Хелпикс

Главная

Контакты

Случайная статья





pramāṇāni



pramāṇāni

śrī-jaiminir uvāca—

yuktāny upākhyāna-vara-dvayasya

padyāni yāny asya jagau pitā te |

goloka-māhātmya-kathā-prahṛṣṭo

bho vatsa bhāvair madhurair vicitraiḥ ||90||

 

śruti-smṛtīnām akhilārtha-sāra-

       mayāni gāyan rucirāṇi yāni |

kṣipan bhavat-tāta-viyoga-duḥkhaṁ

       sukhī carāmīha vadāmi tāni ||91||

 

ānanda-cin-maya-rasa-pratibhāvitābhis

       tābhir ya eva nija-rūpataya kalābhiḥ |

goloka eva nivasaty akhilātma-bhūto

       govindaṁ ādi-puruṣaṁ tam ahaṁ bhajāmi ||92||

 

goloka-nāmni nija-dhāmni tale ca tasya

       devī-maheśa-haridhāmasu teṣu teṣu |

te te prabhāva-nicayā vihitāś ca yena

       govindaṁ ādi-puruṣaṁ tam ahaṁ bhajāmi ||93||

 

śriyaḥ kāntaḥ kāntaḥ parama-puruṣaḥ kalpa-taravo

       drumā bhūmiś cintāmaṇi-gaṇa-mayī toyam amṛtam |

kathā gānaṁ naṭyaṁ gamanam api vaṁśī priya-sakhī

       cid-ānandaṁ jyotiḥ param api tad-āsvādyam api ca ||94||

 

sa yatra kṣirābdhi sarati surabhībhyas sumahān

       nimeśārdhākhyo vā vrajati na hi yatrāpi samayaḥ |

bhaje śvetadvīpaṁ tam aham iha golokam iti yaṁ

       vidantas te santaḥ kṣiti-virala-carāḥ katipaye ||95||

 

kiṁ ca—

puṇyā bata vraja-bhuvo yad ayaṁ nṛ-liṅga-

gūḍhaḥ purāṇa-puruṣo vana-citra-mālyaḥ |

gāḥ pālayan saha-balaḥ kvaṇayaṁś ca veṇuṁ

vikrīḍayāñcati giritra-rāmārcitāṅghriḥ |96||

 

aho’tidhanya vraja-go-ramaṇyaḥ

       stanyāmṛtaṁ pītam atīva te mudā |

yāsāṁ vibho vatsatarātmajātmanā

       yat-tṛptaye’dyāpy atha nālam adhvaraḥ ||97||

 

aho bhāgyam aho bhāgyaṁ nanda-gopa-vrajaukasām |

yan-mitraṁ paramānandaṁ      pūrṇaṁ brahma sanātanam ||98||

 

eṣāṁ tu bhāgya-mahitācyuta tāvad āstam

       ekādaśaiva hi vayaṁ bata bhūri-bhāgaḥ |

etad dhṛṣīka-caṣakair asakṛt pibāmaḥ

       sarvādayo’ṅghry-udaja-madhv-amṛtāsavaṁ te ||99||

 

tad bhūri-bhāgyam iha janma kim apy aṭavyāṁ

       yad gokule’pi katamāṅghri-rajo-'bhiṣekam |

yaj jīvitaṁ tu nikhilaṁ bhagavān mukundas

       tv adyāpi yat-pada-rajaḥ śruti-mṛgyam eva ||100||

 

eṣāṁ ghoṣa-nivāsinām uta bhavān kiṁ devarāteti naś

       ceto viśva-phalāt phalaṁ tvad-aparaṁ kutrāpy ayaṁ muhyati |

sad-veṣād api pūtanāpi sa-kula tvam eva devapitā

       yad-dhāmārtha-suhṛt-priyātma-tanaya-praṇāśayas tvat-kṛte ||101||

 

tāvad rāgādayaḥ stenās tāvat kara-gṛhaṁ gṛham |

tāvan moho’ṅghri-nigaḍo yāvat kṛṣṇa na te janaḥ ||102||

prāpañcaṁ nisprāpañco’pi viḍambayasi bhū-tale |

prapanna-janatānanda-sandohaṁ prathituṁ prabho ||103||

jānanta eva jānantu kiṁ bahūktyā na me prabho |

manaso vapuṣo vāco vaibhavaṁ tava gocaraḥ ||104||

anujānihi māṁ kṛṣṇa sarvaṁ tvaṁ vetsi sarva-dṛk |

tvam eva jagataṁ nātho jagac caitat tavārpitam ||105||

 

