Хелпикс

Главная

Контакты

Случайная статья





МЕЛЬПАТУР НАРАЯНА БХАТТАТИРИ 3 страница



yuvatijaṭharakhinno jātabodho'pyakāṇḍe
prasavagalitabodhaḥ pīḍayollaṅghya bālyam .6
punarapi bata muhyatyeva tāruṇyakāle
kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-7..

pitṛsuragaṇayājī dhārmiko yo gṛhasthaḥ
sa ca nipatati kāle dakṣiṇādhvopagāmī .
mayi nihitamakāmaṃ karma tūdakpathārthaṃ
kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-8..

iti suviditavedyāṃ deva he devahūtiṃ
kṛtanutimanugṛhya tvaṃ gato yogisaṅghaiḥ .
vimalamatirathā'sau bhaktiyogena muktā
tvamapi janahitīrthaṃ vartase prāgudīcyām ..15-9..

parama kimu bahūktyā tvatpadāmbhojabhaktiṃ
sakalabhayavinetrīṃ sarvakāmopanetrīm .
vadasi khalu dṛḍhaṃ tvaṃ tadvidhūyāmayānme
gurupavanapureśa tvayyupādhatsva bhaktim ..15-10..

iti pañcadaśadaśakaṃ samāptam ..

________________________________________

ṣoḍaśadaśakam (16)

naranārāyaṇāvatāraṃ tathā dakṣayāgaḥ .

16 - Nara Narayana And DakShayaga

dakṣo viriñcatanayo'tha manostanūjāṃ labdhvā prasūtimiha ṣoḍaśa cāpa kanyāḥ .
dharme trayodaśa dadau pitṛṣu svadhāṃ ca svāhāṃ havirbhuji satīṃ giriśe tvadaṃśe ..16-1..

mūrtirhi dharmagṛhiṇī suṣuve bhavantaṃ nārāyaṇaṃ narasakhaṃ mahitānubhāvam .
yajjanmani pramuditāḥ kṛtatūryaghoṣāḥ puṣpotkarānpravavṛṣurnunuvuḥ suraughāḥ ..16-2..

daityaṃ sahasrakavacaṃ kavacaiḥ parītaṃ sāhasravatsaratapassamarābhilavyaiḥ .
paryāyanirmitatapassamarau bhavantau śiṣṭaikakaṅkaṭamamuṃ nyahatāṃ salalim ..16-3..

anvācarannupadiśannapi mokṣadharmaṃ tvaṃ bhrātṛmān badarikāśramamadhyavātsīḥ .
śakro'tha te śamatapobalanissahātmā divyāṅganāparivṛtaṃ prajighāya māram ..16-4..

kāmo vasantamalayānilabandhuśālī kāntākaṭākṣaviśikhairvikasadvilāsaiḥ .
vidhyanmuhurmuhurakampamudīkṣya ca tvāṃ bhītastvāyātha jagade mṛduhāsabhājā ..16-5..

bhītyālamaṅgajavasantasurāṅganā vo manmānasantviha juṣudhvamiti bruvāṇaḥ .
tvaṃ vismayena paritaḥ stuvatāmathaiṣāṃ prādarśayaḥ svaparicārakakātarākṣīḥ ..16-6..

sammohanāya militā madanādayaste tvaddāsikāparimalaiḥ kila mohamāpuḥ .
dattāṃ tvayā ca jagṛhustrapayaiva sarvasvarvāsigarvaśamanīṃ punarurvaśīṃ tām ..16-7..

dṛṣṭvorvaśīṃ tava kathāṃ ca niśamya śakraḥ paryākulo'jani bhavanmahimāvamarśāt .
evaṃ praśāntaramaṇīyataro'vatārastvatto'dhiko varada kṛṣṇatanustvameva ..16-8..

dakṣastu dhāturatilālanayā rajo'ndho nātyādṛtastvayi ca kaṣṭamaśāntirāsīt .
yena vyarundha sa bhavattanumeva śarvaṃ yajñe ca vairapiśune svasutāṃ vyamānīt ..16-9..

kruddhe śamarditamakhaḥ sa tu kṛttaśīrṣo devaprasāditaharādatha labdhajīvaḥ .7
tvatpūritakratuvaraḥ punarāpa śāntiṃ sa tvaṃ praśāntikara pāhi marutpureśa ..16-10..

iti ṣoḍaśadaśakaṃ samāptam ..

