Хелпикс

Главная

Контакты

Случайная статья





МЕЛЬПАТУР НАРАЯНА БХАТТАТИРИ 9 страница



citramadya bhagavan vṛṣaghātātsusthirājani vṛṣasthitirurvyām .
vardhate ca vṛṣacetasi bhūyānmoda ityabhinuto'si suraistvam ..70-9..

aukṣakāṇi paridhāvata dūraṃ vīkṣyatāmayamihokṣavibhedī .
itthamāttahasitaiḥ saha gopairgehagastvamava vātapureśa ..70-10..

iti saptatitamadaśakaṃ samāptaṃ

________________________________________

ekasaptatitamadaśakam (71)

keśī tathā vyomāsuravadham .

71 - Slaying of Kesi And Vyomasura

yatneṣu sarveṣvapi nāvakeśī keśī sa bhojeśituriṣṭabandhuḥ .
tvaṃ sindhujāvāpya itīva matvā samprāptavānsindhujavājirūpaḥ ..71-1..

gandharvatāmeṣa gato'pi rūkṣairnādaiḥ samudvejitasarvalokaḥ .
bhavadvilokāvadhi gopavāṭīṃ pramardya pāpaḥ punarāpatattvām ..71-2..

tārkṣyārpitāṅghrestava tārkṣya eṣa cikṣepa vakṣobhuvi nāma pādam .
bhṛgoḥ padāghātakathāṃ niśamya svenāpi śakyaṃ taditīva mohāt ..71-3..

pravañcayannasya khurāñcalaṃ drāgamuṃ ca cikṣepitha dūradūram .
sammūrchito'pi hyatimūrchitena krodhoṣmaṇā khāditumādrutastvām ..71-4..

tvaṃ vāhadaṇḍe kṛtadhīśca bāhādaṇḍaṃ nyadhāstasya mukhe tadānīm .
tadvṛddhiruddhaśvasano gatāsuḥ saptībhavannapyayamaikyamāgāt ..71-5..

ālambhamātreṇa paśoḥ surāṇāṃ prasādake nūtna ivāśvamedhe .
kṛte tvayā harṣavaśātsurendrāstvāṃ tuṣṭuvuḥ keśavanāmadheyam ..71-6..

kaṃsāya te śaurisutatvamuktvā taṃ tadvadhotkaṃ pratirudhya vācā .
prāptena keśikṣapaṇāvasāne śrīnāradena tvamabhiṣṭuto'bhūḥ ..71-7..

kadāpi gopaiḥ saha kānanānte nilāyanakrīḍanalolupaṃ tvām .
mayātmajaḥ prāpa durantamāyo vyomābhidho vyomacaroparodhī ..71-8..

sa corapālāyitavallaveṣu corāyito gopaśiśūnpaśūṃśca .
guhāsu kṛtvā pidadhe śilābhistvayā ca buddhvā parimardito'bhūt ..71-9..

evaṃvidhaiścādbhutakelibhedairānandamūrchāmatulāṃ vrajasya .
pade pade nūtanayannasīmāṃ parātmarūpin pavaneśapāyāḥ ..71-10..

iti ekacatvāriṃśadaśakaṃ samāptam .

________________________________________

dvisaptatitamadaśakam (72)

akrūragokulayātrā .

72 - Akrura's Journey To Gokula

kaṃso'tha nāradagirā vrajavāsinaṃ tvā-
mākarṇya dīrṇahṛdayaḥ sa hi gāndineyam .
āhūya kārmukamakhacchalato bhavanta-
mānetumenamahinodahināthaśāyin ..72-1..

akrūra eṣa bhavadaṅghriparaścirāya
tvaddarśanākṣamamanāḥ kṣitipālabhītyā .
tasyājñayaiva punarīkṣitumudyatastvā-
mānandabhāramatibhūritaraṃ babhāra ..72-2..

so'yaṃ rathena sukṛtī bhavato nivāsaṃ
gacchanmanorathagaṇāṃstvayi dhāryamāṇān .
āsvādayanmuhurapāyabhayena daivaṃ
samprārthayanpathi na kiñcidapi vyajānāt ..72-3..

