Хелпикс

Главная

Контакты

Случайная статья





МЕЛЬПАТУР НАРАЯНА БХАТТАТИРИ 1 страница



 

 

МЕЛЬПАТУР НАРАЯНА БХАТТАТИРИ

ШРИМАН НАРАЯНИЯМ

nārāyaṇīyam

oṃ namo bhagavate vāsudevāya .

oṃ namo nārāyaṇāya .

pārāyaṇasaṅkalpam

śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam .
prasannavadanaṃ dhyāyetsarvavighnopaśāntaye ..

nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa .
nārāyaṇa nārāyaṇa nārāyaṇa nārāyaṇa ..

dhyānam

pītāmbaraṃ karavirājitaśaṅkhacakrakaumodakīsarasijaṃ karuṇāsamudram .
rādhāsahāyamatisundaramandahāsaṃ vātālayeśamaniśaṃ hṛdi bhāvayāmi ..

mūkaṃ karoti vācālaṃ paṅguṃ laṅghayate girim .
yatkṛpā tamahaṃ vande paramānandamādhavam ..

vande nandavrajastrīṇāṃ pādareṇumabhīkṣṇaśaḥ .
yāsāṃ harikathodgītaṃ punāti bhuvanatrayam ..

komal̤aṃ kūjayan veṇuṃ śyāmal̤o'yaṃ kumārakaḥ .
vedavedyaṃ paraṃ brahma bhāsatāṃ purato mama ..

dhyānaślokāni

oṃ namaḥśrīgaṇeśaśāradāgurubhyo namaḥ . avighnamastu .

agajānanapadmārkaṃ gajānanamaharniśam .
anekadantaṃ bhaktānāmekadantamupāsmahe ..

śrīmahāgaṇapataye namaḥ .

gurave sarvalokānāṃ bhiṣaje bhavarogiṇām .
nidhayo sarvavidyānāṃ śrīdakṣiṇāmūrtaye namaḥ ..

asmadgurucaraṇāravindābhyāṃ namaḥ .

jñānānandamayaṃ devaṃ nirmalasphaṭikākṛtim .
ādhāraṃ sarvavidyānāṃ hayagrīvamupāsmahe ..

śrīhayagrīvamūrtaye namaḥ .

sarasvati namastubhyaṃ varade kāmarūpiṇi .
vidyārambhaṃ kariṣyāmi siddhirbhavatu me sadā ..

śrīmahāsarasvatyai namaḥ .

umākomal̤ahastābjasambhāvitalalāṭakam .
hiraṇyakuṇḍalaṃ vande kumāraṃ puṣkalasrajam ..

śaktidharaśrīsubrahmaṇyasvāmine namaḥ .

bhūtanātha sadānanda sarvabhūtadayāpara .
rakṣa rakṣa mahābāho śāstre tubhyaṃ namo namaḥ ..

svāmi śrīśabarīśaśāstāraṃ śaraṇaṃ gacchāmi .
komal̤aṃ kūjayan veṇuṃ śyāmal̤o'yaṃ kumārakaḥ .
vedavedyaṃ paraṃ brahma bhāsatāṃ purato mama ..

yaṃ brahmā varuṇendrarudramarutaḥ stunvanti divyaiḥ stavaiḥ
vedaissāṅgapadakramopaniṣadairgāyanti yaṃ sāmagāḥ .
dhyānāvasthitatadgatenamanasā paśyanti yaṃ yogino
yasyāntaṃ na viduḥ sarāsuragaṇāḥ devāya tasmai namaḥ ..

kṛṣṇāya vāsudevāya devakīnandanāya ca .
nandagopakumārāya govindāya namo namaḥ ..

sāyaṅkāle vanānte kusumitasamaye saikataiścandrikāyāṃ
trailokyākarṣaṇāṅgaṃ suravaragaṇikāmohanāpāṅgamūrtim .
sevyaṃ śṛṅgārabhāvairnavarasabharitairgopakanyāsahasraiḥ
vande'haṃ rāsakel̤īratamatisubhagaṃ vaśyagopālakṛṣṇam ..

