Хелпикс

Главная

Контакты

Случайная статья





МЕЛЬПАТУР НАРАЯНА БХАТТАТИРИ 6 страница



asubhireva samaṃ dhayati tvayi stanamasau stanitopamanisvanā .
nirapatadbhayadāyi nijaṃ vapuḥ pratigatā pravisārya bhujāvubhau ..40-8..

bhayadaghoṣaṇabhīṣaṇavigrahaśravaṇadarśanamohitavallave .
vrajapade taduraḥsthalakhelanaṃ nanu bhavantamagṛhṇata gopikāḥ ..40-9..

bhuvanamaṅgalanāmabhireva te yuvatibhirbahudhā kṛtarakṣaṇaḥ .
tvamayi vātaniketananātha māmagadayaṃ kuru tāvakasevakam ..40-10..

iti catvāriṃśadaśakaṃ samāptam .

________________________________________

ekacatvāriṃśadaśakam (41)

pūtanādahanaṃ tathā kṛṣṇalāl̤anāhlādam .

41 - Cremation of Putana and Joy of Caressing Krishna

vrajeśvaraḥ śaurivaco niśamya samāvrajannadhvani bhītacetāḥ .
niṣpiṣṭaniśśeṣataruṃ nirīkṣya kañcitpadārthaṃ śaraṇaṃ gatastvām ..41-1..

niśamya gopīvacanādudantaṃ sarve'pi gopā bhayavismayāndhāḥ .
tvatpātitaṃ ghorapiśācadehaṃ dehurvidūre'tha kuṭhārakṛttam ..41-2..

tvatpītapūtastanataccharīrātsamuccalannuccataro hi dhūmaḥ .
śaṅkāmadhādāgaravaḥ kimeṣa kiṃ cāndano gaulgulavo'thaveti ..41-3..

madaṅgasaṅgasya phalaṃ na dūre kṣaṇena tāvadbhavatāmapi syāt .
ityullapanvallavatallajebhyastvaṃ pūtanāmātanuthāssugandhim ..41-4..

citraṃ piśācyā na hataḥ kumāraścitraṃ puraivākathi śauriṇedam .
iti praśaṃsankila gopaloko bhavanmukhālokarase nyamāṅkṣīt ..41-5..

dine dine'tha prativṛddhalakṣmīrakṣīṇamaṅgalyaśato vrajo'yam .
bhavannivāsādayi vāsudeva pramodasāndraḥ parito vireje ..41-6..

gṛheṣu te komalarūpahāsamithaḥ kathāsaṅkulitāḥ kamanyaḥ .
vṛtteṣu kṛtyeṣu bhavannirīkṣāsamāgatāḥ pratyahamatyanandan ..41-7..

aho kumāro mayi dattadṛṣṭiḥ smitaṃ kṛtaṃ māṃ prati vatsakena .
ehyehi māmityupasārya pāṇiṃ tvayīśa kiṃ kiṃ na kṛtaṃ vadhūbhiḥ ..41-8..

bhavadvapuḥsparśanakautukena karātkaraṃ gopavadhūjanena .
nītastvamātāmrasarojamālāvyālambilolambatulāmalāsīḥ ..41-9..

nipāyayantī stanamaṅkagaṃ tvāṃ vilokayantī vadanaṃ hasantī .
daśāṃ yaśodā katamānna bheje sa tādṛśaḥ pāhi hare gadānmām ..41-10..

iti ekacatvāriṃśadaśakaṃ samāptam ..

________________________________________

dvicatvāriṃśadaśakam (42)

śakaṭāsuravadham .

42 - Slaying of Shakatasura

kadāpi janmarkṣadine tava prabho nimantritajñātivadhūmahīsurā .
mahānasastvāṃ savidhe nidhāya sā mahānasādau vavṛte vrajeśvarī ..42-1..

tato bhavattrāṇaniyuktabālakaprabhītisaṅkrandanasaṅkulāravaiḥ .
vimiśramaśrāvi bhavatsamīpataḥ parisphuṭaddārucaṭaccaṭāravaḥ ..42-2..

tatastadākarṇanasambhramaśramaprakampivakṣojabharā vrajāṅganāḥ .
bhavantamantardadṛśuḥ samantato viniṣpataddāruṇadārumadhyagam ..42-3..

