Хелпикс

Главная

Контакты

Случайная статья





МЕЛЬПАТУР НАРАЯНА БХАТТАТИРИ 11 страница



yuddhe droṇasya hastisthiraraṇabhagadatteritaṃ vaiṣṇavāstraṃ
vakṣasyādhatta cakrasthagitaravimahāḥ prārdayansindhurājam .
nāgāstre karṇamukte kṣitimavanamayankevalaṃ kṛttamauliṃ
tatre tatrāpi pārthaṃ kimiva na hi bhavān pāṇḍavānāmakārṣīt ..86-8..

yuddhādau tīrthagāmī sa khalu haladharo naimiśakṣetramṛccha-
nnapratyutthāyisūtakṣayakṛdatha sutaṃ tatpade kalpayitvā .
yajñaghnaṃ balvalaṃ parvaṇi paridalayan snātatīrtho raṇānte
samprāpto bhīmaduryodhanaraṇamaśamaṃ vīkṣya yātaḥ purīṃ te ..86-9..

saṃsuptadraupadeyakṣapaṇahatadhiyaṃ drauṇimetya tvaduktyā
tanmuktaṃ brāhmamastraṃ samahṛta vijayo mauliratnaṃ ca jahre .
ucchittyai pāṇḍavānāṃ punarapi ca viśatyuttarāgarbhamastre
rakṣannaṅguṣṭhamātraḥ kila jaṭharamagāścakrapāṇirvibho tvam ..86-10..

dharmaughaṃ dharmasūnorabhidadhadakhilaṃ chandamṛtyuḥ sa bhīṣma-
stvāṃ paśyanbhaktibhūmnaiva hi sapadi yayau niṣkalabrahmabhūyam .
saṃyājyāthāśvamedhaistribhiratimahitairdharmajaṃ pūrṇakāmaṃ
samprāpto dvārakāṃ tvaṃ pavanapurapate pāhi māṃ sarvarogāt ..86-11..

iti ṣaḍaśītitamadaśakaṃ samāptam .

________________________________________

saptāśītitamadaśakam (87)

kucelopākhyānam .

87 - Kuchela Episode

kucelanāmā bhavataḥ satīrthyatāṃ gataḥ sa sāndīpanimandire dvijaḥ .
tvadekarāgeṇa dhanādiniḥspṛho dināni ninye praśamī gṛhāśramī ..87-1..

samānaśīlā'pi tadīyavallabhā tathaiva no cittajayaṃ sameyuṣī .
kadācidūce bata vṛttilabdhaye ramāpatiḥ kiṃ na sakhā niṣevyate ..87-2..

itīrito'yaṃ priyayā kṣudhārtayā jugupsamāno'pi dhane madāvahe .
tadā tvadālokanakautukādyayau vahanpaṭānte pṛthukānupāyanam ..87-3..

gato'yamāścaryamayīṃ bhavatpūrīṃ gṛheṣu śaibyābhavanaṃ sameyivān .
praviśya vaikuṇṭhamivāpa nirvṛtiṃ tavātisambhāvanayā tu kiṃ punaḥ ..87-4..

prapūjitaṃ taṃ priyayā ca vījitaṃ kare gṛhītvā'kathayaḥ purā kṛtam .
yadindhanārthaṃ gurudāracoditairapartuvarṣaṃ tadamarṣi kānane ..87-5..

trapājuṣo'smātpṛthukaṃ balādatha pragṛhya muṣṭau sakṛdāśite tvayā .
kṛtaṃ kṛtaṃ nanviyateti sambhramādramā kilopetya karaṃ rurodha te ..87-6..

bhakteṣu bhaktena sa mānitastvayā purīṃ vasannekaniśāṃ mahāsukham .
batāparedyurdraviṇaṃ vinā yayau vicitrarūpastava khalvanugrahaḥ ..87-7..

yadi hyayāciṣyamadāsyadacyuto vadāmi bhāryāṃ kimiti vrajannasau .
tvaduktilīlāsmitamagnadhīḥ punaḥ kramādapaśyanmaṇidīpramālayam ..87-8..

