МЕЛЬПАТУР НАРАЯНА БХАТТАТИРИ 10 страница
aśaraṇāṃ yadi māṃ tvamupekṣase sapadi jīvitameva jahāmyaham . iti girā sutanoratanodbhṛśaṃ suhṛdayaṃ hṛdayaṃ tava kātaram ..78-8..
akathayastvamathainamaye sakhe tadadhikā mama manmathavedanā . nṛpasamakṣamupetya harāmyahaṃ tadayi tāṃ dayitāmasitekṣaṇām ..78-9..
pramuditena ca tena samaṃ tadā rathagato laghu kuṇḍinameyivān . gurumarutpuranāyaka me bhavānvitanutāṃ tanutāmakhilāpadām ..78-10..
iti aṣṭasaptatitamadaśakaṃ samāptam .
________________________________________
ekonāśītitama daśakam (79)
rukmiṇīharaṇaṃ-vivāham .
79 - Rukmini Haranam and Kalyanam
balasametabalānugato bhavān puramagāhata bhīṣmakamānitaḥ . dvijasutaṃ tvadupāgamavādinaṃ dhṛtarasā tarasā praṇanāma sā ..79-1..
bhuvanakāntamavekṣya bhavadvapurnṛpasutasya niśamya ca ceṣṭitam . vipulakhedajuṣāṃ puravāsināṃ saruditairuditairagamanniśā ..79-2..
tadanu vanditumindumukhī śivāṃ vihitamaṅgalabhūṣaṇabhāsurā . niragamadbhavadarpitajīvitā svapurataḥ purataḥ subhaṭāvṛtā ..79-3..
kulavadhūbhirupetya kumārikā girisutāṃ paripūjya ca sādaram . muhurayācata tatpadapaṅkaje nipatitā patitāṃ tava kevalam ..79-4..
samavalokakutuhalasaṅkule nṛpakule nibhṛtaṃ tvayi ca sthite . nṛpasutā niragādgirijālayātsuruciraṃ rucirañjitadiṅmukhā ..79-5..
bhuvanamohanarūparucā tadā vivaśitākhilarājakadambayā . tvamapi deva kaṭākṣavimokṣaṇaiḥ pramadayā madayāñcakṛṣe manāk ..79-6..
kva nu gamiṣyasi candramukhīti tāṃ sarasametya kareṇa haran kṣaṇāt . samadhiropya rathaṃ tvamapāhṛthā bhuvi tato vitato ninado dviṣām ..79-7..
kva nu gataḥ paśupāla iti krudhā kṛtaraṇā yadubhiśca jitā nṛpāḥ . na tu bhavānudacālyata tairaho piśunakaiḥ śunakairiva kesarī ..79-8..
tadanu rukmiṇamāgatamāhave vadhamupekṣya nibadhya virūpayan . hṛtamadaṃ parimucya baloktibhiḥ puramayā ramayā saha kāntayā ..79-9..
navasamāgamalajjitamānasāṃ praṇayakautukajṛmbhitamanmathām . aramayaḥ khalu nātha yathāsukhaṃ rahasi tāṃ hasitāṃśulasanmukhīm ..79-10..
vividhanarmabhirevamaharniśaṃ pramadamākalayanpunarekadā . ṛjumateḥ kila vakrāgirā bhavān varatanoratanodatilolatām ..79-11..
tadadhikairatha lālanakauśalaiḥ praṇayinīmadhikaṃ ramayannimām . ayi mukunda bhavaccaritāni naḥ pragadatāṃ gadatāntimapākuru ..79-12..
iti ekonāśītitamadaśakaṃ samāptaṃ
________________________________________
aśītitamadaśakam (80)
syamantakopākhyānam .
