|
|||
saptamo'dhyāyaḥsaptamo'dhyāyaḥ
śrī-parīkṣid uvāca— itthaṁ sa-parivārasya mātas tasyāti-rodanaiḥ | brahmāṇḍaṁ vyāpya sañjāto mahotpāta-cayaḥ kṣaṇāt ||1|| tatrānya-bodhakābhāvāt svayam āgāc caturmukhaḥ | vṛto veda-purāṇādyaiḥ parivāraiḥ surair api ||2|| tam apūrva-daśā-bhājaṁ preṣṭha-prāṇāya-kātaram | nigūḍha-nija-māhātmya- bhara-prakaṭanoddhatam ||3|| mahā-nārāyaṇaṁ brahmā pitaraṁ gurum ātmanaḥ | sa-camatkāram ālokya dhvasta-dhairyo’rudat kṣaṇam ||4|| saṁstabhya yatnād ātmānaṁ svasthyaṁ janayituṁ prabhoḥ | upāyaṁ cintayām āsa prāpa cānantaraṁ hṛdi ||5|| tatraiva bhagavat-pārśve rudantaṁ vinaṭā-sutam | uccaiḥ sambodhya yatnena sabodhī-kṛtya so’vadat ||6||
śrī-brahmovāca— yac chrī-vṛndāvanaṁ madhye raivatādri-samudrayoḥ | śrīman-nanda-yaśodādi- pratimālaṅkṛtāntaram ||7|| go-yūthais tādṛśair yuktaṁ racitaṁ viśvakarmaṇā | rājate māthuraṁ sakṣād vṛndāvanam ivāgatam ||8|| tatremaṁ sāgrajaṁ yatnād yathāvasthāṁ śanair naya | kevalaṁ yātu tatraiṣā rohiṇy anyo na kaścana ||9||
śrī-parīkṣid uvāca— prayatnāt svasthatāṁ nīto brahmaṇā sa khageśvaraḥ | viśārada-varaḥ pṛṣṭhe mandaṁ mandaṁ nyadhatta tau ||10|| sva-sthānaṁ bhejire sarve caturvaktreṇa bodhitāḥ | saṁjñām ivāpto rāmas tu niyamāno garutmatā ||11|| śrī-nanda-nandanas tatra paryaṅke sthāpitaḥ śanaiḥ | sākṣād ivāvatiṣṭhas te yatra tad-gopa-gopikāḥ ||12|| uddhavena sahāgatya devakī putra-vatsalā | rukmiṇī-satyabhāmādya devyaḥ padmavatī ca sā ||13|| tādṛg-daśāgataṁ kṛṣṇam aśaktas tyaktum añjasā | dūrād dṛṣṭi-pathe’tiṣṭhan nilīya brahma-yācñayā ||14|| nāradas tu kṛtāgaskam ivātmānam amānyata | devānāṁ yādavānāṁ ca saṅge’gan na kutūhalāt ||15|| viyaty antar hṛto bhūtvā baddhaikaṁ yoga-paṭṭakam | niviṣṭo bhagavac-ceṣṭā- mādhuryānubhavāya saḥ ||16|| garuḍaś copari vyomnaḥ sthitvā pratyakṣam ātmanaḥ | pakṣābhyām ācaraṁś chāyām anvavartata taṁ prabhum ||17|| atha kṛṣṇāgrajaḥ prāptaḥ kṣaṇena svasthatam iva | taṁ sarvārtham abhipretya vicakṣaṇa-śiromaṇiḥ ||18|| kṣipraṁ svasyānujasyāpi sammarjya vadanāmbujam | vastrodarāntare vaṁśī śṛṅga-vetre ca kakṣayoḥ ||19|| kaṇṭhe kadamba-mālāṁ ca barhāpīḍaṁ ca mūrdhani | navaṁ guñjāvataṁsaṁ ca karṇayor nidadhe śanaiḥ ||20|| racayitvā vanya-veṣāṁ tvaṣṭṛ-kalpita-vastubhiḥ | balād utthāpayan dhṛtvā- bravīd uccatara-svaraiḥ ||21||