śiśoraho kiṃ kimabhūditi drutaṃ pradhāvya nandaḥ paśupāśca bhūsurāḥ .
bhavantamālokya yaśodayā dhṛtaṃ samāśvasannaśrujalārdralocanāḥ ..42-4..

kasko nu kautaskuta eṣa vismayo viśaṅkaṭaṃ yacchakaṭaṃ vipāṭitam .
na kāraṇaṃ kiñcidiheti te sthitāḥ svanāsikādattakarāstvadīkṣakāḥ ..42-5..

kumārakasyāsya payodharārthinaḥ prarodane lolapadāmbujāhatam .
mayā mayā dṛṣṭamano viparyagāditīśa te pālakabālakā jaguḥ ..42-6..

bhiyā tadā kiñcidajānatāmidaṃ kumārakāṇāmatidurghaṭaṃ vacaḥ .
bhavatprabhāvāvidurairitīritaṃ manāgivāśaṅkyata dṛṣṭapūtanaiḥ ..42-7..

pravālatāmraṃ kimidaṃ padaṃ kṣataṃ sarojaramyau nu karau virojitau .
iti prasarpatkaruṇātaraṅgitāstvadaṅgamāpaspṛśuraṅganājanāḥ ..42-8..

aye sutaṃ dehi jagatpateḥ kṛpātaraṅgapātātparipātamadya me .
iti sma saṅgṛhya pitā tvadaṅgakaṃ muhurmuhuḥ śliṣyati jātakaṇṭakaḥ ..42-9..

anonilīnaḥ kila hantumāgataḥ surārirevaṃ bhavatā vihiṃsitaḥ .
rajo'pi no dṛṣṭamamuṣya tatkathaṃ sa śuddhasattve tvayi līnavāndhruvam ..42-10..

prapūjitaistatra tato dvijātibhirviśeṣato lambhitamaṅgalāśiṣaḥ .
vrajaṃ nijairbālyarasairvimohayanmarutpurādhīśa rujāṃ jahīhi me ..42-11..

iti dvicatvāriṃśadaśakaṃ samāptam .

________________________________________

tricatvāriṃśadaśakam (43)

tṛṇāvartavadham .

43 - The Slaying of Trinavarta

tvāmekadā gurumarutpuranātha voḍhuṃ
gāḍhādhirūḍhagarimāṇamapārayantī .
mātā nidhāya śayane kimidaṃ bateti
dhyāyantyaceṣṭata gṛheṣu niviṣṭaśaṅkā ..43-1..

tāvadvidūramupakarṇitaghoraghoṣa-
vyājṛmbhipāṃsupaṭalīparipūritāśaḥ .
vātyāvapuḥ sa kila daityavarastṛṇāva-
rtākhyo jahāra janamānasahāriṇaṃ tvām ..43-2..

uddāmapāṃsutimirāhatadṛṣṭipāte
draṣṭuṃ kimapyakuśale paśupālaloke .
hā bālakasya kimiti tvadupāntamāptā21
mātā bhavantamavilokya bhṛśaṃ ruroda ..43-3..

tāvatsa dānavavaro'pi ca dīnamūrti-
rbhāvatkabhāraparidhāraṇalūnavegaḥ .
saṅkocamāpa tadanu kṣatapāṃsughoṣe
ghoṣe vyatāyata bhavajjananīninādaḥ ..43-4..

rodopakarṇanavaśādupagamya gehaṃ
krandatsu nandamukhagopakuleṣu dīnaḥ .
tvāṃ dānavastvakhilamuktikaraṃ mumukṣu-
stvayyapramuñcati papāta viyatpradeśāt ..43-5..

