Хелпикс

Главная

Контакты

Случайная статья





МЕЛЬПАТУР НАРАЯНА БХАТТАТИРИ 8 страница



anādarātkhinnadhiyo hi bālakāḥ samāyayuryuktamidaṃ hi yajvasu .
cirādabhaktāḥ khalu te mahīsurāḥ kathaṃ hi bhaktaṃ tvayi taiḥ samarpyate ..61-4..

nivedayadhvaṃ gṛhiṇījanāya māṃ diśeyurannaṃ karuṇākulā imāḥ .
iti smitārdraṃ bhavateritā gatāste dārakā dārajanaṃ yayācire ..61-5..

gṛhītanāmni tvayi sambhramākulāścaturvidhaṃ bhojyarasaṃ pragṛhya tāḥ .
ciraṃ dhṛtatvatpravilokanāgrahāḥ svakairniruddhā api tūrṇamāyayuḥ ..61-6..

vilolapiñchaṃ cikure kapolayoḥ samullasatkuṇḍalamārdramīkṣite .
nidhāya bāhuṃ suhṛdaṃsasīmani sthitaṃ bhavantaṃ samalokayanta tāḥ ..61-7..

tadā ca kācittvadupāgamodyatā gṛhītahastā dayitena yajvanā .
tadaiva sañcintya bhavantamañjasā viveśa kaivalyamaho kṛtinyasau ..61-8..

ādāya bhojyānyanugṛhya tāḥ punastvadaṅgasaṅgaspṛhayojjhatīrgṛham .
vilokya yajñāya visarjayannimāścakartha bhartṝnapi tāsvagarhaṇān ..61-9..

nirūpya doṣaṃ nijamaṅganājane vilokya bhaktiṃ ca punarvicāribhiḥ .
prabuddhatattvaistvamabhiṣṭuto dvijairmarutpurādhīśa nirundhi me gadān ..61-10..

iti ekaṣaṣṭitamadaśakaṃ samāptam .

________________________________________

dviṣaṣṭitamadaśakam (62)

indrayajñanirodhanaṃ tathā govardhanayāgam .

62 - Blocking of the Sacrifice To Indra And Performance of Sacrifice to Govardhana

kadācidgopālān vihitamakhasambhāravibhavān
nirīkṣya tvaṃ śaure maghavamadamudhvaṃsitumanāḥ .
vijānannapyetān vinayamṛdu nandādipaśupā-
napṛcchaḥ ko vāyaṃ janaka bhavatāmudyama iti ..62-1..

babhāṣe nandastvāṃ suta nanu vidheyo maghavato
makho varṣe varṣe sukhayati sa varṣeṇa pṛthivīm .
nṛṇāṃ varṣāyattaṃ nikhilamupajīvyaṃ mahitale
viśeṣādasmākaṃ tṛṇasalilajīvā hi paśavaḥ ..62-2..

iti śrutvā vācaṃ piturayi bhavānāha sarasaṃ
dhigetanno satyaṃ maghavajanitā vṛṣṭiriti yat .
adṛṣṭaṃ jīvānāṃ sṛjati khalu vṛṣṭiṃ samucitāṃ
mahāraṇye vṛkṣāḥ kimiva balimindrāya dadate ..62-3..

idaṃ tāvatsatyaṃ yadiha paśavo naḥ kuladhanaṃ
tadājīvyāyāsau baliracalabhartre samucitaḥ .
surebhyo'pyutkṛṣṭā nanu dharaṇidevāḥ kṣititale
tataste'pyārādhyā iti jagaditha tvaṃ nijajanān ..62-4..30
bhavadvācaṃ śrutvā bahumatiyutāste'pi paśupā
dvijendrānarcanto balimadaduruccaiḥ kṣitibhṛte .
vyadhuḥ prādakṣiṇyaṃ subhṛśamanamannādarayutā-
stvamādaḥ śailātmā balimakhilamābhīrapurataḥ ..62-5..

