Хелпикс

Главная

Контакты

Случайная статья





МЕЛЬПАТУР НАРАЯНА БХАТТАТИРИ 13 страница



avyaktaṃ te svarūpaṃ duradhigamatamaṃ tattu śuddhaikasattvaṃ
vyaktañcāpyetadeva sphuṭamamṛtarasāmbhodhikallolatulyam .
sarvotkṛṣṭāmabhīṣṭāṃ tadiha guṇarasenaiva cittaṃ harantīṃ
mūrtiṃ te saṃśraye'haṃ pavanapurapate pāhi māṃ kṛṣṇa rogāt ..99-10..

iti navanavatitamadaśakaṃ samāptam .

________________________________________

śatatamadaśakam (100)

bhagavataḥ keśādipādavarṇanam .

100 - Description of the Vision of the Lord

agre paśyāmi tejo nibiḍatarakalāyāvalīlobhanīyaṃ
pīyūṣāplāvito'haṃ tadanu tadudare divyakaiśoraveṣam .
tāruṇyārambharamyaṃ paramasukharasāsvādaromāñcitāṅgai-
rāvītaṃ nāradādyaivilasadupaniṣatsundarīmaṇḍalaiśca ..100-1..

nīlābhaṃ kuñcitāgraṃ ghanamamalataraṃ saṃyataṃ cārubhaṅgyā
ratnottaṃsābhirāmaṃ valayitamudayaccandrakaiḥ piñchajālaiḥ .
mandārasraṅnivītaṃ tava pṛthukabarībhāramālokaye'haṃ
snigdhaśvetordhvapuṇḍrāmapi ca sulalitāṃ phālabālenduvīthīm ..100-2..

hṛdyaṃ pūrṇānukampārṇavamṛdulaharīcañcalabhrūvilāsai-
rānīlasnigdhapakṣmāvaliparilasitaṃ netrayugmaṃ vibho te .
sāndracchāyaṃ viśālāruṇakamaladalākāramāmugdhatāraṃ
kāruṇyālokalīlāśiśiritabhuvanaṃ kṣipyatāṃ mayyanāthe ..100-3..

uttuṅgollāsināsaṃ harimaṇimukuraprollasadgaṇḍapālī-
vyālolatkarṇapāśāñcitamakaramaṇīkuṇḍaladvandvadīpram .
unmīladdantapaṅktisphuradaruṇataracchāyabimbādharāntaḥ-
prītiprasyandimandasmitamadhurataraṃ vaktramudbhāsatāṃ me ..100-4..

bāhudvandvena ratnojjvalavalayabhṛtā śoṇapāṇipravāle-
nopāttāṃ veṇunālīṃ prasṛtanakhamayūkhāṅgulīsaṅgaśārām .
kṛtvā vaktrāravindre sumadhuravikasadrāgamudbhāvyamānaiḥ
śabdabrahmāmṛtaistvaṃ śiśiritabhuvanaissiñca me karṇavīthīm ..100-5..

utsarpatkaustubhaśrītatibhiraruṇitaṃ komalaṃ kaṇṭhadeśaṃ
vakṣaḥ śrīvatsaramyaṃ taralatarasamuddīprahārapratānam .
nānāvarṇaprasūnāvalikisalayinīṃ vanyamālāṃ vilola-
llolambāṃ lambamānāmurasi tava tathā bhāvaye ratnamālām ..100-6..

aṅge pañcāṅgarāgairatiśayavikasatsaurabhākṛṣṭalokaṃ
līnānekatrilokīvitatimapi kṛśāṃ bibhrataṃ madhyavallīm .
śakrāśmanyastataptojvalakanakanibhaṃ pītacelaṃ dadhānaṃ
dhyāyāmo dīptaraśmisphuṭamaṇiraśanākiṅgiṇīmaṇḍitaṃ tvām ..100-7..