śrī-kṛṣṇa vṛṣṇi-kula-puṣkara-joṣa-dāyin

       kṣmā-nirjara-dvija-paśūdadhi-vṛddhi-kārin |

uddharma-śarbara-hāro kṣiti-rākṣasa-dhrug

       ākalpam arkam arhān bhagavan nāmas te ||106||

 

dhanyeyam adya dharaṇi tṛṇa-virūḍhas tvat-

       pāda-spṛśo druma-latāḥ karajābhimṛṣṭaḥ |

sadyo’drayaḥ khaga-mṛgāḥ sadayāvalokair

       gopyo’ntareṇa bhujayor api yat-spṛhā śrīḥ ||107||

 

vṛndāvanaṁ sakhi bhuvo vitanoti kīrtiṁ

       yad devakī-suta-padāmbuja-labdha-lakṣmi |

govinda-veṇum anu matta-mayūra-nṛtyaṁ

       prekṣādri-sānv-avaratāṇya-samasta-sattvam ||108||

 

hantāyam adrir abalā hari-dāsa-vāryo

       yad-rāma-kṛṣṇa-caraṇa-sparaśa-pramodaḥ |

mānaṁ tanoti saha-go-gaṇayos tayor yat

       pānīya-sūyavasa-kandara-kanda-mūlaiḥ ||109||

 

dṛṣṭvātape vraja-paśūn saha rāma-gopaiḥ

       sañcarayantam anu veṇum udīrayantam |

prema-pravṛddha uditaḥ kusumāvalībhiḥ

       sakhyur vyadhāt sva-vapuṣāmbuda atapātram ||110||

 

nadyas tadā tān upadhārya mukunda-gītam

       āvārta-lakṣita-manobhava-bhagna-vegaḥ |

āliṅgana-sthagita-murmi-bhujair murārer

       gṛhṇānti pāda-yugalaṁ kamalopahāraḥ ||111||

 

vana-latās vara ātmani viṣṇuṁ

       vyañjayantya iva puṣpa-phalāḍhyāḥ |

praṇata-bhara-viṭapā madhu-dhārāḥ

       prema-hṛṣṭa-tanavo vavṛṣuḥ sma ||112||

 

ete’linas tava yaśo’khila-loka-tīrthaṁ

       gāyanta ādi-puruṣānupathaṁ bhajante |

prāyo amī muni-gaṇā bhavadīya-mukhyā

       gūḍhaṁ vane’pi na jahaty anaghātma-daivam ||113||

 

sarasi sarasa-haṁsa-vihaṅgās

       cāru-gīta-hṛta-cetasa etya |

harim upāsata te yata-cittā

       hanta mīlita-dṛśo dhṛta-maunāḥ ||114||

 

prāyo batāmba munayo vihagā vane’smin

       kṛṣṇekṣitaṁ tad-uditaṁ kala-veṇu-gītam |

āruhya ye druma-bhujān rucira-pravālān

       śṛṇvanti mīlita-dṛśo vigatānya-vācaḥ ||115||

 

dhanyāḥ sma mūḍha-matayo’pi hariṇya eta

       ya nanda-nandanam upatta-vicitra-veṣam |

ākarṇya veṇu-raṇitaṁ saha-kṛṣṇasārāḥ

       pūjāṁ dadhur viracitaṁ praṇayāvalokaiḥ ||116||

 

gāvaś ca kṛṣṇa-mukha-nirgata-veṇu-gīta-

       pīyūṣām uttabhita-karṇa-puṭaiḥ pibantyaḥ |

śāvāḥ snuta-stana-payaḥ-kavalaḥ sma tasthur

       govindam ātmani dṛśāśru-kalaḥ spṛśantyaḥ ||117||

 

vṛndaśo vraja-vṛṣa mṛga-gavo

       veṇu-vādya-hṛta-cetasa ārāt |

danta-daṣṭa-kavalā dhṛta-karṇa

       nidritā likhita-citram ivāsan ||118||

 

pūrṇaḥ pulindya urugāya-padābja-rāga-

       śrī-kuṅkumena dayita-stana-maṇḍitena |

tad-darśana-smara-rujas tṛṇa-rūṣitena

       limpantya ānana-kuceṣu jahus tad-ādhim ||119||

 

yadi dūraṁ gataḥ kṛṣṇo vana-śobha-kṣaṇāya tam |

ahaṁ pūrvam ahaṁ pūrvam iti saṁspṛśya remire ||120||

 

itthaṁ satāṁ brahma-sukhānubhūtyā

       dāsyaṁ gatānāṁ para-daivatena |

māyāśritānāṁ nara-dārakeṇa

       sārdhaṁ vijahruḥ kṛta-puṇya-puñjaḥ ||121||

 