avocaścaivaṃ tānkimiha vitathaṃ me nigaditaṃ
girīndro nanveṣu svabalimupabhūṅkte svavapuṣā .
ayaṃ gotro gotradviṣi ca kupite rakṣitumalaṃ
samastānityuktā jahṛṣurakhilā gokulajuṣaḥ ..62-6..

pariprītā yātāḥ khalu bhavadupetā vrajajuṣo
vrajaṃ yāvattāvannijamakhavibhaṅgaṃ niśamayan .
bhavantaṃ jānannapyadhikarajasā''krāntahṛdayo
na sehe devendrastvaduparacitātmonnatirapi ..62-7..

manuṣyatvaṃ yāto madhubhidapi deveṣvavinayaṃ
vidhatte cennaṣṭastridaśasadasāṃ ko'pi mahimā .
tataśca dhvaṃsiṣye paśupahatakasya śriyamiti
pravṛttastvāṃ jetuṃ sa kila maghavā durmadanidhiḥ ..62-8..

tvadāvāsaṃ hantuṃ pralayajaladānambarabhuvi
prahiṇvan bibhrāṇaḥ kuliśamayamabhrebhagamanaḥ .
pratasthe'nyairantardahanamarudādyairvihasito
bhavanmāyā naiva tribhuvanapate mohayati kam ..62-9..

surendraḥ kruddhaścedvijakaruṇayā śailakṛpayā-
pyanātaṅko'smākaṃ niyata iti viśvāsya paśupān .
aho kiṃ nāyāto giribhiditi sañcintya nivasan
marudgehādhīśa praṇuda muravairin mama gadān ..62-10..

iti dviṣaṣṭitamadaśakaṃ samāptam .

________________________________________

triṣaṣṭitamadaśakam (63)

govardhanoddhāraṇam .

63 - Holding Up the Govardhana Mountain

dadṛśire kila tatkṣaṇamakṣatastanitajṛmbhitakampitadiktaṭāḥ .
suṣamayā bhavadaṅgatulāṃ gatā vrajapadopari vāridharāstvayā ..63-1..

vipulakarakamiśraistoyadhārānipātai-
rdiśi diśi paśupānāṃ maṇḍale daṇḍyamāne .
kupitaharikṛtānnaḥ pāhi pāhīti teṣāṃ
vacanamajita śruṇvanmā bibhītetyabhāṇīḥ ..63-2..

kula iha khalu gotro daivataṃ gotraśatro-
rvihatimiha sa rundhyātko nuḥ vaḥ saṃśāyo'smin .
iti sahasitavādī deva govardhanādriṃ
tvaritamudamumūlo mūlato bāladorbhyām ..63-3..

tadanu girivarasya proddhṛtasyāsya tāvat
sikatilamṛdudeśe dūrato vāritāpe .
parikaraparimiśrāndhenugopānadhastā-
dupanidadhadadhatthā hastapadmena śailam ..63-4..

bhavati vidhṛtaśaile bālikābhirvayasyai-
rapi vihitavilāsaṃ kelilāpādilole .
savidhamilitadhenūrekahastena kaṇḍū-
yati sati paśupālāstoṣamaiṣanta sarve ..63-5..

atimahān girireṣa tu vāmake karasaroruhi taṃ dharate ciram .
kimidamadbhutamadribalanviti tvadavalokibhirākathi gopakaiḥ ..63-6..

ahaha dhārṣṭyamamuṣya vaṭorgiriṃ vyathitabāhurasāvavaropayet .
iti haristvayi baddhavigarhaṇo divasasaptakamugramavarṣayat ..63-7..

acalati tvayi deva padātpadaṃ galitasarvajale ca ghanotkare .
apahṛte marutā marutāṃ patistvadabhiśaṅkitadhīḥ samupādravat ..63-8..

