Хелпикс

Главная

Контакты

Случайная статья





МЕЛЬПАТУР НАРАЯНА БХАТТАТИРИ 7 страница



iti pañcāśattamaśakaṃ samāptaṃ

________________________________________

ekapañcāśattamaśakam (51)

aghāsuravadham .

51 - Slaying of AghAsura

kadācana vrajaśiśubhiḥ samaṃ bhavān vanāśane vihitamatiḥ pragetarām .
samāvṛto bahutaravatsamaṇḍalaiḥ satemanairniragamadīśa jemanaiḥ ..51-1..

viniryatastava caraṇāmbujadvayādudañcitaṃ tribhuvanapāvanaṃ rajaḥ .
maharṣayaḥ pulakadharaiḥ kalebarairudūhire dhṛtabhavadīkṣaṇotsavāḥ ..51-2..

pracārayatyaviralaśādvale tale paśūnvibho bhavati samaṃ kumārakaiḥ .
aghāsuro nyaruṇadaghāya vartanīṃ bhayānakaḥ sapadi śayānakākṛtiḥ ..51-3..

mahācalapratimatanorguhānibhaprasāritaprathitamukhasya kānane .
mukhodaraṃ viharaṇakautukādgatāḥ kumārakāḥ kimapi vidūrage tvayi ..51-4..

pramādataḥ praviśati pannagodaraṃ kvathattanau paśupakule savātsake .
vidannidaṃ tvamapi viveśitha prabho suhṛjjanaṃ viśaraṇamāśu rakṣitum ..51-5..

galodare vipulitavarṣmaṇā tvayā mahorage luṭhati niruddhamārute .
drutaṃ bhavānvidalitakaṇṭhamaṇḍalo vimocayanpaśupaśūn viniryayau ..51-6..

kṣaṇaṃ divi tvadupagamārthamāsthitaṃ mahāsuraprabhavamaho maho mahat .
vinirgate tvayi tu nilīnamañjasā nabhaḥsthale nanṛturatho jagussurāḥ ..51-7..

savismayaiḥ kamalabhavādibhiḥ surairanudrutastadanu gataḥ kumārakaiḥ .
dine punastaruṇadaśāmupeyuṣi svakairbhavānatanuta bhojanotsavam ..51-8..

viṣāṇikāmapi muralīṃ nitambake niveśayankabaladharaḥ karāmbuje .
prahāsayankalavacanaiḥ kumārakān bubhojitha tridaśagaṇairmudā nutaḥ ..51-9..

sukhāśanaṃ tviha tava gopamaṇḍale makhāśanātpriyamiva devamaṇḍale .
iti stutastridaśavarairjagatpate marutpurīnilaya gadātprapāhi mām ..51-10..

iti ekapañcāśattamadaśakaṃ samāptam .

________________________________________

dvipañcāśattamadaśakam (52)

vatsasteyaṃ tathā brahmagarvaśamanam .

52 - The Stealing of the Calves By Brahma And Humbling of Brahma's Pride

anyāvatāranikareṣvanirīkṣitaṃ te bhūmātirekamabhivīkṣya tadāghamokṣe .
brahmā parīkṣitumanāḥ sa parokṣabhāvaṃ ninye'tha vatsakagaṇānpravitatya māyām ..52-1..

vatsānavīkṣya vivaśe paśupotkare tānānetukāma iva dhātṛmatānuvartī .
tvaṃ sāmibhuktakabalo gatavāṃstadānīṃ bhuktāṃstirodhita sarojabhavaḥ kumārān ..52-2..

vatsāyitastadanu gopagaṇāyitastvaṃ śikyādibhāṇḍamuralīgavalādirūpaḥ .
prāgvadvihṛtya vipineṣu cirāya sāyaṃ tvaṃ māyayātha bahudhā vrajamāyayātha ..52-3..