yat-pāda-paṁśur bahu-janma-kṛcchrato

       dhṛtātmabhir yogibhir apy alabhyaḥ |

sa eva yādṛg viṣayaḥ svayaṁ sthitaḥ

       kiṁ varṇyate diṣṭam aho vrajaukasām ||122||

 

kvacit pallava-talpeṣu niyuddha-śrama-karṣitaḥ |

vṛkṣa-mūlāśrayaḥ śete gopotsaṅgopabarhaṇaḥ ||123||

pāda-saṁvāhanaṁ cakruḥ kecit tasya mahātmanaḥ |

apare hata-pāpmāno vyajanaiḥ samavījayan ||124||

anye tad-anurūpāṇi manojñāni mahātmanaḥ |

gāyanti sma mahārāja sneha-klinna-dhiyaḥ śanaiḥ ||125||

nandaḥ kim akarod brahman śreya eva mahodayam |

yaśoda vā mahā-bhāga pāpau yasyāḥ stanaṁ hariḥ ||126||

tato bhaktir bhagavati putrī-bhūte janārdane |

dam-patyor nitarām āsīd gopa-gopīṣu bhārata ||127||

nandaḥ sva-putram ādāya proṣyāgata udāra-dhīḥ |

mūrdhny avaghrāya paramaṁ mudaṁ lebhe kurūdvaha ||128||

sa mātuḥ svinna-gātrāya visrasta-kavara-srajaḥ |

dṛṣṭvā pariśramaṁ kṛṣṇaḥ kṛpayāsīt sva-bandhane ||129||

nemaṁ viriñco na bhavo na śrīr apy aṅga-saṁśrayā |

prasādaṁ lebhire gopī yat tat prāpa vimuktidāt ||130||

payaṁsi yāsām apibat putra-sneha-snutāny alam |

bhagavān devakī-putraḥ kaivalādy-akhilārtha-daḥ ||131||

tāsām avirataṁ kṛṣṇe kurvatīnāṁ sutekṣaṇam |

na punaḥ kalpate rājan saṁsāro’jñāna-sambhavaḥ ||132||

gopīnāṁ paramānanda āsīd govinda-darśane |

kṣaṇaṁ yuga-śatam iva yāsāṁ yena vinābhavat ||133||

tan-manaskas tad-ālāpas tad-viceṣṭas tad-ātmikaḥ |

tad-guṇān eva gāyantyo nātmāgarāṇi sasmaruḥ ||134||

 

gopyas tapaḥ kim ācaran yad amuṣya rūpaṁ

       lāvaṇya-sāram asamordhvam ananya-siddham |

dṛgbhiḥ pibanty anusavābhinavaṁ durāpam

       ekānta-dhāma yaśasaḥ śriya aiśvarasya ||135||

 

yā dohane’vahanane mathanopalepā

       preṅkheṅkhanārbha-ruditokṣaṇe marjanādau |

gāyanti cainam anurakta-dhiyo’śru-kaṇṭhyo

       dhanyā vraja-striya urukrama-citta-yānāḥ ||136||

 

prātar vrajād vrajata āviśataś ca sāyaṁ

       gobhiḥ samaṁ kvaṇayato’sya niśamya veṇum |

nirgatya tūrṇam abalāḥ pathi bhūri-puṇyāḥ

       paśyanti sa-smita-mukhaṁ sadayāvalokam ||137||

 

na pāraye’haṁ niravadya samyujaṁ

       sva-sādhu-kṛtyaṁ vibudhāyuṣāpi vaḥ |

yā mābhajan durjaya-geha-śṛṅkhalāḥ

       saṁvṛścya tad vaḥ pratiyātu sādhunā ||138||

 

gacchoddhava vrajaṁ saumya pitror naḥ prītim āvaha |

gopīnāṁ mad-viyogādhiṁ mat-sandeśair vimocaya ||139||

tā manaskā mat-prāṇā mad-arthe tyakta-daihikāḥ |

ye tyakta-loka-dharmāś ca mad-arthe tān bibhārmy aham ||140||

mayi tāḥ preyasāṁ preṣṭhe dūra-sthe gokula-striyaḥ |

smarantyo’ṅga vimuhyanti virahotkaṇṭhya-vihvalāḥ ||141||

dhārayanty ati-kṛcchreṇa prāyaḥ prāṇān kathañcana |

pratyāgamana-sandeśair ballavyo me mad-ātmikaḥ ||142||

 