drakṣyāmi vedaśatagītagatiṃ pumāṃsaṃ
sprakṣyāmi kiṃsvidapināma pariṣvajeyam .
kiṃ vakṣyate sa khalu māṃ kvanu vīkṣitaḥ syā-
ditthaṃ nināya sa bhavanmayameva mārgam ..72-4..

bhūyaḥ kramādabhiviśanbhavadaṅghripūtaṃ
vṛndāvanaṃ haraviriñcasurābhivandyam .32
ānandamagna iva lagna iva pramohe
kiṃ kiṃ daśāntaramavāpa na paṅkajākṣa ..72-5..

paśyannavandata bhavadvihṛtisthalāni
pāṃsuṣvaveṣṭata bhavaccaraṇāṅkiteṣu .
kiṃ brūmahe bahujanā hi tadāpi jātā
evaṃ tu bhaktitaralā viralāḥ parātman ..72-6..

sāyaṃ sa gopabhavanāni bhavaccaritra-
gītāmṛtaprasṛtakarṇarasāyanāni .
paśyanpramodasarideva kilohyamāno
gacchanbhavadbhavanasannidhimanvayāsīt ..72-7..

tāvaddadarśa paśudohavilokalolaṃ
bhaktottamāgatimiva pratipālayantam .
bhūman bhavantamayamagrajavantamanta-
rbrahmānubhūtirasasindhumivodvamantam ..72-8..

sāyantanāplavaviśeṣaviviktagātrau
dvau pītanīlarucirāmbaralobhanīyau .
nātiprapañcadhṛtabhūṣaṇacāruveṣau
mandasmitārdravadanau sa yuvāṃ dadarśa ..72-9..

dūrādrathātsamavaruhya namantamena-
mutthāpya bhaktakulamaulimathopagūhan .
harṣānmitākṣaragirā kuśalānuyogī
pāṇiṃ pragṛhya sabalo'tha gṛhaṃ ninetha ..72-10..

nandena sākamamitādaramarcayitvā
taṃ yādavaṃ taduditāṃ niśamayya vārtām .
gopeṣu bhūpatinideśakathāṃ nivedya
nānākathābhiriha tena niśāmanaiṣīḥ ..72-11..

candrāgṛhe kimuta candrabhagāgṛhe nu
rādhāgṛhe nu bhavane kimu maitravinde .
dhūrtto vilambata iti pramadābhiruccai-
rāśaṅkito niśi marutpuranātha pāyāḥ ..72-12..

iti dvisaptatitamadaśakaṃ samāptam .

________________________________________

trisaptatitamadaśakam (73)

śrīkṛṣṇasya mathurāyātrā .

73 - The Lord Leaving For Mathura

niśamayya tavātha yānavārtāṃ bhṛśamārtāḥ paśupālabālikāstāḥ .
kimidaṃ kimidaṃ kathannvitīmāḥ samavetāḥ paridevitānyakurvan ..73-1..

karuṇānidhireṣa nandasūnuḥ kathamasmānvisṛjedananyanāthāḥ .
bata naḥ kimu daivamevamāsīditi tāstvadgatamānasā vilepuḥ ..73-2..

caramaprahare pratiṣṭhamānaḥ saha pitrā nijamitramaṇḍalaiśca .
paritāpabharaṃ nitambinīnāṃ śamayiṣyan vyamucassakhāyamekam ..73-3..

acirādupayāmi sannidhiṃ vo bhavitā sādhu mayaiva saṅgamaśrīḥ .
amṛtāmbunidhau nimajjayiṣye drutamityāśvasitā vadhūrakārṣīḥ ..73-4..

saviṣādabharaṃ sayācñamuccairatidūraṃ vanitābhirīkṣyamāṇaḥ .
mṛdu taddiśi pātayannapāṅgān sabalo'krūrarathena nirgato'bhūḥ ..73-5..

