Хелпикс

Главная

Контакты

Случайная статья





МЕЛЬПАТУР НАРАЯНА БХАТТАТИРИ 12 страница



varteya tyaktamānaḥ sukhamatiśiśuvannissahāyaścareyaṃ
kanyāyā ekaśeṣo valaya iva vibho varjitānyonyaghoṣaḥ .
tvaccitto nāvabudhyai paramiṣukṛdiva kṣmābhṛdāyānaghoṣaṃ
geheṣvanyapraṇīteṣvahiriva nivasānyundurormandireṣu ..93-7..

tvayyeva tvatkṛtaṃ tvaṃ kṣapayasi jagadityūrṇanābhātpratīyāṃ
tvaccintā tvatsvarūpaṃ kuruta iti dṛḍhaṃ śikṣeye peśakārāt .
viḍbhasmātmā ca dehi bhavati guruvaro yo vivekaṃ viraktiṃ
dhatte sañcintyamāno mama tu bahurujāpīḍito'yaṃ viśeṣāt ..93-8..

hī hī me dehamohaṃ tyaja pavanapurādhīśa yatpremaheto-
rgehe vitte kalatrādiṣu ca vivaśitāstvatpadaṃ vismaranti .
so'yaṃ vahneḥ śuno vā paramiha parataḥ sāmpratañcākṣikarṇa-
tvagjihvādyā vikarṣantyavaśamata itaḥ ko'pi na tvatpadābje ..93-9..

durvāro dehamoho yadi punaradhunā tarhi niśśeṣarogān
hṛtvā bhaktiṃ draḍhiṣṭhāṃ kuru tava padapaṅkeruhe paṅkajākṣa .
nūnaṃ nānābhavānte samadhigatamimaṃ muktidaṃ vipradehaṃ
kṣudre hā hanta mā mā kṣipa viṣayarase pāhi māṃ māruteśa ..93-10..

iti trinavatitamadaśakaṃ samāptam .

________________________________________

caturnavatitamadaśakam (94)

tattvajñānotpattiḥ .

94 - Means of Enlightenment

śuddhā niṣkāmadharmaiḥ pravaragurugirā tatsvarūpaṃ paraṃ te
śuddhaṃ dehendriyādivyapagatamakhilavyāptamāvedayante .
nānātvasthaulyakārśyādi tu guṇajavapussaṅgato'dhyāsitaṃ te
vahnerdāruprabhedeṣviva mahadaṇutādīptatāśāntatādi ..94-1..

ācāryākhyādharasthāraṇisamanumilacchiṣyarūpottarāra-
ṇyāvedhodbhāsitena sphuṭataraparibodhāgninā dahyamāne .
karmālīvāsanātatkṛtatanubhuvanabhrāntikāntārapūre
dāhyābhāvena vidyāśikhini ca virate tvanmayī khalvavasthā ..94-2..

evaṃ tvatprāptito'nyo nahi khalu nikhilakleśahānerupāyo
naikāntātyantikāste kṛṣivadagadaṣāḍguṇyaṣaṭkarmayogāḥ .
durvaikalyairakalyā api nigamapathāstatphalānyapyavāptā
mattāstvāṃ vismarantaḥ prasajati patane yāntyanantānviṣādān ..94-3..

tvallokādanyalokaḥ kvanu bhayarahito yatparārdhadvayānte
tvadbhītassatyaloke'pi na sukhavasatiḥ padmabhūḥ padmanābha .
evambhāve tvadharmārjitabahutamasāṃ kā kathā nārakāṇāṃ
tanme tvaṃ chindhi bandhaṃ varada kṛpaṇabandho kṛpāpūrasindho ..94-4..

yāthārthyāttvanmayasyaiva hi mama na vibho vastuto bandhamokṣau
māyāvidyātanubhyāṃ tava tu viracitau svapnabodhopamau tau .
baddhe jīvadvimuktiṃ gatavati ca bhidā tāvatī tāvadeko
bhuṅkte dehadrumastho viṣayaphalarasānnāparo nirvyathātmā ..94-5..

jīvanmuktatvamevaṃvidhamiti vacasā kiṃ phalaṃ dūradūre
tannāmāśuddhabuddherna ca laghu manasaḥ śodhanaṃ bhaktito'nyat .
tanme viṣṇo kṛṣīṣṭhāstvayi kṛtasakalaprārpaṇaṃ bhaktibhāraṃ
yena syāṃ maṅkṣu kiñcidguruvacanamilattvatprabodhastvadātmā ..94-6..