________________________________________

saptadaśadaśakam (17)

dhruvacaritam .

17 - The Story of Dhruva

uttānapādanṛpatermanunandanasya jāyā babhūva surucirnitarāmabhīṣṭā .
anyā sunītiriti bharturanādṛtā sā tvāmeva nityamagatiḥ śaraṇaṃ gatā'bhūt ..17-1..

aṅke pituḥ suruciputrakamuttamaṃ taṃ dṛṣṭvā dhruvaḥ kila sunītisuto'dhirokṣyan .
ācikṣipe kila śiśuḥ sutarāṃ surucyā dussantyajā khalu bhavadvimukhairasūyā ..17-2..

tvanmohite pitari paśyati dāravaśye dūraṃ duruktinihataḥ sa gato nijāmbām .
sā'pi svakarmagatisantaraṇāya puṃsāṃ tvatpādameva śaraṇaṃ śiśave śaśaṃsa ..17-3..

ākarṇya so'pi bhavadarcananiścitātmā mānī niretya nagarātkila pañcavarṣaḥ .
sandṛṣṭanāradaniveditamantramārgastvāmārarādha tapasā madhukānanānte ..17-4..

tāte viṣaṇṇahṛdaye nagarīṃ gatena śrīnāradena parisāntvitacittavṛttau .
bālastvadarpitamanāḥ kramavardhitena ninye kaṭhoratapasā kila pañca māsān ..17-5..

tāvattapobalanirucchvasite digante devārthitastvamudayatkaruṇārdracetāḥ .
tvadrūpacidrasanilīnamateḥ purastādāvirbabhūvitha vibho garuḍādhirūḍhaḥ ..17-6..

tvaddarśanapramadabhārataraṅgitaṃ taṃ dṛgbhyāṃ nimagnamiva rūparasāyane te .
tuṣṭūṣamāṇamavagamya kapoladeśe saṃspṛṣṭavānasi dareṇa tathā''dareṇa ..17-7..

tāvadvibodhavimalaṃ praṇuvantamenamābhāṣathāstvamavagamya tadīyabhāvam .
rājyaṃ ciraṃ samanubhūya bhajasva bhūyaḥ sarvottaraṃ dhruva padaṃ vinivṛttihīnam ..17-8..

ityūciṣi tvayi gate nṛpanandano'sāvānanditākhilajano nagarīmupetaḥ .
reme ciraṃ bhavadanugrahapūrṇakāmastāte gate ca vanamādṛtarājyabhāraḥ ..17-9..

yakṣeṇa deva nihate punaruttame'smin yakṣaiḥ sa yuddhanirato virato manūktyā .
śāntyā prasannahṛdayāddhanadādupetāt tvadbhaktimeva sudṛḍhāmavṛṇonmahātmā ..17-10..

ante bhavatpuruṣanītavimānayāto mātrā samaṃ dhruvapade mudito'yamāste .
evaṃ svabhṛtyajanapālanaloladhīstvaṃ vātālayādhipa nirundhi mamāmayaughān ..17-11..

iti saptadaśadaśakaṃ samāptam ..

________________________________________

aṣṭādaśadaśakam (18)

pṛthucaritam .