anasā bahulena vallavānāṃ manasā canugato'tha vallabhānām .
vanamārtamṛgaṃ viṣaṇṇavṛkṣaṃ samatīto yamunātaṭīmayāsīḥ ..73-6..

niyamāya nimajya vāriṇi tvāmabhivīkṣyātha rathe'pi gāndineyaḥ .
vivaśo'jani kinnvidaṃ vibhoste nanu citraṃ tvavalokanaṃ samantāt ..73-7..

punareṣa nimajya puṇyaśālī puruṣaṃ tvāṃ paramaṃ bhujaṅgabhoge .
arikambugadāmbujaiḥ sphurantaṃ surasiddhaughaparītamāluloke ..73-8..

sa tadā paramātmasaukhyasindhau vinimagnaḥ praṇuvanprakārabhedaiḥ .
avilokya punaśca harṣasindhoranuvṛtyā pulakāvṛto yayau tvām ..73-9..

kimu śītalimā mahān jale yatpulako'sāviti coditena tena .
atiharṣaniruttareṇa sārdhaṃ rathavāsī pavaneśa pāhi māṃ tvam ..73-10..

iti trisaptatitamadaśakaṃ samāptam .

________________________________________

catuḥsaptatitamadaśakam (74)

bhagavataḥ mathurāpurīpraveśam .

74 - Entry of the Lord Into Mathura

samprāpto mathurāṃ dinārdhavigame tatrāntarasminvasa-
nnārāme vihitāśanaḥ sakhijanairyātaḥ purīmīkṣitum .
prāpo rājapathaṃ ciraśrutidhṛtavyālokakautūhala-
strīpuṃsodyadagaṇyapuṇyanigalairākṛṣyamāṇo nu kim ..74-1..

tvatpādadyutivatsarāgasubhagāstvanmūrtivadyoṣitaḥ
samprāptā vilasatpayodhararuco lolā bhavaddṛṣṭivat .
hāriṇyastvadurassthalīvadayi te mandasmitaprauḍhiva-
nnairmalyollasitāḥ kacaugharucivadrājatkalāpāśritāḥ ..74-2..

tāsāmākalayannapāṅgavalanairmodaṃ praharṣādbhuta-
vyāloleṣu janeṣu tatra rajakaṃ kañcitpaṭīṃ prārthayan .
kaste dāsyati rājakīyavasanaṃ yāhīti tenoditaḥ
sadyastasya kareṇa śīrṣamahṛthāḥ so'pyāpa puṇyāṃ gatim ..74-3..

bhūyo vāyakamekamāyatamatiṃ toṣeṇa veṣocitaṃ
dāśvāṃsaṃ svapadaṃ ninetha sukṛtaṃ ko veda jīvātmanām .
mālābhiḥ stabakaiḥ stavairapi punarmālākṛtā mānito
bhaktiṃ tena vṛtāṃ dideśitha parāṃ lakṣmīṃ ca lakṣmīpate ..74-4..

kubjāmabjavilocanāṃ pathi punardṛṣṭvāṅgarāge tayā
datte sādhu kilāṅgarāgamadadāstasyā mahāntaṃ hṛdi .
cittasthāmṛjutāmatha prathayituṃ gātre'pi tasyāḥ sphuṭaṃ
gṛhṇanmañjukareṇa tāmudanayastāvajjagatsundarīm ..74-5..

tāvanniścitavaibhavāstava vibho nātyantapāpā janā
yatkiñciddadate sma śaktyanuguṇaṃ tāmbūlamālyādikam .
gṛhṇānaḥ kusumādi kiñcana tadā mārge nibaddhāñjali-
rnātiṣṭhaṃ bata hā yato'dya vipulāmārtiṃ vrajāmi prabho ..74-6..

eṣyāmīti vimuktayāpi bhagavannālepadātryā tayā
dūrātkātarayā nirīkṣitagatistvaṃ prāviśo gopuram .
āghoṣānumitatvadāgamamahāharṣollaladdevakī-
vakṣojapragalatpayorasamiṣāttvatkīrtirantargatā ..74-7..