rodākulāstadanu gopagaṇā bahiṣṭha-
pāṣāṇapṛṣṭhabhuvi dehamatisthaviṣṭham .
praikṣanta hanta nipantamamuṣya vakṣa-
syakṣīṇameva ca bhavantamalaṃ hasantam ..43-6..

grāvaprapātaparipiṣṭagariṣṭhadeha-
bhraṣṭāsuduṣṭadanujopari dhṛṣṭahāsam .
āghnānamambujakareṇa bhavantametya
gopā dadhurgirivarādiva nīlaratnam ..43-7..

ekaikamāśu parigṛhya nikāmananda-
nnandādigopaparirabdhavicumbitāṅgam .
ādātukāmapariśaṅkitagopanārī-
hastāmbujaprapatitaṃ praṇumo bhavantam ..43-8..

bhūyo'pi kinnu kṛṇumaḥ praṇatārtihārī
govinda eva paripālayatātsutaṃ naḥ .
ityādi mātarapitṛpramukhaistadānīṃ
samprārthitastvadavanāya vibho tvameva ..43-9..

vātātmakaṃ danujamevamayi pradhūnvan
vātodbhavānmama gadānkimu no dhunoṣi .
kiṃ vā karomi puranapyanilālayeśa
niśśeṣarogaśamanaṃ muhurarthaye tvām ..43-10..

iti tricatvāriṃśadaśakaṃ samāptam .

________________________________________

catuścatvāriṃśadaśakam (44)

nāmakaraṇasaṃskārādi .

44 - Naming Ceremony Etc

gūḍhaṃ vasudevagirā kartuṃ te niṣkriyasya saṃskārān .
hṛdgatahorātatvo gargamunistvadgṛhaṃ vibho gatavān ..44-1..

nando'tha nanditātmā vṛndiṣṭaṃ mānayannamuṃ yaminām .
mandasmitārdramūce tvatsaṃskārān vidhātumutsukadhīḥ ..44-2..

yaduvaṃśācāryatvātsunibhṛtamidamārya kāryamiti kathayan .
gargo nirgatapulakaścakre tava sāgrajasya nāmāni ..44-3..

kathamasya nāma kurve sahasranāmno hyanantanāmno vā .
iti nūnaṃ gargamuniścakre tava nāma nāma rahasi vibho ..44-4..

kṛṣidhātuṇakārābhyāṃ sattānandātmatāṃ kilābhilapat .
jagadaghakarṣitvaṃ vā kathayadṛṣiḥ kṛṣṇanāma te vyatanot ..44-5..

anyāṃśca nāmabhedān vyākurvannagraje ca rāmādīn .
atimānuṣānubhāvaṃ nyagadattvāmaprakāśayanpitre ..44-6..

snihyati yastava putre muhyati sa na māyikaiḥ punaśśokaiḥ .
druhyati yassa tu naśyedityavadatte mahattvamṛṣivaryaḥ ..44-7..

jeṣyati bahutaradaityān neṣyati nijabandhulokamamalapadam .
śroṣyati suvimalakīrtīrasyeti bhavadvibhūtimṛṣirūce ..44-8..

amunaiva sarvadurgaṃ taritāstha kṛtāsthamatra tiṣṭhadhvam .
harirevetyanabhilapannityādi tvāmavarṇayatsa muniḥ ..44-9..

garge'tha nirgate'smin nanditanandādinandyamānastvam .
madgadamudgatakaruṇo nirgamaya śrīmarutpurādhīśa ..44-10..

iti catuścatvāriṃśadaśakaṃ samāptam .

________________________________________

pañcacatvāriṃśadaśakam (45)

śrīkṛṣṇasya bālalīlāḥ .

