Хелпикс

Главная

Контакты

Случайная статья





МЕЛЬПАТУР НАРАЯНА БХАТТАТИРИ 10 страница



aśaraṇāṃ yadi māṃ tvamupekṣase sapadi jīvitameva jahāmyaham .
iti girā sutanoratanodbhṛśaṃ suhṛdayaṃ hṛdayaṃ tava kātaram ..78-8..

akathayastvamathainamaye sakhe tadadhikā mama manmathavedanā .
nṛpasamakṣamupetya harāmyahaṃ tadayi tāṃ dayitāmasitekṣaṇām ..78-9..

pramuditena ca tena samaṃ tadā rathagato laghu kuṇḍinameyivān .
gurumarutpuranāyaka me bhavānvitanutāṃ tanutāmakhilāpadām ..78-10..

iti aṣṭasaptatitamadaśakaṃ samāptam .

________________________________________

ekonāśītitama daśakam (79)

rukmiṇīharaṇaṃ-vivāham .

79 - Rukmini Haranam and Kalyanam

balasametabalānugato bhavān puramagāhata bhīṣmakamānitaḥ .
dvijasutaṃ tvadupāgamavādinaṃ dhṛtarasā tarasā praṇanāma sā ..79-1..

bhuvanakāntamavekṣya bhavadvapurnṛpasutasya niśamya ca ceṣṭitam .
vipulakhedajuṣāṃ puravāsināṃ saruditairuditairagamanniśā ..79-2..

tadanu vanditumindumukhī śivāṃ vihitamaṅgalabhūṣaṇabhāsurā .
niragamadbhavadarpitajīvitā svapurataḥ purataḥ subhaṭāvṛtā ..79-3..

kulavadhūbhirupetya kumārikā girisutāṃ paripūjya ca sādaram .
muhurayācata tatpadapaṅkaje nipatitā patitāṃ tava kevalam ..79-4..

samavalokakutuhalasaṅkule nṛpakule nibhṛtaṃ tvayi ca sthite .
nṛpasutā niragādgirijālayātsuruciraṃ rucirañjitadiṅmukhā ..79-5..

bhuvanamohanarūparucā tadā vivaśitākhilarājakadambayā .
tvamapi deva kaṭākṣavimokṣaṇaiḥ pramadayā madayāñcakṛṣe manāk ..79-6..

kva nu gamiṣyasi candramukhīti tāṃ sarasametya kareṇa haran kṣaṇāt .
samadhiropya rathaṃ tvamapāhṛthā bhuvi tato vitato ninado dviṣām ..79-7..

kva nu gataḥ paśupāla iti krudhā kṛtaraṇā yadubhiśca jitā nṛpāḥ .
na tu bhavānudacālyata tairaho piśunakaiḥ śunakairiva kesarī ..79-8..

tadanu rukmiṇamāgatamāhave vadhamupekṣya nibadhya virūpayan .
hṛtamadaṃ parimucya baloktibhiḥ puramayā ramayā saha kāntayā ..79-9..

navasamāgamalajjitamānasāṃ praṇayakautukajṛmbhitamanmathām .
aramayaḥ khalu nātha yathāsukhaṃ rahasi tāṃ hasitāṃśulasanmukhīm ..79-10..

vividhanarmabhirevamaharniśaṃ pramadamākalayanpunarekadā .
ṛjumateḥ kila vakrāgirā bhavān varatanoratanodatilolatām ..79-11..

tadadhikairatha lālanakauśalaiḥ praṇayinīmadhikaṃ ramayannimām .
ayi mukunda bhavaccaritāni naḥ pragadatāṃ gadatāntimapākuru ..79-12..

iti ekonāśītitamadaśakaṃ samāptaṃ

________________________________________

aśītitamadaśakam (80)

syamantakopākhyānam .