80 - Story of the Syamantaka Jewel
satrājitastvamatha lubdhavadarkalabdhaṃ divyaṃ syamantakamaṇiṃ bhagavannayācīḥ . tatkāraṇaṃ bahuvidhaṃ mama bhāti nūnaṃ tasyātmajāṃ tvayi ratāṃ chalato vivoḍhum ..80-1..
adattaṃ taṃ tubhyaṃ maṇivaramanenālpamanasā prasenastadbhrātā galabhuvi vahanprāpa mṛgayām . ahannenaṃ siṃho maṇimahasi māṃsabhramavaśāt kapīndrastaṃ hatvā maṇimapi ca bālāya dadivān ..80-2..
śaśaṃsuḥ satrājidgiramanu janāstvāṃ maṇiharaṃ janānāṃ pīyūṣaṃ bhavati guṇināṃ doṣakaṇikā . tataḥ sarvajño'pi svajanasahito mārgaṇaparaḥ prasenaṃ taṃ dṛṣṭvā harimapi gato'bhūḥ kapiguhām ..80-3..
bhavantamavitarkayannativayāḥ svayaṃ jāmbavān mukundaśaraṇaṃ hi māṃ ka iha roddhumityālapan . vibho raghupate hare jaya jayetyalaṃ muṣṭibhi- ściraṃ tava samarcanaṃ vyadhita bhaktacūḍāmaṇiḥ ..80-4..
buddhvātha tena dattāṃ navaramaṇīṃ varamaṇiṃ ca parigṛhṇan . anugṛhṇannamumāgāḥ sapadi ca satrājite maṇiṃ prādāḥ ..80-5..
tadanu sa khalu vrīḍālolo vilolavilocanāṃ duhitaramaho dhīmānbhāmāṃ giraiva parārpitām . aditamaṇinā tubhyaṃ labhyaṃ sametya bhavānapi pramuditamanāstasyaivādānmaṇiṃ gahanāśayaḥ ..80-6..
vrīlākulāṃ ramayati tvayi satyabhāmāṃ kaunteyadāhakathayātha kurūnprayāte . hā gāndineyakṛtavarmagirā nipātya satrājitaṃ śatadhanurmaṇimājahāra ..80-7..
śokātkurūnupagatāmavalokya kāntāṃ hatvā drutaṃ śatadhunaṃ samaharṣayastām . ratne saśaṅka iva maithilagehametya rāmo gadāṃ samaśiśikṣata dhārtarāṣṭram ..80-8..
akrūra eṣa bhagavan bhavadicchayaiva satrājitaḥ kucaritasya yuyoja hiṃsām . akrūrato maṇimanāhṛtavānpunastvaṃ tasyaiva bhūtimupadhātumiti bruvanti ..80-9..
bhaktastvayi sthirataraḥ sa hi gāndineya- stasyaiva kāpathamatiḥ kathamīśa jātā . vijñānavānpraśamavānahamityudīrṇaṃ garvaṃ dhruvaṃ śamayituṃ bhavatā kṛtaiva ..80-10..
yātaṃ bhayena kṛtavarmayutaṃ punasta- māhūya tadvinihitaṃ ca maṇiṃ prakāśya . tatraiva suvratadhare vinidhāya tuṣyan bhāmākucāntaraśayaḥ pavaneśa pāyāḥ ..80-11..
iti aśītitamadaśakaṃ samāptam .
________________________________________
ekāśītitamadaśakam (81)
narakāsuravadhaṃ tathā subhadrāharaṇam .
81 - Slaying of Narakasura And Abduction of Subhadra
snigdhāṃ mugdhāṃ satatamapi tāṃ lālayan satyabhāmāṃ yāto bhūyaḥ saha khalu tayā yājñasenīvivāham . pārthaprītyai punarapi manāgāsthito hastipuryāṃ śakraprasthaṃ puramapi vibho saṃvidhāyāgato'bhūḥ ..81-1..
bhadrāṃ bhadrāṃ bhavadavarajāṃ kauraveṇārthyamānāṃ tvadvācā tāmahṛta kuhanāmaskarī śakrasūnuḥ . tatra kruddhaṃ balamanunayan pratyagāstena sārdhaṃ śakraprasthaṃ priyasakhamude satyabhāmāsahāyaḥ ..81-2..