18 - The Story of Prithu

jātasya dhruvakula eva tuṅgakīrteraṅgasya vyajani sutaḥ sa venanāmā .
taddoṣavyathitamatiḥ sa rājavaryastvatpāde vihitamanā vanaṃ gato'bhūt ..18-1..

pāpo'pi kṣititalapālanāya venaḥ paurādyairupanihitaḥ kaṭhoravīryaḥ .
sarvebhyo nijabalameva sampraśaṃsan bhūcakre tava yajanānyayaṃ nyarautsīt ..18-2..

samprāpte hitakathanāya tāpasaughe matto'nyo bhuvanapatirna kaścaneti .
tvannindāvacanaparo munīśvaraistaiḥ śāpāgnau śalabhadaśāmanāyi venaḥ ..18-3..

tannāśātkhalajanabhīrukairmunīndraistanmātrā ciraparirakṣite tadaṅge .
tyaktāghe parimathitādathorudaṇḍāddordaṇḍe parimathite tvamāvirāsīḥ ..18-4..

vikhyātaḥ pṛthuriti tāpasopadiṣṭaiḥ sūtādyaiḥ pariṇutabhāvibhūrivīryaḥ .
venārtyā kabalitasampadaṃ dharitrīmākrāntāṃ nijadhanuṣā samāmakārṣīḥ ..18-5..

bhūyastāṃ nijakulamukhyavatsayuktairdevādyaiḥ samucitacārubhājaneṣu .
annādīnyabhilaṣitāni yāni tāni svacchandaṃ surabhitanūmadūduhastvam ..18-6..

ātmānaṃ yajati makhaistvayi tridhāmannārabdhe śatatamavājimedhayāge .
spardhāluḥ śatamakha etya nīcaveṣo hṛtvā'śvaṃ tava tanayāt parājito'bhūt ..18-7..

devendraṃ muhuriti vājinaṃ harantaṃ vahnau taṃ munivaramaṇḍale juhūṣau .
rundhāne kamalabhave kratoḥ samāptau sākṣāttvaṃ madhuripumaikṣathāḥ svayaṃ svam ..18-8..

taddattaṃ varamupalabhya bhaktimekāṃ gaṅgānte vihitapadaḥ kadāpi deva .
satrasthaṃ muninivahaṃ hitāni śaṃsannaikṣiṣṭhāḥ sanakamukhān munīn purastāt ..18-9..

vijñānaṃ sanakamukhoditaṃ dadhānaḥ svātmānaṃ svayamagamo vanāntasevī .
tattādṛkpṛthuvapurīśa satvaraṃ me rogaughaṃ praśamaya vātagehavāsin ..18-10..

iti aṣṭādaśadaśakaṃ samāptam ..

________________________________________

ekonaviṃśadaśakam (19)

pracetṝṇāṃ caritam .

19 -The Story of Pracetas

pṛthostu naptā pṛthudharmakarmaṭhaḥ prācīnabarhiryuvatau śatadrutau .
pracetaso nāma sucetasaḥ sutānajījanattvatkaruṇāṅkurāniva ..19-1..

pituḥ sisṛkṣāniratasya śāsanādbhavattapasyābhiratā daśāpi te .
payonidhiṃ paścimametya tattaṭe sarovaraṃ sandadṛśurmanoharam ..19-2..

tadā bhavattīrthamidaṃ samāgato bhavo bhavatsevakadarśanādṛtaḥ .
prakāśamāsādya puraḥ pracetasāmupādiśadbhaktatamastavastavam ..19-3..

stavaṃ japantastamamī jalāntare bhavantamāseviṣatāyutaṃ samāḥ .
bhavatsukhāsvādarasādamīṣviyānbabhūva kālo dhruvavanna śīghratā ..19-4..

tapobhireṣāmatimātravardhibhiḥ sa yajñahiṃsānirato'pi pāvitaḥ .
pitā'pi teṣāṃ gṛhayātanāradapradarśitātmā bhavadātmatāṃ yayau ..19-5..

kṛpābalenaiva puraḥ pracetasāṃ prakāśamāgāḥ patagendravāhanaḥ .
virāji cakrādivarāyudhāṃśubhirbhujābhiraṣṭābhirudañcitadyutiḥ ..19-6..

pracetasāṃ tāvadayācatāmapi tvameva kāruṇyabharādvarānadāḥ .
bhavadvicintā'pi śivāya dehināṃ bhavatvasau rudranutiśca kāmadā ..19-7..