80 - Story of the Syamantaka Jewel

satrājitastvamatha lubdhavadarkalabdhaṃ
divyaṃ syamantakamaṇiṃ bhagavannayācīḥ .
tatkāraṇaṃ bahuvidhaṃ mama bhāti nūnaṃ
tasyātmajāṃ tvayi ratāṃ chalato vivoḍhum ..80-1..

adattaṃ taṃ tubhyaṃ maṇivaramanenālpamanasā
prasenastadbhrātā galabhuvi vahanprāpa mṛgayām .
ahannenaṃ siṃho maṇimahasi māṃsabhramavaśāt
kapīndrastaṃ hatvā maṇimapi ca bālāya dadivān ..80-2..

śaśaṃsuḥ satrājidgiramanu janāstvāṃ maṇiharaṃ
janānāṃ pīyūṣaṃ bhavati guṇināṃ doṣakaṇikā .
tataḥ sarvajño'pi svajanasahito mārgaṇaparaḥ
prasenaṃ taṃ dṛṣṭvā harimapi gato'bhūḥ kapiguhām ..80-3..

bhavantamavitarkayannativayāḥ svayaṃ jāmbavān
mukundaśaraṇaṃ hi māṃ ka iha roddhumityālapan .
vibho raghupate hare jaya jayetyalaṃ muṣṭibhi-
ściraṃ tava samarcanaṃ vyadhita bhaktacūḍāmaṇiḥ ..80-4..

buddhvātha tena dattāṃ navaramaṇīṃ varamaṇiṃ ca parigṛhṇan .
anugṛhṇannamumāgāḥ sapadi ca satrājite maṇiṃ prādāḥ ..80-5..

tadanu sa khalu vrīḍālolo vilolavilocanāṃ
duhitaramaho dhīmānbhāmāṃ giraiva parārpitām .
aditamaṇinā tubhyaṃ labhyaṃ sametya bhavānapi
pramuditamanāstasyaivādānmaṇiṃ gahanāśayaḥ ..80-6..

vrīlākulāṃ ramayati tvayi satyabhāmāṃ
kaunteyadāhakathayātha kurūnprayāte .
hā gāndineyakṛtavarmagirā nipātya
satrājitaṃ śatadhanurmaṇimājahāra ..80-7..

śokātkurūnupagatāmavalokya kāntāṃ
hatvā drutaṃ śatadhunaṃ samaharṣayastām .
ratne saśaṅka iva maithilagehametya
rāmo gadāṃ samaśiśikṣata dhārtarāṣṭram ..80-8..

akrūra eṣa bhagavan bhavadicchayaiva
satrājitaḥ kucaritasya yuyoja hiṃsām .
akrūrato maṇimanāhṛtavānpunastvaṃ
tasyaiva bhūtimupadhātumiti bruvanti ..80-9..

bhaktastvayi sthirataraḥ sa hi gāndineya-
stasyaiva kāpathamatiḥ kathamīśa jātā .
vijñānavānpraśamavānahamityudīrṇaṃ
garvaṃ dhruvaṃ śamayituṃ bhavatā kṛtaiva ..80-10..

yātaṃ bhayena kṛtavarmayutaṃ punasta-
māhūya tadvinihitaṃ ca maṇiṃ prakāśya .
tatraiva suvratadhare vinidhāya tuṣyan
bhāmākucāntaraśayaḥ pavaneśa pāyāḥ ..80-11..

iti aśītitamadaśakaṃ samāptam .

________________________________________

ekāśītitamadaśakam (81)

narakāsuravadhaṃ tathā subhadrāharaṇam .

81 - Slaying of Narakasura And Abduction of Subhadra

snigdhāṃ mugdhāṃ satatamapi tāṃ lālayan satyabhāmāṃ
yāto bhūyaḥ saha khalu tayā yājñasenīvivāham .
pārthaprītyai punarapi manāgāsthito hastipuryāṃ
śakraprasthaṃ puramapi vibho saṃvidhāyāgato'bhūḥ ..81-1..

bhadrāṃ bhadrāṃ bhavadavarajāṃ kauraveṇārthyamānāṃ
tvadvācā tāmahṛta kuhanāmaskarī śakrasūnuḥ .
tatra kruddhaṃ balamanunayan pratyagāstena sārdhaṃ
śakraprasthaṃ priyasakhamude satyabhāmāsahāyaḥ ..81-2..