tatra krīḍannapi ca yamunākūladṛṣṭāṃ gṛhītvā tāṃ kālindīṃ nagaramagamaḥ khāṇḍavaprīṇitāgniḥ . bhrātṛtrastāṃ praṇayavivaśāṃ deva paitṛṣvaseyīṃ rājñāṃ madhye sapadi jahṛṣe mitravindāmavantīm ..81-3..
satyāṃ gatvā punarudavaho nagnajinnandanāṃ tāṃ badhvā saptāpi ca vṛṣavarānsaptamūrtirnimeṣāt . bhadrāṃ nāma pradaduratha te deva santarddanādyā- statsodaryāṃ varada bhavataḥ sāpi paitṛṣvaseyī ..81-4..
pārthādyairapyakṛtalavanaṃ toyamātrābhilakṣyaṃ lakṣaṃ chitvā śapharamavṛthā lakṣaṇāṃ madrakanyām . aṣṭāvevaṃ tava samabhavan vallabhāstatra madhye śuśrotha tvaṃ surapatigirā bhaumaduśceṣṭitāni ..81-5..
smṛtāyātaṃ pakṣipravaramadhirūḍhastvamagamo vahannaṅke bhāmāmupavanamivārātibhavanam . vibhindan durgāṇi truṭitapṛtanāśonitarasaiḥ puraṃ tāvatprāgjyotiṣamakuruthāśśoṇitapuram ..81-6..
murastvāṃ pañcāsyo jaladhivanamadhyādudapatat sa cakre cakreṇa pradalitaśirā maṅkṣu bhavatā . caturdantairdantāvalapatibhirindhānasamaraṃ35 rathāṅkenacchitvā narakamakarostīrṇarakam ..81-7..
stuto bhūmyā rājyaṃ sapadi bhagadatte'sya tanaye gajañcaikaṃ dattvā prajighāyitha nāgānnijapurīm . khalenābaddhānāṃ svagatamanasāṃ ṣoḍaśa punaḥ sahasrāṇi strīṇāmapi ca dhanarāśiṃ ca vipulam ..81-8..
bhaumāpāhṛtakuṇḍalaṃ tadaditerdātuṃ prayāto divaṃ śakrādyairmahitaḥ samaṃ dayitayā dyustrīṣu dattahriyā . hṛtvā kalpataruṃ ruṣābhipatitaṃ jitvendramabhyāgama- stattu śrīmadadoṣa īdṛśa iti vyākhyātumevākṛthāḥ ..81-9..
kalpadruṃ satyabhāmābhavanabhuvi sṛjandvyaṣṭasāhasrayoṣāḥ svīkṛtya pratyagāraṃ vihitabahuvapurlālayankelibhedaiḥ . āścaryānnāradālokitavividhagatistatra tatrāpi gehe bhūyaḥ sarvāsu kurvan daśa daśa tanayān pāhi vātālayeśa ..81-10..
iti ekāśītitamadaśakaṃ samāptam .
________________________________________
dvyaśītitamadaśakam (82)
bāṇāsurayuddhaṃ tathā nṛgaśāpamokṣam .
82 - Fight With Bana - Deliverence of Nriga
pradyumno raukmiṇeyaḥ sa khalu tava kalā śambareṇāhṛtastaṃ hatvā ratyā sahāpto nijapuramaharadrukmikanyāṃ ca dhanyām . tatputro'thāniruddho guṇanidhiravahadrocanāṃ rukmipautrīṃ tatrodvāhe gatastvaṃ nyavadhi musalinā rukmyapi dyūtavairāt ..82-1..
bāṇasya sā balisutasya sahasrabāho- rmāheśvarasya mahitā duhitā kiloṣā . tvatpautramenamaniruddhamadṛṣṭapūrvaṃ svapne'nubhūya bhagavan virahāturā'bhūt ..82-2..
