Хелпикс

Главная

Контакты

Случайная статья





МЕЛЬПАТУР НАРАЯНА БХАТТАТИРИ 2 страница



saṃsāracakramayi cakradhara kriyāste vīryaṃ mahāsuragaṇo'sthikulāni śailāḥ .
nāḍyassaritsamudayastaravaśca roma jīyādidaṃ vapuranirvacanīyamīśa ..6-9..

īdṛgjaganmayavapustava karmabhājāṃ karmāvasānasamaye smaraṇīyamāhuḥ .
tasyāntarātmavapuṣe vimalātmane te vātālayādhipa namo'stu nirundhi rogān ..6-10..

iti ṣaṣṭhadaśakaṃ samāptam ..

________________________________________

saptamadaśakam (7)

brahmaṇaḥ janma, tapaḥ tathā vaikuṇṭhadarśanam ..

7 Bahma's Origin, Penance And Vision of Vaikuntha

evaṃ deva caturdaśātmakajagadrūpeṇa jātaḥ puna-
stasyordhvaṃ khalu satyalokanilaye jāto'si dhātā svayam .
yaṃ śaṃsanti hiraṇyagarbhamakhilatrailokyajīvātmakaṃ
yo'bhūt sphītarajovikāravikasannānāsisṛkṣārasaḥ ..7-1..

so'yaṃ viśvavisargadattahṛdayassampaśyamānassvayaṃ
bodhaṃ khalvanavāṣya viśvaviṣayaṃ cintākulastasthivān .
tāvattvaṃ jagatāmpate tapatapetyevaṃ hi vaihāyasīṃ
vāṇīmenamaśiśravaḥ śrutisukhāṃ kurvaṃstapaḥpreraṇām ..7-2..

ko'sau māmavadatpumāniti jalāpūrṇe jaganmaṇḍale
dikṣūdvīkṣya kimapyanīkṣitavatā vākyārthamutpaśyatā .
divyaṃ varṣasahasramāttapasā tena tvamārādhita-
stasmai darśitavānasi svanilayaṃ vaikuṇṭhamekādbhutam ..7-3..

māyā yatra kadāpi no vikurute bhāte jagadbhyo bahi-
śśokakrodhavimohasādhvasamukhā bhāvāstu dūraṃ gatāḥ .
sāndrānandajharī ca yatra paramajyotiḥprakāśātmake
tatte dhāma vibhāvitaṃ vijayate vaikuṇṭharūpaṃ vibho ..7-4..

yasminnāma caturbhujā harimaṇiśyāmāvadātatviṣo
nānābhūṣaṇaratnadīpitadiśo rājadvimānālayāḥ .
bhaktiprāptatathāvidhonnatapadā dīvyanti divyā janā-
statte dhāma nirastasarvaśamalaṃ vaikuṇṭharūpaṃ jayet ..7-5..

nānādivyavadhūjanairabhivṛtā vidyullatātulyayā
viśvonmādanahṛdyagātralatayā vidyotitāśāntarā .
tvatpādāmbujasaurabhaikakutukāllakṣmīḥ svayaṃ lakṣyate
yasmin vismayanīyadivyavibhavaṃ tatte padaṃ dehi me ..7-6..

tatraivaṃ pratidarśite nijapade ratnāsanādhyāsitaṃ
bhāsvatkoṭilasatkirīṭakaṭakādyākalpadīprākṛti .
śrīvatsāṅkitamāttakaustubhamaṇicchāyāruṇaṃ kāraṇaṃ
viśveṣāṃ tava rūpamaikṣata vidhistatte vibho bhātu me ..7-7..

kālāmbhodakalāyakomalarucīcakreṇa cakraṃ diśā-
māvṛṇvānamudāramandahasitasyandaprasannānanam .
rājatkambugadāripaṅkajadharaśrīmadbhujāmaṇḍalaṃ
sraṣṭustuṣṭikaraṃ vapustava vibho madrogamudvāsayet ..7-8..

dṛṣṭvā sambhṛtasambhramaḥ kamalabhūstvatpādapāthoruhe
harṣāveśavaśaṃvado nipatitaḥ prītyā kṛtārthībhavan .
jānāsyeva manīṣitaṃ mama vibho jñānaṃ tadāpādaya
dvaitādvaitabhavatsvarūpaparamityācaṣṭa taṃ tvāṃ bhaje ..7-9..