śamamupeyuṣi varṣabhare tadā paśupadhenukule ca vinirgate .
bhuvi vibho samupāhitabhūdharaḥ pramuditaiḥ paśupaiḥ parirebhiṣe ..63-9..

dharaṇimeva purā dhṛtavānasi kṣitidharoddharaṇe tava kaḥ śramaḥ .
iti nutastridaśaiḥ kamalāpate gurupurālaya pālaya māṃ gadāt ..63-10..

iti triṣaṣṭitamadaśakaṃ samāptam .

________________________________________

catuḥṣaṣṭitamadaśakam (64)

govindapaṭṭābhiṣekam .

64 - Crowning As Govinda

ālokya śailoddharaṇādirūpaṃ prabhāvamuccaistava gopalokāḥ .
viśveśvaraṃ tvāmabhimatya viśve nandaṃ bhavajjātakamanvapṛcchan ..64-1..

gargodito nirgadito nijāya vargāya tātena tava prabhāvaḥ .
pūrvādhikastvayyanurāga eṣāmaidhiṣṭa tāvadbahumānabhāraḥ ..64-2..

tato'vamānoditatattvabodhaḥ surādhirājaḥ saha divyagavyā .
upetya tuṣṭāva sa naṣṭagarvaḥ spṛṣṭvā padābjaṃ maṇimaulinā te ..64-3..

snehasnutaistvāṃ surabhiḥ payobhirgovindanāmāṅkitamabhyaṣiñcat .
airāvatopāhṛtadivyagaṅgāpāthobhirindro'pi ca jātaharṣaḥ ..64-4..

jagattrayeśe tvayi gokuleśe tathā'bhiṣikte sati gopavāṭaḥ .
nāke'pi vaikuṇṭhapade'pyalabhyāṃ śriyaṃ prapede bhavataḥ prabhāvāt ..64-5..31
kadācidantaryamunaṃ prabhāte snāyan pitā vāruṇapūruṣeṇa .
nītastamānetumagāḥ purīṃ tvaṃ tāṃ vāruṇīṃ kāraṇamartyarūpaḥ ..64-6..

sasambhramaṃ tena jalādhipena prapūjitastvaṃ pratigṛhya tātam .
upāgatastatkṣaṇamātmagehaṃ pitā'vadattaccaritaṃ nijebhyaḥ ..64-7..

hariṃ viniścitya bhavantametān bhavatpadālokanabaddhatṛṣṇān .
nirīkṣya viṣṇo paramaṃ padaṃ taddurāpamanyaistvamadīdṛśastān ..64-8..

sphuratparānandarasapravāhaprapūrṇakaivalyamahāpayodhau .
ciraṃ nimagnāḥ khalu gopasaṅghāstvayaiva bhūman punaruddhṛtāste ..64-9..

karabadaravadevaṃ deva kutrāvatāre
nijapadamanavāpyaṃ darśitaṃ bhaktibhājām .
tadiha paśuparūpī tvaṃ hi sākṣātparātmā
pavanapuranivāsin pāhi māmāmayebhyaḥ ..64-10..

iti catuḥṣaṣṭitamadaśakaṃ samāptam .

________________________________________

pañcaṣaṣṭitamadaśakam (65)

gopikānāṃ bhagavatsāmīpyaprāptiḥ .

65 - Gopikas' Coming To Krishna

gopījanāya kathitaṃ niyamāvasāne
mārotsavaṃ tvamatha sādhayituṃ pravṛttaḥ .
sāndreṇa cāndramahasā śiśirīkṛtāśe
prāpūrayo muralikāṃ yamunāvanānte ..65-1..

sammūrchanābhiruditasvaramaṇḍalābhiḥ
sammūrchayantamakhilaṃ bhuvanāntarālam .
tvadveṇunādamupakarṇya vibho taruṇya-
stattādṛśaṃ kamapi cittavimohamāpuḥ ..65-2..

tā gehakṛtyaniratāstanayaprasaktāḥ
kāntopasevanaparāśca saroruhākṣyaḥ .
sarvaṃ visṛjya muralīravamohitāste
kāntāradeśamayi kāntatano sametāḥ ..65-3..