45 - Krishna's Childhood Pranks

ayi sabala murāre pāṇijānupracāraiḥ
kimapi bhavanabhāgān bhūṣayantau bhavantau .
calitacaraṇakañjau mañjumañjīraśiñjā-
śravaṇakutukabhājau ceratuścāru vegāt ..45-1..

mṛdu mṛdu vihasantāvunmiṣaddantavantau
vadanapatitakeśau dṛśyapādābjadeśau .
bhujagalitakarāntavyālagatkaṅkaṇāṅkau
matimaharatamuccaiḥ paśyatāṃ viśvanṝṇām ..45-2..

anusarati janaughe kautukavyākulākṣe
kimapi kṛtaninādaṃ vyāhasantau dravantau .
valitavadanapadmaṃ pṛṣṭhato dattadṛṣṭī22
kimiva na vidadhāthe kautukaṃ vāsudeva ..45-3..

drutagatiṣu patantāvutthitau liptapaṅkau
divi munibhirapaṅkaiḥ sasmitaṃ vandyamānau .
drutamatha jananībhyāṃ sānukampaṃ gṛhītau
muhurapi parirabdhau drāgyuvāṃ cumbitau ca ..45-4..

snutakucabharamaṅke dhārayantī bhavantaṃ
taralamati yaśodā stanyadā dhanyadhanyā .
kapaṭapaśupa madhye mugdhahāsāṅkuraṃ te
daśanamukulahṛdyaṃ vīkṣya vaktraṃ jaharṣa ..45-5..

tadanu caraṇacārī dārakaiḥ sākamārā-
nnilayatatiṣu khelan bālacāpalyaśālī .
bhavanaśukabiḍālān vatsakāṃścānudhāvan
kathamapi kṛtahāsairgopakairvārito'bhūḥ ..45-6..

haladharasahitastvaṃ yatra yatropayāto
vivaśapatitanetrāstatra tatraiva gopyaḥ .
vigalitagṛhakṛtyā vismṛtāpatyabhṛtyā
murahara muhuratyantākulā nityamāsan ..45-7..

pratinavanavanītaṃ gopikādattamicchan
kalapadamupagāyan komalaṃ kvāpi nṛtyan .
sadayayuvatilokairarpitaṃ sarpiraśnan
kvacana navavipakvaṃ dugdhamapyāpibastvam ..45-8..

mama khalu baligehe yācanaṃ jātamāstā-
miha punarabalānāmagrato naiva kurve .
iti vihitamatiḥ kiṃ deva santyajya yācñāṃ
dadhighṛtamaharastvaṃ cāruṇā coraṇena ..45-9..

tava dadhighṛtamoṣe ghoṣayoṣājanānā-
mabhajata hṛdi roṣo nāvakāśaṃ na śokaḥ .
hṛdayamapi muṣitvā harṣasindhau nyadhāstvaṃ
sa mama śamaya rogānvātagehādhinātha ..45-10..

iti pañcacatvāriṃśadaśakaṃ samāptam .

________________________________________

ṣaṭcatvāriṃśadaśakam (46)

viśvarūpadarśanam .

46 - Revelation of the Cosmic Form

ayi deva purā kila tvayi svayamuttānaśaye stanandhaye .
parijṛmbhaṇato vyapāvṛte vadane viśvamacaṣṭa vallavī ..46-1..

punarapyatha bālakaiḥ samaṃ tvayi līlānirate jagatpate .
phalasañcayavañcanakṛdhā tava mṛdbhojanamūcurarbhakāḥ ..46-2..

ayi te pralayāvadhau vibho kṣititoyādisamastabhakṣiṇaḥ .
mṛdupāśanato rujā bhavediti bhītā jananī cukopa sā ..46-3..

ayi durvinayātmaka tvayā kimu mṛtsā bata vatsa bhakṣitā .
iti mātṛgiraṃ ciraṃ vibho vitathāṃ tvaṃ pratijajñiṣe hasan ..46-4..

ayi te sakalairviniścite vimatiścedvadanaṃ vidāryatām .
iti mātṛvibhartsito mukhaṃ vikasatpadmanibhaṃ vyadārayaḥ ..46-5..