ānīlaślakṣṇakeśaṃ jvalitamakarasatkuṇḍalaṃ mandahāsa-
syandārdraṃ kaustubhaśrīparigatavanamāloruhārābhirāmam .
śrīvatsāṅkaṃ subāhuṃ mṛdulasadudaraṃ kāñcanacchāyacelaṃ
cārusnigdhorumambhoruhalalitapadaṃ bhāvayeyaṃ bhavantam ..

śrīkṛṣṇa govinda hare murāre śrīnātha nārāyaṇa vāsudeva ..- (trivāram)

sarvatra govindanāmasaṅkīrtanaṃ - govinda govinda govinda .
mokṣābdhisāramayabhāgavatākhyadadhno
nārāyaṇīyanavanītamaho gṛhītvā .
māyāmayaughaparitaptajanāya yogāt
nārāyaṇāyāvanisurāya namo'stu tasmai ..

gaṅgā gītā ca gāyatryapi ca tulasikā gopikācandanaṃ tat
sālagrāmābhipūjā parapuruṣa tathaikādaśī nāmavarṇāḥ .
etānyaṣṭāpyayatnānyayi kalisamaye tvatprasādapravṛddhyā
kṣipraṃ muktipradānītyabhidadhurṛṣayasteṣu māṃ sajjayethāḥ ..

sarvatra govindanāmasaṅkīrtanaṃ - govinda govinda govinda .

After this intial prayer, chant Narayanakavacham from Shrimad
Bhagavatam (6th Skandha - Chapter 8) and then Narayaneeya
Arati as given at the end of the book, before starting the
Narayaneeyam Stotram.

________________________________________

nārāyaṇīyaṃ stotram

melpattūr nārāyaṇabhaṭṭatirivaryaviracitaṃ
śrīmannārāyaṇīyaṃ stotram

prathamadaśakam (1)

bhagavataḥ svarūpaṃ tathā māhātmyam .

1 Form and Glory of the Lord

sāndrānandāvabodhātmakamanupamitaṃ kāladeśāvadhibhyāṃ
nirmuktaṃ nityamuktaṃ nigamaśatasahasreṇa nirbhāsyamānam .
aspaṣṭaṃ dṛṣṭamātre punarurupuruṣārthātmakaṃ brahmatattvaṃ
tattāvadbhāti sākṣādgurupavanapure hanta bhāgyaṃ janānām ..1-1..

evaṃ durlabhyavastunyapi sulabhatayā hastalabdhe yadanyat
tanvā vācā dhiyā vā bhajati bata janaḥ kṣudrataiva sphuṭeyam .
ete tāvadvayaṃ tu sthirataramanasā viśvapīḍāpahatyai
niśśeṣātmānamenaṃ gurupavanapurādhīśamevāśrayāmaḥ ..1-2..

sattvaṃ yattatpurābhyāmaparikalanato nirmalaṃ tena tāvad-
bhūtairbhūtendriyaiste vapuriti bahuśaḥ śrūyate vyāsavākyam .
tatsvacchatvādyadacchāditaparasukhacidgarbhanirbhāsarūpaṃ
tasmin dhanyā ramante śrutimatimadhure sugrahe vigrahe te ..1-3..

niṣkampe nityapūrṇe niravadhi paramānandapīyūṣarūpe
nirlīnānekamuktāvalisubhagatame nirmalabrahmasindhau .
kallolollāsatulyaṃ khalu vimalataraṃ sattvamāhustadātmā
kasmānno niṣkalastvaṃ sakala iti vacastvatkalāsveva bhūman ..1-4..

nirvyāpāro'pi niṣkāraṇamaja bhajase yatkriyāmīkṣaṇākhyāṃ
tenaivodeti līnā prakṛtirasatikalpā'pi kalpādikāle .
tasyāḥ saṃśuddhamaṃśaṃ kamapi tamatirodhāyakaṃ sattvarūpaṃ
sa tvaṃ dhṛtvā dadhāsi svamahimavibhavākuṇṭha vaikuṇṭharūpam ..1-5..