tvāmeva śikyāgavalādimayaṃ dadhāno bhūyastvameva paśuvatsakabālarūpaḥ .
gorūpiṇībhirapi gopavadhūmayībhirāsādito'si jananībhiratipraharṣāt ..52-4..

jīvaṃ hi kañcidabhimānavaśātsvakīyaṃ matvā tanūja iti rāgabharaṃ vahantyaḥ .
ātmānameva tu bhavantamavāpya sūnuṃ prītiṃ yayurna kiyatīṃ vanitāśca gāvaḥ ..52-5..

evaṃ pratikṣaṇavijṛmbhitaharṣabhāraniśśeṣagopagaṇalālitabhūrimūrtim .
tvāmagrajo'pi bubudhe kila vatsarānte brahmātmanorapi mahānyuvayorviśeṣaḥ ..52-6..

varṣāvadhau navapurātanavatsapālān dṛṣṭvā vivekamasṛṇe druhiṇe vimūḍhe .
prādīdṛśaḥ pratinavānmakuṭāṅgadādibhūṣāṃścaturbhujayujaḥ sajalāmbudābhān ..52-7..

pratyekameva kamalāparilālitāṅgān bhogīndrabhogaśayanānnayanābhirāmān .
līlānimīlitadṛśaḥ sanakādiyogivyāsevitānkamalabhūrbhavato dadarśa ..52-8..

nārāyaṇākṛtimasaṅkhyatamāṃ nirīkṣya sarvatra sevakamapi svamavekṣya dhātā .
māyānimagnahṛdayo vimumoha yāvadeko babhūvitha tadā kabalārdhapāṇiḥ ..52-9..

naśyanmade tadanu viśvapatiṃ muhustvāṃ natvā ca nūtavati dhātari dhāma yāte .
potaiḥ samaṃ pramuditaiḥ praviśanniketaṃ vātālayādhipa vibho paripāhi rogāt ..52-10..

iti dvipañcāśattamadaśakaṃ samāptaṃ

________________________________________

tripañcāśattamadaśakam (53)

dhenukāsuravadham .

53 - Slaying of Dhenukasura

atītya bālyaṃ jagatāṃ pate tvamupetya paugaṇḍavayo manojñam .
upekṣya vatsāvanamutsavena prāvartathā gogaṇapālanāyām ..53-1..

upakramasyānuguṇaiva seyaṃ marutpurādhīśa tava pravṛttiḥ .
gotrāparitrāṇakṛte'vatīrṇastadeva devārabhathāstadā yat ..53-2..

kadāpi rāmeṇa samaṃ vanānte vanaśriyaṃ vīkṣya caransukhena .
śrīdāmanāmnaḥ svasakhasya vācā modādagā dhenukakānanaṃ tvam ..53-3..

uttālatālīnivahe tvaduktyā balena dhūte'tha balena dorbhyām .
mṛduḥ kharaścābhyapatatpurastāt phalotkaro dhenukadānavo'pi ..53-4..

samudyato dhainukapālane'haṃ vadhaṃ kathaṃ dhainukamadya kurve .
itīva matvā dhruvamagrajena suraughayoddhāramajīghatastvam ..53-5..

tadīyabhṛtyānapi jambukatvenopāgatānagrajasaṃyutastvam .
jambūphalānīva tadā nirāsthastāleṣu khelanbhagavan nirāsthaḥ ..53-6..

vinighnati tvayyatha jambukaughaṃ sanāmakatvādvaruṇastadānīm .
bhayākulo jambukanāmadheyaṃ śrutiprasiddhaṃ vyadhiteti manye ..53-7..

tavāvatārasya phalaṃ murāre sañjātamadyeti surairnutastvam .
satyaṃ phalaṃ jātamiheti hāsī bālaiḥ samaṃ tālaphalānyabhuṅkthāḥ ..53-8..

madhudravasrunti bṛhanti tāni phalāni medobharabhṛnti bhuktvā .
tṛptaiśca dṛptairbhavanaṃ phalaughaṃ vahadbhirāgāḥ khalu bālakaistvam ..53-9..

hato hato dhenuka ityupetya phalānyadadbhirmadhurāṇi lokaiḥ .
jayeti jīveti nuto vibho tvaṃ marutpurādhīśvara pāhi rogāt ..53-10..

iti tripañcāśattamadaśakaṃ samāptam .