api mṛllavadarśanotsukāṃ jananīṃ tāṃ bahu tarpayanniva .
pṛthivīṃ nikhilāṃ na kevalaṃ bhuvanānyapyakhilānyadīdṛśaḥ ..46-6..

kuhacidvanamambudhiḥ kvacit kvacidabhraṃ kuhacidrasātalam .
manujā danujāḥ kvacitsurā dadṛśe kiṃ na tadā tvadānane ..46-7..

kalaśāmbudhiśāyinaṃ punaḥ paravaikuṇṭhapadādhivāsinam .
svapuraśca nijārbhakātmakaṃ katidhā tvāṃ na dadarśa sā mukhe ..46-8..

vikasadbhuvane mukhodare nanu bhūyo'pi tathāvidhānanaḥ .
anayā sphuṭamīkṣito bhavānanavasthāṃ jagatāṃ batātanot ..46-9..

dhṛtatattvadhiyaṃ tadā kṣaṇaṃ jananīṃ tāṃ praṇayena mohayan .
stanamamba diśetyupāsajan bhagavannadbhutabāla pāhi mām ..46-10..

iti ṣaṭcatvāriṃśadaśakaṃ samāptam .

________________________________________

saptacatvāriṃśadaśakam (47)

ulūkhalabandhanam .

47 - Tying Krishna To the Mortar

ekadā dadhivimāthakāriṇīṃ mātaraṃ samupasedivān bhavān .
stanyalolupatayā nivārayannaṅkametya papivānpayodharau ..47-1..

ardhapītakucakuḍmale tvayi snigdhahāsamadhurānanāmbuje .
dugdhamīśa dahane parisrutaṃ dhartumāśu jananī jagāma te ..47-2..

sāmipītarasabhaṅgasaṅgatakrodhabhāraparibhūtacetasā .
manthadaṇḍamupagṛhya pāṭitaṃ hanta deva dadhibhājanaṃ tvayā ..47-3..

uccaladdhvanitamuccakaistadā sanniśamya jananī samādṛtā .
tvadyaśovisaravaddadarśa sā sadya eva dadhi vistṛtaṃ kṣitau ..46-4..

vedamārgaparimārgitaṃ ruṣā tvāmavīkṣya parimārgayantyasau .
sandadarśa sukṛtinyulūkhale dīyamānanavanītamotave ..46-5..

tvāṃ pragṛhya bata bhītibhāvanābhāsurānanasarojamāśu sā .
roṣarūṣitamukhī sakhīpuro bandhanāya raśanāmupādade ..47-6..

bandhumicchati yameva sajjanastaṃ bhavantamayi bandhumicchati .
sā niyujya raśanāguṇānbahūn dvyaṅgulonamakhilaṃ kilaikṣata ..47-7..

vismitotsmitasakhījanekṣitāṃ svinnasannavapuṣaṃ nirīkṣya tām .
nityamuktavapurapyaho hare bandhameva kṛpayānvamanyathāḥ ..47-8..

sthīyatāṃ ciramulūkhale khaletyāgatā bhavanameva sā yadā .
prāgulūkhalabilāntare tadā sarpirarpitamadannavāsthitāḥ ..47-9..

yadyapāśasugamo bhavānvibho saṃyataḥ kimu sapāśayānayā .
evamādi divijairabhiṣṭuto vātanātha paripāhi māṃ gadāt ..47-10..

iti saptacatvāriṃśadaśakaṃ samāptam .

________________________________________

aṣṭacatvāriṃśadaśakam (48)

nal̤akūbara-maṇigrīvayoḥ śāpamokṣam .

