Хелпикс

Главная

Контакты

Случайная статья





МЕЛЬПАТУР НАРАЯНА БХАТТАТИРИ 4 страница



tataḥ śaṅkāviṣṭaḥ sa punaratiduṣṭo'sya janako
gurūktyā tadgehe kila varuṇapāśaistamaruṇat .
guroścāsānnidhye sa punaranugāndaityatanayān
bhavadbhaktestattvaṃ paramamapi vijñānamaśiṣat ..24-8..

pitā śṛṇvanbālaprakaramakhilaṃ tvatstutiparaṃ
ruṣāndhaḥ prāhainaṃ kulahataka kaste balamiti .
balaṃ me vaikuṇṭhastava ca jagatāṃ cāpi sa balaṃ
sa eva trailokyaṃ sakalamiti dhīro'yamagadīt ..24-9..

are kvāsau kvāsau sakalajagadātmā haririti
prabhinte sma stambhaṃ calitakaravālo ditisutaḥ .
ataḥ paścādviṣṇo na hi vaditumīśo'smi sahasā
kṛpātman viśvātman pavanapuravāsin mṛḍaya mām ..24-10..

iti caturviṃśadaśakaṃ samāptam ..

________________________________________

pañcaviṃśadaśakam (25)

narasiṃhāvatāram .

25 - Incarnation As Narasimha

stambhe ghaṭṭayato hiraṇyakaśipoḥ karṇau samācūrṇaya-
nnāghūrṇajjagadaṇḍakuṇḍakuharo ghorastavābhūdravaḥ .
śrutvā yaṃ kila daityarājahṛdaye pūrvaṃ kadāpyaśrutaṃ
kampaḥ kaścana sampapāta calito'pyambhojabhūrviṣṭarāt ..25-1..

daitye dikṣu visṛṣṭacakṣuṣi mahāsaṃrāmbhiṇi stambhataḥ
sambhūtaṃ na mṛgātmakaṃ na manujākāraṃ vapuste vibho .
kiṃ kiṃ bhīṣaṇametadadbhutamiti vyudbhrāntacitte'sure
visphūrjaddhavalograromavikasadvarṣmā samājṛmbhathāḥ ..25-2..

taptasvarṇasavarṇaghūrṇadatirūkṣākṣaṃ saṭākesara-
protkampapranikumbitāmbaramaho jīyāttavedaṃ vapuḥ .
vyāttavyāptamahādarīsakhamukhaṃ khaṅgogravalganmahā-
jihvānirgamadṛśyamānasumahādaṃṣṭrāyugoḍḍāmaram ..25-3..

utsarpadvalibhaṅgabhīṣaṇahanuṃ hrasvasthavīyastara-
grīvaṃ pīvaradośśatodgatanakhakrūrāṃśudūrodbaṇam .
vyomollaṅghighanāghanopamaghanapradhvānanirdhāvita-
spardhāluprakaraṃ namāmi bhavatastannārasiṃhaṃ vapuḥ ..25-4..

nūnaṃ viṣṇurayaṃ nihanmyamumiti bhrāmyadgadābhīṣaṇaṃ
daityendraṃ samupādravantamadhṛthā dorbhyāṃ pṛthubhyāmamum .
vīro nirgalito'tha khaḍgaphalake gṛhṇanvicitraśramān
vyāvṛṇvanpunarāpapāta bhuvanagrāsodyataṃ tvāmaho ..25-5..

bhrāmyantaṃ ditijādhamaṃ punarapi prodgṛhya dorbhyāṃ javād-11
dvāre'thoruyuge nipātya nakharānvyutkhāya vakṣobhuvi .
nirbhindannadhigarbhanirbharagaladraktāmbu baddhotsavaṃ
pāyaṃ pāyamudairayo bahujagatsaṃhārisiṃhāravān ..25-6..