tatra krīḍannapi ca yamunākūladṛṣṭāṃ gṛhītvā
tāṃ kālindīṃ nagaramagamaḥ khāṇḍavaprīṇitāgniḥ .
bhrātṛtrastāṃ praṇayavivaśāṃ deva paitṛṣvaseyīṃ
rājñāṃ madhye sapadi jahṛṣe mitravindāmavantīm ..81-3..

satyāṃ gatvā punarudavaho nagnajinnandanāṃ tāṃ
badhvā saptāpi ca vṛṣavarānsaptamūrtirnimeṣāt .
bhadrāṃ nāma pradaduratha te deva santarddanādyā-
statsodaryāṃ varada bhavataḥ sāpi paitṛṣvaseyī ..81-4..

pārthādyairapyakṛtalavanaṃ toyamātrābhilakṣyaṃ
lakṣaṃ chitvā śapharamavṛthā lakṣaṇāṃ madrakanyām .
aṣṭāvevaṃ tava samabhavan vallabhāstatra madhye
śuśrotha tvaṃ surapatigirā bhaumaduśceṣṭitāni ..81-5..

smṛtāyātaṃ pakṣipravaramadhirūḍhastvamagamo
vahannaṅke bhāmāmupavanamivārātibhavanam .
vibhindan durgāṇi truṭitapṛtanāśonitarasaiḥ
puraṃ tāvatprāgjyotiṣamakuruthāśśoṇitapuram ..81-6..

murastvāṃ pañcāsyo jaladhivanamadhyādudapatat
sa cakre cakreṇa pradalitaśirā maṅkṣu bhavatā .
caturdantairdantāvalapatibhirindhānasamaraṃ35
rathāṅkenacchitvā narakamakarostīrṇarakam ..81-7..

stuto bhūmyā rājyaṃ sapadi bhagadatte'sya tanaye
gajañcaikaṃ dattvā prajighāyitha nāgānnijapurīm .
khalenābaddhānāṃ svagatamanasāṃ ṣoḍaśa punaḥ
sahasrāṇi strīṇāmapi ca dhanarāśiṃ ca vipulam ..81-8..

bhaumāpāhṛtakuṇḍalaṃ tadaditerdātuṃ prayāto divaṃ
śakrādyairmahitaḥ samaṃ dayitayā dyustrīṣu dattahriyā .
hṛtvā kalpataruṃ ruṣābhipatitaṃ jitvendramabhyāgama-
stattu śrīmadadoṣa īdṛśa iti vyākhyātumevākṛthāḥ ..81-9..

kalpadruṃ satyabhāmābhavanabhuvi sṛjandvyaṣṭasāhasrayoṣāḥ
svīkṛtya pratyagāraṃ vihitabahuvapurlālayankelibhedaiḥ .
āścaryānnāradālokitavividhagatistatra tatrāpi gehe
bhūyaḥ sarvāsu kurvan daśa daśa tanayān pāhi vātālayeśa ..81-10..

iti ekāśītitamadaśakaṃ samāptam .

________________________________________

dvyaśītitamadaśakam (82)

bāṇāsurayuddhaṃ tathā nṛgaśāpamokṣam .

82 - Fight With Bana - Deliverence of Nriga

pradyumno raukmiṇeyaḥ sa khalu tava kalā śambareṇāhṛtastaṃ
hatvā ratyā sahāpto nijapuramaharadrukmikanyāṃ ca dhanyām .
tatputro'thāniruddho guṇanidhiravahadrocanāṃ rukmipautrīṃ
tatrodvāhe gatastvaṃ nyavadhi musalinā rukmyapi dyūtavairāt ..82-1..

bāṇasya sā balisutasya sahasrabāho-
rmāheśvarasya mahitā duhitā kiloṣā .
tvatpautramenamaniruddhamadṛṣṭapūrvaṃ
svapne'nubhūya bhagavan virahāturā'bhūt ..82-2..