ātāmre caraṇe vinamramatha taṃ hastena haste spṛśan
bodhaste bhavitā na sargavidhibirbandho'pi sañjāyate .
ityābhāṣya giraṃ pratoṣya nitarāṃ taccittagūḍhaḥ svayaṃ
sṛṣṭau taṃ samudairayassa bhagavannullāsayollāghatām ..7-10..

iti saptamadaśakaṃ samāptam .

________________________________________

aṣṭamadaśakam (8)

pralayavarṇanam .

8 Description of Pralaya

evaṃ tāvatprākṛtaprakṣayānte brāhme kalpe hyādime labdhajanmā .
brahmā bhūyastvatta evāpya vedān sṛṣṭiṃ cakre pūrvakalpopamānām ..8-1..

so'yaṃ caturyugasahasramitānyahāni tāvanmitāśca rajanīrbahuśo nināya .
nidrātyasau tvayi nilīya samaṃ svasṛṣṭairnaimittikapralayamāhurato'sya rātrim ..8-2..

asmādṛśāṃ punaraharmukhakṛtyatulyāṃ sṛṣṭiṃ karotyanudinaṃ sa bhavatprasādāt .
prāgbrahmakalpajanuṣāṃ ca parāyuṣāṃ tu suptaprabodhanasamā'sti tadā'pi sṛṣṭiḥ ..8-3..

pañcāśadabdamadhunā svavayo'rdharūpamekaṃ parārdhamativṛtya hi vartate'sau .
tatrāntyarātrijanitānkathayāmi bhūman paścāddināvataraṇe ca bhavadvilāsān ..8-4..

dināvasāne'tha sarojayoniḥ suṣuptikāmastvayi sannililye .
jaganti ca tvajjaṭharaṃ samīyustadedamekārṇavamāsa viśvam ..8-5..

tavaiva veṣe phaṇirāji śeṣe jalaikaśeṣe bhuvane sma śeṣe .
ānandasāndrānubhavasvarūpaḥ svayoganidrāparimudritātmā ..8-6..

kālākhyaśaktiṃ pralayāvasāne prabodhayetyādiśatā kilādau .
tvayā prasuptaṃ parisuptaśaktivrajena tatrākhilajīvadhāmnā ..8-7..

caturyugāṇāṃ ca sahasramevaṃ tvayi prasupte punaradvitīye .
kālākhyaśaktiḥ prathamaprabuddhā prābodhayattvāṃ kila viśvanātha ..8-8..

vibudhya ca tvaṃ jalagarbhaśāyin vilokya lokānakhilānpralīnān .
teṣveva sūkṣmātmatayā nijāntaḥsthiteṣu viśveṣu dadātha dṛṣṭim ..8-9..

tatastvadīyādayi nābhirandhrādudañcitaṃ kiñcana divyapadmam .
nilīnaniśśeṣapadārthamālāsaṅkṣeparūpaṃ mukulāyamānam ..8-10..

tadetadambhoruhakuḍmalaṃ te kalebarāttoyapathe prarūḍham .
bahirnirītaṃ paritaḥ sphuradbhiḥ svadhāmabhirdhvāntamalaṃ nyakṛntat ..8-11..

samphullapatre nitarāṃ vicitre tasminbhavadvīryadhṛte saroje .
sa padmajanmā vidhirāvirāsīt svayamprabuddhākhilavedarāśiḥ ..8-12..

asminparātman nanu pādmakalpe tvamitthamutthāpitapadmayoniḥ .
anantabhūmā mama rogarāśiṃ nirundhi vātālayavāsa viṣṇo ..8-13..

iti aṣṭamadaśakaṃ samāptam ..