yoginyatīva kuśalā khalu citralekhā tasyāḥ sakhī vilikhatī taruṇānaśeṣān . tatrāniruddhamuṣayā viditaṃ niśāyā- māneṣṭa yogabalato bhavato niketāt ..82-3..
kanyāpure dayitayā sukhamāramantaṃ cainaṃ kathañcana babandhuṣi śarvabandhau . śrīnāradoktatadudantadurantaroṣai- stvaṃ tasya śoṇitapuraṃ yadubhirnyarundhāḥ ..82-4..
purīpālaḥ śailapriyaduhitṛnātho'sya bhagavān samaṃ bhūtavrātairyadubalamaśaṅkaṃ nirurudhe . mahāprāṇo bāṇo jhaṭiti yuyudhānena yuyudhe guhaḥ pradyumnena tvamapi purahantrā jaghaṭiṣe ..82-5..
niruddhāśeṣāstre mumuhuṣi tavāstreṇa giriśe drutā bhūtā bhītāḥ pramathakulavīrāḥ pramathitāḥ . parāskandatskandaḥ kusumaśarabāṇaiśca sacivaḥ sa kumbhāṇḍo bhāṇḍaṃ navamiva balenāśu bibhide ..82-6..
cāpānāṃ pañcaśatyā prasabhamupagate chinnacāpe'tha bāṇe vyarthe yāte sameto jvarapatiraśanairajvari tvajjvareṇa . jñānī stutvātha dattvā tava caritajuṣāṃ vijvaraṃ sajvaro'gāt prāyo'ntarjñānavanto'pi ca bahutamasā raudraceṣṭā hi raudrāḥ ..82-7..
bāṇaṃ nānāyudhograṃ punarabhipatitaṃ darpadoṣādvitanvan nirlūnāśeṣadoṣaṃ sapadi bubudhuṣā śaṅkareṇopagītaḥ . tadvācā śiṣṭabāhudvitayamubhayato nirbhayaṃ tatpriyaṃ taṃ muktvā taddattamāno nijapuramagamaḥ sāniruddhaḥ sahoṣaḥ ..82-8..
muhustāvacchakraṃ varuṇamajayo nandaharaṇe yamaṃ bālānītau davadahanapāne'nilasakham . vidhiṃ vatsasteye giriśamiha bāṇasya samare vibho viśvotkarṣī tadayamavatāro jayati te ..82-9..
dvijaruṣā kṛkalāsavapurdharaṃ nṛganṛpaṃ tridivālayamāpayan . nijajane dvijabhaktimanuttamāmupadiśan pavaneśvara pāhi mām ..82-10..
iti dvyaśītitamadaśakaṃ samāptaṃ
________________________________________
tryaśītitamadaśakam (83)
pauṇḍrakavadhaṃ - dninidavadham .
83 - Slaying of Paundraka and Dvivida
rāme'thagokulagate pramadāprasakte hūtānupetayamunādamane madāndhe . svairaṃ samāramati sevakavādamūḍho dūtaṃ nyayuṅkta tava pauṇḍrakavāsudevaḥ ..83-1..
nārāyaṇo'hamavatīrṇa ihāsmi bhūmau dhatse kila tvamapi māmakalakṣaṇāni . utsṛjya tāni śaraṇaṃ vraja māmiti tvāṃ dūto jagāda sakalairhasitaḥ sabhāyām ..83-2..
dūte'tha yātavati yādavasainikastvaṃ yāto dadarśitha vapuḥ kila pauṇḍrakīyam . tāpena vakṣasi kṛtāṅkamanalpamūlya- śrīkaustubhaṃ makarakuṇḍalapītacelam ..83-3..
kālāyasaṃ nijasudarśanamasyato'sya kālānalotkarakireṇa sudarśanena . śīrṣaṃ cakartitha mamarditha cāsya senāṃ tanmitrakāśipaśiro'pi cakartha kāśyām ..83-4..