yoginyatīva kuśalā khalu citralekhā
tasyāḥ sakhī vilikhatī taruṇānaśeṣān .
tatrāniruddhamuṣayā viditaṃ niśāyā-
māneṣṭa yogabalato bhavato niketāt ..82-3..

kanyāpure dayitayā sukhamāramantaṃ
cainaṃ kathañcana babandhuṣi śarvabandhau .
śrīnāradoktatadudantadurantaroṣai-
stvaṃ tasya śoṇitapuraṃ yadubhirnyarundhāḥ ..82-4..

purīpālaḥ śailapriyaduhitṛnātho'sya bhagavān
samaṃ bhūtavrātairyadubalamaśaṅkaṃ nirurudhe .
mahāprāṇo bāṇo jhaṭiti yuyudhānena yuyudhe
guhaḥ pradyumnena tvamapi purahantrā jaghaṭiṣe ..82-5..

niruddhāśeṣāstre mumuhuṣi tavāstreṇa giriśe
drutā bhūtā bhītāḥ pramathakulavīrāḥ pramathitāḥ .
parāskandatskandaḥ kusumaśarabāṇaiśca sacivaḥ
sa kumbhāṇḍo bhāṇḍaṃ navamiva balenāśu bibhide ..82-6..

cāpānāṃ pañcaśatyā prasabhamupagate chinnacāpe'tha bāṇe
vyarthe yāte sameto jvarapatiraśanairajvari tvajjvareṇa .
jñānī stutvātha dattvā tava caritajuṣāṃ vijvaraṃ sajvaro'gāt
prāyo'ntarjñānavanto'pi ca bahutamasā raudraceṣṭā hi raudrāḥ ..82-7..

bāṇaṃ nānāyudhograṃ punarabhipatitaṃ darpadoṣādvitanvan
nirlūnāśeṣadoṣaṃ sapadi bubudhuṣā śaṅkareṇopagītaḥ .
tadvācā śiṣṭabāhudvitayamubhayato nirbhayaṃ tatpriyaṃ taṃ
muktvā taddattamāno nijapuramagamaḥ sāniruddhaḥ sahoṣaḥ ..82-8..

muhustāvacchakraṃ varuṇamajayo nandaharaṇe
yamaṃ bālānītau davadahanapāne'nilasakham .
vidhiṃ vatsasteye giriśamiha bāṇasya samare
vibho viśvotkarṣī tadayamavatāro jayati te ..82-9..

dvijaruṣā kṛkalāsavapurdharaṃ nṛganṛpaṃ tridivālayamāpayan .
nijajane dvijabhaktimanuttamāmupadiśan pavaneśvara pāhi mām ..82-10..

iti dvyaśītitamadaśakaṃ samāptaṃ

________________________________________

tryaśītitamadaśakam (83)

pauṇḍrakavadhaṃ - dninidavadham .

83 - Slaying of Paundraka and Dvivida

rāme'thagokulagate pramadāprasakte
hūtānupetayamunādamane madāndhe .
svairaṃ samāramati sevakavādamūḍho
dūtaṃ nyayuṅkta tava pauṇḍrakavāsudevaḥ ..83-1..

nārāyaṇo'hamavatīrṇa ihāsmi bhūmau
dhatse kila tvamapi māmakalakṣaṇāni .
utsṛjya tāni śaraṇaṃ vraja māmiti tvāṃ
dūto jagāda sakalairhasitaḥ sabhāyām ..83-2..

dūte'tha yātavati yādavasainikastvaṃ
yāto dadarśitha vapuḥ kila pauṇḍrakīyam .
tāpena vakṣasi kṛtāṅkamanalpamūlya-
śrīkaustubhaṃ makarakuṇḍalapītacelam ..83-3..

kālāyasaṃ nijasudarśanamasyato'sya
kālānalotkarakireṇa sudarśanena .
śīrṣaṃ cakartitha mamarditha cāsya senāṃ
tanmitrakāśipaśiro'pi cakartha kāśyām ..83-4..