avāpya kāntāṃ tanayāṃ mahīruhāṃ tayā ramadhvaṃ daśalakṣavatsarīm .
suto'stu dakṣo nanu tatkṣaṇācca māṃ prayāsyatheti nyagado mudaiva tān ..19-8..

tataśca te bhūtalarodhinastarūnkrudhā dahanto druhiṇena vāritāḥ .
drumaiśca dattāṃ tanayāmavāpya tāṃ tvaduktakālaṃ sukhino'bhiremire ..19-9..

avāpya dakṣaṃ ca sutaṃ kṛtādhvarāḥ pracetaso nāradalabdhayā dhiyā .
avāpurānandapadaṃ tathāvidhastvamīśa vātālayanātha pāhimām ..19-10..

iti ekonaviṃśadaśakaṃ samāptam ..

________________________________________

viṃśadaśakam (20)

ṛṣabhayogīśvaracaritam .

20 - The Story of Rishabhayogishvara

priyavratasya priyaputrabhūtādāgnīdhrarājādudito hi nābhiḥ .
tvāṃ dṛṣṭavāniṣṭadamiṣṭimadhye tavaiva tuṣṭyai kṛtayajñakarmā ..20-1..

abhiṣṭutastatra munīśvaraistvaṃ rājñā svatulyaṃ sutamarthyamānaḥ .
svayaṃ janiṣye'hamiti bruvāṇastirodadhā barhiṣi viśvamūrte ..20-2..

nābhipriyāyāmatha merudevyāṃ tvamaṃśato'bhūrṛṣabhābhidhānaḥ .
alokasāmānyaguṇaprabhāvaprabhāvitāśeṣajanapramodaḥ ..20-3..

tvayi trilokībhṛti rājyabhāraṃ nidhāya nābhiḥ saha merudevyā .
tapovanaṃ prāpya bhavanniṣevī gataḥ kilānandapadaṃ padaṃ te ..20-4..

indrastvadutkarṣakṛtādamarṣādvavarṣa nāsminnajanābhavarṣe .
yadā tadā tvaṃ nijayogaśaktyā svavarṣamenadvyadadhāḥ suvarṣam ..20-5..

jitendradattāṃ kamanīṃ jayantīmathodvahannātmaratāśayo'pi .
ajījanattatra śataṃ tanūjāneṣāṃ kṣitīśo bharato'grajanmā ..20-6..

navābhavanyogivarā navānye tvapālayanbhāratavarṣakhaṇḍān .
saikā tvaśītistava śeṣaputrāstapobalādbhūsurabhūyamīyuḥ ..20-7..

uktvā sutebhyo'tha munīndramadhye viraktibhaktyanvitamuktimārgam .
svayaṃ gataḥ pāramahaṃsyavṛttimadhā jaḍonmattapiśācacaryām ..20-8..

parātmabhūto'pi paropadeśaṃ kurvanbhavānsarvanirasyamānaḥ .
vikārahīno vicacāra kṛtsnāṃ mahīmahīnātmarasābhilīnaḥ ..20-9..

śayuvrataṃ gomṛgakākacaryāṃ ciraṃ carannāpya paraṃ svarūpam .
davāhṛtāṅgaḥ kuṭakācale tvaṃ tāpānmamāpākuru vātanātha ..20-10..

iti viṃśadaśakaṃ samāptam ..

________________________________________

ekaviṃśadaśakam (21)

nava varṣāḥ tathā saptadvīpāḥ . jambūdvīpādiṣu upāsanāpaddhatiḥ .