jāḍyena bālakagirā'pi kilāhameva śrīvāsudeva iti rūḍhamatiściraṃ saḥ . sāyujyameva bhavadaikyadhiyā gato'bhūt ko nāma kasya sukṛtaṃ kathamityaveyāt ..83-5..
kāśīśvarasya tanayo'tha sudakṣiṇākhyaḥ śarvaṃ prapūjya bhavate vihitābhicāraḥ . kṛtyānalaṃ kamapi bāṇaraṇātibhītai- rbhūtaiḥ kathañcana vṛtaiḥ samamabhyamuñcat ..83-6..
tālapramāṇacaraṇāmakhilaṃ dahantīṃ kṛtyāṃ vilokya cakitaiḥ kathito'pi pauraiḥ . dyūtotsave kamapi no calito vibho tvaṃ pārśvasthamāśu visasarjitha kālacakram ..83-7..
abhyāpatatyamitadhāmni bhavanmahāstre hā heti vidrutavatī khalu ghorakṛtyā . roṣātsudakṣiṇamadakṣiṇaceṣṭitaṃ taṃ puploṣa cakramapi kāśipurāmadhākṣīt ..83-8..
sa khalu vivido rakṣoghāte kṛtopakṛtiḥ purā tava tu kalayā mṛtyuṃ prāptuṃ tadā khalatāṃ gataḥ . narakasacivo deśakleśaṃ sṛjan nagarāntike jhaṭiti halinā yudhyannaddhā papāta talāhataḥ ..83-9..
sāmbaṃ kauravyaputrīharaṇaniyamitaṃ sāntvanārthī kurūṇāṃ yātastadvākyaroṣoddhṛtakarinagaro mocayāmāsa rāmaḥ . te ghātyāḥ pāṇḍaveyairiti yadupṛtanāṃ nāmucastvaṃ tadānīṃ taṃ tvāṃ durbodhalīlaṃ pavanapurapate tāpaśāntyai niṣeve ..83-10..
iti tryaśītitamadaśakaṃ samāptam .
________________________________________
caturaśītitamadaśakam (84)
samantapañcakatīrthayātrā . - bandhumitrādi samāgamam .
84 - Pilgrimage To Samantapanchaka - Meeting with Relatives and Friends
kvacidatha tapanoparāgakāle puri nidadhatkṛtavarmakāmasūnū . yadukulamahilāvṛtaḥ sutīrthaṃ samupagato'si samantapañcakākhyam ..84-1..
bahutarajanatāhitāya tatra tvamapi punarvinimajjya tīrthatoyam .36 dvijagaṇaparimuktavittarāśiḥ samamilathāḥ kurupāṇḍavādimitraiḥ ..84-2..
tava khalu dayitājanaiḥ sametā drupadasutā tvayi gāḍhabhaktibhārā . taduditabhavadāhṛtiprakārairatimumude samamanyabhāminībhiḥ ..84-3..
tadanu ca bhagavan nirīkṣya gopānatikutukādupagamya mānayitvā . cirataravirahāturāṅgarekhāḥ paśupavadhūḥ sarasaṃ tvamanvayāsīḥ ..84-4..
sapadi ca bhavadīkṣaṇotsavena pramuṣitamānahṛdāṃ nitambinīnām . atirasaparimuktakañculīke paricayahṛdyatare kuce nyalaiṣīḥ ..84-5..
ripujanakalahaiḥ punaḥ punarme samupagatairiyatī vilambanābhūt . iti kṛtaparirambhaṇe tvayi drāgativivaśā khalu rādhikā nililye ..84-6..
apagatavirahavyathāstadā tā rahasi vidhāya dadātha tattvabodham . paramasukhacidātmako'hamātmetyudayatu vaḥ sphuṭameva cetasīti ..84-7..
sukharasaparimiśrito viyogaḥ kimapi purābhavaduddhavopadeśaiḥ . samabhavadamutaḥ paraṃ tu tāsāṃ paramasukhaikyamayī bhavadvicintā ..84-8..