śabdabrahmaṇyapīha prayatitamanasastvāṃ na jānanti kecit
kaṣṭaṃ vandhyaśramāste cirataramiha gāṃ bibhrate niṣprasūtiṃ .
yasyāṃ viśvābhirāmāssasakalamalāharā divyalīlāvatārāḥ
saccitsāndraṃ ca rūpaṃ tava na nigaditaṃ tāṃ na vācaṃ bhriyāsam ..94-7..

yo yāvānyādṛśo vā tvamiti kimapi naivāvagacchāmi bhūma-
nnevañcānanyabhāvastvadanubhajanamevādriye caidyavairin .
tvalliṅgānāṃ tvadaṅghripriyajanasadasāṃ darśanasparśanādi-
rbhūyānme tvatprapūjānatinutiguṇakarmānukīrtyādaro'pi ..94-8..

yadyallabhyeta tattattava samupahṛtaṃ deva dāso'smi te'haṃ
tvadgehonmārjanādyaṃ bhavatu mama muhuḥ karma nirmāyameva .
sūryāgnibrāhmaṇātmādiṣu lasitacaturbāhumārādhaye tvāṃ
tvatpremārdratvarūpo mama satatamabhiṣyandatāṃ bhaktiyogaḥ ..94-9..

aikyaṃ te dānohomavrataniyamatapassāṅkhyayogairdurāpaṃ
tvatsaṅgenaiva gopyaḥ kila sukṛtitamāḥ prāpurānandasāndram .
bhakteṣvanyeṣu bhūyassvapi bahumanuṣe bhaktimeva tvamāsāṃ
tanme tvadbhaktimeva dṛḍhaya hara gadānkṛṣṇa vātālayeśa ..94-10..

iti caturnavatitamadaśakaṃ samāptam .

________________________________________

pañcanavatitamadaśakam (95)

dhyānayogaḥ - mokṣaprāptimārgaḥ

95 - Yoga of Meditation - Means of Liberation

ādau hairaṇyagarbhīṃ tanumavikalajīvātmikāmāsthitastvaṃ
jīvatvaṃ prāpya māyāguṇagaṇakhacito vartase viśvayone .
tatrodvṛddhena sattvena tu gaṇayugalaṃ bhaktibhāvaṃ gatena-
chitvā sattvaṃ ca hitvā punaranupahito vartitāhe tvameva ..95-1..

sattvonmeṣātkadācitkhalu viṣayarase doṣabodhe'pi bhūman
bhūyo'pyeṣu pravṛttiḥ satamasi rajasi proddhate durnivārā .
cittaṃ tāvadguṇāśca grathitamiha mithastāni sarvāṇi roddhuṃ
turye tvayyekabhaktiḥ śaraṇamiti bhavānhaṃsarūpī nyagādīt ..95-2..

santi śreyāṃsi bhūyāṃsyapi rucibhidayā karmiṇāṃ nirmitāni
kṣudrānandāśca sāntā bahuvidhagatayaḥ kṛṣṇa tebhyo bhaveyuḥ .
tvañcācakhyātha sakhye nanu mahitatamāṃ śreyasāṃ bhaktimekāṃ
tvadbhaktyānandatulyaḥ khalu viṣayajuṣāṃ sammadaḥ kena vā syāt ..95-3..

tvadbhaktyā tuṣṭabuddheḥ sukhamiha carato vicyutāśasya cāśāḥ
sarvāssyuḥ saukhyamayyaḥ salilakuharagasyeva toyaikamayyaḥ .
so'yaṃ khalvindralokaṃ kamalajabhavanaṃ yogasiddhīśca hṛdyā
nākāṅkṣatyetadāstāṃ svayamanupatite mokṣasaukhye'pyanīhaḥ ..95-4..