ūrū cārū tavorū ghanamasṛṇarucau cittacorau ramāyā
viśvakṣobhaṃ viśaṅkya dhruvamaniśamubhau pītacelāvṛtāṅgau .
ānamrāṇāṃ purastānnyasanadhṛtasamastārthapālīsamudga-
cchāyāṃ jānudvayaṃ ca kramapṛthulamanojñe ca jaṅghe niṣeve ..100-8..

mañjīraṃ mañjunādairiva padabhajanaṃ śreya ityālapantaṃ
pādāgraṃ bhrāntimajjatpraṇatajanamanomandaroddhārakūrmam .
uttuṅgātāmrarājannakharahimakarajyotsnayā cā'śritānāṃ
santāpadhvāntahantrīṃ tatimanukalaye maṅgalāmaṅgulīnām ..100-9..

yogīndrāṇāṃ tvadaṅgeṣvadhikasumadhuraṃ muktibhājāṃ nivāso
bhaktānāṃ kāmavarṣadyutarukisalayaṃ nātha te pādamūlam .
nityaṃ cittasthitaṃ me pavanapurapate kṛṣṇa kāruṇyasindho
hṛtvā niḥśeṣatāpānpradiśatu paramānandasandohalakṣmīm ..100-10..

ajñātvā te mahattvaṃ yadiha nigaditaṃ viśvanātha kṣamethāḥ
stotraṃ caitatsahasrottaramadhikataraṃ tvatprasādāya bhūyāt .
dvedhā nārāyaṇīyaṃ śrutiṣu ca januṣā stutyatāvarṇanena
sphītaṃ līlāvatārairidamiha kurutāmāyurārogyasaukhyam ..100-11..

iti melpattūr śrīnārāyaṇabhaṭṭatirivaryaviracitaṃ
nārāyaṇīyaṃ stotraṃ samāptam ..

________________________________________

anubandham

śrīkṛṣṇapādāmbujaṃ

maṅgal̤aṃ mañjulaṃ kṛṣṇapādāmbujaṃ maṅgalyadāyakaṃ kṛṣṇapādāmbujam .
saṅkaṭanāśanaṃ kṛṣṇapādāmbujaṃ santoṣadāyakaṃ kṛṣṇapādāmbujam ..

duṣṭavināśanaṃ kṛṣṇapādāmbujaṃ śiṣṭajanapriyaṃ kṛṣṇapādāmbujam .
muktipradāyakaṃ kṛṣṇapādāmbujaṃ śaktipradāyakaṃ kṛṣṇapādāmbujam ..

sanmayaṃ cinmayaṃ kṛṣṇapādāmbujaṃ kalmaṣanāśanaṃ kṛṣṇapādāmbujam .
niṣkalaṃ nistulaṃ kṛṣṇapādāmbujaṃ nityanirāmayaṃ kṛṣṇapādāmbujam ..

ānandadāyakaṃ kṛṣṇapādāmbujaṃ ākulanāśanaṃ kṛṣṇapādāmbujam .
modapradāyakaṃ kṛṣṇapādāmbujaṃ mohavināśanaṃ kṛṣṇapādāmbujam ..

śrīguruvāyupureśapādāmbujaṃ śrīśrīdāyakaṃ kṛṣṇapādāmbujam .
nityaṃ namaskaru nityaṃ bhaja bhaja nityaṃ smara smara kṛṣṇapādāmbujam ..

maṅgalam

maṅgal̤aṃ maṅgal̤ākānta tava vakṣasthale sthitā .
maṅgal̤aṃ prārthyamānasya karotu mama maṅgal̤am ..1..

tvameva maṅgal̤ākāntaḥ lokamaṅgal̤akārakaḥ .
maṅgal̤aṃ te pravakṣyāmi mama maṅgalahetave ..2..

nārāyaṇāya haraye sṛṣṭisthityantakāriṇe .
guruvātapurīśāya viśvarūpāya maṅgal̤am ..3..