tyaktvā taṃ hatamāśu raktalaharīsiktonnamadvarṣmaṇi
pratyutpatya samastadaityapaṭalīṃ cākhādyamāne tvayi .
bhrāmyadbhūmivikampitāmbudhikulaṃ vyālolaśailotkaraṃ
protsarpatkhacaraṃ carācaramaho duḥsthāmavasthāṃ dadhau ..25-7..

tāvanmāṃsavapākarālavapuṣaṃ ghorāntramālādharaṃ
tvāṃ madhyesabhamiddharoṣamuṣitaṃ durvāragurvāravam .
abhyetuṃ na śaśaka ko'pi bhuvane dūre sthitā bhīravaḥ
sarve śarvaviriñcavāsavamukhāḥ pratyekamastoṣata ..25-8..

bhūyo'pyakṣataroṣadhāmni bhavati brahmājñayā bālake
prahlāde padayornamatyapabhaye kāruṇyabhārākulaḥ .
śāntastvaṃ karamasya mūrdhni samadhāḥ stotrairathodgāyata-12
stasyākāmadhiyo'pi tenitha varaṃ lokāya cānugraham ..25-9..

evaṃ nāṭitaraudraceṣṭita vibho śrītāpanīyābhidha
śrutyantasphuṭagītasarvamahimannatyantaśuddhākṛte .
tattādṛṅnikhilottaraṃ punaraho kastvāṃ paro laṅghayet
prahlādapriya he marutpurapate sarvāmayātpāhi mām ..25-10..

iti pañcaviṃśadaśakaṃ samāptam ..

________________________________________

ṣaḍviṃśadaśakam (26)

gajendramokṣam .

26 - The Liberation of Gajendra

indradyumnaḥ pāṇḍyakhaṇḍādhirājastvadbhaktātmā candanādrau kadācit .
tvatsevāyāṃ magnadhīrāluloke naivāgastyaṃ prāptamātithyakāmam ..26-1..

kumbhodbhūtissambhṛtakrodhabhāraḥ stabdhātmā tvaṃ hastibhūyaṃ bhajeti .
śaptvāthainaṃ pratyagātso'pi lebhe hastīndratvaṃ tvatsmṛtivyaktidhanyam ..26-2..

dugdhāmbhodhermadhyabhāji trikūṭe krīḍan śaile yūthapo'yaṃ vaśābhiḥ .
sarvānjantūnatyavartiṣṭa śaktyā tvadbhaktānāṃ kutra notkarṣalābhaḥ ..26-3..

svena sthemnā divyadeśatvaśaktyā so'yaṃ khedānaprajānan kadācit .
śailaprānte gharmatāntaḥ sarasyāṃ yūthaiḥ sārdhaṃ tvatpraṇunno'bhireme ..26-4..

hūhūstāvaddevalasyāpi śāpadgrāhībhūtastajjale vartamānaḥ .
jagrāhainaṃ hastinaṃ pādadeśe śāntyarthaṃ hi śrāntido'si svakānām ..26-5..

tvatsevāyā vaibhavāddurnirodhaṃ yudhyantaṃ taṃ vatsarāṇāṃ sahasram .
prāpte kāle tvatpadaikāgryasiddhyai nakrākrāntaṃ hastivaryaṃ vyadhāstvam ..26-6..13
ārtivyaktaprāktanajñānabhaktiḥ śuṇḍotkṣiptaiḥ puṇḍarīkaissamarcan .
pūrvābhyastaṃ nirviśeṣātmaniṣṭhaṃ stotraśreṣṭhaṃ so'nvagādītparātman ..26-7..

śrutvā stotraṃ nirguṇasthaṃ samastaṃ brahmeśādyairnāhamityaprayāte .
sarvātmā tvaṃ bhūrikāruṇyavegāttārkṣyārūḍhaḥ prekṣito'bhūḥ purastāt ..26-8..

hastīndraṃ taṃ hastapadmena dhṛtvā cakreṇa tvaṃ nakravaryaṃ vyadārīḥ .
gandharve'sminmuktaśāpe sa hastī tvatsārūpyaṃ prāpya dedīpyate sma ..26-9..

etadvṛttaṃ tvāṃ ca māṃ ca prage yo gāyetso'yaṃ bhūyase śreyase syāt .
ityuktvainaṃ tena sārdhaṃ gatastvaṃ dhiṣṇyaṃ viṣṇo pāhi vātālayeśa ..26-10..

iti ṣaḍviṃśadaśakaṃ samāptam ..