kiṃ mārgavibhraṃśa iti bhramankṣaṇaṃ gṛhaṃ praviṣṭaḥ sa dadarśa vallabhām .
sakhīparītāṃ maṇihemabhūṣitāṃ bubodha ca tvatkaruṇāṃ mahādbhutām ..87-9..

sa ratnaśālāsu vasannapi svayaṃ samunnamadbhaktibharo'mṛtaṃ yayau .
tvamevamāpūritabhaktavāñchito marutpurādhīśa harasva me gadān ..87-10..

iti ṣaḍaśītitamadaśakaṃ samāptaṃ

________________________________________

saptāśītitamadaśakam (88)

santānagopālam .

88 - Episode of Santana Gopalam

prāgevācāryaputrāhṛtiniśamanayā svīyaṣaṭsūnuvīkṣāṃ
kāṅkṣantyā māturuktyā sutalabhuvi baliṃ prāpya tenārcitastvam .
dhātuśśāpāddhiraṇyānvitakaśipubhavānśaurijān kaṃsabhagnā-
nānīyainān pradarśya svapadamanayathāḥ pūrvaputrānmarīceḥ ..88-1..

śrutadeva iti śrutaṃ dvijendraṃ bahulāśvaṃ nṛpatiṃ ca bhaktipūrṇam .
yugapattvamanugrahītukāmo mithilāṃ prāpitha tāpasaiḥ sametaḥ ..88-2..

gacchandvimūrtirubhayoryugapanniketa-
mekena bhūrivibhavairvihitopacāraḥ .
anyena taddinabhṛtaiśca phalaudanādyai-
stulyaṃ praseditha dadātha ca muktimābhyām ..88-3..

bhūyo'tha dvāravatyāṃ dvijatanayamṛtiṃ tatpralāpānapi tvaṃ
ko vā daivaṃ nirundhyāditi kila kathayanviśvavoḍhā'pyasoḍhāḥ .
jiṣṇorgarvaṃ vinetuṃ tvayi manujadhiyā kuṇṭhitāṃ cāsya buddhiṃ
tattvārūḍhāṃ vidhātuṃ paramatamapadaprekṣaṇeneti manye ..88-4..

naṣṭā aṣṭāsya putrāḥ punarapi tava tūpekṣayā kaṣṭavādaḥ
spaṣṭo jāto janānāmatha tadavasare dvārakāmāpa pārthaḥ .
maitryā tatroṣito'sau navamasutamṛtau vipravaryaprarodaṃ
śrutvā cakre pratijñāmanupahṛtasutassannivekṣye kṛśānum ..88-5..

mānī sa tvāmapṛṣṭvā dvijanilayagato bāṇajālairmahāstrai
rundhānaḥ sūtigehaṃ punarapi sahasā dṛṣṭanaṣṭe kumāre .
yāmyāmaindrīṃ tathānyāssuravaranagarīrvidyayā''sādya sadyo
moghodyogaḥ patiṣyanhutabhuji bhavatā sasmitaṃ vārito'bhūt ..88-6..

sārdhaṃ tena pratīcīṃ diśamatijavinā syandanenābhiyāto
lokālokaṃ vyatītastimirabharamatho cakradhāmnā nirundhan .
cakrāṃśukliṣṭadṛṣṭiṃ sthitamatha vijayaṃ paśya paśyeti vārāṃ
pāre tvaṃ prādadarśaḥ kimapi hi tamasāṃ dūradūraṃ padaṃ te ..88-7..37
tatrāsīnaṃ bhujaṅgādhipaśayanatale divyabhūṣāyudhādyai-
rāvītaṃ pītacelaṃ pratinavajaladaśyāmalaṃ śrīmadaṅgam .
mūrtīnāmīśitāraṃ paramiha tisṛṇāmekamarthaṃ śrutīnāṃ
tvāmeva tvaṃ parātman priyasakhasahito nemitha kṣemarūpam ..88-8..