________________________________________

catuḥpañcāśattamadaśakam (54)

kāliyasya kālindīprāptiḥ tathā viṣabādhā

54 - Reason For Kaliya Coming To the Yamuna And Affliction by Poison

tvatsevotkaḥ saubharirnāma pūrvaṃ kālindyantardvādaśābdaṃ tapasyan .26
mīnavrāte snehavānbhogalole tārkṣyaṃ sākṣādaikṣatāgre kadācit ..54-1..

tvadvāhaṃ taṃ sakṣudhaṃ tṛkṣasūnuṃ mīnaṃ kañcijjakṣataṃ lakṣayan saḥ .
taptaścitte śaptavānatra cettvaṃ jantūn bhoktā jīvitaṃ cāpi moktā ..54-2..

tasminkāle kāliyaḥ kṣveladarpātsarpārāteḥ kalpitaṃ bhāgamaśnan .
tena krodhāttvatpadāmbhojabhājā pakṣakṣiptastaddurāpaṃ payo'gāt ..54-3..

ghore tasminsūrajānīravāse tīre vṛkṣā vikṣatāḥ kṣvelavegāt .
pakṣivrātāḥ peturabhre patantaḥ kāruṇyārdraṃ tvanmanastena jātam ..54-4..

kāle tasminnekadā sīrapāṇiṃ muktvā yāte yāmunaṃ kānanāntam .
tvayyuddāmagrīṣmabhīṣmoṣmataptā gogopālā vyāpiban kṣvelatoyam ..54-5..

naśyajjīvān vicyutān kṣmātale tān viśvān paśyannacyuta tvaṃ dayārdraḥ .
prāpyopāntaṃ jīvayāmāsitha drāk pīyūṣāmbhovarṣibhiḥ śrīkaṭākṣaiḥ ..54-6..

kiṃ kiṃ jāto harṣavarṣātirekaḥ sarvāṅgeṣvityutthitā gopasaṅghāḥ .
dṛṣṭvā'gre tvāṃ tvatkṛtaṃ tadvidantastvāmāliṅgan dṛṣṭanānāprabhāvāḥ ..54-7..

gāvaścaivaṃ labdhajīvāḥ kṣaṇena sphītānandāstvāṃ ca dṛṣṭvā purastāt .
drāgāvavruḥ sarvato harṣabāṣpaṃ vyāmuñcantyo mandamudyanninādāḥ ..54-8..

romāñco'yaṃ sarvato naḥ śarīre bhūyasyantaḥ kācidānandamūrchā .
āścaryo'yaṃ kṣvelavego mukundetyukto gopairnandito vandito'bhūḥ ..54-9..

evaṃ bhaktānmuktajīvānapi tvaṃ mugdhāpāṅkairastarogāṃstanoṣi .
tādṛgbhūtasphītakāruṇyabhūmā rogātpāyā vāyugehādhinātha ..54-10..

iti catuḥpañcāśattamadaśakaṃ samāptam .

________________________________________

pañcapañcāśattamadaśakam (55)

kāliyanartanam .