āviṣṭo nagarīṃ mahotsavavatīṃ kodaṇḍaśālāṃ vrajan
mādhuryeṇa nu tejasā nu puruṣairdūreṇa dattāntaraḥ .
sragbhirbhūṣitamarcitaṃ varadhanurmāmeti vādātpuraḥ
prāgṛhṇāḥ samaropayaḥ kila samākrākṣīrabhāṅkṣīrapi ..74-8..33
śvaḥ kaṃsakṣapaṇotsavasya purataḥ prārambhatūryopama-
ścāpadhvaṃsamahādhvanistava vibho devānaromāñcayat .
kaṃsasyāpi ca vepathustaduditaḥ kodaṇḍakhaṇḍadvayī-
caṇḍābhyāhatarakṣipūruṣaravairutkūlito'bhūttvayā ..74-9..

śiṣṭairduṣṭajanaiśca dṛṣṭamahimā prītyā ca bhītyā tataḥ
sampaśyanpurasampadaṃ pravicaransāyaṃ gato vāṭikām .
śrīdāmnā saha rādhikāvirahajaṃ khedaṃ vadanprasvapa-
nnānandannavatārakāryaghaṭanādvāteśa saṃrakṣa mām ..74-10..

iti catuḥsaptatitamadaśakaṃ samāptam .

________________________________________

pañcasaptatitamadaśakam (75)

kaṃsavadham .

75 - Slaying of Kamsa

prātaḥ santrastabhojakṣitipativacasā prastute mallatūrye
saṅghe rājñāṃ ca mañcānabhiyayuṣi gate nandagope'pi harmyam .
kaṃse saudhādhirūḍhe tvamapi sahabalaḥ sānugaścāruveṣo
raṅgadvāraṃ gato'bhūḥ kupitakuvalayāpīḍanāgāvalīḍham ..75-1..

pāpiṣṭhāpehi mārgāddrutamiti vacasā niṣṭhurakruddhabuddhe-
rambaṣṭhasya praṇodādadhikajavajuṣā hastinā gṛhyamāṇaḥ .
kelīmukto'tha gopīkucakalaśaciraspardhinaṃ kumbhamasya
vyāhatyālīyathāstvaṃ caraṇabhuvi punarnirgato valguhāsī ..75-2..

hastaprāpyo'pyagamyo jhaṭiti munijanasyeva dhāvangajendraṃ
krīḍannāpatya bhūmau punarabhipatatastasya dantaṃ sajīvam .
mūlādunmūlya tanmūlagamahitamahāmauktikānyātmamitre
prādāstvaṃ hāramebhirlalitaviracitaṃ rādhikāyai diśeti ..75-3..

gṛhṇānaṃ dantamaṃse yutamatha halinā raṅgamaṅgāviśantaṃ
tvāṃ maṅgalyāṅgabhaṅgīrabhasahṛtamanolocanā vīkṣya lokāḥ .
haṃho dhanyo nu nando na hi na hi paśupālāṅganā no yaśodā
no no dhanyekṣaṇāḥ smastrijagati vayameveti sarve śaśaṃsuḥ ..75-4..

pūrṇaṃ brahmaiva sākṣānniravadhiparamānandasāndraprakāśaṃ
gopeṣu tvaṃ vyalāsīrna khalu bahujanaistāvadāvedito'bhūḥ .
dṛṣṭvātha tvāṃ tadedamprathamamupagate puṇyakāle janaughāḥ
pūrṇānandā vipāpāḥ sarasamabhijagustvatkṛtāni smṛtāni ..75-5..

cāṇūro mallavīrastadanu nṛpagirā muṣṭiko muṣṭiśālī
tvāṃ rāmaṃ cābhipede jhaṭajhaṭiti mitho muṣṭipātātirūkṣam .
utpātāpātanākarṣaṇavividharaṇānyāsatāṃ tatra citraṃ
mṛtyoḥ prāgeva mallaprabhuragamadayaṃ bhūriśo bandhamokṣān ..75-6..

