МЕЛЬПАТУР НАРАЯНА БХАТТАТИРИ 13 страница
avyaktaṃ te svarūpaṃ duradhigamatamaṃ tattu śuddhaikasattvaṃ vyaktañcāpyetadeva sphuṭamamṛtarasāmbhodhikallolatulyam . sarvotkṛṣṭāmabhīṣṭāṃ tadiha guṇarasenaiva cittaṃ harantīṃ mūrtiṃ te saṃśraye'haṃ pavanapurapate pāhi māṃ kṛṣṇa rogāt ..99-10..
iti navanavatitamadaśakaṃ samāptam .
________________________________________
śatatamadaśakam (100)
bhagavataḥ keśādipādavarṇanam .
100 - Description of the Vision of the Lord
agre paśyāmi tejo nibiḍatarakalāyāvalīlobhanīyaṃ pīyūṣāplāvito'haṃ tadanu tadudare divyakaiśoraveṣam . tāruṇyārambharamyaṃ paramasukharasāsvādaromāñcitāṅgai- rāvītaṃ nāradādyaivilasadupaniṣatsundarīmaṇḍalaiśca ..100-1..
nīlābhaṃ kuñcitāgraṃ ghanamamalataraṃ saṃyataṃ cārubhaṅgyā ratnottaṃsābhirāmaṃ valayitamudayaccandrakaiḥ piñchajālaiḥ . mandārasraṅnivītaṃ tava pṛthukabarībhāramālokaye'haṃ snigdhaśvetordhvapuṇḍrāmapi ca sulalitāṃ phālabālenduvīthīm ..100-2..
hṛdyaṃ pūrṇānukampārṇavamṛdulaharīcañcalabhrūvilāsai- rānīlasnigdhapakṣmāvaliparilasitaṃ netrayugmaṃ vibho te . sāndracchāyaṃ viśālāruṇakamaladalākāramāmugdhatāraṃ kāruṇyālokalīlāśiśiritabhuvanaṃ kṣipyatāṃ mayyanāthe ..100-3..
uttuṅgollāsināsaṃ harimaṇimukuraprollasadgaṇḍapālī- vyālolatkarṇapāśāñcitamakaramaṇīkuṇḍaladvandvadīpram . unmīladdantapaṅktisphuradaruṇataracchāyabimbādharāntaḥ- prītiprasyandimandasmitamadhurataraṃ vaktramudbhāsatāṃ me ..100-4..
bāhudvandvena ratnojjvalavalayabhṛtā śoṇapāṇipravāle- nopāttāṃ veṇunālīṃ prasṛtanakhamayūkhāṅgulīsaṅgaśārām . kṛtvā vaktrāravindre sumadhuravikasadrāgamudbhāvyamānaiḥ śabdabrahmāmṛtaistvaṃ śiśiritabhuvanaissiñca me karṇavīthīm ..100-5..
utsarpatkaustubhaśrītatibhiraruṇitaṃ komalaṃ kaṇṭhadeśaṃ vakṣaḥ śrīvatsaramyaṃ taralatarasamuddīprahārapratānam . nānāvarṇaprasūnāvalikisalayinīṃ vanyamālāṃ vilola- llolambāṃ lambamānāmurasi tava tathā bhāvaye ratnamālām ..100-6..
aṅge pañcāṅgarāgairatiśayavikasatsaurabhākṛṣṭalokaṃ līnānekatrilokīvitatimapi kṛśāṃ bibhrataṃ madhyavallīm . śakrāśmanyastataptojvalakanakanibhaṃ pītacelaṃ dadhānaṃ dhyāyāmo dīptaraśmisphuṭamaṇiraśanākiṅgiṇīmaṇḍitaṃ tvām ..100-7..