________________________________________

navamadaśakam (9)

brahmaṇaḥ tapaḥ tathā lokasṛṣṭiḥ .

9 Description of Creation

sthitaḥ sa kamalodbhavastava hi nābhipaṅkeruhe
kutaḥ svididamambudhāvuditamityanālokayan .
tadīkṣaṇakutūhalātpratidiśaṃ vivṛttānana-
ścaturvadanatāmagādvikasadaṣṭadṛṣṭyambujām ..9-1..

mahārṇavavighūrṇitaṃ kamalameva tatkevalaṃ
vilokya tadupāśrayaṃ tava tanuṃ tu nālokayan .
ka eṣa kamalodare mahati nissahāyo hyahaṃ
kutaḥ svididamambujaṃ samajanīti cintāmagāt ..9-2..

amuṣya hi saroruhaḥ kimapi kāraṇaṃ sambhave-
diti sma kṛtaniścayaḥ sa khalu nālarandhrādhvanā .
svayogabalavidyayā samavarūḍhavānprauḍhadhīḥ
tvadīyamatimohanaṃ na tu kalebaraṃ dṛṣṭavān ..9-3..

tatassakalanālikāvivaramārgago mārgayan
prayasya śatavatsaraṃ kimapi naiva sandṛṣṭavān .
nivṛtya kamalodare sukhaniṣaṇṇa ekāgradhīḥ
samādhibalamādadhe bhavadanugrahaikāgrahī ..9-4..

śatena parivatsarairdṛḍhasamādhibandhollasat-
prabodhaviśadīkṛtaḥ sa khalu padminīsambhavaḥ .
adṛṣṭacaramadbhutaṃ tava hi rūpamantardṛśā
vyacaṣṭa parituṣṭadhīrbhujagabhogabhāgāśrayam ..9-5..

kirīṭamukuṭollasatkaṭakahārakeyūrayuṅ-
maṇisphuritamekhalaṃ suparivītapītāmbaram .
kalāyakusumaprabhaṃ galatalollasatkaustubhaṃ
vapustadayi bhāvaye kamalajanmane darśitam ..9-6..

śrutiprakaradarśitapracuravaibhava śrīpate
hare jaya jaya prabho padamupaiṣi diṣṭyā dṛśoḥ .
kuruṣva dhiyamāśu me bhuvananirmitau karmaṭhā-
miti druhiṇavarṇitasvaguṇabaṃhimā pāhi mām ..9-7..

labhasva bhuvanatrayīracanadakṣatāmakṣatāṃ
gṛhāṇa madanugrahaṃ kuru tapaśca bhūyo vidhe .
bhavatvakhilasādhanī mayi ca bhaktiratyutkaṭe-
tyudīrya giramādadhā muditacetasaṃ vedhasam ..9-8..

śataṃ kṛtatapāstataḥ sa khalu divyasaṃvatsarā-
navāpya ca tapobalaṃ matibalaṃ ca pūrvādhikam .
udīkṣya kila kampitaṃ payasi paṅkajaṃ vāyunā
bhavadbalavijṛmbhitaḥ pavanapāthasī pītavān ..9-9..

tavaiva kṛpayā punaḥ sarasijena tenaiva saḥ
prakalpya bhuvanatrayīṃ pravavṛte prajānirmitau .
tathāvidhakṛpābharo gurumarutpurādhīśvara
tvamāśu paripāhi māṃ gurudayokṣitairīkṣitaiḥ ..9-10..

iti navamadaśakaṃ samāptam ..

________________________________________

daśamadaśakam (10)

sṛṣṭivaividhyam .