yuvāṃ māmevadvāvadhikavivṛtāntarhitatayā
vibhinnau sundraṣṭuṃ svayamahamahārṣaṃ dvijasutān .
nayetaṃ drāgenāniti khalu vitīrṇānpunaramūn
dvijāyādāyādāḥ praṇutamahimā pāṇḍujanuṣā ..88-9..

evaṃ nānāvihārairjagadabhiramayanvṛṣṇivaṃśaṃ prapuṣṇa-
nnījāno yajñabhedairatulavihṛtibhiḥ prīṇayanneṇanetrāḥ .
bhūbhārakṣepadambhātpadakamalajuṣāṃ mokṣaṇāyāvatīrṇaḥ
pūrṇaṃ brahmaiva sākṣādyaduṣu manujatārūṣitastvaṃ vyalāsīḥ ..88-10..

prāyeṇa dvāravatyāmavṛtadayi tadā nāradastvadrasārdra-
stasmāllebhe kadācitkhalu sukṛtanidhistvatpitā tattvabodham .
bhaktānāmagrayāyī sa ca khalu matimānuddhavastvatta eva
prāpto vijñānasāraṃ sa kila janahitāyādhunā'ste badaryām ..88-11..38
so'yaṃ kṛṣṇāvatāro jayati tava vibho yatra sauhārdabhīti-
snehadveṣānurāgaprabhṛtibhiratulairaśramairyogabhedaiḥ .
ārtiṃ tīrvā samastāmamṛtapadamagussarvataḥ sarvalokāḥ
sa tvaṃ viśvārtiśāntyai pavanapurapate bhaktipūrtyai ca bhūyāḥ ..88-12..

iti aṣṭāśītitamadaśakaṃ samāptam .

________________________________________

ekonanavatitamadaśakam (89)

vṛkāsuravadhaṃ - bhṛguparīkṣaṇam .

89 - Slaying of Vrikasura - Test by Bhrigu

ramājāne jāne yadiha tava bhakteṣu vibhavo
na sadyaḥ sampadyastadiha madakṛttvādaśaminām .
praśāntiṃ kṛtvaiva pradiśasi tataḥ kāmamakhilaṃ
praśānteṣu kṣipraṃ na khalu bhavadīye cyutikathā ..89-1..

sadyaḥprasādaruṣitānvidhiśaṅkarādīn
kecidvibho nijaguṇānuguṇaṃ bhajantaḥ .
bhraṣṭā bhavanti bata kaṣṭamadīrghadṛṣṭyā
spaṣṭaṃ vṛkāsara udāharaṇaṃ kilāsmin ..89-2..

śakunijaḥ sa tu nāradamekadā tvaritatoṣamapṛcchadadhīśvaram .
sa ca dideśa girīśamupāsituṃ na tu bhavantamabandhumasādhuṣu ..89-3..

tapastaptvā ghoraṃ sa khalu kupitaḥ saptamadine
śiraśchittvā sadyaḥ puraharamupasthāpya purataḥ .
atikṣudraṃ raudraṃ śirasi karadānena nidhanaṃ
jagannāthādvavre bhavati vimukhānāṃ kva śubhadhīḥ ..89-4..

moktāraṃ bandhamukto hariṇapatiriva prādravatso'tha rudraṃ
daityādbhītyā sma devo diśi diśi valate pṛṣṭhato dattadṛṣṭiḥ .
tūṣṇīke sarvaloke tava padamadhirokṣyantamudvīkṣya śarvaṃ
dūrādevāgratastvaṃ paṭuvaṭuvapuṣā tasthiṣe dānavāya ..89-5..

bhadraṃ te śākuneya bhramasi kimadhunā tvaṃ piśācasya vācā
sandehaścenmaduktau tava kimu na karoṣyaṅgulīmaṅga maulau .
itthaṃ tvadvākyamūḍhaḥ śirasi kṛtakaraḥ so'patacchinnapātaṃ
bhraṃśo hyevaṃ paropāsiturapi ca gatiḥ śūlino'pi tvameva ..89-6..

bhṛguṃ kila sarasvatīnikaṭavāsinastāpasā-
strimurtiṣu samādiśannadhikasattvatāṃ veditum .
ayaṃ punaranādarāduditaruddharoṣe vidhau
hare'pi ca jihiṃsiṣau girijayā dhṛte tvāmagāt ..89-7..