55 - Krishna's Dance On Kaliya

atha vāriṇi ghorataraṃ phaṇinaṃ prativārayituṃ kṛtadhīrbhagavan .
drutamāritha tīraganīpataruṃ viṣamārutaśoṣitaparṇacayam ..55-1..

adhiruhya padāmburuheṇa ca taṃ navapallavatulyamojñarucā .
hradavāriṇi dūrataraṃ nyapataḥ parighūrṇitaghorataraṅgagaṇe ..55-2..

bhuvanatrayabhārabhṛto bhavato gurubhāravikampivijṛmbhijalā .
parimajjayati sma dhanuḥśatakaṃ taṭinī jhaṭiti sphuṭaghoṣavatī ..55-3..

atha dikṣu vidikṣu parikṣubhitabhramitodaravārininādabharaiḥ .
udakādudagāduragādhipatistvadupāntamaśāntaruṣāndhamanāḥ ..55-4..

phaṇaśṛṅgasahasravinissṛmarajvaladagnikaṇograviṣāmbudharam .
purataḥ phaṇinaṃ samalokayathā bahuśṛṅgiṇamañjanaśailamiva ..55-5..

jvaladakṣiparikṣaradugraviṣaśvasanoṣmabharaḥ sa mahābhujagaḥ .
paridaṃśya bhavantamanantabalaṃ samaveṣṭayadasphuṭaceṣṭamaho ..55-6..

avilokya bhavantamathākulite taṭagāmini bālakadhenugaṇe .
vrajagehatale'pyanimittaśataṃ samudīkṣya gatā yamunāṃ paśupāḥ ..55-7..

akhileṣu vibho bhavadīyadaśāmavalokya jihāsuṣu jīvabharam .
phaṇibandhanamāśu vimucya javādudagamyata hāsajuṣā bhavatā ..55-8..

adhiruhya tataḥ phaṇirājaphaṇānnanṛte bhavatā mṛdupādarucā .
kalaśiñcitanūpuramañcumilatkarakaṅkaṇasaṅkulasaṅkvaṇitam ..55-9..

jahṛṣuḥ paśupāstutuṣurmunayo vavṛṣuḥ kusumāni surendragaṇāḥ .
tvayi nṛtyati mārutagehapate paripāhi sa māṃ tvamadāntagadāt ..55-10..

iti pañcapañcāttamadaśakaṃ samāptam .

________________________________________

ṣaṭpañcāśattamadaśakam (56)

kāliyagarvaśamanaṃ tathā bhagavadanugraham .

56 - Humbling of Kalia's Pride And Lord Blessing Kaliya

rucirakampitakuṇḍalamaṇḍalaḥ suciramīśa nanartitha pannage .
amaratāḍitadundubhisundaraṃ viyati gāyati daivatayauvate ..56-1..

namati yadyadamuṣya śiro hare parivihāya tadunnatamunnatam .
parimathanpadapaṅkaruhā ciraṃ vyaharathāḥ karatālamanoharam ..56-2..

tvadavabhagnavibhugnaphaṇāgaṇe galitaśoṇitaśoṇitapāthasi .
phaṇipatāvavasīdati sannatāstadabalāstava mādhava pādayoḥ ..56-3..

ayi puraiva cirāya pariśrutatvadanubhāvavilīnahṛdo hi tāḥ .
munibhirapyanavāpyapathaiḥ stavairnunuvurīśa bhavantamayantritam ..56-4..

phaṇivadhūjanabhaktivilokanapravikasatkaruṇākulacetasā .
phaṇipatirbhavatācyuta jīvitastvayi samarpitamūrtiravānamat ..56-5..

ramaṇakaṃ vraja vāridhimadhyagaṃ phaṇiripurna karoti virodhitām .
iti bhavadvacanānyatimānayan phaṇipatirniragāduragaiḥ samam ..56-6..

phaṇivadhūjanadattamaṇivrajajvalitahāradukūlavibhūṣitaḥ .
taṭagataiḥ pramadāśruvimiśritaiḥ samagathāḥ svajanairdivasāvadhau ..56-7..

niśi punastamasā vrajamandiraṃ vrajitumakṣama eva janotkare .
svapati tatra bhavaccaraṇāśraye davakṛśānurarundha samantataḥ ..56-8..

prabudhitānatha pālaya pālayetyudayadārtaravān paśupālakān .
avitumāśu papātha mahānalaṃ kimiha citramayaṃ khalu te mukham ..56-9..