tvadbhakto bādhyamāno'pi ca viṣayarasairindriyāśāntiheto-
rbhaktyaivākramyamāṇaiḥ punarapi khalu tairdurbalairnābhijayyaḥ .
saptārcirdīpitārcirdahati kila yathā bhūridāruprapañcaṃ
tvadbhaktyaughe tathaiva pradahati duritaṃ durmadaḥ kvendriyāṇām ..95-5..

cittārdrībhāvavamuccairvapuṣi ca pulakaṃ harṣabāṣpañca hitvā
cittaṃ śuddhyetkathaṃ vā kimu bahutapasā vidyayā vītabhakteḥ .
tvadgāthāsvādasiddhāñjanasatatamarīmṛjyamāno'yamātmā
cakṣurvattattvasūkṣmaṃ bhajati na tu tathābhyastayā tarkakoṭyā ..95-6..

dhyānaṃ te śīlayeyaṃ samatanusukhabaddhāsano nāsikāgra-
nyastākṣaḥ pūrakādyairjitapavanapathaścittapadmantvavāñcam .
ūrdhvāgraṃ bhāvayitvā ravividhuśikhinassaṃvicintyopariṣṭāt
tatrasthaṃ bhāvaye tvāṃ sajalajaladharaśyāmalaṃ komalāṅgam ..95-7..

ānīlaślakṣṇakeśaṃ jvalitamakarasatkuṇḍalaṃ mandahāsa-
syandārdraṃ kaustubhaśrīparigatavanamāloruhārābhirāmam .
śrīvatsāṅkaṃ subāhuṃ mṛdulasadudaraṃ kāñcanacchāyacelaṃ
cārusnigdhorumambhoruhalalitapadaṃ bhāvaye'haṃ bhavantam ..95-8..

sarvāṅgeṣvaṅga raṅgatkutukamatimuhurdhārayannīśa cittaṃ
tatrāpyekatra yuñje vadanasarasije sundare mandahāse .
tatrālīnantu cetaḥ paramasukhacidadvaitarūpe vitanva-
nnanyanno cintayeyaṃ muhuriti samupārūḍhayogo bhaveyam ..95-9..

itthaṃ tvaddhyānayoge sati punaraṇimādyaṣṭasaṃsiddhayastā
dūraśrutyādayo'pi hyahamahamikayā sampateyurmurāre .
tvatsamprāptau vilambāvahamakhilamidaṃ nādriye kāmaye'haṃ
tvāmevānandapūrṇaṃ pavanapurapate pāhi māṃ sarvatāpāt ..95-10..

iti pañcanavatitamadaśakaṃ samāptam .

________________________________________

ṣaṇṇavatitamadaśakam (96)

bhagavadvibhūtayaḥ tathā jñānakarmabhaktiyogāḥ .

96 - Glories of the Lord and JnAna-Karma-Bhakti Yogas

tvaṃ hi brahmaiva sākṣāt paramurumahimannakṣarāṇāmakāra-
stāro mantreṣu rājñāṃ manurasi muniṣu tvaṃ bhṛgurnārado'pi .
prahlādo dānavānāṃ paśuṣu ca surabhiḥ pakṣiṇāṃ vainateyo
nāgānāmasyanantaḥ surasaridapi ca srotasāṃ viśvamūrte ..96-1..

brahmaṇyānāṃ balistvaṃ kratuṣu ca japayajño'si vīreṣu pārtho
bhaktānāmuddhavastvaṃ balamasi balināṃ dhāma tejasvināṃ tvam .
nāstyantastvadvibhūtervikasadatiśayaṃ vastu sarvaṃ tvameva
tvaṃ jīvastvaṃ pradhānaṃ yadiha bhavadṛte tanna kiñcitprapañce ..96-2..

dharmaṃ varṇāśramāṇāṃ śrutipathavihitaṃ tvatparatvena bhaktyā
kurvanto'ntarvirāge vikasati śanakaissantyajanto labhante .
sattāsphūrtipriyatvātmakamakhilapadārtheṣu bhinneṣvabhinnaṃ
nirmūlaṃ viśvamūlaṃ paramamahamiti tvadvibodhaṃ viśuddham ..96-3..