tatte pratyagradhārādharalalitakalāyāvalīkelikāraṃ
lāvaṇyasyaikasāraṃ sukṛtijanadṛśāṃ pūrṇapuṇyāvatāram .
lakṣmīniśśaṅkalīlānilayanamamṛtasyandasandohamantaḥ
siñcatsañcintakānāṃ vapuranukalaye mārutāgāranātha ..1-6..

kaṣṭā te sṛṣṭiceṣṭā bahutarabhavakhedāvahā jīvabhājā-
mityevaṃ pūrvamālocitamajita mayā naivamadyābhijāne .
no cejjīvāḥ kathaṃ vā madhurataramidaṃ tvadvapuścidrasārdraṃ
netraiḥ śrotraiśca pītvā paramarasasudhāmbhodhipūre rameran ..1-7..

namrāṇāṃ sannidhatte satatamapi purastairanabhyārthitāna-
pyarthān kāmānajasraṃ vitarati paramānandasāndrāṃ gatiṃ ca .
itthaṃ niśśeṣalabhyo niravadhikaphalaḥ pārijāto hare tvaṃ
kṣudraṃ taṃ śakravāṭīdrumamabhilaṣati vyarthamarthivrajo'yam ..1-8..

kāruṇyātkāmamanyaṃ dadati khalu pare svātmadastvaṃ viśeṣā-
daiśvaryādīśate'nye jagati parajane svātmano'pīśvarastvam .
tvayyuccairāramanti pratipadamadhure cetanāḥ sphītabhāgyās-
tvaṃ cātmārāma evetyatulaguṇagaṇādhāra śaure namaste ..1-9..

aiśvaryaṃ śaṅkarādīśvaraviniyamanaṃ viśvatejoharāṇāṃ
tejassaṃhāri vīryaṃ vimalamapi yaśo nispṛhaiścopagītam .
aṅgāsaṅgā sadā śrīrakhilavidasi na kvāpi te saṅgavārtā
tadvātāgāravāsin murahara bhagavacchabdamukhyāśrayo'si ..1-10..

iti prathamadaśakaṃ samāptam .

________________________________________

dvitīyadaśakam (2)

bhagavataḥ svarūpamādhuryaṃ tathā bhaktimahattvam .

2 Form of the Lord And Greatness of Devotion

sūryaspardhikirīṭamūrdhvatilakaprodbhāsiphālāntaraṃ
kāruṇyākulanetramārdrahasitollāsaṃ sunāsāpuṭam .
gaṇḍodyanmakarābhakuṇḍalayugaṃ kaṇṭhojjvalatkaustubhaṃ
tvadrūpaṃ vanamālyahārapaṭalaśrīvatsadīpraṃ bhaje ..2-1..

keyūrāṅgadakaṅkaṇottamamahāratnāṅgulīyāṅkita-
śrīmadbāhucatuṣkasaṅgatagadāśaṅkhāripaṅkeruhām .
kāñcitkāñcinakāñcilāñchitalasatpītāmbarālambinī-
mālambe vimalāmbujadyutipadāṃ mūrtiṃ tavārticchidam ..2-2..

yattrailokyamahīyaso'pi mahitaṃ sammohanaṃ mohanāt
kāntaṃ kāntinidhānato'pi madhuraṃ mādhuryadhuryādapi .
saundaryottarato'pi sundarataraṃ tvadrūpamāścaryato'-
pyāścaryaṃ bhuvane na kasya kutukaṃ puṣṇāti viṣṇo vibho ..2-3..

tattādṛṅmadhurātmakaṃ tava vapuḥ samprāpya sampanmayī
sā devī paramotsukā cirataraṃ nā'ste svabhakteṣvapi .
tenāsyā bata kaṣṭamacyuta vibho tvadrūpamānojñaka-
premasthairyamayādacāpalabalāccāpalyavārtodabhūt ..2-4..