hā dhikkaṣṭaṃ kumārau sulalitavapuṣau mallavīrau kaṭhorau
na drakṣyāmo vrajāmastvaritamiti jane bhāṣamāṇe tadānīm .
cāṇūraṃ taṃ karodbhrāmaṇavigaladasuṃ pothayāmāsithorvyāṃ
piṣṭo'bhūnmuṣṭiko'pi drutamatha halinā naṣṭaśiṣṭairdadhāve ..75-7..

kaṃsassaṃvārya tūryaṃ khalamatiravidankāryamāryān pitṝṃstā-
nāhantuṃ vyāptamūrtestava ca samaśiṣaddūramutsāraṇāya .
ruṣṭo duṣṭoktibhistvaṃ garuḍa iva giriṃ mañcamañcannudañcat
khaṅgavyāvadgadussaṅgrahamapi ca haṭhātprāgrahīraugrasenim ..75-8..

sadyo niṣpiṣṭasandhiṃ bhuvi narapatimāpātya tasyopariṣṭāt
tvayyāpātye tadaiva tvadupari patitā nākināṃ puṣpavṛṣṭiḥ .
kiṃ kiṃ brūmastadānīṃ satatamapi bhiyā tvadgatātmā sa bheje
sāyujyaṃ tvadvadhotthā parama paramiyaṃ vāsanā kālanemeḥ ..75-9..

tadbhrātṝnaṣṭa piṣṭvā drutamatha pitarau sannamannugrasenaṃ
kṛtvā rājānamuccairyadukulamakhilaṃ modayankāmadānaiḥ .
bhaktānāmuttamaṃ coddhavamamaragurorāptanītiṃ sakhāyaṃ
labdhvā tuṣṭo nagaryāṃ pavanapurapate rundhi me sarvarogān ..75-10..

iti pañcasaptatitamadaśakaṃ samāptam .

________________________________________

ṣaṭsaptatitamadaśakam (76)

uddhavadautyam .

76 - Uddhava Sent As A Messenger To the Gopikas

gatvā sāndīpanimatha catuṣṣaṣṭimātrairahobhiḥ
sarvajñastvaṃ saha musalinā sarvavidyāṃ gṛhītvā .
putraṃ naṣṭaṃ yamanilayanādāhṛtaṃ dakṣiṇārthaṃ
dattvā tasmai nijapuramagā nādayanpāñcajanyam ..76-1..

smṛtvā smṛtvā paśupasudṛśaḥ premabhārapraṇunnāḥ
kāruṇyena tvamapi vivaśaḥ prahiṇoruddhavaṃ tam .
kiñcāmuṣmai paramasuhṛde bhaktavaryāya tāsāṃ
bhaktyudrekaṃ sakalabhuvane durlabhaṃ darśayiṣyan ..76-2..

tvanmāhātmyaprathimapiśunaṃ gokulaṃ prāpya sāyaṃ
tvadvārtābhirbahu sa ramayāmāsa nandaṃ yaśodām .
prātardṛṣṭvā maṇimayarathaṃ śaṅkitāḥ paṅkajākṣyaḥ
śrutvā prāptaṃ bhavadanucaraṃ tyaktakāryāḥ samīyuḥ ..76-3..

dṛṣṭvā cainaṃ tvadupamalasadveṣabhūṣābhirāmaṃ
smṛtvā smṛtvā tava vilasitānyuccakaistāni tāni .
ruddhālāpāḥ kathamapi punargadgadāṃ vācamūcuḥ
saujanyādīnnijaparabhidāmapyalaṃ vismarantyaḥ ..76-4..