jñānaṃ karmāpi bhaktistritayamiha bhavatprāpakaṃ tatra tāva-
nnirviṇṇānāmaśeṣe viṣaya iha bhavet jñānayoge'dhikāraḥ .
saktānāṃ karmayogastvayi hi vinihito ye tu nātyantasaktā
nāpyatyantaṃ viraktāstvayi ca dhṛtarasā bhaktiyogo hyamīṣām ..96-4..

jñānaṃ tvadbhaktatāṃ vā laghu sukṛtavaśānmartyaloke labhante
tasmāttatraiva janma spṛhayati bhagavan nākago nārako vā .
āviṣṭaṃ māṃ tu daivādbhavajalanidhipotāyite martyadehe
tvaṃ kṛtvā karṇadhāraṃ gurumanuguṇavātāyitastārayethāḥ ..96-5..

avyaktaṃ mārgayantaḥ śrutibhirapi nayaiḥ kevalajñānalubdhāḥ
kliśyante'tīva siddhiṃ bahutarajanuṣāmanta evāpnuvanti .
dūrasthaḥ karmayogo'pi ca paramaphale nanvayaṃ bhaktiyoga-
stvāmūlādeva hṛdyastvaritamayi bhavatprāpako vardhatāṃ me ..96-6..

jñānāyaivātiyatnaṃ munirapavadate brahmatattvaṃ tu śruṇvan
gāḍhaṃ tvatpādabhaktiṃ śaraṇamayati yastasya muktiḥ karāgre .
tvaddhyāne'pīha tulyā punarasukaratā cittacāñcalyaheto-
rabhyāsādāśu śakyaṃ tadapi vaśayituṃ tvatkṛpācārutābhyām ..96-7..

nirviṇṇaḥ karmamārge khalu viṣamatame tvatkathādau ca gāḍhaṃ
jātaśraddho'pi kāmānayi bhuvanapate naiva śaknomi hātum .
tadbhūyo niścayena tvayi nihitamanā doṣabuddhyā bhajaṃstān
puṣṇīyāṃ bhaktimeva tvayi hṛdayagate maṅkṣu naṅkṣyanti saṅgāḥ ..96-8..

kaścitkleśārjitārthakṣayavimalamatirnudyamāno janaughaiḥ
prāgevaṃ prāha vipro na khalu mama janaḥ kālakarmagrahā vā .
ceto me duḥkhahetustadiha guṇagaṇaṃ bhāvayatsarvakārī-
tyuktvā śānto gatastvāṃ mama ca kuru vibho tādṛśīṃ cittaśāntim ..96-9..

ailaḥ prāgurvaśīṃ pratyativivaśamanāḥ sevamānaściraṃ tāṃ
gāḍhaṃ nirvidya bhūyo yuvatisukhamidaṃ kṣudrameveti gāyan .
tvadbhaktiṃ prāpya pūrṇaḥ sukhataramacarattadvaduddhūya saṅgaṃ
bhaktottaṃsaṃ kriyā māṃ pavanapurapate hanta me rundhirogān ..96-10..

iti ṣaṇṇavatitamadaśakaṃ samāptaṃ

________________________________________

saptanavatitamadaśakam (97)

uttamabhaktiprārthanā .

97 - Prayer For Supreme Devotion

traiguṇyādbhinnarūpaṃ bhavati hi bhuvane hīnamadhyottamaṃ yat-
jñānaṃ śraddhā ca kartā vasatirapi sukhaṃ karma cāhārabhedāḥ .
tvatkṣetratvanniṣevādi tu yadiha punastvatparaṃ tattu sarvaṃ
prāhurnairguṇyaniṣṭhaṃ tadanubhajanato maṅkṣu siddho bhaveyam ..97-1..

tvayyeva nyastacittaḥ sukhamayi vicaransarvaceṣṭāstvadarthaṃ
tvadbhaktaissevyamānānapi caritacarānāśrayan puṇyadeśān .
dasyau vipre mṛgādiṣvapi ca samamatirmucyamānāvamāna-
spardhāsūyādidoṣaḥ satatamakhilabhūteṣu sampūjaye tvām ..97-2..