________________________________________

saptaviṃśadaśakam (27)

kṣīrābdhimathanaṃ tathā kūrmāvatāram .

27 - Churning of the Milk Ocean and Tortoise Incarnation

durvāsāssuravanitā''ptadivyamālyaṃ śakrāya svayamupadāya tatra bhūyaḥ .
nāgendrapratimṛdite śaśāpa śakraṃ kā kṣāntistvaditaradevatāṃśajānām ..27-1..

śāpena prathitajare'tha nirjarendre deveṣvapyasurajiteṣu niṣprabheṣu .
śarvādyāḥ kamalajametya sarvadevā nirvāṇaprabhava samaṃ bhavantamāpuḥ ..27-2..

brahmādyaiḥ stutamahimā ciraṃ tadānīṃ prāduṣṣanvarada puraḥ pareṇa dhāmnā .
he devā ditijakulairvidhāya sandhiṃ pīyūṣaṃ parimathateti paryaśāstvam ..27-3..

sandhānaṃ kṛtavati dānavaiḥ suraughe manthānaṃ nayati madena mandarādrim .
bhraṣṭe'sminbadaramivodvahankhagendre sadyastvaṃ vinihitavān payaḥpayodhau ..27-4..

ādhāya drutamatha vāsukiṃ varatrāṃ pāthodhau vinihitasarvabījajāle .
prārabdhe mathanavidhau surāsuraistairvyājāttvaṃ bhujagamukhe'karoḥ surārīn ..27-5..

kṣubdhādrau kṣubhitajalodare tadānīṃ dugdhābdhau gurutarabhārato nimagne .
deveṣu vyathitatameṣu tatpriyaiṣī prāṇaiṣīḥ kamaṭhatanuṃ kaṭhorapṛṣṭhām ..27-6..

vajrātisthiratarakarpareṇa viṣṇo vistārātparigatalakṣayojanena .
ambhodheḥ kuharagatena varṣmaṇā tvaṃ nirmagnaṃ kṣitidharanāthamunninetha ..27-7..

unmagne jhaṭiti tadā dharādharendre nirmethurdṛḍhamiha sammadena sarve .
āviśya dvitayagaṇe'pi sarparāje vaivaśyaṃ pariśamayannavīvṛdhastān ..27-8..

uddāmabhramaṇajavonnamadgirīndranyastaikasthiratarahastapaṅkajaṃ tvām .
abhrānte vidhigiriśādayaḥ pramodādudbhrāntā nunuvurupāttapuṣpavarṣāḥ ..27-9..

daityaughe bhujagamukhānilena tapte tenaiva tridaśakule'pi kiñcidārte .
kāruṇyāttava kila deva vārivāhāḥ prāvarṣannamaragaṇānna daityasaṅghān ..27-10..

udbhrāmyadbahutiminakracakravāle tatrābdhau ciramathite'pi nirvikāre .
ekastvaṃ karayugakṛṣṭasarparājaḥ saṃrājan pavanapureśa pāhi rogāt ..27-11..

iti saptaviṃśadaśakaṃ samāptam ..

________________________________________

aṣṭāviṃśadaśakam (28)

lakṣmīsvayaṃvaraṃ tathā amṛtotpattiḥ .