śrī-baladeva uvāca— śrī-kṛṣṇa kṛṣṇa bho bhrātar uttiṣṭhottiṣṭha jagrihi | paśyādya velātikrāntā viśanti paśavo vanam ||22|| śrīdāmādyā vayasyāś ca sthitā bhavad-apekṣayā | snehena pitarau kiñcin na śaktau bhāṣituṁ tvayi ||23|| paśyantyas te mukhāmbhojam imā gopyaḥ parasparam | karṇākarṇitayā kiñcid vadantyas tvāṁ hasanti hi ||24||
śrī-parīkṣid uvāca— itthaṁ prajalpatābhīkṣṇaṁ nāmabhiś ca sa-lālanam | āhūyamāno hastābhyām calyamāno balena ca ||25|| rāmeṇotthāpyamāno’sau saṁjñām iva cirād gataḥ | vadan śiva-śiveti drāg udatiṣṭhat sa-vismayam ||26|| unmīlya netra-kamale sampaśyan parito bhṛśām | smayamānaḥ puro nandaṁ dṛṣṭvā hrīṇo nanāma tam ||27|| abravīt pārśvato vīkṣya yaśodāṁ ca hasan mudā | snehāt tad-ānana-nyasta- nirṇimeṣekṣaṇam iva ||28||
śrī-bhagavān uvāca— adya prabhāto bho mātar asminn eva kṣaṇe mayā | citrā kati kati svapnā jāgrateva na vīkṣitāḥ ||29|| madhu-puryām ito gatvā dṛṣṭāḥ kaṁsādayo hatāḥ | jarasandhādayo bhūpā nirjitāḥ sukhitāḥ surāḥ ||30|| nirmitāmbhonidhes tīre dvārakākhyā mahā-purī | nānya-vṛttāni śakyante’dhunā kathayituṁ javāt ||31|| anena svapna-vighnena dīrghena svānta-hāriṇā | anya-vāsaravat kāle śayanān notthitaṁ mayā ||32|| bho ārya tan mahāścaryam asambhavyaṁ na mānyate | bhavatā cet tad-āraṇye gatvā vakṣyāmi vistarāt ||33||
śrī-parīkṣid uvāca— evaṁ sambhāṣya jananīm abhivandya sa sādaram | vana-bhogyepsur ālakṣya rohiṇyokto’ty-abhijñayā ||34||
śrī-rohiṇy uvāca— bho vatsa tava mātādya tvan-nidrādhikya-cintayā | tvad-eka-putrā duḥstheva tad alaṁ bahu-vārtayā ||35|| agrato niḥsṛtā gās tvaṁ gopāṁś cānusara drutam | mayopaskṛtya sambhogyaṁ vana-madhye praheṣyate ||36||
śrī-parīkṣid uvāca— tathā vadantīṁ susnigdhāṁ rohiṇīṁ cābhivādya saḥ | sthitāṁ kara-tale mātur navanītaṁ śanair hasan ||37|| cauryeṇaiva samādāya nija-jyeṣṭhaṁ samāhvayan | aprāpyāgre gavāṁ saṅge gataṁ na bubhuje ghṛṇī ||38|| bhogyaṁ madhyāhnikaṁ cāṭu- pāṭavena sva-mātarau | samprārthya purato gatvā gopīḥ sambhāṣya narmabhiḥ ||39|| rundhāno veṇu-nādair gā vartamānāṁ sahālibhiḥ | rādhikām agrato labdhvā sa-narma-smitam abravīt ||40||
śrī-nanda-nandana uvāca— prāṇeśvari rahaḥ prāptaṁ bhaktam ekāntināṁ ca mām | sambhāṣase kathaṁ nādya tat kiṁ vṛttāsi māninī ||41|| aparaddhaṁ mayā kiṁ te nūnaṁ jñātam aho tvayā | sarvajñe’dyatana-svapna- vṛttaṁ tat tan mamākhilam ||42|| tvāṁ vihāyānyato gatvā vivāhā bahavaḥ kṛtāḥ | tāsāṁ kṣitipa-putrīṇām udyantīnāṁ mṛtiṁ prati | putra-pautrādayas tatra janitā dūra-vārtinā ||43|| astu tāvad idānīṁ tad gamyate tvarayā vane | santoṣade pradoṣe’dya mayā tvaṁ modayiṣyase ||44||