suptaṃ ramāṅkabhuvi paṅkajalocanaṃ tvāṃ
vipre vinighnati padena mudotthitastvam .
sarvaṃ kṣamasva munivarya bhavetsadā me
tvatpādacihnamiha bhūṣaṇamityavādīḥ ..89-8..

niścitya te ca sudṛḍhaṃ tvayi baddhabhāvāḥ
sārasvatā munivarā dadhire vimokṣam .
tvāmevamacyuta punaścyutidoṣahīnaṃ
sattvoccayaikatanumeva vayaṃ bhajāmaḥ ..89-9..

jagatsṛṣṭyādau tvāṃ nigamanivahairvandibhiriva
stutaṃ viṣṇo saccitparamarasanirdvaitavapuṣam .
parātmānaṃ bhūman paśupavanitābhāgyanivahaṃ
parītapaśrāntyai pavanapuravāsin paribhaje ..89-10..

iti ekonanavatitamadaśakaṃ samāptaṃ

________________________________________

navatitamadaśakam (90)

viṣṇumahattattvasthāpanam .

90 - Establishment of Greatness of Vishnu

vṛkabhṛgusunimohinyambarīṣādivṛtte-
ṣvayi tava hi mahattvaṃ sarvaśarvādijaitram .
sthitamiha paramātman niṣkalārvāgabhinnaṃ
kimapi yadavabhātaṃ taddhi rūpaṃ tavaiva ..90-1..

mūrtitrayeśvarasadāśivapañcakaṃ yat
prāhuḥ parātmavapureva sadāśivo'smin .
tatreśvarastu sa vikuṇṭhapadastvameva
tritvaṃ punarbhajasi satyapade tribhāge ..90-2..

tatrāpi sāttvikatanuṃ tava viṣṇumāhu-
rdhātā tu sattvaviralo rajasaiva pūrṇaḥ .
satvotkaṭatvamapi cāsti tamovikāra-
ceṣṭādikaṃ ca tava śaṅkaranāmni mūrtau ..90-3..

taṃ ca trimūrtyatigataṃ purapūruṣaṃ tvāṃ
śarvātmanāpi khalu sarvamayatvahetoḥ .
śaṃsantyupāsanāvidhau tadapi svatastu
tvadrūpamityatidṛḍhaṃ bahu naḥ pramāṇam ..90-4..

śrīśaṅkaro'pi bhagavānsakaleṣu tāvat
tvāmeva mānayati yo na hi pakṣapātī .
tvanniṣṭhameva sa hi nāmasahasrakādi
vyākhyadbhavatstutiparaśca gatiṃ gato'nte ..90-5..

mūrtitrayātigamuvāca ca mantraśāstra-
syādau kalāyasuṣamaṃ sakaleśvaraṃ tvām .
dhyānaṃ ca niṣkalamasau praṇave khalūktvā
tvāmeva tatra sakalaṃ nijagāda nānyam ..90-6..

samastasāre ca purāṇasaṅgrahe visaṃśayaṃ tvanmahimaiva varṇyate .
trimūrtiyuksatyapadatribhāgataḥ paraṃ padaṃ te kathitaṃ na śūlinaḥ ..90-7..

yadbrāhmakalpa iha bhāgavatadvitīya-
skandhoditaṃ vapuranāvṛtamīśa dhātre .
tasyaiva nāma hariśarvamukhaṃ jagāda
śrīmādhavaḥ śivaparo'pi purāṇasāre ..90-8..

ye svaprakṛtyanuguṇā giriśaṃ bhajante
teṣāṃ phalaṃ hi dṛḍhayaiva tadīyabhaktyā .
vyāso hi tena kṛtavānadhikārihetoḥ
skāndādikeṣu tava hānivaco'rthavādaiḥ ..90-9..

bhūtārthakīrtiranuvādaviruddhavādau
tredhārthavādagatayaḥ khalu rocanārthāḥ .
skāndādikeṣu bahavo'tra viruddhavādā-
stvattāmasatvaparibhūtyupaśikṣaṇādyāḥ ..90-10..

yatkiñcidapyaviduṣāpi vibho mayoktaṃ
tanmantraśāstravacanādyabhidṛṣṭameva .
vyāsoktisāramayabhāgavatopagīta
kleśānvidhūya kuru bhaktibharaṃ parātman ..90-11..

iti navatitamadaśakaṃ samāptam .
iti daśamaskandhaṃ samāptam .
ekādaśaskandham .