28 - Self-Choice Marriage of Lakshmi and Emergence of Nectar.

garalaṃ taralānalaṃ purastājjaladherudvijagāla kālakūṭam .
amarastutivādamodanighno giriśastannipapau bhavatpriyārtham ..28-1..

vimathatsu surāsureṣu jātā surabhistāmṛṣiṣu nyadhāstridhāman .
hayaratnamabhūdathebharatnaṃ dyutaruścāpsarasaḥ sureṣu tāni ..28-2..

jagadīśa bhavatparā tadānīṃ kamanīyā kamalā babhūva devī .
amalāmavalokya yāṃ vilolaḥ sakalo'pi spṛhayāmbabhūva lokaḥ ..28-3..

tvayi dattahṛde tadaiva devyai tridaśendro maṇipīṭhikāṃ vyatārīt .14
sakalopahṛtābhiṣecanīyairṛṣayastāṃ śrutigīrbhirabhyaṣiñcan ..28-4..

abhiṣekajalānupātimugdhatvadapāṅgairavabhūṣitāṅgavallīm .
maṇikuṇḍalapītacelahārapramukhaistāmamarādayo'nvabhūṣan ..28-5..

varaṇasrajamāttabhṛṅganādāṃ dadhatī sā kucakumbhamandayānā .
padaśiñjitamañjunūpurā tvāṃ kalitavrīlavilāsamāsasāda ..28-6..

giriśadruhiṇādisarvadevān guṇabhājo'pyavimuktadoṣaleśān .
avamṛśya sadaiva sarvaramye nihitā tvayyanayāpi divyamālā ..28-7..

urasā tarasā mamānithaināṃ bhuvanānāṃ jananīmananyabhāvām .
tvadurovilasattadīkṣaṇaśrī parivṛṣṭyā paripuṣṭamāsa viśvam ..28-8..

atimohanavibhramā tadānīṃ madayantī khalu vāruṇī nirāgāt .
tamasaḥ padavīmadāstvamenāmatisammānanayā mahāsurebhyaḥ ..28-9..

taruṇāmbudasundarastadā tvaṃ nanu dhanvantarirutthito'mburāśeḥ .
amṛtaṃ kalaśe vahankarābhyāmakhilārtiṃ hara mārutālayeśa ..28-10..

iti aṣṭāviṃśadaśakaṃ samāptam ..

________________________________________

ekonatriṃśadaśakam (29)

mohinyavatāraṃ ādi .

29 - Mohini Incarnation, Etc

udgacchatastava karādamṛtaṃ haratsu daityeṣu tānaśaraṇānanunīya devān .
sadyastirodadhitha deva bhavatprabhāvādudyatsvayūthyakalahā ditijā babhūvuḥ ..29-1..

śyāmāṃ rucāpi vayasāpi tanuṃ tadānīṃ prāpto'si tuṅgakucamaṇḍalabhaṅgurāṃ tvam .
pīyuṣakumbhakalahaṃ parimucya sarve tṛṣṇākulāḥ pratiyayustvadurojakumbhe ..29-2..

kā tvaṃ mṛgākṣi vibhajasva sudhāmimāmityārūḍharāgavivaśānabhiyācato'mūn .
viśvasyate mayi kathaṃ kulaṭāsmi daityā ityālapannapi suviśvasitānatānīḥ ..29-3..

modātsudhākalaśameṣu dadatsu sā tvaṃ duśceṣṭitaṃ mama sahadhvamiti bruvāṇā .
paṅktiprabhedaviniveśitadevadaityā līlāvilāsagatibhiḥ samadāḥ sudhāṃ tām ..29-4..

asmāsviyaṃ praṇayinītyasureṣu teṣu joṣaṃ sthiteṣvatha samāpya sudhāṃ sureṣu .15
tvaṃ bhaktalokavaśago nijarūpametya svarbhānumardhaparipītasudhaṃ vyalāvīḥ ..29-5..

tvattaḥ sudhāharaṇayogyaphalaṃ pareṣu dattvā gate tvayi suraiḥ khalu te vyagṛhṇan .
ghore'tha mūrchati raṇe balidaityamāyāvyāmohite suragaṇe tvamihāvirāsīḥ ..29-6..

tvaṃ kālanemimatha mālimukhāñjaghantha śakro jaghāna balijambhavalān sapākān .16
śuṣkārdraduṣkaravadhe namucau ca lūne phenena nāradagirā nyaruṇo raṇaṃ tvam ..29-7..

yoṣāvapurdanujamohanamāhitaṃ te śrutvā vilokanakutūhalavānmaheśaḥ .
bhūtaissamaṃ girijayā ca gataḥ padaṃ te stutvābravīdabhimataṃ tvamatho tirodhāḥ ..29-8..

