Хелпикс

Главная

Контакты

Случайная статья





saptamo'dhyāyaḥ



saptamo'dhyāyaḥ

 

śrī-parīkṣid uvāca—

itthaṁ sa-parivārasya mātas tasyāti-rodanaiḥ |

brahmāṇḍaṁ vyāpya sañjāto mahotpāta-cayaḥ kṣaṇāt ||1||

tatrānya-bodhakābhāvāt svayam āgāc caturmukhaḥ |

vṛto veda-purāṇādyaiḥ parivāraiḥ surair api ||2||

tam apūrva-daśā-bhājaṁ preṣṭha-prāṇāya-kātaram |

nigūḍha-nija-māhātmya- bhara-prakaṭanoddhatam ||3||

mahā-nārāyaṇaṁ brahmā pitaraṁ gurum ātmanaḥ |

sa-camatkāram ālokya dhvasta-dhairyo’rudat kṣaṇam ||4||

saṁstabhya yatnād ātmānaṁ svasthyaṁ janayituṁ prabhoḥ |

upāyaṁ cintayām āsa prāpa cānantaraṁ hṛdi ||5||

tatraiva bhagavat-pārśve rudantaṁ vinaṭā-sutam |

uccaiḥ sambodhya yatnena sabodhī-kṛtya so’vadat ||6||

 

śrī-brahmovāca—

yac chrī-vṛndāvanaṁ madhye raivatādri-samudrayoḥ |

śrīman-nanda-yaśodādi- pratimālaṅkṛtāntaram ||7||

go-yūthais tādṛśair yuktaṁ racitaṁ viśvakarmaṇā |

rājate māthuraṁ sakṣād vṛndāvanam ivāgatam ||8||

tatremaṁ sāgrajaṁ yatnād yathāvasthāṁ śanair naya |

kevalaṁ yātu tatraiṣā rohiṇy anyo na kaścana ||9||

 

śrī-parīkṣid uvāca—

prayatnāt svasthatāṁ nīto brahmaṇā sa khageśvaraḥ |

viśārada-varaḥ pṛṣṭhe mandaṁ mandaṁ nyadhatta tau ||10||

sva-sthānaṁ bhejire sarve caturvaktreṇa bodhitāḥ |

saṁjñām ivāpto rāmas tu niyamāno garutmatā ||11||

śrī-nanda-nandanas tatra paryaṅke sthāpitaḥ śanaiḥ |

sākṣād ivāvatiṣṭhas te yatra tad-gopa-gopikāḥ ||12||

uddhavena sahāgatya devakī putra-vatsalā |

rukmiṇī-satyabhāmādya devyaḥ padmavatī ca sā ||13||

tādṛg-daśāgataṁ kṛṣṇam aśaktas tyaktum añjasā |

dūrād dṛṣṭi-pathe’tiṣṭhan nilīya brahma-yācñayā ||14||

nāradas tu kṛtāgaskam ivātmānam amānyata |

devānāṁ yādavānāṁ ca saṅge’gan na kutūhalāt ||15||

viyaty antar hṛto bhūtvā baddhaikaṁ yoga-paṭṭakam |

niviṣṭo bhagavac-ceṣṭā- mādhuryānubhavāya saḥ ||16||

garuḍaś copari vyomnaḥ sthitvā pratyakṣam ātmanaḥ |

pakṣābhyām ācaraṁś chāyām anvavartata taṁ prabhum ||17||

atha kṛṣṇāgrajaḥ prāptaḥ kṣaṇena svasthatam iva |

taṁ sarvārtham abhipretya vicakṣaṇa-śiromaṇiḥ ||18||

kṣipraṁ svasyānujasyāpi sammarjya vadanāmbujam |

vastrodarāntare vaṁśī śṛṅga-vetre ca kakṣayoḥ ||19||

kaṇṭhe kadamba-mālāṁ ca barhāpīḍaṁ ca mūrdhani |

navaṁ guñjāvataṁsaṁ ca karṇayor nidadhe śanaiḥ ||20||

racayitvā vanya-veṣāṁ tvaṣṭṛ-kalpita-vastubhiḥ |

balād utthāpayan dhṛtvā- bravīd uccatara-svaraiḥ ||21||

 