lakṣmīstāvakarāmaṇīyakahṛtaiveyaṃ pareṣvasthire-
tyasminnanyadapi pramāṇamadhunā vakṣyāmi lakṣmīpate .
ye tvaddhyānaguṇānukīrtanarasāsaktā hi bhaktā janā-
steṣveṣā vasati sthiraiva dayitaprastāvadattādarā ..2-5..

evambhūtamanojñatānavasudhāniṣyandasandohanaṃ
tvadrūpaṃ paracidrasāyanamayaṃ cetoharaṃ śṛṇvatām .
sadyaḥ prerayate matiṃ madayate romāñcayatyaṅgakaṃ
vyāsiñcatyapi śītabāṣpavisarairānandamūrcchodbhavaiḥ ..2-6..

evambhūtatayā hi bhaktyabhihito yogaḥ sa yogadvayāt
karmajñānamayādbhṛśottamataro yogīśvarairgīyate .
saundaryaikarasātmake tvayi khalu premaprakarṣātmikā
bhaktirniśramameva viśvapuruṣairlabhyā ramāvallabha ..7..

niṣkāmaṃ niyatasvadharmacaraṇaṃ yatkarmayogābhidhaṃ
taddūretyaphalaṃ yadaupaniṣadajñānopalabhyaṃ punaḥ .
tattvavyaktatayā sudurgamataraṃ cittasya tasmādvibho
tvatpremātmakabhaktireva satataṃ svādīyasī śreyasī ..2-8..

atyāyāsakarāṇi karmapaṭalānyācarya niryanmalā
bodhe bhaktipathe'thavāpyucitatāmāyānti kiṃ tāvatā .
kliṣṭvā tarkapathe paraṃ tava vapurbrahmākhyamanye puna-
ścittārdratvamṛte vicintya bahubhiḥ sidhyanti janmāntaraiḥ ..2-9..

tvadbhaktistu kathārasāmṛtajharīnirmajjanena svayaṃ
siddhyantī vimalaprabodhapadavīmakleśatastanvatī .1
sadyaḥ siddhikarī jayatyayi vibho saivāstu me tvatpada-
premaprauḍhirasārdratā drutataraṃ vātālayādhīśvara ..2-10..

iti dvitīyadaśakaṃ samāptam .

________________________________________

tṛtīyadaśakam (3)

uttamabhaktasya guṇāḥ .

3 The Qualities of the Perfect Devotee

paṭhanto nāmāni pramadabharasindhau nipatitāḥ
smaranto rūpaṃ te varada kathayanto guṇakathāḥ .
caranto ye bhaktāstvayi khalu ramante paramamū-
nahaṃ dhanyānmanye samadhigatasarvābhilaṣitān ..3-1..

gadakliṣṭaṃ kaṣṭaṃ tava caraṇasevārasabhare'-
pyanāsaktaṃ cittaṃ bhavati bata viṣṇo kuru dayām .
bhavatpādāmbhojasmaraṇarasiko nāmanivahā-
nahaṃ gāyaṃ gāyaṃ kuhacana vivatsyāmi vijane ..3-2..

kṛpā te jātā cetkimiva na hi labhyaṃ tanubhṛtāṃ
madīyakleśaughapraśamanadaśā nāma kiyatī .
na ke ke loke'sminnaniśamayi śokābhirahitā
bhavadbhaktā muktāḥ sukhagatimasaktā vidadhate ..3-3..

muniprauḍhā rūḍhā jagati khalu gūḍhātmagatayo
bhavatpādāmbhojasmaraṇavirujo nāradamukhāḥ .
carantīśa svairaṃ satataparinirbhātaparacit-
sadānandādvaitaprasaraparimagnāḥ kimaparam ..3-4..