jāḍyena bālakagirā'pi kilāhameva
śrīvāsudeva iti rūḍhamatiściraṃ saḥ .
sāyujyameva bhavadaikyadhiyā gato'bhūt
ko nāma kasya sukṛtaṃ kathamityaveyāt ..83-5..

kāśīśvarasya tanayo'tha sudakṣiṇākhyaḥ
śarvaṃ prapūjya bhavate vihitābhicāraḥ .
kṛtyānalaṃ kamapi bāṇaraṇātibhītai-
rbhūtaiḥ kathañcana vṛtaiḥ samamabhyamuñcat ..83-6..

tālapramāṇacaraṇāmakhilaṃ dahantīṃ
kṛtyāṃ vilokya cakitaiḥ kathito'pi pauraiḥ .
dyūtotsave kamapi no calito vibho tvaṃ
pārśvasthamāśu visasarjitha kālacakram ..83-7..

abhyāpatatyamitadhāmni bhavanmahāstre
hā heti vidrutavatī khalu ghorakṛtyā .
roṣātsudakṣiṇamadakṣiṇaceṣṭitaṃ taṃ
puploṣa cakramapi kāśipurāmadhākṣīt ..83-8..

sa khalu vivido rakṣoghāte kṛtopakṛtiḥ purā
tava tu kalayā mṛtyuṃ prāptuṃ tadā khalatāṃ gataḥ .
narakasacivo deśakleśaṃ sṛjan nagarāntike
jhaṭiti halinā yudhyannaddhā papāta talāhataḥ ..83-9..

sāmbaṃ kauravyaputrīharaṇaniyamitaṃ sāntvanārthī kurūṇāṃ
yātastadvākyaroṣoddhṛtakarinagaro mocayāmāsa rāmaḥ .
te ghātyāḥ pāṇḍaveyairiti yadupṛtanāṃ nāmucastvaṃ tadānīṃ
taṃ tvāṃ durbodhalīlaṃ pavanapurapate tāpaśāntyai niṣeve ..83-10..

iti tryaśītitamadaśakaṃ samāptam .

________________________________________

caturaśītitamadaśakam (84)

samantapañcakatīrthayātrā . - bandhumitrādi samāgamam .

84 - Pilgrimage To Samantapanchaka - Meeting with Relatives and Friends

kvacidatha tapanoparāgakāle puri nidadhatkṛtavarmakāmasūnū .
yadukulamahilāvṛtaḥ sutīrthaṃ samupagato'si samantapañcakākhyam ..84-1..

bahutarajanatāhitāya tatra tvamapi punarvinimajjya tīrthatoyam .36
dvijagaṇaparimuktavittarāśiḥ samamilathāḥ kurupāṇḍavādimitraiḥ ..84-2..

tava khalu dayitājanaiḥ sametā drupadasutā tvayi gāḍhabhaktibhārā .
taduditabhavadāhṛtiprakārairatimumude samamanyabhāminībhiḥ ..84-3..

tadanu ca bhagavan nirīkṣya gopānatikutukādupagamya mānayitvā .
cirataravirahāturāṅgarekhāḥ paśupavadhūḥ sarasaṃ tvamanvayāsīḥ ..84-4..

sapadi ca bhavadīkṣaṇotsavena pramuṣitamānahṛdāṃ nitambinīnām .
atirasaparimuktakañculīke paricayahṛdyatare kuce nyalaiṣīḥ ..84-5..

ripujanakalahaiḥ punaḥ punarme samupagatairiyatī vilambanābhūt .
iti kṛtaparirambhaṇe tvayi drāgativivaśā khalu rādhikā nililye ..84-6..

apagatavirahavyathāstadā tā rahasi vidhāya dadātha tattvabodham .
paramasukhacidātmako'hamātmetyudayatu vaḥ sphuṭameva cetasīti ..84-7..

sukharasaparimiśrito viyogaḥ kimapi purābhavaduddhavopadeśaiḥ .
samabhavadamutaḥ paraṃ tu tāsāṃ paramasukhaikyamayī bhavadvicintā ..84-8..