tvadbhāvo yāvadeṣu sphurati na viśadaṃ tāvadevaṃ hyupāstiṃ
kurvannaikātmyabodhe jhaṭiti vikasati tvanmayo'haṃ careyam .
tvaddharmasyāsya tāvatkimapi na bhagavan prastutasya praṇāśa-
stasmātsarvātmanaiva pradiśa mama vibho bhaktimārgaṃ manojñam ..97-3..

tañcainaṃ bhaktiyogaṃ draḍhayitumayi me sādhyamārogyamāyu-
rdiṣṭyā tatrāpi sevyaṃ tava caraṇamaho bheṣajāyeva dugdham .
mārkaṇḍeyo hi pūrvaṃ gaṇakanigaditadvādaśābdāyuruccaiḥ
sevitvā vatsaraṃ tvāṃ tava bhaṭanivahairdrāvayāmāsa mṛtyum ..97-4..

mārkaṇḍeyaścirāyussa khalu punarapi tvatparaḥ puṣpabhadrā-
tīre ninye tapasyannatulasukharatiḥ ṣaṭ tu manvantarāṇi .
devendrassaptamastaṃ surayuvatimarunmanmathairmohayiṣyan
yogoṣmapluṣyamāṇairna tu punaraśakattvajjanaṃ nirjayetkaḥ ..97-5..

prītyā nārāyaṇākhyastvamatha narasakhaḥ prāptavānasya pārśvaṃ
tuṣṭyā toṣṭūyamānaḥ sa tu vividhavarairlobhito nānumene .
draṣṭuṃ māyāṃ tvadīyāṃ kila punaravṛṇodbhaktitṛptāntarātmā
māyāduḥkhānabhijñastadapi mṛgayate nūnamāścaryahetoḥ ..97-6..

yāte tvayyāśu vātākulajaladagalattoyapūrṇātighūrṇa-
tsaptārṇorāśimagne jagati sa tu jale sambhramanvarṣakoṭīḥ .
dīnaḥ praikṣiṣṭa dūre vaṭadalaśayanaṃ kañcidāścaryabālaṃ
tvāmeva śyāmalāṅgaṃ vadanasarasijanyastapādāṅgulīkam ..97-7..

dṛṣṭvā tvāṃ hṛṣṭaromā tvaritamabhigataḥ spraṣṭukāmo munīndraḥ
śvāsenāntarniviṣṭaḥ punariha sakalaṃ dṛṣṭavān viṣṭapaugham .
bhūyo'pi śvāsavātairbahiranupatito vīkṣitastvatkaṭākṣai-
rmodādāśleṣṭukāmastvayi pihitatanau svāśrame prāgvadāsīt ..97-8..

gauryā sārdhaṃ tadagre purabhidatha gatastvatpriyaprekṣaṇārthī
siddhānevāsya dattvā svayamayamajarāmṛtyutādīn gato'bhūt .
evaṃ tvatsevayaiva smararipurapi sa prīyate yena tasmā-
nmūrtitrayyātmakastvaṃ nanu sakalaniyanteti suvyaktamāsīt ..97-9..

tryaṃśe'sminsatyaloke vidhiharipurabhinmandirāṇyūrdhvamūrdhvaṃ
tebhyo'pyūrdhvaṃ tu māyāvikṛtivirahito bhāti vaikuṇṭhalokaḥ .
tatra tvaṃ kāraṇāmbhasyapi paśupakule śuddhasattvaikarūpī
saccidbrahmādvayātmā pavanapurapate pāhi māṃ sarvarogāt ..97-10..

iti saptanavatitamadaśakaṃ samāptam .
iti ekādaśaskandhaṃ samāptam .
dvādaśaskandham .

________________________________________

aṣṭanavatitamadaśakam (98)

niṣkalabrahmopāsanam .