bhavadbhaktiḥ sphītā bhavatu mama saiva praśamaye-
daśeṣakleśaughaṃ na khalu hṛdi sandehakaṇikā .
na cedvyāsasyoktistava ca vacanaṃ naigamavaco
bhavenmithyā rathyāpuruṣavacanaprāyamakhilam ..3-5..

bhavadbhaktistāvatpramukhamadhurā tvadguṇarasāt
kimapyārūḍhā cedakhilaparitāpapraśamanī .
punaścānte svānte vimalaparibodhodayamila-
nmahānandādvaitaṃ diśati kimataḥ prārthyamaparam ..3-6..

vidhūya kleśānme kuru caraṇayugmaṃ dhṛtarasaṃ
bhavatkṣetraprāptau karamapi ca te pūjanavidhau .
bhavanmūrtyāloke nayanamatha te pādatulasī-
parighrāṇe ghrāṇaṃ śravaṇamapi te cārucarite ..3-7..

prabhūtādhivyādhiprasabhacalite māmakahṛdi
tvadīyaṃ tadrūpaṃ paramasukhacidrūpamudiyāt .
udañcadromāñco galitabahuharṣāśrunivaho
yathā vismaryāsaṃ durupaśamapīḍāparibhavān ..3-8..

marudgehādhīśa tvayi khalu parāñco'pi sukhino
bhavatsnehī so'haṃ subahu paritapye ca kimidam .
akīrtiste mā bhūdvarada gadabhāraṃ praśamayan
bhavadbhaktottaṃsaṃ jhaṭiti kuru māṃ kaṃsadamana ..3-9..

kimuktairbhūyobhistava hi karuṇā yāvadudiyā-
dahaṃ tāvaddeva prahitavividhārtapralapitaḥ .
puraḥ kḷpte pāde varada tava neṣyāmi divasān
yathāśakti vyaktaṃ natinutiniṣevā viracayan ..3-10..

iti tṛtīyadaśakaṃ samāptam .

________________________________________

caturthadaśakam (4)

yogābhyāsaḥ tathā yogasiddhiḥ .

4 Yoga And Its Attainment

kalyatāṃ mama kuruṣva tāvatīṃ kalyate bhavadupāsanaṃ yayā .
spaṣṭamaṣṭavidhayogacaryayā puṣṭayā''śu tava tuṣṭimāpnuyām ..4-1..

brahmacaryadruḍhatādibhiryamairāplavādiniyamaiśca pāvitāḥ .
kurmahe druḍhamamī sukhāsanaṃ paṅkajādyamapi vā bhavatparāḥ ..4-2..

tāramantaranucintya santataṃ prāṇavāyumabhiyamya nirmalāḥ .
indriyāṇi viṣayādathāpahṛtyā''smahe bhavadupāsanonmukhāḥ ..4-3..

asphuṭe vapuṣi te prayatnato dhārayema dhiṣaṇāṃ muhurmuhuḥ .
tena bhaktirasamantarārdratāmudvahema bhavadaṅghricintakāḥ ..4-4..

visphuṭāvayavabhedasundaraṃ tvadvapussuciraśīlanāvaśāt .
aśramaṃ manasi cintayāmahe dhyānayoganiratāstvadāśrayāḥ ..4-5..

dhyāyatāṃ sakalamūrtimīdṛśīmunmiṣanmadhuratāhṛtātmanām .
sāndramodarasarūpamāntaraṃ brahmarūpamayi te'vabhāsate ..4-6..

tatsamāsvadanarūpiṇīṃ sthitiṃ tvatsamādhimayi viśvanāyaka .
āśritāḥ punarataḥ paricyutāvārabhemahi ca dhāraṇādikam ..4-7..

itthamabhyasananirbharollasattvatparātmasukhakalpitotsavāḥ .
muktabhaktakulamaulitāṃ gatāḥ sañcarema śukanāradādivat ..4-8..

tvatsamādhivijaye tu yaḥ punarmaṅkṣu mokṣarasikaḥ krameṇa vā .
yogavaśyamanilaṃ ṣaḍāśrayairunnayatyaja suṣumnayā śanaiḥ ..4-9..

liṅgadehamapi santyajannatho līyate tvayi pare nirāgrahaḥ .
ūrdhvalokakutukī tu mūrdhatassārdhameva karaṇairnirīyate ..4-10..

agnivāsaravalarkṣapakṣagairuttarāyaṇajuṣā ca daivataiḥ .
prāpito ravipadaṃ bhavatparo modavān dhruvapadāntamīyate ..4-11..