munivaranivahaistavātha pitrā duritaśamāya śubhāni pṛcchyamānaiḥ . tvayi sati kimidaṃ śubhāntarairityuruhasitairapi yājitastadāsau ..84-9..
sumahati yajane vitāyamāne pramuditamitrajane sahaiva gopāḥ . yadujanamahitāstrimāsamātraṃ bhavadanuṣaṅgarasaṃ pureva bhejuḥ ..84-10..
vyapagamasamaye sametya rādhāṃ dṛḍhamupagūhya nirīkṣya vītakhedām . pramuditahṛdayaḥ puraṃ prayātaḥ pavanapureśvara pāhi māṃ gadebhyaḥ ..11..
iti caturaśītitamadaśakaṃ samāptaṃ
________________________________________
pañcāśītitamadaśakam (85)
jarāsandhavadhaṃ - śiśupālavadham .
85 - Slaying of Jarasandha And Shishupala
tato magadhabhūmṛtā ciranirodhasaṅkleśitaṃ śatāṣṭakayutāyutadvitayamīśa bhūmībhṛtām . anāthaśaraṇāya te kamapi pūruṣaṃ prāhiṇo- dayācata sa māgadhakṣapaṇameva kiṃ bhūyasā ..85-1..
yiyāsurabhimāgadhaṃ tadanu nāradodīritā- dyudhiṣṭhiramakhodyamādubhayakāryaparyākulaḥ . viruddhajayino'dhvarādubhayasiddhirityuddhave śaśaṃsuṣi nijaiḥ samaṃ puramiyetha yaudhiṣṭhirīm ..85-2..
aśeṣadayitāyute tvayi samāgate dharmajo vijitya sahajairmahīṃ bhavadapāṅgasaṃvardhitaiḥ . śriyaṃ nirupamāṃ vahannahaha bhaktadāsāyitaṃ bhavantamayi māgadhe prahitavānsabhīmārjunam ..85-3..
girivrajapuraṃ gatāstadanu deva yūyaṃ trayo yayāca samarotsavaṃ dvijamiṣeṇa taṃ māgadham . apūrṇasukṛtaṃ tvamuṃ pavanajena saṅgrāmayan nirīkṣya saha jiṣṇunā tvamapi rājayudhvā sthitaḥ ..85-4..
aśāntasamaroddhataṃ viṭapapāṭanāsaṃjñayā nipātya jarasassutaṃ pavanajena niṣpāṭitam . vimucya nṛpatīnmudā samanugṛhya bhaktiṃ parāṃ dideśitha gataspṛhānapi ca dharmaguptyai bhuvaḥ ..85-5..
pracakruṣi yudhiṣṭhire tadanu rājasūyādhvaraṃ prasannabhṛtakībhavatsakalarājakavyākulam . tvamapyayi jagatpate dvijapadāvanejādikaṃ cakartha kimu kathyate nṛpavarasya bhāgyonnatiḥ ..85-6..
tatassavanakarmaṇi pravaramagryapūjāvidhiṃ vicārya sahadevavāganugatassa dharmātmajaḥ . vyadhatta bhavate mudā sadasi viśvabhūtātmane tadā sasuramānuṣaṃ bhuvanameva tṛptiṃ dadhau ..85-7..
tatassapadi cedipo muninṛpeṣu tiṣṭhatsvaho sabhājayati ko jaḍaḥ paśupadurdurūṭaṃ vaṭum . iti tvayi sa durvacovitatimudvamannāsanā- dudāpatadudāyudhaḥ samapatannamuṃ pāṇḍavāḥ ..85-8..
nivārya nijapakṣagānabhimukhasya vidveṣiṇa- stvameva jahṛṣe śiro danujadāriṇā svāriṇā . janustritayalabdhayā satatacintayā śuddhadhī- stvayā sa paramekatāmadhṛta yogināṃ durlabhām ..85-9..