śrīman kiṃ tvaṃ pitṛjanakṛte preṣito nirdayena
kvāsau kānto nagarasudṛśāṃ hā hare nātha pāyāḥ .
āśleṣāṇāmamṛtavapuṣo hanta te cumbanānā-
munmādānāṃ kuhakavacasāṃ vismaretkānta kā vā ..76-5..

rāsakrīḍālulitalalitaṃ viślathatkeśapāśaṃ
mandodbhinnaśramajalakaṇaṃ lobhanīyaṃ tvadaṅgam .
kāruṇyābdhe sakṛdapi samāliṅgituṃ darśayeti
premonmādādbhuvanamadana tvatpriyāstvāṃ vilepuḥ ..76-6..

evaṃ prāyairvivaśavacanairākulā gopikāstāḥ
tvatsandeśaiḥ prakṛtimanayatso'tha vijñānagarbhaiḥ .
bhūyastābhirmuditamatibhistvanmayībhirvadhūbhi-
stattadvārtāsarasamanayatkānicidvāsarāṇi ..76-7..

tvatprodgānaiḥ sahitamaniśaṃ sarvato gehakṛtyaṃ
tvadvārtaiva prasarati mithaḥ saiva cotsvāpalāpāḥ .
ceṣṭāḥ prāyastvadanukṛtayastvanmayaṃ sarvamevaṃ
dṛṣṭvā tatra vyamuhadadhikaṃ vismayāduddhavo'yam ..76-8..

rādhāyā me priyatamamidaṃ matpriyaivaṃ bravīti
tvaṃ kiṃ maunaṃ kalayasi sakhe māninī matpriyeva .
ityādyeva pravadati sakhi tvatpriyo nirjane mā-
mitthaṃvādairaramayadayaṃ tvatpriyāmutpalākṣīm ..76-9..

eṣyāmi drāganupagamanaṃ kevalaṃ kāryabhārād-
viśleṣe'pi smaraṇadṛḍhatāsambhavānmāstu khedaḥ .
brahmānande milati nacirātsaṅgamo vā viyoga-
stulyo vaḥ syāditi tava girā so'karonnirvyathāstāḥ ..76-10..

evaṃ bhaktiḥ sakalabhuvane nekṣitā na śrutā vā
kiṃ śāstraughaiḥ kimiha tapasā gopikābhyo namo'stu .
ityānandākulamupagataṃ gokulāduddhavaṃ taṃ
dṛṣṭvā hṛṣṭo gurupurapate pāhi māmāmayaughāt ..76-11..

iti ṣaṭsaptatitamadaśakaṃ samāptaṃ

________________________________________

saptasaptatitamadaśakam (77)

jarāsandhādibhiḥ saha yuddham .

77 - Fight Against Jarasandha And Others

sairandhryāstadanu ciraṃ smarāturāyā
yāto'bhūḥ salalitamuddhavena sārdham .
āvāsaṃ tvadupagamotsavaṃ sadaiva
dhyāyantyāḥ pratidinavāsasajjikāyāḥ ..77-1..

upagate tvayi pūrṇamanorathāṃ
pramadasambhramakamprapayodharām .
vividhamānanamādadhatīṃ mudā
rahasi tāṃ ramayāñcakṛṣe sukham ..77-2..

pṛṣṭā varaṃ punarasāvavṛṇodvarākī
bhūyastvayā suratameva niśāntareṣu .
sāyujyamastviti vadedbudha eva kāmaṃ
sāmīpyamastvaniśamityapi nābravītkim ..77-3..

tato bhavāndeva niśāsu kāsucinmṛgīdṛśaṃ tāṃ nibhṛtaṃ vinodayan .
adādupaśloka iti śrutaṃ sutaṃ sa nāradātsāttvatatantravidbabhau ..77-4..

akrūramandiramito'tha baloddhavābhyā-
mabhyarcito bahu nuto muditena tena .
enaṃ visṛjya vipināgatapāṇḍaveya-
vṛttaṃ viveditha tathā dhṛtarāṣṭraceṣṭām ..77-5..

vighātājjāmātuḥ paramasuhṛdo bhojanṛpate-
rjarāsandhe rundhatyanavadhiruṣāndhe'tha mathurām .
rathādyairdyorlabdhaiḥ katipayabalastvaṃ balayuta-34
strayoviṃśatyakṣauhiṇi tadupanītaṃ samahṛthāḥ ..77-6..