śrī-parīkṣid uvāca— itthaṁ sa-puṣpa-vikṣepaṁ vadan dṛṣṭvā diśo’khilāḥ | taṁ sa-cumbanam āliṅgya go-gopaiḥ saṅgato’grataḥ ||45||
adṛṣṭa-pūrvaṁ vraja-veṣam adbhutaṁ mahā-manojñaṁ muralī-ravānvitam | yadānvabhūt sneha-bhareṇa devakī tadaiva vṛddhāpy ajani snuta-stanī ||46||
rukmiṇī-jambavaty-ādyaḥ purānutthena karhicit | mahā-premṇāgatā mohaṁ dhairya-hanyāpatan kṣitau ||47||
vṛddhā ca mattā saha satyabhāmayā kāmasya vegād anukurvatī muhuḥ | āliṅganaṁ cumbanam apy adhāvat dhartuṁ hariṁ bāhu-yugaṁ prasārya ||48||
purā tad-arthānubhavād ivāsau kathañcid āditya-sutāvalambya | śamaṁ samaṁ prajñā-varoddhavena balād vikṛṣyāvarurodha te dve ||49||
govinda-devas tv anucārayan gā gatāḥ purastād udadhiṁ nirīkṣya | taṁ mānyamāno yamunāṁ pramodāt sakhīn vihārāya samājuhāva ||50||
gatāḥ kutra vayasyāḥ stha śrīdāman subalārjuna | sarve bhavanto dhāvanto vegenāyaṁ tu harṣataḥ ||51|| kṛṣṇāyāṁ pāyayitvā gā vihārāma yathā-sukham | madhurāmala-śītāmbu- vāhinyām avagāhya ca ||52|| evam agre saran gobhir ambudhe nikaṭe gataḥ | mahā-kallola-mālābhiḥ kolāhalavato’cyutaḥ ||53|| sarvato vīkṣya tat-tīre prakaṭāṁ svāṁ mahā-purīm | ālakṣya kim idaṁ kvāhaṁ ko’ham ity āha vismitaḥ ||54|| ity evaṁ sa-camatkāraṁ muhur jalpan mahārṇavam | purīṁ cālocayan proktaḥ śrīmat-saṅkarṣaṇena saḥ ||55||
śrī-baladeva uvāca— ātmānam anusandhehi vaikuṇṭheśvara mat-prabho | avatīrṇo’si bhū-bhāra- hārāya jñāpito’maraiḥ ||56|| duṣṭān saṁhara tac-chiṣṭān paripālaya samprati | yajñaṁ paitṛ-svaseyasya dharma-rājasya santanu ||57|| pratiṣṭhitas tvayaivāsau cakravartī yudhiṣṭhiraḥ | anuśālvādi-duṣṭānāṁ bibheti vara-vikramāt ||58|| tat tatra gatvā tan hantum yatasva yadubhiḥ saha | tavaiva vairatas te hi tāvakān pīḍayanti tān ||59||
śrī-parīkṣid uvāca— evaṁ rasāntaraṁ nītvā- nujaṁ sva-sthayituṁ vacaḥ | yad uktaṁ balarāmena śrutvā bhāvāntaraṁ gataḥ ||60|| jagāda bhagavān kruddho bhrātaḥ śālvānujādayaḥ | te ke varākā hantavyā gatvaikena mayādhunā ||61|| bhavān pratyetu satyaṁ me sampratijñām idaṁ vacaḥ | itthaṁ prasaṅga-saṅgatyā mugdha-bhāvaṁ jahau prabhuḥ ||62|| parito muhur ālokya śrīmad-dvāravatīśvaram | śrī-yādavendram ātmānaṁ pratyabhijñātavāṁs tadā ||63|| prasādābhyantare suptaṁ sasmārātha kare sthitam | vaṁśīṁ svasyāgrajasyāpi vanya-veṣaṁ ca dṛṣṭavān ||64|| puryā bahiḥ prayānena go-pālanam avekṣya ca | vismayaṁ saṁśayaṁ cāpto jahāsa hṛdi bhāvayan ||65|| tato haladharaḥ smitvā tadīya-hṛdayāṅgamaḥ | sarvaṁ brahma-kṛtaṁ tasyā- kathayat tat sa-hetukam ||66|| tato hrīṇā iva jyeṣṭha- mukhaṁ paśyan smitaṁ śritaḥ | rāmeṇodvartya tatrābdhau snāpito dhūli-dhuṣaraḥ ||67|| tadānīm eva samprāptaṁ bhagavad-bhāva-kovidam | āruhyālakṣitas tārkṣyaṁ nija-prāsādam āgataḥ ||68|| sarvajñenoddhavenātha devakī-rukmiṇī-mukhāḥ | prabodhyāntaḥ-pure devyo bhagavat-pārśvam āpitāḥ ||69|| mātā ca devakī putram āśirbhir abhinandya tam | bhoga-sampādanāyāsya kālābhijñā drutaṁ gatā ||70|| stambhādy-antaritāḥ satyo devyo’tiṣṭhan prabhu-priyāḥ | satyabhāmā na tatrāgat tāṁ kṛṣṇo’pṛcchad uddhavam ||71||
śrī-hari-dāsa uvāca— vṛndāvane yadā jāto vijayo raivatārcite | prabhos tadātanaṁ bhāvam abudha-bhramakaṁ param ||72|| kam apy ālokya devībhiḥ saha tatraiva dūrataḥ | sthitā nilīya durbuddhir ūce padmavatī khalā ||73|| devaky are puṇya-hīne re re rukmiṇi durbhage | satyabhāme’vare hanta jāmbavaty-ādayo’varāḥ ||74|| paśyatedam ito’rvak svaṁ abhimānaṁ vimuñcata | abhirīṇāṁ hi dāsyāya tapasyaṁ kurutottamam ||75|| tad-durvāco niśāmyādāu devakyoktam abhijñayā | samasta-jagad-ādhāra- bhavad-ādhāra-bhūtayā ||76|| āścaryam atra kiṁ mūrkhe pūrva-janmani yat tapaḥ | samaṁ śrī-vasudevena mayākāri sutāya tat ||77|| ato’yam avayoḥ prāptaḥ putratāṁ varadeśvaraḥ | tasmin nanda-yaśodābhyāṁ bhaktiḥ samprārthitā vidhim ||78|| tasyaitad-bhakta-varyasya tādṛśena vareṇa tau | avābhyām api māhātmyaṁ prāptau sa-parivārakau ||79|| tābhyāṁ sneha-bhareṇāsya pālanaṁ tat-tad-īhitam | ato’syaitādṛśo bhāvas tayor yukto hi me priyaḥ ||80|| atha śrī-rukmiṇī-devī sa-harṣam idam abravīt | yad-vākya-śravaṇāt sarva- bhaktānāṁ prema vardhate ||81||
yā bhartṛ-putrādi vihāya sarvaṁ loka-dvayārthān anapekṣamānaḥ | rasādibhis tādṛśa-vibhramais tad- rītyābhajaṁs tatra tam enam ārtāḥ ||82||
ato hi yā no bahu-sādhanottamaiḥ sādhyasya cintyasya ca bhāva-yogataḥ | mahā-prabhoḥ prema-viśeṣa-pālibhiḥ sat-sādhana-dhyāna-padatvam āgatāḥ ||83||
tāsv etasya hi dharma-karma-suta-pautrāgāra-kṛtādiṣu vyagrabhyo’smad athādaraiḥ patitayā sevā-karibhyo’dhikaḥ | yukto bhāva-varo na matsara-padaṁ codvāha-bhāgbhyo bhavet saṁslāghyo’tha ca mat-prabhoḥ priya-janādhīnatva-māhātmya-kṛt ||84||
tato’nyābhiś ca devībhir etad evānumoditam | sātrājitī paraṁ māna- gehaṁ tad asahāviśat ||85||
śrī-parīkṣid uvāca— śrīmad-gopījana-prāṇa- nāthaḥ sa-krodham ādiśat | sasamādīyatām atra mūrkha-rāja-sutā drutam ||86||