śikhina varṇata eva hi pītatā parilasatyudhanā kriyayā'pyasau .
iti nutaḥ paśupairmuditairvibho hara hare duritaiḥ saha me gadān ..56-10..

iti ṣaṭpañcāśattamadaśakaṃ samāptaṃ

________________________________________

saptapañcāśattamadaśakam (57)

pralambāsuravadham .

57 - Slaying of Pralambasura

rāmasakhaḥ kvāpi dine kāmada bhagavan gato bhavānvipinam .
sūnubhirapi gopānāṃ dhenubhirabhisaṃvṛto lasadveṣaḥ ..57-1..

sandarśayanbalāya svairaṃ vṛndāvanaśriyaṃ vimalām .
kāṇḍīraiḥ saha bālairbhāṇḍīrakamāgamo vaṭaṃ krīḍan ..57-2..

tāvattāvakanidhanaspṛhayālurgopamūrtiradayāluḥ .
daityaḥ pralambanāmā pralambabāhuṃ bhavantamāpede ..57-3..

jānannapyavijānanniva tena samaṃ nibaddhasauhārdaḥ .
vaṭanikaṭe paṭupaśupavyābaddhaṃ dvandvayuddhamārabdhāḥ ..57-4..

gopānvibhajya tanvansaṅghaṃ balabhadrakaṃ bhavatkamapi .
tvadbalabhīruṃ daityaṃ tvadbalagatamanvamanyathā bhagavan ..57-5..

kalpitavijetṛvahane samare parayūthagaṃ svadayitataram .
śrīdāmānamadhatthāḥ parājito bhaktadāsatāṃ prathayan ..57-6..

evaṃ bahuṣu vibhūman bāleṣu vahatsu vāhyamāneṣu .
rāmavijitaḥ pralambo jahāra taṃ dūrato bhavadbhītyā ..57-7..

tvaddūraṃ gamayantaṃ taṃ dṛṣṭvā halini vihitagarimabhare .
daityaḥ svarūpamāgādyadrūpātsa hi balo'pi cakito'bhūt ..57-8..

uccatayā daityatanostvanmukhamālokya dūrato rāmaḥ .
vigatabhayo dṛḍhamuṣṭyā bhṛśaduṣṭaṃ sapadi piṣṭavānenam ..57-9..

hatvā dānavavīraṃ prāptaṃ balamāliliṅgitha premṇā .
tāvanmilatoryuvayoḥ śirasi kṛtā puṣpavṛṣṭiramaragaṇaiḥ ..57-10..

ālambo bhuvanānāṃ prālambaṃ nidhanamevamāracayan .
kālaṃ vihāya sadyo lolambaruce hare hara kleśān ..57-11..27
iti saptapañcāśattamadaśakaṃ samāptaṃ

________________________________________

aṣṭapañcāśattamadaśakam (58)

dāvāgnisaṃrakṣaṇaṃ tathā ṛtuvarṇanam .

58 - Rescue From Forest Fire and Description of Seasons

tvayi viharaṇalole bālajālaiḥ pralamba-
pramathanasavilambe dhenavaḥ svairacārāḥ .
tṛṇakutukaniviṣṭā dūradūraṃ carantyaḥ
kimapi vipinamaiṣīkākhyamīṣāmbabhūvuḥ ..58-1..

anadhigatanidāghakrauryavṛndāvanāntāt
bahiridamupayātāḥ kānanaṃ dhenavastāḥ .
tava virahaviṣaṇṇā ūṣmalagrīṣmatāpa-
prasaravisaradambhasyākulāḥ stambhamāpuḥ ..58-2..

tadanu saha sahāyairdūramanviṣya śaure
galitasaraṇimuñjāraṇyasañjātakhedam .
paśukulamabhivīkṣya kṣipramānetumārāt
tvayi gatavati hī hī sarvato'gnirjajṛmbhe ..58-3..