48 - Redemption of Nalakubara And Manigriva

mudā suraughaistvamudārasammadairudīrya dāmodara ityabhiṣṭutaḥ .
mṛdūdaraḥ svairamulūkhale lagannadūrato dvau kakubhāvudaikṣathāḥ ..48-1..

kuberasūnurnalakūbarābhidhaḥ paro maṇigrīva iti prathāṃ gataḥ .
maheśasevādhigataśriyonmadau ciraṃ kila tvadvimukhāvakhelatām ..48-2..

surāpagāyāṃ kila tau madotkaṭau surāpagāyadbahuyauvatāvṛtau .
vivāsasau keliparau sa nārado bhavatpadaikapravaṇo niraikṣata ..48-3..

bhiyā priyālokamupāttavāsasaṃ puro nirīkṣyāpi madāndhacetasau .
imau bhavadbhaktyupaśāntisiddhaye munirjagau śāntimṛte kutassukham ..48-4..

yuvāmavāptau kakubhātmatāṃ ciraṃ hariṃ nirīkṣyātha padaṃ svamāpnutam .
itīritau tau bhavadīkṣaṇaspṛhāṃ gatau vrajānte kakubhau babhūvatuḥ ..48-5..

atandramindradruyugaṃ tathāvidhaṃ sameyuṣā mantharagāminā tvayā .
tirāyitolūkhalarodhanirdhutau cirāya jīrṇau paripātitau tarū ..48-6..

abhāji śākhidvitayaṃ yadā tvayā tadaiva tadgarbhatalānnireyuṣā .
mahātviṣā yakṣayugena tatkṣaṇādabhāji govinda bhavānapi stavaiḥ ..48-7..

ihānyabhakto'pi sameṣyati kramādbhavantametau khalu rudrasevakau .
muniprasādādbhavadaṅghrimāgatau gatau vṛṇānau khalu bhaktimuttamām ..48-8..

tatastarūddāraṇadāruṇāravaprakampisampātini gopamaṇḍale .
vilajjitatvajjananīmukhekṣiṇā vyamokṣi nandane bhavānvimokṣadaḥ ..48-9..

mahīruhormadhyagato batārbhako hareḥ prabhāvādaparikṣato'dhunā .
iti bruvāṇairgamito gṛhaṃ bhavānmarutpurādhīśvara pāhi māṃ gadāt ..48-10..

iti aṣṭacatvāriṃśadaśakaṃ samāptam .

________________________________________

ekonapañcāśattamadaśakam (49)

vṛndāvanapraveśam .

49 - Journey To Vrindavana

bhavatprabhāvāvidurā hi gopāstaruprapātādikamatra goṣṭhe .
ahetumutpātagaṇaṃ viśaṅkya prayātumanyatra mano vitenuḥ ..49-1..

tatropanandābhidhagopavaryo jagau bhavatpreraṇayaiva nūnam .
itaḥ pratīcyāṃ vipinaṃ manojñaṃ vṛndāvanaṃ nāma virājatīti ..49-2..

bṛhadvanaṃ tatkhalu nandamukhyā vidhāya gauṣṭhīnamatha kṣaṇena .
tvadanvitatvajjananīniviṣṭagariṣṭhayānānugatā viceluḥ ..49-3..

anomanojñadhvanidhenupālīkhurapraṇādāntarato vadhūbhiḥ .
bhavadvinodālapitākṣarāṇi prapīya nājñāyata mārgadairghyam ..49-4..

nirīkṣya vṛndāvanamīśa nandatprasūnakundapramukhadrumaugham .
amodathāśśādvalasāndralakṣmyā harinmaṇīkuṭṭimapuṣṭaśobham ..49-5..

navākanirvyuḍhanivāsabhedeṣvaśeṣagopeṣu sukhāsiteṣu .
vanaśriyaṃ gopakiśorapālīvimiśritaḥ paryavalokathāstvam ..49-6..

arālamārgāgatanirmalāpāṃ marālakujākṛtanarmalāpām .
nirantarasmerasarojavaktrāṃ kalindakanyāṃ samalokayastvam ..49-7..

mayūrakekāśatalobhanīyaṃ mayūkhamālaśabalaṃ maṇīnām .
viriñcalokaspṛśamuccaśṛṅgairgiriṃ ca govardhanamaikṣathāstvam ..49-8..

samaṃ tato gopakumārakaistvaṃ samantato yatra vanāntamāgāḥ .
tatastatastāṃ kṛṭilāmapaśyaḥ kalindajāṃ rāgavatīmivaikām ..49-9..

tathāvidhe'sminvipine paśavye samutsuko vatsagaṇapracāre .
caransarāmo'tha kumārakaistvaṃ samīragehādhipa pāhi rogāt ..49-10..

iti ekonapañcāśattamadaśakaṃ samāptam .