10 The Variety of Creation

vaikuṇṭha vardhitabalo'tha bhavatprasādā-
dambhojayonirasṛjatkila jīvadehān .
sthāsnūni bhūruhamayāni tathā tiraścāṃ
jātīrmanuṣyanivahānapi devabhedān ..10-1..

mithyāgrahāsmimatirāgavikopabhīti-
rajñānavṛttimiti pañcavidhāṃ sa sṛṣṭvā .
uddāmatāmasapadārthavidhānadūna-
stene tvadīyacaraṇasmaraṇaṃ viśuddhyai ..10-2..

tāvatsasarja manasā sanakaṃ sanandaṃ
bhūyassanātanamuniṃ ca sanatkumāram .
te sṛṣṭikarmaṇi tu tena niyujyamānā-
stvatpādabhaktirasikā jagṛhurna vāṇīm ..10-3..

tāvatprakopamuditaṃ pratirundhato'sya
bhrūmadhyato'jani mṛḍo bhavadekadeśaḥ .
nāmāni me kuru padāni ca hā viriñce-
tyādau ruroda kila tena sa rudranāmā ..10-4..

ekādaśāhvayatayā ca vibhinnarūpaṃ
rudraṃ vidhāya dayitā vanitāśca dattvā .
tāvantyadatta ca padāni bhavatpraṇunnaḥ
prāha prajāviracanāya ca sādaraṃ tam ..10-5..

rudrābhisṛṣṭabhayadākṛtirudrasaṅgha-
sampūryamāṇābhuvanatrayabhītacetāḥ .
mā mā prajāḥ sṛja tapaścara maṅgalāye-
tyācaṣṭa taṃ kamalabhūrbhavadīritātmā ..10-6..

tasyātha sargarasikasya marīciratri-
statrāṅgirāḥ kratumuniḥ pulahaḥ pulastyaḥ .
aṅgādajāyata bhṛguśca vasiṣṭhadakṣau
śrīnāradaśca bhagavan bhavadaṅghridāsaḥ ..10-7..

dharmādikānabhisṛjannatha kardamaṃ ca
vāṇīṃ vidhāya vidhiraṅgajasaṅkulo'bhūt .
tvadbodhitaiḥ sanakadakṣamukhaistanūjai-
rudbodhitaśca virarāma tamo vimuñcan ..10-8..

vedānpurāṇanivahānapi sarvavidyāḥ
kurvannijānanagaṇāccaturānano'sau .
putreṣu teṣu vinidhāya sa sargavṛddhi-
maprāpnuvaṃstava padāmbujamāśrito'bhūt ..10-9..

jānannupāyamatha dehamajo vibhajya
strīpuṃsabhāvamabhajanmanutadvadhūbhyām .
tābhyāṃ ca mānuṣakulāni vivardhayaṃstvaṃ
govinda mārutapureśa nirundhi rogān ..10-10..

iti daśamadaśakaṃ samāptam ..

________________________________________

ekādaśadaśakam (11)

sanakādīnāṃ vaikuṇṭhadarśanam . hiraṇyākṣasya tathā hiraṇyakaśipoḥ jananam .

11 - Entry of Sanaka And Others Into Vaikuntha and
Birth of Hiranyaksha And Hiranyakashipu

krameṇa sarge parivardhamāne kadāpi divyāḥ sanakādayaste .
bhavadvilokāya vikuṇṭhalokaṃ prapedire mārutamandireśa ..11-1..

manojñanaiśreyasakānanādyairanekavāpīmaṇimandiraiśca .
anopamaṃ taṃ bhavato niketaṃ munīśvarāḥ prāpuratītakakṣyāḥ ..11-2..

bhavaddidṛkṣūnbhavanaṃ vivikṣūndvāḥsthau jayastān vijayo'pyarundhām .
teṣāṃ ca citte padamāpa kopaḥ sarvaṃ bhavatpreraṇayaiva bhūman ..11-3..

vaikuṇṭhalokānucitapraceṣṭau kaṣṭau yuvāṃ daityagatiṃ bhajetam .
iti praśaptau bhavadāśrayau tau harismṛtirno'stviti nematustān ..11-4..