98 - Meditation On Nirguna Brahman

yasminnetadvibhātaṃ yata idamabhavadyena cedaṃ ya eta-
dyo'smāduttīrṇarūpaḥ khalu sakalamidaṃ bhāsitaṃ yasya bhāsā .
yo vācāṃ dūradūre punarapi manasāṃ yasya devā munīndrā
no vidyustattvarūpaṃ kimu punarapare kṛṣṇa tasmai namaste ..98-1..

janmātho karma nāma sphuṭamiha guṇadoṣādikaṃ vā na yasmin
lokānāmūteya yaḥ svayamanubhajate tāni māyānusārī .
bibhracchaktīrarūpo'pi ca bahutararūpo'vabhātyadbhutātmā
tasmai kaivalyadhāmne pararasaparipūrṇāya viṣṇo namaste ..98-2..

no tiryañcanna martyaṃ na ca suramasuraṃ na striyaṃ no pumāṃsaṃ
na dravyaṃ karma jātiṃ guṇamapi sadasadvāpi te rūpamāhuḥ .
śiṣṭaṃ yatsyānniṣedhe sati nigamaśatairlakṣaṇāvṛttitastat
kṛcchreṇāvedyamānaṃ paramasukhamayaṃ bhāti tasmai namaste ..98-3..

māyāyāṃ bimbitastvaṃ sṛjasi mahadahaṅkāratanmātrabhedai-
rbhūtagrāmendriyādyairapi sakalajagatsvapnasaṅkalpakalpam .
bhūyaḥ saṃhṛtya sarvaṃ kamaṭha iva padānyātmanā kālaśaktyā
gambhīre jāyamāne tamasi vitimiro bhāsi tasmai namaste ..98-4..

śabdabrahmeti karmetyaṇuriti bhagavan kāla ityālapanti
tvāmekaṃ viśvahetuṃ sakalamayatayā sarvathā kalpyamānam .
vedāntairyattu gītaṃ puruṣaparacidātmābhidhaṃ tattu tattvaṃ
prekṣāmātreṇa mūlaprakṛtivikṛtikṛtkṛṣṇa tasmai namaste ..98-5..

sattvenāsattayā vā na ca khalu sadasattvena nirvācyarūpā
dhatte yāsāvavidyā guṇaphaṇimativadviśvadṛśyāvabhāsam .
vidyātvaṃ saiva yātā śrutivacanalavairyatkṛpāsyandalābhe
saṃsārāraṇyasadyastruṭanaparaśutāmeti tasmai namaste ..98-6..

bhūṣāsu svarṇavadvā jagati ghaṭaśarāvādike mṛttikāvat
tattve sañcintyamāne sphurati tadadhunāpyadvitīyaṃ vapuste .
svapnadraṣṭuḥ prabodhe timiralayavidhau jīrṇarajjośca yadvad-
vidyālābhe tathaiva sphuṭamapi vikasetkṛṣṇa tasmai namaste ..98-7..

yadbhītyodeti sūryo dahati ca dahano vāti vāyustathānye
yadbhītāḥ padmajādyāḥ punarucitabalīnāharante'nukālam .
yenaivāropitāḥ prāṅnijapadamapi te cyāvitāraśca paścāt
tasmai viśvaṃ niyantre vayamapi bhavate kṛṣṇa kurmaḥ praṇāmam ..98-8..

trailokyaṃ bhāvayantaṃ triguṇamayamidaṃ tryakṣarasyaikavācyaṃ
trīśānāmaikyarūpaṃ tribhirapi nigamairgīyamānasvarūpam .
tisro'vasthā vidantaṃ triyugajanijuṣaṃ trikramākrāntaviśvaṃ
traikālye bhedahīnaṃ tribhirahamaniśaṃ yogabhedairbhaje tvām ..98-9..

satyaṃ śuddhaṃ vibuddhaṃ jayati tava vapurnityamuktaṃ nirīhaṃ
nirdvandvaṃ nirvikāraṃ nikhilaguṇagaṇavyañjanādhārabhūtam .
nirmūlaṃ nirmalaṃ tanniravadhimahimollāsi nirlīnamanta-
rnissaṅgānāṃ munīnāṃ nirupamaparamānandasāndraprakāśam ..98-10..

durvāraṃ dvādaśāraṃ triśataparimilatṣaṣṭiparvābhivītaṃ
sambhrāmyatkrūravegaṃ kṣaṇamanu jagadācchidya sandhāvamānam .
cakraṃ te kālarūpaṃ vyathayatu na tu māṃ tvatpadaikāvalambaṃ
viṣṇo kāruṇyasindho pavanapurapate pāhi sarvāmayaughāt ..98-11..

iti aṣṭanavatitamadaśakaṃ samāptaṃ

________________________________________

navanavatitamadaśakam (99)

vedamantramūlātmakā viṣṇustutiḥ .