21 - Mode of Worship In Jambudvipa Etc

madhyodbhave bhuva ilāvṛtanāmni varṣe gaurīpradhānavanitājanamātrabhāji .
śarveṇa mantranutibhiḥ sumupāsyamānaṃ saṅkarṣaṇātmakamadhīśvara saṃśraye tvām ..21-1..

bhadrāśvanāmaka ilāvṛtapūrvavarṣe bhadraśravobhirṛṣibhiḥ pariṇūyamānam .
kalpāntagūḍhanigamoddharaṇapravīṇaṃ dhyāyāmi deva hayaśīrṣatanuṃ bhavantam ..21-2..

dhyāyāmi dakṣiṇagate harivarṣavarṣe prahlādamukhyapuruṣaiḥ pariṣevyamāṇam .
uttuṅgaśāntadhavalākṛtimekaśuddhajñānapradaṃ narahariṃ bhagavan bhavantam ..21-3..

varṣe pratīci lalitātmani ketumāle līlāviśeṣalalitasmitaśobhanāṅgam .
lakṣmyā prajāpatisutaiśca niṣevyamāṇaṃ tasyāḥ priyāya dhṛtakāmatanuṃ bhaje tvām ..21-4..

ramye hyudīci khalu ramyakanāmni varṣe tadvarṣanāthamanuvaryasaparyamāṇam .
bhaktaikavatsalamamatsarahṛtsu bhāntaṃ matsyākṛtiṃ bhuvananātha bhaje bhavantam ..21-5..

varṣaṃ hiraṇmayasamāhvayamauttarāhamāsīnamadridhṛtikarmaṭhakāmaṭhāṅgam .
saṃsevate pitṛgaṇapravaro'ryamāyaṃ taṃ tvāṃ bhajāmi bhagavan paracinmayātman ..21-6..

kiṃ cottareṣu kuruṣu priyayā dharaṇyā saṃsevito mahitamantranutiprabhedaiḥ .
daṃṣṭrāgraghṛṣṭaghanapṛṣṭhagariṣṭhavarṣmā tvaṃ pāhi vijñanutayajñavarāhamūrte ..21-7..

yāmyāṃ diśaṃ bhajati kimpuruṣākhyavarṣe saṃsevito hanumatā dṛḍhabhaktibhājā .
sītābhirāmaparamādbhutarūpaśālī rāmātmakaḥ parilasanparipāhi viṣṇo ..21-8..

śrīnāradena saha bhāratakhaṇḍamukhyaistvaṃ sāṅkhyayoganutibhiḥ samupāsyamānaḥ .
ākalpakālamiha sādhujanābhirakṣī nārāyaṇo narasakhaḥ paripāhi bhūman ..21-9..

plākṣe'rkarūpamayi śālmala indurūpaṃ dvīpe bhajanti kuśanāmani vahnirūpam .
krauñce'mburūpamatha vāyumayaṃ ca śāke tvāṃ brahmarūpamayi puṣkaranāmni lokāḥ ..21-10..

sarvairdhruvādibhiruḍuprakarairgrahaiśca pucchādikeṣvavayaveṣvabhikalpyamānaiḥ . 8-9
tvaṃ śiṃśumāravapuṣā mahatāmupāsyaḥ sandhyāsu rundhi narakaṃ mama sindhuśāyin ..21-11..

pātālamūlabhuvi śeṣatanuṃ bhavantaṃ lolaikakuṇḍalavirājisahasraśīrṣam .
nīlāmbaraṃ dhṛtahalaṃ bhujagāṅganābhirjuṣṭaṃ bhaje hara gadāngurugehanātha ..21-12..

iti ekaviṃśadaśakaṃ samāptam ..

________________________________________

dvāviṃśatidaśakam (22)

ajāmilopākhyānam .

22 - The Story of Ajamila

ajāmilo nāma mahīsuraḥ purā caranvibho dharmapathān gṛhāśramī .
gurorgirā kānanametya dṛṣṭavānsudhṛṣṭaśīlāṃ kulaṭāṃ madākulām ..22-1..

svataḥ praśānto'pi tadāhṛtāśayaḥ svadharmamutsṛjya tayā samāraman .
adharmakārī daśamī bhavanpunardadhau bhavannāmayute sute ratim ..22-2..