tadetadājñāya bhavānavāptaḥ sahaiva lakṣmyā bahirambujākṣa .
khageśvarāṃsārpitacārubāhurānandayaṃstānabhirāmamūrtyā ..11-5..

prasādya gīrbhiḥ stuvato munīndrānananyanāthāvatha pārṣadau tau
saṃrambhayogena bhavaistribhirmāmupetamityāttakṛpaṃ nyagādīḥ ..11-6..

tvadīyabhṛtyāvatha kaśyapāttau surārivīrāvuditau ditau dvau .
sandhyāsamutpādanakaṣṭaceṣṭau yamau ca lokasya yamāvivānyau ..11-7..

hiraṇyapūrvaḥ kaśipuḥ kilaikaḥ paro hiraṇyākṣa iti pratītaḥ .
ubhau bhavannāthamaśeṣalokaṃ ruṣā nyarundhāṃ nijavāsanāndhau ..11-8..

tayorhiraṇyākṣamahāsurendro raṇāya dhāvannanavāptavairī .
bhavatpriyāṃ kṣmāṃ salile nimajya cacāra garvādvinadan gadāvān ..11-9..

tato jaleśātsadṛśaṃ bhavantaṃ niśamya babhrāma gaveṣayaṃstvām .
bhaktaikadṛśyaḥ sa kṛpānidhe tvaṃ nirundhi rogān marudālayeśa ..11-10..

iti ekādaśadaśakaṃ samāptam ..

________________________________________

dvādaśadaśakam (12)

varāhāvatāram .

12 - The Boar Incarnation

svāyambhuvo manuratho janasargaśīlo dṛṣṭvā mahīmasamaye salile nimagnām .
sraṣṭāramāpa śaraṇaṃ bhavadaṅghrisevātuṣṭāśayaṃ munijanaiḥ saha satyaloke ..12-1..

kaṣṭaṃ prajāḥ sṛjati mayyavanirnimagnā sthānaṃ sarojabhava kalpaya tatprajānām .
ityevameṣa kathito manunā svayambhūrambhoruhākṣa tava pādayugaṃ vyacintīt ..12-2..

hā hā vibho jalamahaṃ nyapibaṃ purastādadyāpi majjati mahī kimahaṃ karomi .
itthaṃ tvadaṅghriyugalaṃ śaraṇaṃ yato'sya nāsāpuṭātsamabhavaḥ śiśukolarūpī ..12-3..

aṅguṣṭhamātravapurutpatitaḥ purastādbhūyo'tha kumbhisadṛśaḥ samajṛmbhathāstvam .
abhre tathāvidhamudīkṣya bhavantamuccairvismeratāṃ vidhiragātsaha sūnubhiḥ svaiḥ ..12-4..

ko'sāvacintyamahimā kiṭirutthito me nāsāpuṭātkimu bhavedajitasya māyā .
itthaṃ vicintayati dhātari śailamātraḥ sadyo bhavānkila jagarjjitha ghoraghoram ..12-5..

taṃ te ninādamupakarṇya janastapaḥsthāḥ satyasthitāśca munayo nunuvurbhavantam .
tatstotraharṣulamanāḥ pariṇadya bhūyastoyāśayaṃ vipulamūrtiravātarastvam ..12-6..

ūrdhvaprasāriparidhūmravidhūtaromā protkṣiptavāladhiravāṅmukhaghoraghoṇaḥ .4
tūrṇapradīrṇajaladaḥ parighūrṇadakṣṇā stotṝnmunīn śiśirayannavateritha tvam ..12-7..

antarjalaṃ tadanu saṅkulanakracakraṃ bhrāmyattimiṅgilakulaṃ kaluṣormimālam .
āviśya bhīṣaṇaraveṇa rasātalasthānākampayanvasumatīmagaveṣayastvam ..12-8..

dṛṣṭvā'tha daityahatakena rasātalānte saṃveśitāṃ jhaṭiti kūṭakiṭirvibho tvam .
āpātukānavigaṇayya surārikheṭān daṃṣṭrāṅkureṇa vasudhāmadadhāḥ salīlam ..12-9..

abhyuddharannatha dharāṃ daśanāgralagnamustāṅkurāṅkita ivādhikapīvarātmā .
uddhūtaghorasalilājjaladherudañcan krīḍāvarāhavapurīśvara pāhi rogāt ..12-10..

iti dvādaśadaśakaṃ samāptam ..