śreṣṭhā vidagdhāsv abhimāna-sevā- cāturyato nandayituṁ pravṛttā | gopāla-nārī-rati-lampaṭaṁ taṁ bhartāram atyanta-vidagdha-tatyam ||87||
dāsībhyas tādṛśīm ājñāṁ tasyākarṇya vicakṣaṇā | utthāya marjayanty aṅgaṁ tvarayā tatra sā gatā ||88|| stambhe’ntardhāpya dehaṁ svaṁ sthitā lajjā-bhayānvitā | saṁlakṣya prabhunā proktā samrambhāveṣataḥ sphuṭam ||89||
śrī-bhagavān uvāca— are sātrājiti kṣiṇa- citte māno yathā tvayā | kriyate rukmiṇī-prāpta- pārijatādi-hetukaḥ ||90|| tathā vraja-janeṣv asmin nirbhara-praṇayād api | avare kiṁ na jānāsi māṁ tad-icchānusāriṇam ||91|| kṛte sarva-parityāge tair bhadraṁ yadi mānyate | śape te’smin kṣaṇe satyaṁ tathaiva kriyate mayā ||92|| stuvatā brahmaṇoktaṁ yad vṛddha-vākyaṁ na tan mṛśā | teṣāṁ pratyupakāre’ham aśakto’to mahā-ṛṇī ||93|| yadi ca prītaye teṣāṁ tatra yāmi vasāmi ca | tathāpi kim api svasthyaṁ bhāvyaṁ nālocayāmy aham ||94||
mad-īkṣaṇād eva vigāḍha-bhāvo- dayena labdhvā vikalā vimoham | na daihikaṁ kiñcana te na dehaṁ vidur na cātmānam aho kim anyat ||95||
dṛṣṭe’pi śāmyen mayi tan na duḥkhaṁ viccheda-cintākulitātmanāṁ vai | harṣāya teṣāṁ kriyate vidhir yo duḥkhaṁ na sadyo dvi-guṇī-karoti ||96||
adṛśyamāne ca mayi pradīpta- viyoga-vahner vikalāḥ kadācit | mṛtā ivonmāda-hatāḥ kadācid vicitra-bhāvaṁ madhuraṁ bhajante ||97||
tamisra-puñjādi yad eva kiñcin madīya-varṇopamam īkṣyate taiḥ | sa-cumbanaḥ tat parirabhyate mad- dhiyā paraṁ tat kva nu varṇanīyam ||98||
ata eva mayā svasya sthitim apy asthiteḥ samam | dṛṣṭvā na gamyate tatra śṛṇv arthaṁ yuṣmād udvahe ||99|| tāsām abhāve pūrvaṁ me vasato mathurā-pure | vivāha-karaṇe kācid icchāpy āsīn na mānini ||100|| madanāptyā tu rukmiṇyā vañchantyāḥ prāṇa-mocanam | śrutvāsyā vipra-vadanād ārti-vijñāpti-pātrikam ||101|| mahā-duṣṭa-nṛpa-śreṇi- darpa-saṁharatā mayā | pāṇir gṛhītaḥ saṅgrāme hṛtvā rājñāṁ prāpaśyatām ||102|| asyāḥ sandarśanāt tāsām ādhikyena smṛter bhavāt | mahā-śokārti-janakāt paramākulatām agāt ||103|| ṣoḍaśānāṁ sahasrāṇāṁ sa-śatānāṁ mad-āptaye | kṛta-kātyāyanī-pūjā- vratānāṁ gopa-yoṣitām ||104|| nidarśanād iva svīyaṁ kiñcit svasthayituṁ manaḥ | tavatya eva yūyaṁ vai mayātraita vivāhitaḥ ||105|| aho bhāmini jānīhi tat tan mama mahā-sukham | mahimāpi sa māṁ hitvā tasthau tatrocitāspadam ||106 |
citrāticitrai rucirair vihārair ānanda-pāthodhita-raṅga-magnaḥ | nājñāsiṣāṁ rātri-dināni tāni tat-tan-mahā-mohana-loka-saṅgāt ||107||