kāścinnijāṅgaparibhūṣaṇamādadhānā
veṇupraṇādamupakarṇya kṛtārdhabhūṣāḥ .
tvāmāgatā nanu tathaiva vibhūṣitābhya-
stā eva saṃrurucire tava locanāya ..65-4..

hāraṃ nitambabhūvi kācana dhārayantī
kāñcīṃ ca kaṇṭhabhuvi deva samāgatā tvām .
hāritvamātmajaghanasya mukunda tubhyaṃ
vyaktaṃ babhāṣa iva mugdhamukhī viśeṣāt ..65-5..

kācitkuce punarasajjitakañculīkā
vyāmohataḥ paravadhūbhiralakṣyamāṇā .
tvāmāyayau nirupamapraṇayātibhāra-
rājyābhiṣekavidhaye kalaśīdhareva ..65-6..

kāścidgṛhātkila niretumapārayantya-
stvāmeva deva hṛdaye sudṛḍhaṃ vibhāvya .
dehaṃ vidhūya paracitsukharūpamekaṃ
tvāmāviśanparamimā nanu dhanyadhanyāḥ ..65-7..

jārātmanā na paramātmatayā smarantyo
nāryo gatāḥ paramahaṃsagatiṃ kṣaṇena .
tattvāṃ prakāśaparamātmatanuṃ kathañci-
ccitte vahannamṛtamaśramamaśnuvīya ..65-8..

abhyāgatābhirabhito vrajasundarībhi-
rmugdhasmitārdravadanaḥ karuṇāvalokī .
nissīmakāntijaladhistvamavekṣyamāṇo
viśvaikahṛdya hara me parameśa rogān ..65-9..

iti pañcaṣaṣṭitamadaśakaṃ samāptam .

________________________________________

ṣaṭṣaṣṭitamadaśakam (66)

gopījanāhlādanam .

66 - Delighting the Gopikas

upayātānāṃ sudṛśāṃ kusumāyudhabāṇapātavivaśānām .
abhivāñchitaṃ vidhātuṃ kṛtamatirapi tā jagātha vāmamiva ..66-1..

gaganagataṃ muninivahaṃ śrāvayituṃ jagitha kulavadhūdharmam .
dharmyaṃ khalu te vacanaṃ karma tu no nirmalasya viśvāsyam ..66-2..

ākarṇya te pratīpāṃ vāṇīmeṇīdṛśaḥ paraṃ dīnāḥ .
mā mā karuṇāsindho parityajetyaticiraṃ vilepustāḥ ..66-3..

tāsāṃ ruditairlapitaiḥ karuṇākulamānaso murāre tvam .
tābhiḥ samaṃ pravṛtto yamunāpulineṣu kāmamabhirantum ..66-4..

candrakarasyandalasatsundarayamunātaṭāntavīthīṣu .
gopījanottarīyairāpāditasaṃstaro nyaṣīdastvam ..66-5..

sumadhuranarmālapanaiḥ karasaṅgrahaṇaiśca cumbanollāsaiḥ .
gāḍhāliṅganasaṅgaistvamaṅganālokamākulīcakṛṣe ..66-6..

vāsoharaṇadine yadvāsoharaṇaṃ pratiśrutaṃ tāsām .
tadapi vibho rasavivaśasvāntānāṃ kāntasubhruvāmadadhāḥ ..66-7..

kandalitagharmaleśaṃ kundamṛdusmeravaktrapāthojam .
nandasuta tvāṃ trijagatsundaramupagūhya nanditā bālāḥ ..66-8..

viraheṣvaṅgāramayaḥ śṛṅgāramayaśca saṅgame'pi tvam .
nitarāmaṅgāramayastatra punaḥ saṅgame'pi citramidam ..66-9..

rādhātuṅgapayodharasādhuparīrambhalolupātmānam .
ārādhaye bhavantaṃ pavanapurādhīśa śamaya sakalagadān ..66-10..

iti ṣaṭṣaṣṭitamadaśakaṃ samāptam .