baddhaṃ balādatha balena balottaraṃ tvaṃ
bhūyo balodyamarasena mumocithainam .
niśśeṣadigjayasamāhṛtaviśvasainyāt
ko'nyastato hi balapauruṣavāṃstadānīm ..77-7..

bhagnassa lagnahṛdayo'pi nṛpaiḥ praṇunno
yuddhaṃ tvayā vyadhita ṣoḍaśakṛtva evam .
akṣauhiṇīḥ śiva śivāsya jaghantha viṣṇo
sambhūya saikanavatitriśataṃ tadānīm ..77-8..

aṣṭādaśe'sya samare samupeyuṣi tvaṃ
dṛṣṭvā puro'tha yavanaṃ yavanatrikoṭyā .
tvaṣṭrā vidhāpya puramāśu payodhimadhye
tatrātha yogabalataḥ svajanānanaiṣīḥ ..77-9..

padbhyāṃ tvaṃ padmamālī cakita iva purānnirgato dhāvamāno
mleccheśenānuyāto vadhasukṛtavihīnena śaile nyalaiṣīḥ .
suptenāṅghryāhatena drutamatha mucukundena bhasmīkṛte'smin
bhūpāyāsmai guhānte sulalitavapuṣā tasthiṣe bhaktibhāje ..77-10..

aikṣvāko'haṃ virakto'smyakhilanṛpasukhe tvatprasādaikakāṅkṣī
hā deveti stuvantaṃ varavitatiṣu taṃ nispṛhaṃ vīkṣya hṛṣyan .
muktestulyāṃ ca bhaktiṃ dhutasakalamalaṃ mokṣamapyāśu dattvā
kāryaṃ hiṃsāviśuddhyai tapa iti ca tadā prāstha lokapratītyai ..77-11..

tadanu mathurāṃ gatvā hatvā camūṃ yavanāhṛtāṃ
magadhapatinā mārge sainyaiḥ pureva nivāritaḥ .
caramavijayaṃ darpāyāsmai pradāya palāyito
jaladhinagarīṃ yāto vātālayeśvara pāhi mām ..77-12..

iti saptasaptatitamadaśakaṃ samāptaṃ

________________________________________

aṣṭasaptatitamadaśakam (78)

dvārakāvāsaḥ tathā rukmaṇīsandeśaprāptiḥ .

78 - Rukmini Swayamvaram

tridaśavardhakivardhitakauśalaṃ tridaśadattasamastavibhūtimat .
jaladhimadhyagataṃ tvamabhūṣayo navapuraṃ vapurañcitarociṣā ..78-1..

daduṣi revatabhūbhṛti revatīṃ halabhṛte tanayāṃ vidhiśāsanāt .
mahitamutsavaghoṣamapūpuṣaḥ samuditairmuditaiḥ saha yādavaiḥ ..78-2..

atha vidarbhasutāṃ khalu rukmiṇīṃ praṇayinīṃ tvayi deva sahodaraḥ .
svayamaditsata cedimahībhuje svatamasā tamasādhumupāśrayan ..78-3..

ciradhṛtapraṇayā tvayi bālikā sapadi kāṅkṣitabhaṅgasamākulā .
tava nivedayituṃ dvijamādiśatsvakadanaṃ kadanaṅgavinirmitam ..78-4..

dvijasuto'pi ca tūrṇamupāyayau tava puraṃ hi durāśadurāsadam .
mudamavāpa ca sādarapūjitaḥ sa bhavatā bhavatāpahṛtā svayam ..78-5..

sa ca bhavantamavocata kuṇḍine nṛpasutā khalu rājati rukmiṇī .
tvayi samutsukayā nijadhīratārahitayā hi tayā prahito'smyaham ..78-6..

tava hṛtāsmi puraiva guṇairahaṃ harati māṃ kila cedinṛpo'dhunā .
ayi kṛpālaya pālaya māmiti prajagade jagadekapate tayā ..78-7..



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.