ūrū cārū tavorū ghanamasṛṇarucau cittacorau ramāyā viśvakṣobhaṃ viśaṅkya dhruvamaniśamubhau pītacelāvṛtāṅgau . ānamrāṇāṃ purastānnyasanadhṛtasamastārthapālīsamudga- cchāyāṃ jānudvayaṃ ca kramapṛthulamanojñe ca jaṅghe niṣeve ..100-8..
mañjīraṃ mañjunādairiva padabhajanaṃ śreya ityālapantaṃ pādāgraṃ bhrāntimajjatpraṇatajanamanomandaroddhārakūrmam . uttuṅgātāmrarājannakharahimakarajyotsnayā cā'śritānāṃ santāpadhvāntahantrīṃ tatimanukalaye maṅgalāmaṅgulīnām ..100-9..
yogīndrāṇāṃ tvadaṅgeṣvadhikasumadhuraṃ muktibhājāṃ nivāso bhaktānāṃ kāmavarṣadyutarukisalayaṃ nātha te pādamūlam . nityaṃ cittasthitaṃ me pavanapurapate kṛṣṇa kāruṇyasindho hṛtvā niḥśeṣatāpānpradiśatu paramānandasandohalakṣmīm ..100-10..
ajñātvā te mahattvaṃ yadiha nigaditaṃ viśvanātha kṣamethāḥ stotraṃ caitatsahasrottaramadhikataraṃ tvatprasādāya bhūyāt . dvedhā nārāyaṇīyaṃ śrutiṣu ca januṣā stutyatāvarṇanena sphītaṃ līlāvatārairidamiha kurutāmāyurārogyasaukhyam ..100-11..
iti melpattūr śrīnārāyaṇabhaṭṭatirivaryaviracitaṃ nārāyaṇīyaṃ stotraṃ samāptam ..
________________________________________
anubandham
śrīkṛṣṇapādāmbujaṃ
maṅgal̤aṃ mañjulaṃ kṛṣṇapādāmbujaṃ maṅgalyadāyakaṃ kṛṣṇapādāmbujam . saṅkaṭanāśanaṃ kṛṣṇapādāmbujaṃ santoṣadāyakaṃ kṛṣṇapādāmbujam ..
duṣṭavināśanaṃ kṛṣṇapādāmbujaṃ śiṣṭajanapriyaṃ kṛṣṇapādāmbujam . muktipradāyakaṃ kṛṣṇapādāmbujaṃ śaktipradāyakaṃ kṛṣṇapādāmbujam ..
sanmayaṃ cinmayaṃ kṛṣṇapādāmbujaṃ kalmaṣanāśanaṃ kṛṣṇapādāmbujam . niṣkalaṃ nistulaṃ kṛṣṇapādāmbujaṃ nityanirāmayaṃ kṛṣṇapādāmbujam ..
ānandadāyakaṃ kṛṣṇapādāmbujaṃ ākulanāśanaṃ kṛṣṇapādāmbujam . modapradāyakaṃ kṛṣṇapādāmbujaṃ mohavināśanaṃ kṛṣṇapādāmbujam ..
śrīguruvāyupureśapādāmbujaṃ śrīśrīdāyakaṃ kṛṣṇapādāmbujam . nityaṃ namaskaru nityaṃ bhaja bhaja nityaṃ smara smara kṛṣṇapādāmbujam ..
maṅgalam
maṅgal̤aṃ maṅgal̤ākānta tava vakṣasthale sthitā . maṅgal̤aṃ prārthyamānasya karotu mama maṅgal̤am ..1..
tvameva maṅgal̤ākāntaḥ lokamaṅgal̤akārakaḥ . maṅgal̤aṃ te pravakṣyāmi mama maṅgalahetave ..2..
nārāyaṇāya haraye sṛṣṭisthityantakāriṇe . guruvātapurīśāya viśvarūpāya maṅgal̤am ..3..