________________________________________

saptaṣaṣṭitamadaśakam (67)

śrīkṛṣṇatirodhānaṃ tathā punaḥ pratyakṣībhūya gopikāḥ prīṇanam .

67 - Disappearance of the Lord and Reappearance, Etc

sphuratparānandarasātmakena tvayā samāsāditabhogalīlāḥ .
asīmamānandabharaṃ prapannā mahāntamāpurmadamambujākṣyaḥ ..67-1..

nilīyate'sau mayi mayyamāyaṃ ramāpatirviśvamanobhirāmaḥ .
itisma sarvāḥ kalitābhimānā nirīkṣya govinda tirohito'bhūḥ ..67-2..

rādhābhidhāṃ tāvadajātagarvāmatipriyāṃ gopavadhūṃ murāre .
bhavānupādāya gato vidūraṃ tayā saha svairavihārakārī ..67-3..

tirohite'tha tvayi jātatāpāḥ samaṃ sametāḥ kamalāyatākṣyaḥ .
vane vane tvāṃ parimārgayantyo viṣādamāpurbhagavannapāram ..67-4..

hā cūta hā campaka karṇikāra hā mallike mālati bālavallyaḥ .
kiṃ vīkṣito no hṛdayaikacora ityādi tāstvatpravaṇā vilepuḥ ..67-5..

nirīkṣito'yaṃ sakhi paṅkajākṣaḥ puro mametyākulamālapantī .
tvāṃ bhāvanācakṣuṣi vīkṣya kācittāpaṃ sakhīnāṃ dviguṇīcakāra ..67-6..

tvadātmikāstā yamunātaṭānte tavānucakruḥ kila ceṣṭitāni .
vicitya bhūyo'pi tathaiva mānāttvayā viyuktāṃ dadṛśuśca rādhām ..67-7..

tataḥ samaṃ tā vipine samantāttamovatārāvadhi mārgayantyaḥ .
punarvimiśrā yamunātaṭānte bhṛśaṃ vilepuśca jagurguṇāṃste ..67-8..

tathāvyathāsaṅkulamānasānāṃ vrajāṅganānāṃ karuṇaikasindho .
jagattrayīmohanamohanātmā tvaṃ prādurāsīrayi mandahāsī ..67-9..

sandigdhasandarśanamātmakāntaṃ tvāṃ vīkṣya tanvyassahasā tadānīm .
kiṃ kiṃ na cakruḥ pramadātibhārātsa tvaṃ gadātpālaya māruteśa ..67-10..

iti saptaṣaṣṭitamadaśakaṃ samāptam .

________________________________________

aṣṭaṣaṣṭitamadaśakam (68)

gapikānāṃ āhlādaprakaṭanam .

68 - Gopikas In the Lord's Joyous Company

tava vilokanādgopikājanāḥ pramadasaṅkulāḥ paṅkajekṣaṇa .
amṛtadhārayā samplutā iva stimitatāṃ dadhustvatpurogatāḥ ..68-1..

tadanu kācana tvatkarāmbujaṃ sapadi gṛhṇatī nirviśaṅkitam .
ghanapayodhare saṃvidhāya sā pulakasaṃvṛtā tasthuṣī ciram ..68-2..

tava vibho purā komalaṃ bhujaṃ nijagalāntare paryaveṣṭayat .
galasamudgataṃ prāṇamārutaṃ pratinirundhatīvātiharṣulā ..68-3..

apagatatrapā kāpi kāminī tava mukhāmbujātpūgacarvitam .
pratigṛhayya tadvaktrapaṅkaje nidadhatī gatā pūrṇakāmatām ..68-4..

vikaruṇo vane saṃvihāya māmapagato'si kā tvāmiha spṛśet .
iti saroṣayā tāvadekayā sajalalocanaṃ vīkṣito bhavān ..68-5..