ārāmasīmani ca kandukaghātalīlālolāyamānanayanāṃ kamanīṃ manojñām .
tvāmeṣa vīkṣya vigaladvasanāṃ manobhūvegādanaṅgaripuraṅga samāliliṅga ..29-9..

bhūyo'pi vidrutavatīmupadhāvya devo vīryapramokṣavikasatparamārthabodhaḥ .
tvanmānitastava mahatvamuvāca devyai tattādṛśastvamava vātaniketanātha ..29-10..

iti ekonatriṃśadaśakaṃ samāptam ..

________________________________________

triṃśadaśakam (30)

vāmanāvatāram .

30 - Vamana Incarnation

śakreṇa saṃyati hato'pi balirmahātmā śukreṇa jīvitatanuḥ kratuvardhitoṣmā .
vikrāntimān bhayanilīnasurāṃ trilokīṃ cakre vaśe sa tava cakramukhādabhītaḥ ..30-1..

putrārtidarśanavaśādaditirviṣaṇṇā taṃ kāśyapaṃ nijapatiṃ śaraṇaṃ prapannā .
tvatpūjanaṃ taduditaṃ hi payovratākhyaṃ sā dvādaśāhamacarattvayi bhaktipūrṇā ..30-2..

tasyāvadhau tvayi nilīnamateramuṣyāḥ śyāmaścaturbhujavapuḥ svayamāvirāsīḥ .
namrāṃ ca tāmiha bhavattanayo bhaveyaṃ gopyaṃ madīkṣaṇamiti pralapannayāsīḥ ..30-3..

tvaṃ kāśyape tapasi sannidadhattadānīṃ prāpto'si garbhamaditeḥ praṇuto vidhātrā .
prāsūta ca prakaṭavaiṣṇavadivyarūpaṃ sā dvādaśīśravaṇapuṇyadine bhavantam ..30-4..

puṇyāśramaṃ tamabhivarṣati puṣpavarṣairharṣākule surakule kṛtatūryaghoṣe .
baddhvāñjaliṃ jaya jayeti nutaḥ pitṛbhyāṃ tvaṃ tatkṣaṇe paṭutamaṃ vaṭurūpamādhāḥ ..30-5.. 17
tāvatprajāpatimukhairupanīya mauñjīdaṇḍājinākṣavalayādibhirarcyamānaḥ .
dedīpyamānavapurīśa kṛtāgnikāryastvaṃ prāsthithā baligṛhaṃ prakṛtāśvamedham ..30-6..

gātreṇa bhāvimahimocitagauravaṃ prāgvyāvṛṇvateva dharaṇīṃ calayannayāsīḥ .
chatraṃ paroṣmatiraṇārthamivādadhāno daṇḍaṃ ca dānavajaneṣviva sannidhātum ..30-7..

tāṃ narmadittarataṭe hayamedhaśālāmāseduṣi tvayi rucā tava ruddhanetraiḥ .
bhāsvānkimeṣa dahano nu sanatkumāro yogī nu ko'yamiti śukramukhaiḥ śaśaṅke ..30-8..

ānītamāśu bhṛgubhirmahasābhibhūtaistvāṃ ramyarūpamasuraḥ pulakāvṛtāṅgaḥ .
bhaktyā sametya sukṛtī pariṣicya pādau tattoyamanvadhṛta mūrdhati tīrthatīrtham ..30-9..

prahlādavaṃśajatayā kratubhirdvijeṣu viśvāsato nu tadidaṃ ditijo'pi lebhe .
yatte padāmbu giriśasya śirobhilālyaṃ sa tvaṃ vibho gurupurālaya pālayethāḥ ..30-10..

iti triṃśadaśakaṃ samāptam ..