sa mṛtyukāle yamarājakiṅkarān bhayaṅkarāṃstrīnabhilakṣayanbhiyā .
purā manāktvatsmṛtivāsanābalājjuhāva nārāyaṇanāmakaṃ sutam ..22-3..

durāśayasyāpi tadā tvanirgatatvadīyanāmākṣaramātravaibhavāt .
puro'bhipeturbhavadīyapārṣadāścaturbhujā pītapaṭā manoramāḥ ..22-4..

amuṃ ca sampāśya vikarṣato bhaṭān vimuñcatetyārurudhurbalādamī .
nivāritāste ca bhavajjanaistadā tadīyapāpaṃ nikhilaṃ nyavedayan ..22-5..

bhavantu pāpāni kathaṃ tu niṣkṛte kṛte'pi bho daṇḍanamasti paṇḍitāḥ .9
na niṣkṛtiḥ kiṃ viditā bhavādṛśāmiti prabho tvatpuruṣā babhāṣire ..22-6..

śrutismṛtibhyāṃ vihitā vratādayaḥ punanti pāpaṃ na lunanti vāsanām .
anantasevā tu nikṛntati dvayīmiti prabho tvatpuruṣā babhāṣire ..22-7..

anena bho janmasahasrakoṭibhiḥ kṛteṣu pāpeṣvapi niṣkṛtiḥ kṛtā .
yadagrahīnnāma bhayākulo hareriti prabho tvatpuruṣā babhāṣire ..22-8..

nṛṇāmabuddhyāpi mukundakīrtanaṃ dahatyaghaughānmahimāsya tādṛśaḥ .
yathāgniredhāṃsi yathauṣadhaṃ gadāniti prabho tvatpuruṣā babhāṣire ..22-9..

itīritairyāmyabhaṭairapāsṛte bhavadbhaṭānāṃ ca gaṇe tirohite .
bhavatsmṛtiṃ kañcana kālamācaranbhavatpadaṃ prāpi bhavadbhaṭairasau ..22-10..

svakiṅkarāvedanaśaṅkito yamastvadaṅghribhakteṣu na gamyatāmiti .10
svakīyabhṛtyānaśiśikṣaduccakaiḥ sa deva vātālayanātha pāhi mām ..22-11..

iti dvāviṃśadaśakaṃ samāptaṃ

________________________________________

trayoviṃśatidaśakam (23)

dakṣacaritaṃ tathā citraketūpākhyānam .

23 - The Stories of DakSha, Chitraketu, Etc

prācetasastu bhagavannaparo'hi dakṣastvatsevanaṃ vyadhita sargavivṛddhikāmaḥ .
āvirbabhūvitha tadā lasadaṣṭabāhustasmai varaṃ daditha tāṃ ca vadhūmasiknīm ..23-1..

tasyātmajāstvayutamīśa punaḥ sahasraṃ śrīnāradasya vacasā tava mārgamāpuḥ .
naikatravāsamṛṣaye sa mumoca śāpaṃ bhaktottamastvṛṣiranugnahameva mene ..23-2..

ṣaṣṭyā tato duhitṛbhiḥ sṛjataḥ kulaughān dauhitrasūnuratha tasya sa viśvarūpaḥ .
tvatstotravarmitamajāpayadindramājau deva tvadīyamahimā khalu sarvajaitraḥ ..23-3..

prākśūrasenaviṣaye kila citraketuḥ putrāgrahī nṛpatiraṅgirasaḥ prabhāvāt .
labdhvaikaputramatha tatra hate sapatnīsaṅghairamuhyadavaśastava māyayāsau ..23-4..

taṃ nāradastu samamaṅgirasā dayāluḥ samprāpya tāvadupadarśya sutasya jīvam .
kasyāsmi putra iti tasya girā vimohaṃ tyaktvā tvadarcanavidhau nṛpatiṃ nyayuṅkta ..23-5..

stotraṃ ca mantramapi nāradato'tha labdhvā toṣāya śeṣavapuṣo nanu te tapasyan .
vidyādharādhipatitāṃ sa hi saptarātre labdhvāpyakuṇṭhamatiranvabhajadbhavantam ..23-6..