bālya-krīḍā-kautukenaiva te te daitya-śreṣṭhā māritāḥ kāliyo’pi | duṣṭo nirdamyāśu niḥsarito’sau pāṇau savye’dharī govardhanaḥ saḥ ||108||
tādṛk santoṣārṇave’haṁ nimagno yena stotraṁ kurvatāṁ vandanaṁ ca | brahmādīnāṁ bhāṣaṇe darśane ca manvāno’ghaṁ vyasmaraṁ deva-kṛtyam ||109||
rupeṇa veṣeṇa ravāmṛtena vaṁsyāś ca pūrvānuditena viśvam | sammohitaṁ prema-bhareṇa kṛtsnaṁ tiṣṭhantu dūre vraja-vāsinas te ||110||
ākāśa-yānā vidhi-rudra-śakrāḥ siddhāḥ śaśi deva-gaṇās tathānye | gāvo vṛśā vatsa-gaṇā mṛgāś ca vrkṣāḥ khagā gulma-latās tṛṇāni ||111||
nadyo’tha meghāḥ sacarāḥ sthirāś ca sa-cetanācetanakāḥ prāpañcāḥ | prema-pravāhottha-vikāra-ruddhāḥ sva-sva-svabhāvāt parivṛttim āpuḥ |112||
etat satyam asatyaṁ vā kālindī pṛcchyatām iyam | ya tad vraja-jana-svaira- vihārānanda-sākṣiṇī ||113|| adhunā tu sa evāhaṁ sva-jñātīn yādavān api | netuṁ nārhāmi taṁ bhāvaṁ narma-krīḍā-kutūhalaiḥ ||114|| duṣkaraṁ me babhūvātra tvādṛśaṁ māna-bhañjanam | ato’tra muralī tyaktā lajjayaiva mayā priyā ||115|| aho bata mayā tatra kṛtaṁ yādṛk sthitaṁ yathā | tad astu kila dūre’tra nirvaktuṁ ca na śakyate ||116||
ekaḥ sa me tad-vraja-lokavat priyas tādṛṅ-mahā-prema-bhara-prabhāvataḥ | vakṣyaty adaḥ kiñcana bādarāyanir maj-jīvite śiṣya-vare sva-sannibhe ||117||
śrī-parīkṣid uvāca— etādṛśaṁ tad vraja-bhāgya-vaibhavaṁ samrambhataḥ kīrtayato mahā-prabhoḥ | punas tathā bhāva-niveśa-śaṅkayā tāḥ preritā mantri-vareṇa saṁjñayā ||118||
sarvā mahiṣyaḥ saha satyabhāmayā bhaiṣmādayo drāg abhisṛtya madhubhiḥ | pādau gṛhītvā ruditārdra-kākubhiḥ saṁstutya bhartāram aśīṣamaṁś chanaiḥ ||119||
bhojanārthaṁ ca tenaiva devakī rohiṇī tathā | anna-pānādi-sahite tatra śīghraṁ praveṣite ||120|| balarāmaṁ kṛta-snānaṁ praveśya kṛtinā tadā | dvārānte nāradas tiṣṭhed iti vijñāpito vibhuḥ ||121|| sarvāntarātma-dṛk prāha sa-smitaṁ nanda-nandanaḥ | adya kena niruddho’sau yan nāyāty atra pūrvavat ||122|| pratyuvācoddhavaḥ smitvā prabho bhītyāpi lajjayā | tato brahmaṇya-devena svayam uktaḥ praveśya saḥ ||123||
śrī-bhagavān uvāca— mat-prīty-utpādana-vyagra śrī-nārada-suhṛttama | hitam evākṛtatyantaṁ bhavān me rasikottama ||124||
prāg yadyapi prema-kṛtāt priyāṇāṁ viccheda-dāvānala-vegato’ntaḥ | santāpa-jātena duranta-śoka- veśeṇa gāḍhaṁ bhavatīva duḥkham ||125||
tathāpi sambhoga-sukhād api stutaḥ sa ko’pi nirvacyatamo manoramaḥ | premoda-rāśiḥ pariṇāmato dhruvaṁ tatra sphuret tad rasikaika-vedyaḥ ||126||