99 - Praise of the Glory of the Lord

viṣṇorvīryāṇi ko vā kathayatu dharaṇeḥ kaśca reṇūnmimīte
yasyaivāṅghritrayeṇa trijagadabhimitaṃ modate pūrṇasampat .
yo'sau viśvāni dhatte priyamiha paramaṃ dhāma tasyābhiyāyāṃ
tadbhaktā yatra mādyantyamṛtarasamarandasya yatra pravāhaḥ ..99-1..

ādyāyāśeṣakartre pratinimiṣanavīnāya bhartre vibhūte-
rbhaktātmā viṣṇave yaḥ pradiśati havirādīni yajñārcanādau .
kṛṣṇādyaṃ janma yo vā mahadiha mahato varṇayetso'yameva
prītaḥ pūrṇo yaśobhistvaritamabhisaretprāpyamante padaṃ te ..99-2..

he stotāraḥ kavīndrāstamiha khalu yathā cetayaddhve tathaiva
vyaktaṃ vedasya sāraṃ praṇuvata jananopāttalīlākathābhiḥ .
jānantaścāsya nāmānyakhilasukhakarāṇīti saṅkīrtayadhvaṃ
he viṣṇo kīrtanādyaistava khalu mahatastattvabodhaṃ bhajeyam ..99-3..

viṣṇoḥ karmāṇi sampaśyata manasi sadā yaiḥ sa dharmānabadhnā-
dyānīndrasyaiṣa bhṛtyaḥ priyasakha iva ca vyātanotkṣemakārī .
vīkṣante yogasiddhāḥ parapadamaniśaṃ yasya samyakprakāśaṃ
viprendrā jāgarūkāḥ kṛtabahunutayo yacca nirbhāsayante ..99-4..

no jāto jāyamāno'pi ca samadhigatastvanmahimno'vasānaṃ
deva śreyāṃsi vidvānpratimuhurapi te nāma śaṃsāmi viṣṇo .
taṃ tvāṃ saṃstaumi nānāvidhanutivacanairasya lokatrayasyā-
pyūrdhvaṃ vibhrājamāne viracitavasatiṃ tatra vaikuṇṭhaloke ..99-5..

āpaḥ sṛṣṭyādijanyāḥ prathamamayi vibho garbhadeśe dadhustvāṃ
yatra tvayyeva jīvā jalaśayana hare saṅgatā aikyamāpan .
tasyājasya prabho te vinihitamabhavatpadmamekaṃ hi nābhau
dikpatraṃ yatkilāhuḥ kanakadharaṇibhṛt karṇikaṃ lokarūpam ..99-6..

he lokā viṣṇuretadbhuvanamajanayattanna jānītha yūyaṃ
yuṣmākaṃ hyantarasthaṃ kimapi tadaparaṃ vidyate viṣṇurūpam .
nīhāraprakhyamāyāparivṛtamanaso mohitā nāmarūpaiḥ
prāṇaprītyaikatṛptāścaratha makhaparā hanta necchā mukunde ..99-7..

mūrdhnāmakṣṇāṃ padānāṃ vahasi khalu sahasrāṇi sampūrya viśvaṃ
tatprotkramyāpi tiṣṭhanparimitavivare bhāsi cittāntare'pi .
bhūtaṃ bhavyaṃ ca sarvaṃ parapuruṣa bhavān kiñca dehendriyādi-
ṣvāviṣṭo'pyudgatatvādamṛtasukharasaṃ cānubhuṅkṣe tvameva ..99-8..

yattu trailokyarūpaṃ dadhadapi ca tato nirgato'nantaśuddha-
jñānātmā vartase tvaṃ tava khalu mahimā so'pi tāvānkimanyat .
stokaste bhāga evākhilabhuvanatayā dṛśyate tryaṃśakalpaṃ
bhūyiṣṭhaṃ sāndramodātmakamupari tato bhāti tasmai namaste ..99-9..



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.