tasmai mṛṇāladhavalena sahasraśīrṣṇā rūpeṇa baddhanutisiddhagaṇāvṛtena .
prādurbhavannacirato nutibhiḥ prasanno dattvā''tmatattvamanugṛhya tirodadhātha ..23-7..

tvadbhaktamauliratha so'pi ca lakṣalakṣaṃ varṣāṇi harṣulamanā bhuvaneṣu kāmam .
saṅgāpayanguṇagaṇaṃ tava sundarībhiḥ saṅgātirekarahito lalitaṃ cacāra ..23-8..

atyantasaṅgavilayāya bhavatpraṇunno nūnaṃ sa rūpyagirimāpya mahatsamāje .
niśśaṅkamaṅkakṛtavallabhamaṅgajāriṃ taṃ śaṅkaraṃ parihasannumayābhiśepe ..23-9..

nissambhramastvayamayācitaśāpamokṣo vṛtrāsuratvamupagamya surendrayodhī .
bhaktyā''tmatattvakathanaissamare vicitraṃ śatrorapi bhramamapāsya gataḥ padaṃ te ..23-10..

tvatsevanena ditirindravadhodyatā'pi tānpratyutendrasuhṛdo maruto'bhilebhe .
duṣṭāśaye'pi śubhadaiva bhavanniṣevā tattādṛśastvamava māṃ pavanālayeśa ..23-11..

iti trayoviṃśadaśakaṃ samāptam ..

________________________________________

caturviṃśadaśakam (24)

prahlādacaritam .

24 - The Story of Prahlada

hiraṇyākṣe potripravaravapuṣā deva bhavatā
hate śokakrodhaglapitaghṛtiretasya sahajaḥ .
hiraṇyaprārambhaḥ kaśipuramarārātisadasi
pratijñāmātene tava kila vadhārthaṃ muraripo ..24-1..

variation - madhuripo
vidhātāraṃ ghoraṃ sa khalu tapasitvā nacirataḥ
puraḥ sākṣātkurvansuranaramṛgādyairanidhanam .
varaṃ labdhvā dṛpto jagadiha bhavannāyakamidaṃ
parikṣundannindrādaharata divaṃ tvāmagaṇayan ..24-2..

nihantuṃ tvāṃ bhūyastava padamavāptasya ca ripo-
rbahirdṛṣṭerantardadhitha hṛdaye sūkṣmavapuṣā .
nadannuccaistatrāpyakhilabhuvanānte ca mṛgayan
bhiyā yātaṃ matvā sa khalu jitakāśī nivavṛte ..24-3..

tato'sya prahlādaḥ samajani suto garbhavasatau
munervīṇāpāṇeradhigatabhavadbhaktimahimā .
sa vai jātyā daityaḥ śiśurapi sametya tvayi ratiṃ
gatastvadbhaktānāṃ varada paramodāharaṇatām ..24-4..

surārīṇāṃ hāsyaṃ tava caraṇadāsyaṃ nijasute
sa dṛṣṭvā duṣṭātmā gurubhiraśiśikṣacciramamum .
guruproktaṃ cāsāvidamidamabhadrāya dṛḍhami-
tyapākurvan sarvaṃ tava caraṇabhaktyaiva vavṛdhe ..24-5..

adhīteṣu śreṣṭhaṃ kimiti paripṛṣṭe'tha tanaye
bhavadbhaktiṃ varyāmabhigadati paryākuladhṛtiḥ .
gurubhyo roṣitvā sahajamatirasyetyabhividan
vadhopāyānasmin vyatanuta bhavatpādaśaraṇe ..24-6..

sa śūlairāviddhaḥ subahu mathito diggajagaṇai-
rmahāsarpairdaṣṭo'pyanaśanagarāhāravidhutaḥ .
girīndrāvakṣipto'pyahaha paramātmannayi vibho
tvayi nyastātmatvātkimapi na nipīḍāmabhajata ..24-7..



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.