āsthito'tha maharālaye yadā śeṣavaktradahanoṣmaṇārdyate .
īyate bhavadupāśrayastadā vedhasaḥ padamataḥ puraiva vā ..4-12..

tatra vā tava pade'thavā vasan prākṛtapralaya eti muktatām .
svecchayā khalu purā vimucyate saṃvibhidya jagadaṇḍamojasā ..4-13..

tasya ca kṣitipayomaho'niladyomahatprakṛtisaptakāvṛtīḥ .
tattadātmakatayā viśan sukhī yāti te padamanāvṛtaṃ vibho ..4-14..

arcirādigatimīdṛśīṃ vrajan vicyutiṃ na bhajate jagatpate .
saccidātmaka bhavadguṇodayānuccarantamanileśa pāhi mām ..4-15..

iti caturthadaśakaṃ samāptaṃ

________________________________________

pañcamadaśakam (5)

virāṭ-puruṣotpattiḥ .

5 Cosmic Evoluion

vyaktāvyaktamidaṃ na kiñcidabhavatprākprākṛtaprakṣaye
māyāyāṃ guṇasāmyaruddhavikṛtau tvayyāgatāyāṃ layam .
no mṛtyuśca tadāmṛtaṃ ca samabhūnnāhno na rātreḥ sthiti-
statraikastvamaśiṣyathāḥ kila parānandaprakāśātmanā ..5-1..

kālaḥ karmaguṇāśca jīvanivahā viśvaṃ ca kāryaṃ vibho
cillīlāratimeyuṣi tvayi tadā nirlīnatāmāyayuḥ .
teṣāṃ naiva vadantyasatvamayi bhoḥ śaktyātmanā tiṣṭhatāṃ
no cet kiṃ gaganaprasūnasadṛśāṃ bhūyo bhavetsambhavaḥ ..5-2..

evaṃ ca dviparārdhakālavigatāvīkṣāṃ sisṛkṣātmikāṃ
bibhrāṇe tvayi cukṣubhe tribhuvanībhāvāya māyā svayam .
māyātaḥ khalu kālaśaktirakhilādṛṣṭaṃ svabhāvo'pi ca
prādurbhūya guṇānvikāsya vidadhustasyāssahāyakriyām ..5-3..

māyāsannihito'praviṣṭavapuṣā sākṣīti gīto bhavān
bhedaistāṃ pratibimbito viviśivān jīvo'pi naivāparaḥ .
kālādipratibodhitā'tha bhavatā sañcoditā ca svayaṃ
māyā sā khalu buddhitattvamasṛjadyo'sau mahānucyate ..5-4..

tatrāsau triguṇātmako'pi ca mahān sattvapradhānaḥ svayaṃ
jīve'smin khalu nirvikalpamahamityudbodhaniṣpādakaḥ .
cakre'smin savikalpabodhakamahantattvaṃ mahān khalvasau
sampuṣṭaṃ triguṇaistamo'tibahulaṃ viṣṇo bhavatpreraṇāt ..5-5..

so'haṃ ca triguṇakramāttrividhatāmāsādya vaikāriko
bhūyastaijasatāmasāviti bhavannādyena sattvātmanā .
devānindriyamānino'kṛta diśāvātārkapāśyaśvino
vahnīndrācyutamitrakān vidhuvidhiśrīrudraśārīrakān ..5-6..

bhūmanmānasabuddhyahaṅkṛtimilaccittākhyavṛtyanvitaṃ
taccāntaḥkaraṇaṃ vibho tava balātsattvāṃśa evāsṛjat .
jātastaijasato daśendriyagaṇastattāmasāṃśātpuna-
stanmātraṃ nabhaso marutpurapate śabdo'jani tvadbalāt ..5-7..