śaṅkhacakragadāpadmamālākaustubhadhāriṇe . guruvātapurīśāya viṣṇurūpāya maṅgal̤am ..4..
pral̤ayābdhicarāyāstu namo vedavikāsine . guruvātapurīśāya matsyarūpāya maṅgal̤am ..5..
lakṣmīnāthāya śāntāya namo mandaradhāriṇe . guruvātapurīśāya kūrmarūpāya maṅgal̤am ..6..
kṣityuddhāravihārāya hiraṇyākṣāsuhāriṇe . guruvātapurīśāya kroḍarūpāya maṅgal̤am ..7..
prahlādarakṣakāyāstu hiraṇyakaśipughātine . guruvātapurīśāya nārasiṃhāya maṅgal̤am ..8..
vāmanāya namastubhyaṃ balidarpāpahāriṇe . guruvātapurīśāya yajñarūpāya maṅgal̤am ..9..
balyarpitapadābjāya krāntatribhuvanāya ca . guruvātapurīśāya viśvarūpāya maṅgal̤am ..10..
namaḥ paraśuhastāya keral̤oddhārakāya ca . guruvātapurīśāya bhārgavāyādya maṅgal̤am ..11..
namaḥ kodaṇḍahastāya daśagrīvāntakāya ca . guruvātapurīśāya rāmacandrāya maṅgal̤am ..12..
bālagopālaveṣāya pūtanāmokṣadāyine . guruvātapurīśāya govindāyāstu maṅgal̤am ..13..
varabhaṭṭātrivandyāya vātaroganivāriṇe . jñānapradāya devāya vāteśāyāstu maṅgal̤am ..14..
dayāsārāya saumyāya mama maṅgal̤akāriṇe . sarvarogāpahārāya vāteśāyādya maṅgal̤am ..15..
mayā vandyāya nityāya jagatkāraṇamūrtaye . mama tāpavināśāya jāgarūkāya maṅgal̤am ..16..
śubhamastu ..
pārāyaṇāvasānaślokāḥ
svasti prajābhyaḥ paripālayantāṃ nyāyyena mārgeṇa mahīṃ mahīśāḥ . gobrāhmaṇebhyaḥ śubhamastu nityaṃ lokāssamastāssukhino bhavantu ..
kāle varṣatu parjanyaḥ pṛthivī sasyaśālinī . loko'yaṃ kṣobharahitaḥ sajjanāssantu nirbhayāḥ ..
aputrāḥ putriṇaḥ santu putriṇassantu pautriṇaḥ . adhanāḥ sadhanāssantu jīvantu śaradāṃ śatam ..
tvameva mātā ca pitā tvameva tvameva bandhuśca sakhā tvameva . tvameva vidyā draviṇaṃ tvameva tvameva sarvaṃ mama deva deva ..
kāyena vācā manasendriyairvā buddhyā''tmanā vā prakṛtessvabhāvāt . karomi yadyatsakalaṃ parasmai śrīmannārāyaṇāyeti samarpayāmi ..
hare rāma hare rāma rāma rāma hare hare . hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare ..
nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa
nārāyaṇīya ārati
jaya jagadīśa hare kṛṣṇa jaya jagadīśa hare jaya gurumārutamandiranātha . jaya jagadīśa hare kṛṣṇa jaya jagadīśa hare ..
kiṅkiṇipadakamala kṛṣṇa kaṅkaṇakarayugal̤a kuṅkumapaṅkilavakṣasthalavara kuvalayadal̤anīla kṛṣṇa jaya jagadīśa hare ..
dadhinavanītahara kṛṣṇa taruṇīcittahara dayayā pālaya dāmodara hare tul̤asīdāmadhara kṛṣṇa jaya jagadīśa hare ..
govardhanadharaṇa kṛṣṇa gopījanaramaṇa komal̤apallavasundaracaraṇa kokilamadhuvacana kṛṣṇa jaya jagadīśa hare ..
nandakumāra hare kṛṣṇa nāradagītaguṇa nārāyaṇavara bhaṭṭatirīkṛtastutivaraśubhaphalada kṛṣṇa jaya jagadīśa hare ..
pūntānabhaktapriya kṛṣṇa vṛndāvana rasika premikabhāvukamaṇḍalapūjitapādasarojayuga kṛṣṇa jaya jagadīśa hare
***
The Arati is composed by Shri Shri Krishna Premi Anna
|