sakalahariti dīpte ghorabhāṅkārabhīme
śikhini vihatamārgā ardhadagdhā ivārtāḥ .
ahaha bhuvanabandho pāhi pāhīti sarve
śaraṇamupagatāstvāṃ tāpahartāramekam ..58-4..

alamalamatibhītya sarvato mīlayadhvaṃ
bhṛśamiti tava vācā mīlitākṣeṣu teṣu .
kvanu davadahano'sau kutra muñjāṭavī sā
sapadi vavṛtire te hanta bhaṇḍīradeśe ..58-5..

jaya jaya tava māyā keyamīśeti teṣāṃ
nutibhiruditahāso baddhanānāvilāsaḥ .
punarapi vipinānte prācaraḥ pāṭalādi-
prasavanikaramātragrāhyagharmānubhāve ..58-6..

tvayi vimukhavimoccaistāpabhāraṃ vahantaṃ
tava bhajanavadantaḥ paṅkamucchoṣayantam .
tava bhujavadudañcadbhūritejaḥpravāhaṃ
tapasamayamanaiṣīryāmuneṣu sthaleṣu ..58-7..

tadanu jaladajālaistvadvapustulyabhābhi-
rvikasadamalavidyutpītavāsovilāsaiḥ .
sakalabhuvanabhājāṃ harṣadāṃ varṣavelāṃ
kṣitidharakuhareṣu svairavāsī vyanaiṣīḥ ..58-8..

kuharatalaniviṣṭaṃ tvāṃ gariṣṭhaṃ girīndraḥ
śikhikulanavakekākākubhiḥ stotrakārī .
sphuṭakuṭajakadambastomapuṣpāñjaliṃ ca
pravidadhadanubheje deva govardhano'sau ..58-9..

atha śaradamupetāṃ tāṃ bhavadbhaktaceto-
vimalasalilapūrāṃ mānayankānaneṣu .
tṛṇamamalavanānte cāru sañcārayan gāḥ27
pavanapurapate tvaṃ dehi me dehasaukhyam ..58-10..

iti aṣṭapañcāśattamadaśakaṃ samāptam .

________________________________________

ekonaṣaṣṭitamadaśakam (59)

veṇugānavarṇanam .

59 - Krishna Playing the Flute

tvadvapurnavakalāyakomalaṃ premadohanamaśeṣamohanam .
brahmatattvaparacinmudātmakaṃ vīkṣya sammumuhuranvahaṃ striyaḥ ..59-1..

manmathonmathitamānasāḥ kramāttvadvilokanaratāstatastataḥ .
gopikāstava na sehire hare kānanopagatimapyaharmukhe ..59-2..

nirgate bhavati dattadṛṣṭayastvadgatena manasā mṛgekṣaṇāḥ .
veṇunādamupakarṇya dūratastvadvilāsakathayābhiremire ..59-3..

kānanāntamitavānbhavānapi snigdhapādapatale manorame .
vyatyayākalitapādamāsthitaḥ pratyapūrayata veṇunālikām ..59-4..

mārabāṇadhutakhecarīkulaṃ nirvikārapaśupakṣimaṇḍalam .
drāvaṇaṃ ca dṛṣadāmapi prabho tāvakaṃ vyajani veṇukūjitam ..59-5..

veṇurandhrataralāṅgulīdalaṃ tālasañcalitapādapallavam .
tatsthitaṃ tava parokṣamapyaho saṃvicintya mumuhurvrajāṅganāḥ ..59-6..

nirviśaṅkabhavadaṅgadarśinīḥ khecarīḥ khagamṛgānpaśūnapi .
tvatpadapraṇayi kānanaṃ ca tāḥ dhanyadhanyamiti nanvamānayan ..59-7..