śabdādvyoma tataḥ sasarjitha vibho sparśaṃ tato mārutaṃ
tasmādrūpamato maho'tha ca rasaṃ toyaṃ ca gandhaṃ mahīm .
evaṃ mādhava pūrvapūrvakalanādādyādyadharmānvitaṃ
bhūtagrāmamimaṃ tvameva bhagavan prākāśayastāmasāt ..5-8..

ete bhūtagaṇāstathendriyagaṇā devāśca jātā pṛthaṅ-
no śekurbhuvanāṇḍanirmitividhau devairamībhistadā .
tvaṃ nānāvidhasūktibhirnutaguṇastattvānyamūnyāviśaṃ-
śceṣṭāśaktimudīrya tāni ghaṭayan hairaṇyamaṇḍaṃ vyadhāḥ ..5-9..

aṇḍaṃ tatkhalu pūrvasṛṣṭasalile'tiṣṭhatsahasraṃ samāḥ
nirbhindannakṛthāścaturdaśajagadrūpaṃ virāḍāhvayam .
sāhasraiḥ karapādamūrdhanivahairniśśeṣajīvātmako
nirbhāto'si marutpurādhipa sa māṃ trāyasva sarvāmayāt ..5-10..

iti pañcamadaśakaṃ samāptam .

________________________________________

ṣaṣṭhadaśakam (6)

virāṭ-svarūpavarṇanam .

6 The Cosmos as the Form of the Lord

evaṃ caturdaśajaganmayatāṃ gatasya pātālamīśa tava pādatalaṃ vadanti .
pādordhvadeśamapi deva rasātalaṃ te gulphadvayaṃ khalu mahātalamadbhutātman ..6-1..

jaṅghe talātalamatho sutalaṃ ca jānū kiñcorubhāgayugalaṃ vitalātale dve .
kṣoṇītalaṃ jaghanamambaramaṅga nābhirvakṣaśca śakranilayastava cakrapāṇe ..6-2..

grīvā mahastava mukhaṃ ca janastapastu phālaṃ śirastava samastamayasya satyam .
evaṃ jaganmayatano jagadāśritairapyanyairnibaddhavapuṣe bhagavannamaste ..6-3..

tvadbrahmarandhrapadamīśvara viśvakanda chandāṃsi keśava ghanāstava keśapāśāḥ .
ullāsicilliyugalaṃ druhiṇasya gehaṃ pakṣmāṇi rātridivasau savitā ca netre ..6-4..

niśśeṣaviśvaracanā ca kaṭākṣamokṣaḥ karṇau diśo'śviyugalaṃ tava nāsike dve .
lobhatrape ca bhagavannadharottaroṣṭhau tārāgaṇaśca daśanāḥ śamanaśca daṃṣṭrā ..6-5..

māyā vilāsahasitaṃ śvasitaṃ samīro jihvā jalaṃ vacanamīśa śakuntapaṅktiḥ .
siddhādayassvaragaṇā mukharandhramagnirdevā bhujāḥ stanayugaṃ tava dharmadevaḥ ..6-6..

pṛṣṭhaṃ tvadharma iha deva manassudhāṃśuravyaktameva hṛdayāmbujamambujākṣa .
kukṣissamudranivahā vasanaṃ tu sandhye śephaḥ prajāpatirasau vṛṣaṇau ca mitraḥ ..6-7..

śroṇīsthalaṃ mṛgagaṇāḥ padayornakhāste hastyuṣṭrasaindhavamukhā gamanaṃ tu kālaḥ .
viprādivarṇabhavanaṃ vadanābjabāhucārūruyugmacaraṇaṃ karuṇāmbudhe te ..6-8..



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.