tac-choka-duḥkhoparamasya paścāc cittaṁ yataḥ pūrṇatayā prasannam | samprāpta-sambhoga-mahā-sukhena sampannavat tiṣṭhati sarvadaiva ||127||
icchet punas tādṛśam eva bhāvaṁ kliṣṭaṁ kathañcit tad-abhāvataḥ syāt | yeṣāṁ na bhātīti mate’pi teṣāṁ gāḍhopakāri smṛtidaḥ priyāṇām ||128||
kathañcana smaraṇam eva teṣāṁ avehi taj-jīvana-dānam eva | teṣāṁ yato vismaraṇaṁ kadācit prāṇādhikānāṁ maraṇāc ca nindyam ||129||
na sambhaved asmaraṇaṁ kadāpi sva-jīvanānāṁ yad api priyāṇām | tathāpi kenāpi viśeṣaṇena smṛtiḥ praharṣāya yathā sujīvitam ||130||
ity evam upakāro’dya bhavatākāri me mahān | tat te’smi parama-prīto nijābhiṣṭān varān vṛṇu ||131||
śrī-parīkṣid uvāca— munir jaya-jayodghoṣaiḥ sa-vīṇā-gītam aiḍata | vraja-krīḍottha-nāmāḍhyaḥ kīrtanaiś ca vara-pradam ||132|| svayaṁ prayāgasya daśāśvamedha- tīrthādike dvāravatī-parānte | sambhāṣitānāṁ viṣaye bhramitvā pūrṇārthatāṁ śrīmad-anugraheṇa ||133|| viprādīnāṁ śrotu-kāmo munīndro harṣāt kṛṣṇasyānanād eva sakṣāt | etān mātaḥ prārthayām āsa hṛdyaṁ tasmin ramyodāra-siṁhe varaṁ prāk ||134|| śrī-kṛṣṇacandrakasyāpi tṛptir astu kadāpi na | bhavato’nugrahe bhaktau premṇi cānanda-bhājane ||135||
śrī-bhagavān uvāca— vidagdha-nikarācārya ko nāmāyaṁ varo mātaḥ | svabhāvo mat-kṛpā-bhakti- premṇāṁ vyakto’yam eva yat ||136|| prayāga-tīrtham ārabhya bhrāmaṁ bhrāmam itas tataḥ | atrāgatya ca ye dṛṣṭāḥ śrutāś ca bhavatā mune ||137|| sarve samāpta-sarvārthā jagan-niṣṭārakāś ca te | mat-kṛpā-viṣayāḥ kiñcit tāratamyaṁ śritāḥ param ||138|| tathāpi teṣām eko’pi na tṛpyati kathañcana | tad gṛhāṇa varān anyān matto’bhiṣṭa-varān varān ||139||
śrī-parīkṣid uvāca— nartitvā nārado harṣād bhaikṣyavat sad-vara-dvayam | yācamāno jagādedaṁ taṁ vādānya-śiro-maṇim ||140||
śrī-nārada uvāca— sva-dānātṛpta vṛtto’ham idānīṁ sa-phala-śramaḥ | tvan-mahā-karuṇā-pātra- jana-vijñānam āptavān ||141|| ayam eva varaḥ prāpto’nugrahaś cottamo mataḥ | yāce tathāpy udārendra hārdaṁ kiñcic cirantanam ||142||
pāyaṁ pāyaṁ vraja-jana-gaṇa-prema-vāpi-marāla śrīman-nāmāmṛtam avirataṁ gokulābdhy-utthitaṁ te | tat-tad-veṣa-carita-nikarojjṛmbhitaṁ miṣṭam iṣṭaṁ sarvān lokān jagati ramayan matta-ceṣṭo bhramāṇi ||143||
tvadīyās tāḥ krīḍāḥ sakṛd api bhuvo vāpi vacasā dṛśā śrutyāṅgair vā spṛśati kṛta-dhīḥ kaścid api yaḥ | sa nityaṁ śrī-gopī-kuca-kalasa-kaśmīra-vilasat- tvadīyāṅghri-dvandve kalayatutaraṁ prema-bhajanam ||144||