________________________________________

ekatriṃśadaśakam (31)

balidarpaharaṇam .

31 - Humbling of Bali

prītyā daityastava tanumahaḥprekṣaṇātsarvathā'pi
tvāmārādhyannajita racayannañjaliṃ sañjagāda .
mattaḥ kiṃ te samabhilaṣitaṃ viprasūno vada tvaṃ
vittaṃ bhaktaṃ bhavanamavanīṃ vāpi sarvaṃ pradāsye ..31-1..

tāmakṣīṇāṃ baligiramupākarṇya kāruṇyapūrṇo'-
pyasyotsekaṃ śamayitumanā daityavaṃśaṃ praśaṃsan .
bhūmiṃ pādatrayaparimitāṃ prārthayāmāsitha tvaṃ
sarvaṃ dehīti tu nigadite kasya hāsyaṃ na vā syāt ..31-2..

viśveśaṃ māṃ tripadamiha kiṃ yācase bāliśastvaṃ
sarvāṃ bhūmiṃ vṛṇu kimamunetyālapattvāṃ sa dṛpyan .
yasmāddarpāttripadaparipūrtyakṣamaḥ kṣepavādān
bandhaṃ cāsāvagamadatadarho'pi gāḍhopaśāntyai ..31-3..

pādatrayyā yadi na mudito viṣṭapairnāpi tuṣye-
dityukte'sminvarada bhavate dātukāme'tha toyam .
daityācāryastava khalu parīkṣārthinaḥ preraṇāttaṃ
mā mā deyaṃ harirayamiti vyaktamevābabhāṣe ..31-4..

yācatyevaṃ yadi sa bhagavānpūrṇakāmo'smi so'haṃ
dāsyāmyeva sthiramiti vadan kāvyaśapto'pi daityaḥ .
vindhyāvalyā nijadayitayā dattapādyāya tubhyaṃ
citraṃ citraṃ sakalamapi sa prārpayattoyapūrvam ..31-5..

nissandehaṃ ditikulapatau tvayyaśeṣārpaṇaṃ tad-
vyātanvāne mumucurṛṣayaḥ sāmarāḥ puṣpavarṣam .
divyaṃ rūpaṃ tava ca tadidaṃ paśyatāṃ viśvabhājā-
muccairuccairavṛdhadavadhīkṛtya viśvāṇḍabhāṇḍam ..31-6..

tvatpādāgraṃ nijapadagataṃ puṇḍarīkodbhavo'sau
kuṇḍītoyairasicadapunādyajjalaṃ viśvalokān .
harṣotkarṣātsubahu nanṛte khecarairutsave'smin
bherīṃ nighnan bhuvanamacarajjāmbavān bhaktiśālī ..31-7..

tāvaddaityāstvanumatimṛte bharturārabdhayuddhā
devopetairbhavadanucaraiḥ saṅgatā bhaṅgamāpan .
kālātmāyaṃ vasati purato yadvaśātprāgjitāḥ smaḥ
kiṃ vo yuddhairiti baligirā te'tha pātālamāpuḥ ..31-8..

pāśairbaddhaṃ patagapatinā daityamuccairavādī-
stārttīyīkaṃ diśa mama padaṃ kiṃ na viśveśvaro'si .
pādaṃ mūrdhni praṇaya bhagavannityakampaṃ vadantaṃ
prahlādastaṃ svayamupagato mānayannastavīttvām ..31-9..

darpocchittyai vihitamakhilaṃ daitya siddho'si puṇyai-
rlokaste'stu tridivavijayī vāsavatvaṃ ca paścāt .
matsāyujyaṃ bhaja ca punarityanvagṛhṇā baliṃ taṃ
vipraissantānitamakhavaraḥ pāhi vātālayeśa ..31-10..

iti ekatriṃśadaśakaṃ samāptam ..

________________________________________

dvātriṃśadaśakam (32)

matsyāvatāram .