iti mudākulairvallavījanaiḥ samamupāgato yāmune taṭe .
mṛdukucāmbaraiḥ kalpitāsane ghusṛṇabhāsure paryaśobhathāḥ ..68-6..

katividhā kṛpā ke'pi sarvato dhṛtadayodayāḥ kecidāśrite .
katicidīdṛśā mādṛśeṣvapītyabhihito bhavānvallavījanaiḥ ..68-7..

ayi kumārikā naiva śaṅkyatāṃ kaṭhinatā mayi premakātare .
mayi tu cetaso vo'nuvṛttaye kṛtamidaṃ mayetyūcivānbhavān ..68-8..

ayi niśamyatāṃ jīvavallabhāḥ priyatamo jano nedṛśo mama .
tadiha ramyatāṃ ramyayāminīṣvanuparodhamityālapo vibho ..68-9..

iti girādhikaṃ modamedurairvrajavadhūjanaiḥ sākamāraman .
kalitakautuko rāsakhelane gurupurīpate pāhi māṃ gadāt ..68-10..

iti aṣṭaṣaṣṭitamadaśakaṃ samāptam .

________________________________________

ekonasaptatitamadaśakam (69)

rāsakrīḍā .

69 - Rasakreeda

keśapāśadhṛtapiñchikāvitati sañcalanmakarakuṇḍalaṃ
hārajālavanamālikālalitamaṅgarāgaghanasaurabham .
pītaceladhṛtakāñcikāñcitamudañcadaṃśumaṇinūpuraṃ
rāsakeliparibhūṣitaṃ tava hi rūpamīśa kalayāmahe ..69-1..

tāvadeva kṛtamaṇḍane kalitakañculīkakucamaṇḍale
gaṇḍalolamaṇikuṇḍale yuvatimaṇḍale'tha parimaṇḍale .
antarā sakalasundarīyugalamindirāramaṇa sañcaran
mañjulāṃ tadanu rāsakelimayi kañjanābha samupādadhāḥ ..69-2..

vāsudeva tava bhāsamānamiha rāsakelirasasaurabhaṃ
dūrato'pi khalu nāradāgaditamākalayya kutukākulāḥ .
veṣabhūṣaṇavilāsapeśalavilāsinīśatasamāvṛtā
nākato yugapadāgatā viyati vegato'tha suramaṇḍalī ..69-3..

veṇunādakṛtatānadānakalagānarāgagatiyojanā-
lobhanīyamṛdupādapātakṛtatālamelanamanoharam .
pāṇisaṅkvaṇitakaṅkaṇaṃ ca muhuraṃsalambitakarāmbujaṃ
śroṇibimbacaladambaraṃ bhajata rāsakelirasaḍambaram ..69-4..

śraddhayā viracitānugānakṛtatāratāramadhurasvare
nartane'tha lalitāṅgahāralulitāṅgahāramaṇibhūṣaṇe .
sammadena kṛtapuṣpavarṣamalamunmiṣaddiviṣadāṃ kulaṃ
cinmaye tvayi nilīyamānamiva sammumoha savadhūkulam ..69-5..

svinnasannatanuvallarī tadanu kāpi nāma paśupāṅganā
kāntamaṃsamavalambate sma tava tāntibhāramukulekṣaṇā .
kācidācalitakuntalā navapaṭīrasāranavasaurabhaṃ
vañcanena tava sañcucumba bhujamañcitorupulakāṅkuram ..69-6..

kāpi gaṇḍabhuvi sannidhāya nijagaṇḍamākulitakuṇḍalaṃ
puṇyapūranidhiranvavāpa tava pūgacarvitarasāmṛtam .
indirāvihṛtimandiraṃ bhuvanasundaraṃ hi naṭanāntare
tvāmavāpya dadhuraṅganāḥ kimu na sammadonmadadaśāntaram ..69-7..