śrī-parīkṣid uvāca— tataḥ śrī-hasta-kamalaṁ prasārya paramādārāt | evam astv iti sānandaṁ gopīnāthena bhāṣitam ||145|| tato mahā-parānandār- ṇave magno munir bhṛśām | gāyan nṛtyan bahu-vidhaṁ kṛṣṇaṁ cakre sunirvṛtam ||146|| bubhuje bhagavadbhyāṁ sa paramānnaṁ sa-pānakam | devakī-rohiṇī-dṛṣṭaṁ rukmiṇyā pariveṣitam ||147|| uddhavena smaryamānaṁ vijitaṁ satyabhāmayā | anyābhir mahiṣībhiś ca rañjitaṁ tat-tad-īhayā ||148|| ācānto lepito gandhair mālābhir maṇḍito muniḥ | alaṅkārair bahu-vidhair arcitaś ca murāriṇā ||149|| atha prayāge gatvā tān mad-apekṣā-vilambitān | munīn kṛtārthayānīti samanujñāpya mādhavam ||150|| svayaṁ yad-bhakti-māhātmyam anubhūtam itas tataḥ | sānandaṁ vīṇayā gāyan sa yayau bhakti-lampaṭaḥ ||151|| te’pi tan-mukhataḥ sarvaṁ śrutvā tat-tan-mahādbhutam | sāra-saṅgrāhino’śeṣam anyat sadyo juhur dṛḍham ||152|| kevalaṁ parama-dainyam avalambyāsya śikṣayā | śrīman-madana-gopāla- caraṇābjam upāsate ||153|| mātar gopa-kiśoraṁ taṁ tvaṁ ca rāsa-rasāmbudhim | tat-prema-mohitābhiḥ śrī- gopībhir abhito vṛtam ||154|| amūṣāṁ dāsyam icchantī tādṛśa-prema-bhaṅgibhiḥ | nityaṁ bhajasva tan-nāma- saṅkīrtana-parāyaṇa ||155|| gopīnāṁ mahimā kaścit tāsām eko’pi śakyate | na mayā sva-mukhe kartuṁ merur mākṣikayā yathā ||156|| aho kṛṣṇa-rasāviṣṭaḥ sadā nāmāni kīrtayet | kṛṣṇasya tat-priyāṇāṁ ca bhaiṣmyādīnāṁ gurur mama ||157||
gopīnaṁ vitatādbhuta-sphuṭatara-premānalārcis-chaṭā- dagdhānāṁ kila nāma-kīrtana-kṛtāt tāsāṁ viśeṣāt smṛteḥ | tat-tīkṣṇa-jvalanocchikhāgra-kaṇikā-sparśena sadyo mahā- vaikalyaṁ sa bhajan kadāpi na mukhe nāmāni kartuṁ prabhuḥ ||158||
tāsāṁ nāthaṁ ballavīnāṁ sametaṁ tābhiḥ premṇā saṁśrayantī yathoktam | mātaḥ matyaṁ tat-prasādān mahattvaṁ tāsāṁ jñātuṁ śakṣyasi tvaṁ ca kiñcit ||159||
etan mahākhyāna-varaṁ mahā-hareḥ kāruṇya-sārālaya-niścayārthakam | yaḥ śraddhayā saṁśrayate kathañcana prāpnoti tat-prema tathaiva so’py aram ||160||
iti śrī-bṛhad-bhāgavatāmṛte bhagavat-kṛpā-sāra-nirdhāra-khaṇḍe pūrṇo nāma saptamo'dhyāyaḥ || 1.7 ||
--o)0(o—
samāpto'yaṁ prathamaḥ khaṇḍaḥ
*** This is the second and longer of the two parts, the Goloka-mahatmya-nirupanam, in which Gopakumar wends his way through the various divine abodes to Goloka Vrindavan. Jagat 2005-07-21 There are seven chapters in the Goloka-mahatmya-nirupanam:
Total, 1716 verses.
śrī-gaurāṅga-vidhur jayati |
śrī-śrī-kṛṣṇa-caitanya-nityānanda-pāda-padmebhyo namaḥ
|
|||
|