munivaranivahaistavātha pitrā duritaśamāya śubhāni pṛcchyamānaiḥ .
tvayi sati kimidaṃ śubhāntarairityuruhasitairapi yājitastadāsau ..84-9..

sumahati yajane vitāyamāne pramuditamitrajane sahaiva gopāḥ .
yadujanamahitāstrimāsamātraṃ bhavadanuṣaṅgarasaṃ pureva bhejuḥ ..84-10..

vyapagamasamaye sametya rādhāṃ dṛḍhamupagūhya nirīkṣya vītakhedām .
pramuditahṛdayaḥ puraṃ prayātaḥ pavanapureśvara pāhi māṃ gadebhyaḥ ..11..

iti caturaśītitamadaśakaṃ samāptaṃ

________________________________________

pañcāśītitamadaśakam (85)

jarāsandhavadhaṃ - śiśupālavadham .

85 - Slaying of Jarasandha And Shishupala

tato magadhabhūmṛtā ciranirodhasaṅkleśitaṃ
śatāṣṭakayutāyutadvitayamīśa bhūmībhṛtām .
anāthaśaraṇāya te kamapi pūruṣaṃ prāhiṇo-
dayācata sa māgadhakṣapaṇameva kiṃ bhūyasā ..85-1..

yiyāsurabhimāgadhaṃ tadanu nāradodīritā-
dyudhiṣṭhiramakhodyamādubhayakāryaparyākulaḥ .
viruddhajayino'dhvarādubhayasiddhirityuddhave
śaśaṃsuṣi nijaiḥ samaṃ puramiyetha yaudhiṣṭhirīm ..85-2..

aśeṣadayitāyute tvayi samāgate dharmajo
vijitya sahajairmahīṃ bhavadapāṅgasaṃvardhitaiḥ .
śriyaṃ nirupamāṃ vahannahaha bhaktadāsāyitaṃ
bhavantamayi māgadhe prahitavānsabhīmārjunam ..85-3..

girivrajapuraṃ gatāstadanu deva yūyaṃ trayo
yayāca samarotsavaṃ dvijamiṣeṇa taṃ māgadham .
apūrṇasukṛtaṃ tvamuṃ pavanajena saṅgrāmayan
nirīkṣya saha jiṣṇunā tvamapi rājayudhvā sthitaḥ ..85-4..

aśāntasamaroddhataṃ viṭapapāṭanāsaṃjñayā
nipātya jarasassutaṃ pavanajena niṣpāṭitam .
vimucya nṛpatīnmudā samanugṛhya bhaktiṃ parāṃ
dideśitha gataspṛhānapi ca dharmaguptyai bhuvaḥ ..85-5..

pracakruṣi yudhiṣṭhire tadanu rājasūyādhvaraṃ
prasannabhṛtakībhavatsakalarājakavyākulam .
tvamapyayi jagatpate dvijapadāvanejādikaṃ
cakartha kimu kathyate nṛpavarasya bhāgyonnatiḥ ..85-6..

tatassavanakarmaṇi pravaramagryapūjāvidhiṃ
vicārya sahadevavāganugatassa dharmātmajaḥ .
vyadhatta bhavate mudā sadasi viśvabhūtātmane
tadā sasuramānuṣaṃ bhuvanameva tṛptiṃ dadhau ..85-7..

tatassapadi cedipo muninṛpeṣu tiṣṭhatsvaho
sabhājayati ko jaḍaḥ paśupadurdurūṭaṃ vaṭum .
iti tvayi sa durvacovitatimudvamannāsanā-
dudāpatadudāyudhaḥ samapatannamuṃ pāṇḍavāḥ ..85-8..

nivārya nijapakṣagānabhimukhasya vidveṣiṇa-
stvameva jahṛṣe śiro danujadāriṇā svāriṇā .
janustritayalabdhayā satatacintayā śuddhadhī-
stvayā sa paramekatāmadhṛta yogināṃ durlabhām ..85-9..