________________________________________

ekanavatitamadaśakam (91)

bhaktimahattvam .

91 - Greatness of Devotion

śrīkṛṣṇa tvatpadopāsanamabhayatamaṃ baddhamithyārthadṛṣṭe-
rmartyasyārtasya manye vyapasarati bhayaṃ yena sarvātmanaiva .
yattāvattvatpraṇītāniha bhajanavidhīnāsthito mohamārge
dhāvannapyāvṛtākṣaḥ skhalati na kuhaciddevadevākhilātman ..91-1..

bhūman kāyena vācā muhurapi manasā tvadbalapreritātmā
yadyatkurve samastaṃ tadiha paratare tvayyasāvarpayāmi .
jātyāpīha śvapākastvayi nihitamanaḥ karmavāgindriyārtha-
prāṇo viśvaṃ punīte na tu vimukhamanāstvatpadādvipravaryaḥ ..91-2..

bhītirnāma dvitīyādbhavati nanu manaḥkalpitaṃ ca dvitīyaṃ
tenaikyābhyāsaśīlo hṛdayamiha yathāśakti buddhyā nirundhyām .
māyāviddhe tu tasminpunarapi na tathā bhāti māyādhināthaṃ
taṃ tvāṃ bhaktyā mahatyā satatamanubhajannīśa bhītiṃ vijahyām ..91-3..

bhakterutpattivṛddhī tava caraṇajuṣaṃ saṅgamenaiva puṃsā-
māsādye puṇyabhājāṃ śriya iva jagati śrīmatāṃ saṅgamena .
tatsaṅgo deva bhūyānmama khalu satataṃ tanmukhādunmiṣadbhi-
stvanmāhātmyaprakārairbhavati ca sudṛḍhā bhaktiruddhūtapāpā ..91-4..

śreyomārgeṣu bhaktāvadhikabahumatirjanmakarmāṇi bhūyo
gāyankṣemāṇi nāmānyapi tadubhayataḥ pradrutaṃ pradrutātmā .
udyaddhāsaḥ kadacitkuhācidapi rudankvāpi garjanpragāya-
nnunmādīva pranṛtyannayi kuru karuṇāṃ lokabāhyaścareyam ..91-5..

bhūtānyetāni bhūtātmakamapi sakalaṃ pakṣimatsyānmṛgādīn
martyānmitrāṇi śatrūnapi yamitamatistvanmayānyānamāni .
tvatsevāyāṃ hi sidhyenmama tava kṛpayā bhaktidārḍhyaṃ virāga-
stvattattvasyāvabodho'pi ca bhuvanapate yatnabhedaṃ vinaiva ..91-6..

no muhyankṣuttṛḍādyairbhavasaraṇibhavaistvannilīnāśayatvā-
ccintāsātatyaśālī nimiṣalavamapi tvatpadādaprakampaḥ .
iṣṭāniṣṭeṣu tuṣṭivyasanavirahito māyikatvāvabodhā-
jjyotsnābhistvannakhendoradhikaśiśiritenātmanā sañcareyam ..91-7..

bhūteṣveṣu tvadaikyasmṛtisamadhigatau nādhikāro'dhunā cet
tvatprema tvatkamaitrī jaḍamatiṣu kṛpā dviṭsu bhūyādupekṣā .
arcāyāṃ vā samarcākutukamurutaraśraddhayā vardhatāṃ me
tvatsaṃsevī tathāpi drutamupalabhate bhaktalokottamatvam ..91-8..