________________________________________

pañcāśattamadaśakam (50)

vatsāsura-bakāsurayoḥ vadham .

50 - Slaying of VatsAsura And BakAsura

taralamadhukṛdvṛnde vṛndāvane'tha manohare23
paśupaśiśubhissākaṃ vatsānupālanalolupaḥ .
haladharasakho deva śrīman viceritha dhārayan
gavalamuralīvetraṃ netrābhirāmatanudyutiḥ ..50-1..

vihitajagatīrakṣaṃ lakṣmīkarāmbujalālitaṃ
dadati caraṇadvandvaṃ vṛndāvane tvayi pāvane .24
kimiva na babhau sampatsampūritaṃ taruvallarī-
saliladharaṇīgotrakṣetrādikaṃ kamalāpate ..50-2..

vilasadulape kāntārānte samīraṇaśītale
vipulayamunātīre govardhanācalamūrdhasu .
lalitamuralīnādassañcārayankhalu vātsakaṃ
kvacana divase daityaṃ vatsākṛtiṃ tvamudaikṣathāḥ ..50-3..

rabhasavilasatpucchaṃ vicchāyato'sya vilokayan
kimapi valitaskandhaṃ randhrapratīkṣamudīkṣitam .
tamatha caraṇe bibhradvibhrāmayanmuhuruccakaiḥ
kuhacana mahāvṛkṣe cikṣepitha kṣatajīvitam ..50-4..

nipatati mahādaitye jātyā durātmani tatkṣaṇaṃ
nipatanajavakṣuṇṇakṣoṇīruhakṣatakānane .
divi paramiladvṛndā vṛndārakāḥ kusumotkaraiḥ
śirasi bhavato harṣādvarṣanti nāma tadā hare ..50-5..

surabhilatamā mūrdhanyūrdhvaṃ kutaḥ kusumāvalī
nipatati tavetyukto bālaiḥ sahelamudairayaḥ .
jhaṭiti danujakṣepeṇordhvaṃ gatastarumaṇḍalāt
kusumanikarasso'yaṃ nūnaṃ sameti śanairiti ..50-6..

kvacana divase bhūyo bhūyastare paruṣātape
tapanatanayāpāthaḥ pātuṃ gatā bhavadādayaḥ .
calitagarutaṃ prekṣāmāsurbakaṃ khalu vismṛtaṃ
kṣitidharagarucchede kailāsaśailamivāparam ..50-7..

pibati salilaṃ gopavrāte bhavantamabhidrutaḥ
sa kila nigilannagniprakhyaṃ punardrutamudvaman .
dalayitumagāttroṭyāḥ koṭyā tadā tu bhavānvibho25
khalajanabhidā cuñcuścañcū pragṛhya dadāra tam ..50-8..

sapadi sahajāṃ sandraṣṭuṃ vā mṛtāṃ khalu pūtanā-
manujamaghamapyagre gatvā pratīkṣitumeva vā .
śamananilayaṃ yāte tasminbake sumanogaṇe
kirati sumanovṛndaṃ vṛndāvanādgṛhamaiyathāḥ ..50-9..

lalitamuralīnādaṃ dūrānniśamya vadhūjanai-
stvaritamupagamyārādārūḍhamodamudīkṣitaḥ .
janitajananīnandānandassamīraṇamandira-
prathitavasate śaure dūrīkuruṣva mamāmayān ..50-10..



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.