gānamīśa virataṃ krameṇa kila vādyamelanamupārataṃ
brahmasammadarasākulāḥ sadasi kevalaṃ nanṛturaṅganāḥ .
nāvidannapi ca nīvikāṃ kimapi kuntalīmapi ca kañculīṃ
jyotiṣāmapi kadambakaṃ divi vilambitaṃ kimaparaṃ bruve ..69-8..

modasīmni bhuvanaṃ vilāpya vihṛtiṃ samāpya ca tato vibho
kelisammṛditanirmalāṅganavagharmaleśasubhagātmanām .
manmathāsahanacetasāṃ paśupayoṣitāṃ sukṛtacodita-
stāvadākalitamūrtirādadhitha māravīraparamotsavān ..69-9..

kelibhedaparilolitābhiratilālitābhirabalālibhiḥ
svairamīśa nanu sūrajāpayasi cāru nāma vihṛtiṃ vyadhāḥ .
kānane'pi ca visāriśītalakiśoramārutamanohare
sūnasaurabhamaye vilesitha vilāsinīśatavimohanam ..69-10..

kāminīriti hi yāminīṣu khalu kāmanīyakanidhe bhavān
pūrṇasammadarasārṇavaṃ kamapi yogigamyamanubhāvayan .
brahmaśaṅkaramukhānapīha paśupāṅganāsu bahumānayan
bhaktalokagamanīyarūpa kamanīya kṛṣṇa paripāhi mām ..69-11..

iti ekonasaptatitamadaśakaṃ samāptaṃ

________________________________________

saptatitamadaśakam (70)

sudarśanaśāpamokṣaṃ tathā śaṅkhacūḍa-ariṣṭavadham .

70 - Salvation of Sudarsana And Slaying of Shankhachuda And Arishta

iti tvayi rasākulaṃ ramitavallabhe vallavāḥ
kadāpi punarambikākamiturambikākānane .
sametya bhavatā samaṃ niśi niṣevya divyotsavaṃ
sukhaṃ suṣupuragrasīdvrajapamugranāgastadā ..70-1..

samunmukhamatholmukairabhihate'pi tasminbalā-
damuñcati bhavatpade nyapati pāhi pāhīti taiḥ .
tadā khalu padā bhavānsamupagamya pasparśa taṃ
babhau sa ca nijāṃ tanuṃ samupasādya vaidyādharīm ..70-2..

sudarśanadhara prabho nanu sudarśanākhyo'smyahaṃ
munīnkvacidapāhasaṃ ta iha māṃ vyadhurvāhasam .
bhavatpadasamarpaṇādamalatāṃ gato'smītyasau
stuvannijapadaṃ yayau vrajapadaṃ ca gopā mudā ..70-3..

kadāpi khalu sīriṇā viharati tvayi strījanai-
rjahāra dhanadānugaḥ sa kila śaṅkhacūḍo'balāḥ .
atidrutamanudrutastamatha muktanārījanaṃ
rurojitha śiromaṇiṃ halabhṛte ca tasyādadāḥ ..70-4..

dineṣu ca suhṛjjanaiḥ saha vaneṣu līlāparaṃ
manobhavamanoharaṃ rasitaveṇunādāmṛtam .
bhavantamamarīdṛśāmamṛtapāraṇādāyinaṃ
vicintya kimu nālapan virahatāpitā gopikāḥ ..70-5..

bhojarājabhṛtakastvatha kaścitkaṣṭaduṣṭapathadṛṣṭirariṣṭaḥ .
niṣṭhurākṛtirapaṣṭhuninādastiṣṭhate sma bhavate vṛṣarūpī ..70-6..

śākvaro'tha jagatīdhṛtihārī mūrtimeṣa bṛhatīṃ pradadhānaḥ .
paṅktimāśu parighūrṇya paśūnāṃ chandasāṃ nidhimavāpa bhavantam ..70-7..

tuṅgaśṛṅgamukhamāśvabhiyantaṃ saṅgṛhayya rabhasādabhiyaṃ tam .
bhadrarūpamapi daityamabhadraṃ mardayannamadayaḥ suralokam ..70-8..



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.