32 - Matsya Avatar

purā hayagrīvamahāsureṇa ṣaṣṭhāntarāntodyadakāṇḍakalpe .
nidronmukhabrahmamukhāddhṛteṣu vedeṣvadhitsaḥ kila matsyarūpam ..32-1..

satyavratasya dramil̤ādhibharturnadījale tarpayatastadānīm .
karāñjalau sañjvalitākṛtistvamadṛśyathāḥ kaścana bālamīnaḥ ..32-2..

kṣiptaṃ jale tvāṃ cakitaṃ vilokya ninye'mbupātreṇa muniḥ svageham .
svalpairahobhiḥ kalaśīṃ ca kūpaṃ vāpīṃ saraścānaśiṣe vibho tvam ..32-3..

yogaprabhāvādbhavadājñayaiva nītastatastvaṃ muninā payodhim .
pṛṣṭo'munā kalpadidṛkṣumenaṃ saptāhamāsveti vadannayāsīḥ ..32-4..

prāpte tvadukte'hani vāridhārāpariplute bhūmitale munīndraḥ .
saptarṣibhiḥ sārdhamapāravāriṇyudghūrṇamānaḥ śaraṇaṃ yayau tvām ..32-5..

dharāṃ tvadādeśakarīmavāptāṃ naurūpiṇīmāruruhustadā te .
tatkampakampreṣu ca teṣu bhūyastvamambudherāvirabhūrmahīyān ..32-6..

jhaṣākṛtiṃ yojanalakṣadīrghāṃ dadhānamuccaistaratejasaṃ tvām .
nirīkṣya tuṣṭā munayastvaduktyā tvattuṅgaśṛṅge taraṇiṃ babandhuḥ ..32-7..

ākṛṣṭanauko munimaṇḍalāya pradarśayanviśvajagadvibhāgān .
saṃstūyamāno nṛvareṇa tena jñānaṃ paraṃ copadiśannacārīḥ ..32-8..

kalpāvadhau saptamunīnpurovatprasthāpya satyavratabhūmipaṃ tam .
vaivasvatākhyaṃ manumādadhānaḥ krodhāddhayagrīvamabhidruto'bhūḥ ..32-9..

svatuṅgaśṛṅgakṣatavakṣasaṃ taṃ nipātya daityaṃ nigamāngṛhītvā .
viriñcaye prītahṛde dadānaḥ prabhañjanāgārapate prapāyāḥ ..32-10..

iti dvātriṃśadaśakaṃ samāptam ..

________________________________________

trayastriṃśadaśakam (33)

ambarīṣacaritam .

33 - The Story of Ambarisha

vaivasvatākhyamanuputranabhāgajātanābhāganāmakanarendrasuto'mbarīṣaḥ .
saptārṇavāvṛtamahīdayito'pi reme tvatsaṅgiṣu tvayi ca magnamanāssadaiva ..33-1..

tvatprītaye sakalameva vitanvato'sya bhaktyaiva deva nacirādabhṛthāḥ prasādam .
yenāsya yācanamṛte'pyabhirakṣaṇārthaṃ cakraṃ bhavānpravitatāra sahasradhāram ..33-2..

sa dvādaśīvratamatho bhavadarcanārthaṃ varṣaṃ dadhau madhuvane yamunopakaṇṭhe .
patnyā samaṃ sumanasā mahatīṃ vitanvan pūjāṃ dvijeṣu visṛjanpaśuṣaṣṭikoṭim ..33-3..

tatrātha pāraṇadine bhavadarcanānte durvāsasā'sya muninā bhavanaṃ prapede .
bhoktuṃ vṛtaśca sa nṛpeṇa parārtiśīlo mandaṃ jagāma yamunāṃ niyamānvidhāsyan ..33-4..

rājñātha pāraṇamuhūrtasamāptikhedādvāraiva pāraṇamakāri bhavatpareṇa .
prāpto munistadatha divyadṛśā vijānan kṣipyan krudhoddhṛtajaṭo vitatāna kṛtyām ..33-5..



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.