āvṛtya tvatsvarūpaṃ kṣitijalamarudādyātmanā vikṣipantī
jīvānbhūyiṣṭhakarmāvalivivaśagatīn duḥkhajāle kṣipantī .
tvanmāyā mābhibhūyānmayi bhuvanapate kalpate tatpraśāntyai
tvatpāde bhaktirevetyavadadayi vibho siddhayogī prabuddhaḥ ..91-9..

duḥkhānyālokya jantuṣvalamuditaviveko'hamācāryavaryā-
llabdhvā tvadrūpatattvaṃ guṇacaritakathādyudbhavadbhaktibhūmā .
māyāmenāṃ taritvā paramasukhamaye tvatpade moditāhe
tasyāyaṃ pūrvaraṅgaḥ pavanapurapate nāśayāśeṣarogān ..91-10..

iti ekanavatitamadaśakaṃ samāptam .

________________________________________

dvinavatitamadaśakam (92)

karmamiśrabhaktiḥ .

92 - Bhakti Combined With Karma

vaidaissarvāṇi karmāṇyaphalaparatayā varṇitānīti buddhvā
tāni tvayyarpitānyeva hi samanucaran yāni naiṣkarmyamīśa .
mā bhūdvedairniṣiddhe kuhacidapi manaḥkarmavācāṃ pravṛtti-
rdurvarjañcedavāptaṃ tadapi khalu bhavatyarpaye citprakāśe ..92-1..

yastvanyaḥ karmayogastava bhajanamayastatra cābhīṣṭamūrtiṃ
hṛdyāṃ sattvaikarūpāṃ dṛṣadi hṛdi mṛdi kvāpi vā bhāvayitvā .
puṣpairgandhairnivedyairapi ca viracitaiḥ śaktito bhaktipūtai-
rnityaṃ varyāṃ saparyāṃ vidadhadayi vibho tvatprasādaṃ bhajeyam ..92-2..

strīśūdrāstvatkathādiśravaṇavirahitā āsatāṃ te dayārhā-
stvatpādāsannayātāndvijakulajanuṣo hanta śocāmyaśāntān .
vṛttyarthaṃ te yajanto bahukathitamapi tvāmanākarṇayanto
dṛptā vidyābhijātyaiḥ kimu na vidadhate tādṛśaṃ mā kṛthā mām ..92-3..

papo'yaṃ kṛṣṇarāmetyabhilapati nijaṃ gūhituṃ duścāritraṃ
nirlajjasyāsya vācā bahutarakathanīyāni me vighnitāni .
bhrātā me vandhyaśīlo bhajati kila sadā viṣṇumitthaṃ budhāṃste
nindantyuccairhasanti tvayi nihitaratīṃstādṛśaṃ mā kṛthā mām ..92-4..

śvetacchāyaṃ kṛte tvāṃ munivaravapuṣaṃ prīṇayante tapobhi-
stretāyāṃ sruksruvādyaṅkitamaruṇatanuṃ yajñarūpaṃ yajante .
sevante tantramārgairvilasadarigadaṃ dvāpare śyāmalāṅgaṃ
nīlaṃ saṅkīrtanādyairiha kalisamaye mānuṣāstvāṃ bhajante ..92-5..

so'yaṃ kāleyakālo jayati muraripo yatra saṅkīrtanādyai-
rniryatnaireva mārgairakhilada nacirāttvatprasādaṃ bhajante .
jātāstretākṛtādāvapi hi kila kalau sambhavaṃ kāmayante
daivāttatraiva jātānviṣayaviṣarasairmā vibho vañcayāsmān ..92-6..

bhaktāstāvatkalau syurdramilabhuvi tato bhūriśastatra coccaiḥ
kāverīṃ tāmraparṇīmanu kila kṛtamālāñca puṇyāṃ pratīcīm .
hā māmapyetadantarbhavamapi ca vibho kiñcidañcidrasaṃ tva-
yyāśāpāśairnibadhya bhramaya na bhagavan pūraya tvanniṣevām ..92-7..

