryuvatibhiḥ pratiroddhumapāritā .
stanamasau bhavanāntaniṣeduṣī pradaduṣī bhavate kapaṭātmane ..40-6..

samadhiruhya tadaṅkamaśaṅkitastvamatha bālakalopanaroṣitaḥ .
mahadivāmraphalaṃ kucamaṇḍalaṃ praticucūṣitha durviṣadūṣitam ..40-7..



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.