āpibeyamadharāmṛtaṃ kadā veṇubhuktarasaśeṣamekadā .
dūrato bata kṛtaṃ durāśayetyākulā muhurimāḥ samāmuhan ..59-8..

pratyahaṃ ca punaritthamaṅganāścittayonijanitādanugrahāt .
baddharāgavivaśāstvayi prabho nityamāpuriha kṛtyamūḍhatām ..59-9..

rāgastāvajjāyate hi svabhāvānmokṣopāyo yatnataḥ syānna vā syāt .
tāsāṃ tvekaṃ tadvayaṃ labdhamāsīdbhāgyaṃ bhāgyaṃ pāhi māṃ māruteśa ..59-10..

iti ekonaṣaṣṭitamadaśakaṃ samāptam .

________________________________________

ṣaṣṭitamadaśakam (60)

gopīvastrāpaharaṇam .

60 - Stealing the Clothes of the Gopikas

madanāturacetaso'nvahaṃ bhavadaṅghridvayadāsyakāmyayā .
yamunātaṭasīmni saikatīṃ taralākṣyo girijāṃ samārcican ..60-1..

tava nāmakathāratāḥ samaṃ sudṛśaḥ prātarupāgatā nadīm .
upahāraśatairapūjayan dayito nandasuto bhavediti ..60-2..

iti māsamupāhitavratāstaralākṣīrabhivīkṣya tā bhavān .
karuṇāmṛdulo nadītaṭaṃ samayāsīttadanugrahecchayā ..60-3..

niyamāvasitau nijāmbaraṃ taṭasīmanyavamucya tāstadā .
yamunājalakhelanākulāḥ puratastvāmavalokya lajjitāḥ ..60-4..

trapayā namitānanāsvatho vanitāsvambarajālamantike .
nihitaṃ parigṛhya bhūruho viṭapaṃ tvaṃ tarasādhirūḍhavān ..60-5..

iha tāvadupetya nīyatāṃ vasanaṃ vaḥ sudṛśo yathāyatham .
iti narmamṛdusmite tvayi bruvati vyāmumuhe vadhūjanaiḥ ..60-6..28
ayi jīva ciraṃ kiśora nastava dāsīravaśīkaroṣi kim .
pradiśāmbaramambujekṣaṇetyuditastvaṃ smitameva dattavān ..60-7..

adhiruhya taṭaṃ kṛtāñjalīḥ pariśuddhāḥ svagatīrnirīkṣya tāḥ .
vasanānyakhilānyanugrahaṃ punarevaṃ giramapyadā mudā ..60-8..

viditaṃ nanu vo manīṣitaṃ vaditārastviha yogyamuttaram .
yamunāpuline sacandrikāḥ kṣaṇadā ityabalāstvamūcivān ..60-9..

upakarṇya bhavanmukhacyutaṃ madhuniṣyandi vaco mṛgīdṛśaḥ .
praṇayādayi vīkṣya vīkṣya te vadanābjaṃ śanakairgṛhaṃ gatāḥ ..60-10..

iti nanvanugṛhya vallavīrvipinānteṣu pureva sañcaran .29
karuṇāśiśiro hare hara tvarayā me sakalāmayāvalim ..60-11..

iti ṣaṣṭitamadaśakaṃ samāptaṃ

________________________________________

ekaṣaṣṭitamadaśakam (61)

viprapatnyanugraham .

61 - Blessing the Wives of the Performers of Vedic Sacrifices

tataśca vṛndāvanato'tidūrato vanaṃ gatastvaṃ khalu gopagokulaiḥ .
hṛdantare bhaktataradvijāṅganākadambakānugrahaṇāgrahaṃ vahan ..61-1..

tato nirīkṣyāśaraṇe vanāntare kiśoralokaṃ kṣudhitaṃ tṛṣākulam .
adūrato yajñaparān dvijānprati vyasarjayo dīdiviyācanāya tān ..61-2..

gateṣvatho teṣvabhidhāya te'bhidhāṃ kumārakeṣvodanayāciṣu prabho .
śrutisthirā apyabhininyuraśrutiṃ na kiñcidūcuśca mahīsurottamāḥ ..61-3..



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.