________________________________________

trayodaśadaśakam (13)

hiraṇyākṣavadham .

13 - The Slaying of HiranyakSha

hiraṇyākṣaṃ tāvadvarada bhavadanveṣaṇaparaṃ
carantaṃ sāṃvarte payasi nijajaṅghāparimite .
bhavadbhakto gatvā kapaṭapaṭudhīrnāradamuniḥ
śanairūce nandan danujamapi nindaṃstava balam ..13-1..

sa māyāvī viṣṇurharati bhavadīyāṃ vasumatīṃ
prabho kaṣṭaṃ kaṣṭaṃ kimidamiti tenābhigaditaḥ .
nadan kvāsau kvāsāviti sa muninā darśitapatho
bhavantaṃ samprāpaddharaṇidharamudyantamudakāt ..13-2..

aho āraṇyo'yaṃ mṛga iti hasantaṃ bahutarai-
rduruktairvidhyantaṃ ditisutamavajñāya bhagavan .
mahīṃ dṛṣṭvā daṃṣṭrāśirasi cakitāṃ svena mahasā
payodhāvādhāya prasabhamudayuṅkthā mṛdhavidhau ..13-3..

gadāpāṇau daitye tvamapi hi gṛhītonnatagado
niyuddhena krīḍanghaṭaghaṭaravodghuṣṭaviyatā .
raṇālokautsukyānmilati surasaṅghe drutamamuṃ5
nirundhyāḥ sandhyātaḥ prathamamiti dhātrā jagadiṣe ..13-4..

gadonmarde tasmiṃstava khalu gadāyāṃ ditibhuvo
gadāghātādbhūmau jhaṭiti patitāyāmahaha ! bhoḥ ! .
mṛdusmerāsyastvaṃ danujakulanirmūlanacaṇaṃ
mahācakraṃ smṛtvā karabhuvi dadhāno ruruciṣe ..13-5..

tataḥ śūlaṃ kālapratimaruṣi daitye visṛjati
tvayi chindatyenatkarakalitacakrapraharaṇāt .
samāruṣṭo muṣṭyā sa khalu vitudaṃstvāṃ samatanot
galanmāye māyāstvayi kila jaganmohanakarīḥ ..13-6..

bhavaccakrajyotiṣkaṇalavanipātena vidhute
tato māyācakre vitataghanaroṣāndhamanasam .
gariṣṭhābhirmuṣṭiprahṛtibhirabhighnantamasuraṃ
svapādāṅguṣṭhena śravaṇapadamūle niravadhīḥ ..13-7..

mahākāyasso'yaṃ tava karasarojapramathito
galadrakto vaktrādapatadṛṣibhiḥ ślāghitahatiḥ .
tadā tvāmuddāmapramadabharavidyotihṛdayā
munīndrāssāndrābhiḥ stutibhiranuvannadhvaratanum ..13-8..

tvaci cchando romasvapi kuśagaṇaścakṣuṣi ghṛtaṃ
caturhotāro'ṅghrau srugapi vadane codara iḍā .
grahā jihvāyāṃ te parapuruṣa karṇe ca camasā
vibho somo vīryaṃ varada galadeśe'pyupasadaḥ ..13-9..

munīndrairityādistavanamukharairmoditamanā
mahīyasyā mūrtyā vimalatarakīrtyā ca vilasan .
svadhiṣṇyaṃ samprāptaḥ sukharasavihārī madhuripo
nirundhyā rogaṃ me sakalamapi vātālayapate ..13-10..

iti trayodaśadaśakaṃ samāptam ..

________________________________________

caturdaśadaśakam (14)

kapilāvatāram .