rāmeṇa sārdhaṁ mathurāṁ praṇīte

       śvāphalkinā mayy anurakta-cittāḥ |

vigadha-bhāvena na me viyoga-

       tīvrādhayo’nyaṁ dadṛśuḥ sukhāya ||143||

 

tās tāḥ kṣapāḥ preṣṭhatamena nītā

       mayaiva vṛndāvana-gocareṇa |

kṣaṇārdhavat tāḥ punar aṅga tāsāṁ

       hīnā mayā kalpa-samā babhuvuḥ ||144||

 

tā nāvidan mayy anusaṅga-baddha-

       dhiyaḥ svam ātmānam adasta-khedam |

yathā samādhau munayo’bdhi-toye

       nadyaḥ praviṣṭa iva nāma-rūpe ||145||

 

mat-kāmā ramaṇaṁ jāram asvarūpa-vido’balāḥ |

brahma māṁ paramaṁ prāpuḥ saṅgāc chata-sahasraśaḥ ||146||

 

etāḥ paraṁ tanu-bhṛto bhuvi gopa-vādhvo

       govinda eva nikhilātmani rūḍha-bhāvāḥ |

vañchanti yad bhāva-bhiyo munayo vayaṁ ca

       kiṁ brahma-janmabhir ananta-kathā-rasasya ||147||

 

kvemaḥ striyo vana-cārīr vyabhicāra-duṣṭāḥ

       kṛṣṇe kva caiṣa paramātmani rūḍha-bhāvāḥ |

nanv īśvaro’nubhajato’viduṣo’pi sākṣāc

       chriyas tanoty agada-rāja ivopayuktāḥ ||148||

 

nāyaṁ śriyo’ṅga u nitānta-rateḥ prasādaḥ

       svar-yoṣitāṁ nalina-gandha-rucaṁ kuto’nyaḥ |

rāsotsave’sya bhuja-daṇḍa-gṛhīta-kaṇṭha-

       labdhāśiṣāṁ ya udagād vraja-sundarīṇām ||149||

 

āsām aho caraṇa-reṇu-juṣām ahaṁ syāṁ

       vṛndāvane kim api gulma-latauṣādhīnām |

yā duṣṭyajaṁ sva-janam ārya-pathaṁ ca hitvā

       bhejur mukunda-padavīṁ śrutibhir vimṛgyam ||150||

 

yā vai śriyārcitam ajādibhir āpta-kāmair

       yogeśvarair api sadātmani rāsa-goṣṭhyam |

kṛṣṇasya tad bhagavataḥ prapadāravindaṁ

       nyastaṁ staneṣu vijahuḥ parirabhya tāpam ||151||

 

vande nanda-vraja-strīṇāṁ pāda-reṇum abhīkṣṇaśaḥ |

yāsāṁ hari-kathodgītaṁ punāti bhuvana-trayam ||152||

 

gopyaḥ kim ācarad ayaṁ kuśalaṁ sma veṇur

       damodarādhara-sudhām api gopikānām |

bhuṅkte svayaṁ yad-avaśiṣṭa-rasaṁ hradinyo

       hṛṣyat-tvaco’śru mumucus taravo yathāryaḥ ||153||

 

jayati jana-nivāso devakī-janma-vādo

       yadu-vara-pariṣat svarir dorbhir āsyann adharmam |

sthira-cara-vṛjina-ghnaṁ susmita-śrī-mukhena

       vraja-pura-vanitānāṁ vārdhayan kāmadevam ||154||

 

śrī-janamejaya uvāca—

kṛtārtho’smi kṛtārtho’smi niścito bhagavan guro |

guhyaṁ goloka-māhātmyaṁ yad ahaṁ sevitas tvayā ||155||

 

śrī-jaiminir uvāca—

tātāttha satyaṁ yad-bhaktyā     śravaṇād api kīrtanāt |

asyākhyānasya vā dhyānāt tat-padaṁ labhate naraḥ ||156||

 

tasmai namo’stu nirupādhi-kṛpākulāya

       śrī-gopa-rāja-tanayāya gurūttamāya |

yaḥ kārayan nija-janaṁ svayam eva bhaktiṁ

       tasyātituṣyati yathā paramopakartuḥ ||157||

 

iti śrī-bṛhad-bhāgavatāmṛte śrī-goloka-māhātmya-nirūpaṇe

jagadānando nāmā saptamo'dhyāyaḥ

|| 2.7 |

 

 --o)0(o--

 

samāptaṁ cedaṁ dvitīya-khaṇḍam

samāptam idaṁ bṛhad-bhāgavatāmṛtam



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.