tatassumahito tvayā kratuvare nirūḍhe jano
yayau jayati dharmajo jayati kṛṣṇa ityālapan .
khalaḥ sa tu suyodhano dhutamanāssapatnaśriyā
mayārpitasabhāmukhe sthalajalabhramādabhramīt ..85-10..

tadā hasitamutthitaṃ drupadandanābhīmayo-
rapāṅgakalayā vibho kimapi tāvadujjṛmbhayan .
dharābharanirākṛtau sapadi nāma bījaṃ vapan
janārdana marutpurīnilaya pāhi māmāmayāt ..85-11..

iti pañcāśītitayadaśakaṃ samāptam .

________________________________________

ṣaḍaśītitamadaśakam (86)

sālvavadham - mahābhāratayuddham .

86 - Slaying of Salva - Battle of Mahabharata

sālvo bhaiṣmīvivāhe yadubalavijitaścandracūḍādvimānaṃ
vindansaubhaṃ sa māyī tvayi vasati kurūṃstvatpurīmabhyabhāṅkṣīt .
pradyumnastaṃ nirundhannakhilayadubhaṭairnyagrahīdugravīryaṃ
tasyāmātyaṃ dyumantaṃ vyajani ca samarassaptaviṃśatyahāntaḥ ..86-1..

tāvattvaṃ rāmaśālī tvaritamupagataḥ khaṇḍitaprāyasainyaṃ
saubheśaṃ taṃ nyarundhāḥ sa ca kila gadayā śārṅgamabhraṃśayatte .
māyātātaṃ vyahiṃsīdapi tava puratastattvayāpi kṣaṇārdhaṃ
nājñāyītyāhureke tadidamavamataṃ vyāsa eva nyaṣedhīt ..86-2..

kṣiptvā saubhaṃ gadācūrṇitamudakanidhau maṅkṣu sālve'pi cakre-
ṇotkṛtte dantavaktraḥ prasabhamabhipatannabhyamuñcadgadāṃ te .
kaumodakyā hato'sāvapi sukṛtanidhiścaidyavatprāpadaikyaṃ
sarveṣāmeṣa pūrvaṃ tvayi dhṛtamanasāṃ mokṣaṇārtho'vatāraḥ ..86-3..

tvayyāyāte'tha jāte kila kurusadasi dyūtake saṃyatāyāḥ
krandantyā yājñasenyāḥ sakaruṇamakṛthāścelamālāmanantām .
annāntaprāptaśarvāṃśajamunicakitadraupadī cintito'tha
prāptaśśākānnamaśnan munigaṇamakṛthāstṛptimantaṃ vanānte ..86-4..

yuddhodyoge'tha mantre milati sati vṛtaḥ phalgunena tvamekaḥ
kauravye dattasainyaḥ karipuramagamo dūtyakṛtpāṇḍavārtham .
bhīṣmadroṇādimānye tava khalu vacane dhikkṛte kauraveṇa
vyāvṛṇvanviśvarūpaṃ munisadasi purīṃ kṣobhayitvā''gato'bhūḥ ..86-5..

jiṣṇostvaṃ kṛṣṇa sūtaḥ khalu samaramukhe bandhughāte dayāluṃ
khinnaṃ taṃ vīkṣya vīraṃ kimidamayi sakhe nitya eko'yamātmā .
ko vadhyaḥ ko'tra hantā tadiha vadhabhiyaṃ projjhya mayyarpitātmā
dharmyaṃ yuddhaṃ careti prakṛtimanayathā darśayanviśvarūpam ..86-6..

bhaktottaṃse'tha bhīṣme tava dharaṇibharakṣepakṛtyaikasakte
nityaṃ nityaṃ vibhindatyayutasamadhikaṃ prāptasāde ca pārthe .
niśśastratvapratijñāṃ vijahadarivaraṃ dhārayankrodhaśālī-
vādhāvanprāñjaliṃ taṃ nataśirasamatho vīkṣya modādapāgāḥ ..86-7..



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.