14 - The Kapila Incarnation

samanusmṛtatāvakāṅghriyugmaḥ sa manuḥ paṅkajasambhavāṅgajanmā .
nijamantaramantarāyahīnaṃ caritaṃ te kathayansukhaṃ nināya ..14-1..

samaye khalu tatra kardamākhyo druhiṇacchāyabhavastadīyavācā .
dhṛtasargaraso nisargaramyaṃ bhagavaṃstvāmayutaṃ samāḥ siṣeve ..14-2..

garuḍopari kālameghakamraṃ vilasatkelisarojapāṇipadmam .
hasitollasitānanaṃ vibho tvaṃ vapurāviṣkuruṣe sma kardamāya ..14-3..

stuvate pulakāvṛtāya tasmai manuputrīṃ dayitāṃ navāpi putrīḥ .
kapilaṃ ca sutaṃ svameva paścātsvagatiṃ cāpyanugṛhya nirgato'bhūḥ ..14-4..

sa manuśśatarūpayā mahiṣyā guṇavatyā sutayā ca devahūtyā .
bhavadīritanāradopadiṣṭassamagātkardamamāgatipratīkṣam ..14-5..

manunopahṛtāṃ ca devahūtiṃ taruṇīratnamavāpya kardamo'sau .
bhavadarcananirvṛto'pi tasyāṃ dṛḍhaśuśrūṣaṇayā dadhau prasādam ..14-6..

sa punastvadupāsanaprabhāvāddayitākāmakṛte kṛte vimāne .
vanitākulasaṅkulo navātmā vyaharaddevapatheṣu devahūtyā ..14-7..

śatavarṣamatha vyatītya so'yaṃ nava kanyāḥ samavāpya dhanyarūpāḥ .
vanayānasamudyato'pi kāntāhitakṛttvajjananotsuko nyavātsīt ..14-8..

nijabhartṛgirā bhavanniṣevā niratāyāmatha deva devahūtyām .
kapilastvamajāyathā janānāṃ prathayiṣyanparamātmatattvavidyām ..14-9..

vanameyuṣi kardame prasanne matasarvasvamupādiśañjananyai .
kapilātmaka vāyumandireśa tvaritaṃ tvaṃ paripāhi māṃ gadaughāt ..14-10..

iti caturdaśadaśakaṃ samāptam ..

________________________________________

pañcadaśadaśakam (15)

kapilopadeśam .

15 - The Teachings of Kapila

matiriha guṇasaktā bandhakṛtteṣvasaktā
tvamṛtakṛduparundhe bhaktiyogastu saktim .
mahadanugamalabhyā bhaktirevātra sādhyā
kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-1..

prakṛtimahadahaṅkārāśca mātrāśca bhūtā-
nyapi hṛdapi daśākṣī pūruṣaḥ pañcaviṃśaḥ .
iti viditavibhāgo mucyate'sau prakṛtyā
kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-2..

prakṛtigataguṇaughairnājyate pūruṣo'yaṃ
yadi tu sajati tasyāṃ tadguṇāstaṃ bhajeran .
madanubhajanatattvālocanaiḥ sāpyapeyāt
kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-3..

vimalamatirupāttairāsanādyairmadaṅgaṃ
garuḍasamadhirūḍhaṃ divyabhūṣāyudhāṅkam .
rucitulitatamālaṃ śīlayetānuvelaṃ
kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-4..

mama guṇagaṇalīlākarṇanaiḥ kīrtanādyaiḥ
mayi surasaridoghaprakhyacittānuvṛttiḥ .
bhavati paramabhaktiḥ sā hi mṛtyorvijetrī
kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-5..

ahaha bahulahiṃsāsañcitārthaiḥ kuṭumbaṃ
pratidinamanupuṣṇan strījito bālalālī .
viśati hi gṛhasakto yātanāṃ mayyabhaktaḥ
kapilatanuriti tvaṃ devahūtyai nyagādīḥ ..15-6..



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.