śaṅkhacakragadāpadmamālākaustubhadhāriṇe .
guruvātapurīśāya viṣṇurūpāya maṅgal̤am ..4..

pral̤ayābdhicarāyāstu namo vedavikāsine .
guruvātapurīśāya matsyarūpāya maṅgal̤am ..5..

lakṣmīnāthāya śāntāya namo mandaradhāriṇe .
guruvātapurīśāya kūrmarūpāya maṅgal̤am ..6..

kṣityuddhāravihārāya hiraṇyākṣāsuhāriṇe .
guruvātapurīśāya kroḍarūpāya maṅgal̤am ..7..

prahlādarakṣakāyāstu hiraṇyakaśipughātine .
guruvātapurīśāya nārasiṃhāya maṅgal̤am ..8..

vāmanāya namastubhyaṃ balidarpāpahāriṇe .
guruvātapurīśāya yajñarūpāya maṅgal̤am ..9..

balyarpitapadābjāya krāntatribhuvanāya ca .
guruvātapurīśāya viśvarūpāya maṅgal̤am ..10..

namaḥ paraśuhastāya keral̤oddhārakāya ca .
guruvātapurīśāya bhārgavāyādya maṅgal̤am ..11..

namaḥ kodaṇḍahastāya daśagrīvāntakāya ca .
guruvātapurīśāya rāmacandrāya maṅgal̤am ..12..

bālagopālaveṣāya pūtanāmokṣadāyine .
guruvātapurīśāya govindāyāstu maṅgal̤am ..13..

varabhaṭṭātrivandyāya vātaroganivāriṇe .
jñānapradāya devāya vāteśāyāstu maṅgal̤am ..14..

dayāsārāya saumyāya mama maṅgal̤akāriṇe .
sarvarogāpahārāya vāteśāyādya maṅgal̤am ..15..

mayā vandyāya nityāya jagatkāraṇamūrtaye .
mama tāpavināśāya jāgarūkāya maṅgal̤am ..16..

śubhamastu ..

pārāyaṇāvasānaślokāḥ

svasti prajābhyaḥ paripālayantāṃ nyāyyena mārgeṇa mahīṃ mahīśāḥ .
gobrāhmaṇebhyaḥ śubhamastu nityaṃ lokāssamastāssukhino bhavantu ..

kāle varṣatu parjanyaḥ pṛthivī sasyaśālinī .
loko'yaṃ kṣobharahitaḥ sajjanāssantu nirbhayāḥ ..

aputrāḥ putriṇaḥ santu putriṇassantu pautriṇaḥ .
adhanāḥ sadhanāssantu jīvantu śaradāṃ śatam ..

tvameva mātā ca pitā tvameva tvameva bandhuśca sakhā tvameva .
tvameva vidyā draviṇaṃ tvameva tvameva sarvaṃ mama deva deva ..

kāyena vācā manasendriyairvā buddhyā''tmanā vā prakṛtessvabhāvāt .
karomi yadyatsakalaṃ parasmai śrīmannārāyaṇāyeti samarpayāmi ..

hare rāma hare rāma rāma rāma hare hare .
hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare ..

nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa
nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa
nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa
nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa

nārāyaṇīya ārati

jaya jagadīśa hare kṛṣṇa jaya jagadīśa hare
jaya gurumārutamandiranātha .
jaya jagadīśa hare kṛṣṇa jaya jagadīśa hare ..

kiṅkiṇipadakamala kṛṣṇa kaṅkaṇakarayugal̤a
kuṅkumapaṅkilavakṣasthalavara kuvalayadal̤anīla kṛṣṇa
jaya jagadīśa hare ..

dadhinavanītahara kṛṣṇa taruṇīcittahara
dayayā pālaya dāmodara hare tul̤asīdāmadhara kṛṣṇa
jaya jagadīśa hare ..

govardhanadharaṇa kṛṣṇa gopījanaramaṇa
komal̤apallavasundaracaraṇa kokilamadhuvacana kṛṣṇa
jaya jagadīśa hare ..

nandakumāra hare kṛṣṇa nāradagītaguṇa
nārāyaṇavara bhaṭṭatirīkṛtastutivaraśubhaphalada kṛṣṇa
jaya jagadīśa hare ..

pūntānabhaktapriya kṛṣṇa vṛndāvana rasika
premikabhāvukamaṇḍalapūjitapādasarojayuga kṛṣṇa
jaya jagadīśa hare

***

The Arati is composed by Shri Shri Krishna Premi Anna



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.