dṛṣṭvā dharmadruhaṃ taṃ kalimapakaruṇaṃ prāṅmahīkṣitparīkṣi-
ddhantuṃ vyākṛṣṭakhaḍgo'pi na vinihatavān sāravedī guṇāṃśāt .
tvatsevādyāśu sidhyedasadiha na tathā tvatpare caiṣa bhīru-
ryattu prāgeva rogādibhirapaharate tatra hā śikṣayainam ..92-8..

gaṅgā gītā ca gāyatryapi ca tulasikā gopikācandanaṃ tat
sālagrāmābhipūjā parapuruṣa tathaikādaśī nāmavarṇāḥ .
etānyaṣṭāpyayatnānyayi kalisamaye tvatprasādapravṛddhyā
kṣipraṃ muktipradānītyabhidadhurṛṣayasteṣu māṃ sajjayethāḥ ..92-9..

devarṣīṇāṃ pitṝṇāmapi na punarṛṇī kiṅgaro vā sa bhūman
yo'sau sarvātmanā tvāṃ śaraṇamupagataḥ sarvakṛtyāni hitvā .
tasyotpannaṃ vikarmāpyakhilamapanudasyeva cittasthitastvaṃ
tanme pāpotthatāpānpavanapurapate rundhi bhaktiṃ praṇīyāḥ ..92-10..

iti dvinavatitamadaśakaṃ samāptaṃ

________________________________________

trinavatitamadaśakam (93)

pañcaviṃśati guravaḥ .

93 - Lessons from 25 Gurus

bandhusnehaṃ vijahyāṃ tava hi karuṇayā tvayyupāveśitātmā
sarvaṃ tyaktvā careyaṃ sakalamapi jagadvīkṣya māyāvilāsam .
nānātvādbhrāntijanyātsati khalu guṇadoṣāvabodhe vidhirvā
vyāsedho vā kathaṃ tau tvayi nihitamatervītavaiṣamyabuddheḥ ..93-1..

kṣuttṛṣṇālopamātre satatakṛtadhiyo jantavassantyanantā-
stebhyo vijñānavattvātpuruṣa iha varastajjanirdurlabhaiva .
tatrāpyātmā''tmanaḥ syātsuhṛdapi ca ripuryastvayi nyastacetā-
stāpocchitterupāyaṃ smarati sa hi suhṛtsvātmavairī tato'nyaḥ ..93-2..

tvatkāruṇye pravṛtte ka iva na hi gururlokavṛtte'pi bhūman
sarvākrāntāpi bhūmirna hi calati tataḥ satkṣamāṃ śikṣayeyam .
gṛhṇīyāmīśa tattadviṣayaparicaye'pyaprasaktiṃ samīrā-
dvyāptatvañcātmano me gaganaguruvaśādbhātu nirlepatā ca ..93-3..

svacchaḥ syāṃ pāvano'haṃ madhura udakavadvahnivanmā sma gṛhṇāṃ
sarvānnīno'pi doṣaṃ taruṣu tamiva māṃ sarvabhūteṣvaveyām .
puṣṭirnaṣṭiḥ kalānāṃ śaśina iva tanornātmano'stīti vidyāṃ
toyādivyastamārtāṇḍavadapi ca tanuṣvekatāṃ tvatprasādāt ..93-4..

snehādvyādhāstaputrapraṇayamṛtakapotāyito mā sma bhūvaṃ
prāptaṃ prāśnansaheya kṣudhamapi śayuvatsindhuvatsyāmagādhaḥ .
mā paptaṃ yoṣidādau śikhini śalabhavadbhṛṅgavatsārabhāgī
bhūyāsaṃ kintu tadvaddhanacayanavaśānmāhamīśa praṇeśam ..93-5..

mā badhyāsaṃ taruṇyā gaja iva vaśayā nārjayeyaṃ dhanaughaṃ
hartānyastaṃ hi mādhvīhara iva mṛgavanmā muhaṃ grāmyagītaiḥ .
nātyāsajjeya bhojye jhaṣa iva baḍiśe piṅgalāvannirāśaḥ
supyāṃ bhartavyayogātkurara iva vibho sāmiṣo'nyairna hanyai ..93-6..



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.