tatassumahito tvayā kratuvare nirūḍhe jano yayau jayati dharmajo jayati kṛṣṇa ityālapan . khalaḥ sa tu suyodhano dhutamanāssapatnaśriyā mayārpitasabhāmukhe sthalajalabhramādabhramīt ..85-10..
tadā hasitamutthitaṃ drupadandanābhīmayo- rapāṅgakalayā vibho kimapi tāvadujjṛmbhayan . dharābharanirākṛtau sapadi nāma bījaṃ vapan janārdana marutpurīnilaya pāhi māmāmayāt ..85-11..
iti pañcāśītitayadaśakaṃ samāptam .
________________________________________
ṣaḍaśītitamadaśakam (86)
sālvavadham - mahābhāratayuddham .
86 - Slaying of Salva - Battle of Mahabharata
sālvo bhaiṣmīvivāhe yadubalavijitaścandracūḍādvimānaṃ vindansaubhaṃ sa māyī tvayi vasati kurūṃstvatpurīmabhyabhāṅkṣīt . pradyumnastaṃ nirundhannakhilayadubhaṭairnyagrahīdugravīryaṃ tasyāmātyaṃ dyumantaṃ vyajani ca samarassaptaviṃśatyahāntaḥ ..86-1..
tāvattvaṃ rāmaśālī tvaritamupagataḥ khaṇḍitaprāyasainyaṃ saubheśaṃ taṃ nyarundhāḥ sa ca kila gadayā śārṅgamabhraṃśayatte . māyātātaṃ vyahiṃsīdapi tava puratastattvayāpi kṣaṇārdhaṃ nājñāyītyāhureke tadidamavamataṃ vyāsa eva nyaṣedhīt ..86-2..
kṣiptvā saubhaṃ gadācūrṇitamudakanidhau maṅkṣu sālve'pi cakre- ṇotkṛtte dantavaktraḥ prasabhamabhipatannabhyamuñcadgadāṃ te . kaumodakyā hato'sāvapi sukṛtanidhiścaidyavatprāpadaikyaṃ sarveṣāmeṣa pūrvaṃ tvayi dhṛtamanasāṃ mokṣaṇārtho'vatāraḥ ..86-3..
tvayyāyāte'tha jāte kila kurusadasi dyūtake saṃyatāyāḥ krandantyā yājñasenyāḥ sakaruṇamakṛthāścelamālāmanantām . annāntaprāptaśarvāṃśajamunicakitadraupadī cintito'tha prāptaśśākānnamaśnan munigaṇamakṛthāstṛptimantaṃ vanānte ..86-4..
yuddhodyoge'tha mantre milati sati vṛtaḥ phalgunena tvamekaḥ kauravye dattasainyaḥ karipuramagamo dūtyakṛtpāṇḍavārtham . bhīṣmadroṇādimānye tava khalu vacane dhikkṛte kauraveṇa vyāvṛṇvanviśvarūpaṃ munisadasi purīṃ kṣobhayitvā''gato'bhūḥ ..86-5..
jiṣṇostvaṃ kṛṣṇa sūtaḥ khalu samaramukhe bandhughāte dayāluṃ khinnaṃ taṃ vīkṣya vīraṃ kimidamayi sakhe nitya eko'yamātmā . ko vadhyaḥ ko'tra hantā tadiha vadhabhiyaṃ projjhya mayyarpitātmā dharmyaṃ yuddhaṃ careti prakṛtimanayathā darśayanviśvarūpam ..86-6..
bhaktottaṃse'tha bhīṣme tava dharaṇibharakṣepakṛtyaikasakte nityaṃ nityaṃ vibhindatyayutasamadhikaṃ prāptasāde ca pārthe . niśśastratvapratijñāṃ vijahadarivaraṃ dhārayankrodhaśālī- vādhāvanprāñjaliṃ taṃ nataśirasamatho vīkṣya modādapāgāḥ ..86-7..
|