śrī-baladeva uvāca—

śrī-kṛṣṇa kṛṣṇa bho bhrātar uttiṣṭhottiṣṭha jagrihi |

paśyādya velātikrāntā viśanti paśavo vanam ||22||

śrīdāmādyā vayasyāś ca sthitā bhavad-apekṣayā |

snehena pitarau kiñcin na śaktau bhāṣituṁ tvayi ||23||

paśyantyas te mukhāmbhojam imā gopyaḥ parasparam |

karṇākarṇitayā kiñcid vadantyas tvāṁ hasanti hi ||24||

 

śrī-parīkṣid uvāca—

itthaṁ prajalpatābhīkṣṇaṁ nāmabhiś ca sa-lālanam |

āhūyamāno hastābhyām calyamāno balena ca ||25||

rāmeṇotthāpyamāno’sau saṁjñām iva cirād gataḥ |

vadan śiva-śiveti drāg udatiṣṭhat sa-vismayam ||26||

unmīlya netra-kamale sampaśyan parito bhṛśām |

smayamānaḥ puro nandaṁ dṛṣṭvā hrīṇo nanāma tam ||27||

abravīt pārśvato vīkṣya yaśodāṁ ca hasan mudā |

snehāt tad-ānana-nyasta- nirṇimeṣekṣaṇam iva ||28||

 

śrī-bhagavān uvāca—

adya prabhāto bho mātar asminn eva kṣaṇe mayā |

citrā kati kati svapnā jāgrateva na vīkṣitāḥ ||29||

madhu-puryām ito gatvā dṛṣṭāḥ kaṁsādayo hatāḥ |

jarasandhādayo bhūpā nirjitāḥ sukhitāḥ surāḥ ||30||

nirmitāmbhonidhes tīre dvārakākhyā mahā-purī |

nānya-vṛttāni śakyante’dhunā kathayituṁ javāt ||31||

anena svapna-vighnena dīrghena svānta-hāriṇā |

anya-vāsaravat kāle śayanān notthitaṁ mayā ||32||

bho ārya tan mahāścaryam asambhavyaṁ na mānyate |

bhavatā cet tad-āraṇye gatvā vakṣyāmi vistarāt ||33||

 

śrī-parīkṣid uvāca—

evaṁ sambhāṣya jananīm abhivandya sa sādaram |

vana-bhogyepsur ālakṣya rohiṇyokto’ty-abhijñayā ||34||

 

śrī-rohiṇy uvāca—

bho vatsa tava mātādya tvan-nidrādhikya-cintayā |

tvad-eka-putrā duḥstheva tad alaṁ bahu-vārtayā ||35||

agrato niḥsṛtā gās tvaṁ gopāṁś cānusara drutam |

mayopaskṛtya sambhogyaṁ vana-madhye praheṣyate ||36||

 

śrī-parīkṣid uvāca—

tathā vadantīṁ susnigdhāṁ rohiṇīṁ cābhivādya saḥ |

sthitāṁ kara-tale mātur navanītaṁ śanair hasan ||37||

cauryeṇaiva samādāya nija-jyeṣṭhaṁ samāhvayan |

aprāpyāgre gavāṁ saṅge gataṁ na bubhuje ghṛṇī ||38||

bhogyaṁ madhyāhnikaṁ cāṭu- pāṭavena sva-mātarau |

samprārthya purato gatvā gopīḥ sambhāṣya narmabhiḥ ||39||

rundhāno veṇu-nādair gā vartamānāṁ sahālibhiḥ |

rādhikām agrato labdhvā sa-narma-smitam abravīt ||40||

 

śrī-nanda-nandana uvāca—

prāṇeśvari rahaḥ prāptaṁ bhaktam ekāntināṁ ca mām |

sambhāṣase kathaṁ nādya tat kiṁ vṛttāsi māninī ||41||

aparaddhaṁ mayā kiṁ te nūnaṁ jñātam aho tvayā |

sarvajñe’dyatana-svapna- vṛttaṁ tat tan mamākhilam ||42||

tvāṁ vihāyānyato gatvā vivāhā bahavaḥ kṛtāḥ |

tāsāṁ kṣitipa-putrīṇām udyantīnāṁ mṛtiṁ prati |

putra-pautrādayas tatra janitā dūra-vārtinā ||43||

astu tāvad idānīṁ tad gamyate tvarayā vane |

santoṣade pradoṣe’dya mayā tvaṁ modayiṣyase ||44||

 

śrī-parīkṣid uvāca—

itthaṁ sa-puṣpa-vikṣepaṁ vadan dṛṣṭvā diśo’khilāḥ |

taṁ sa-cumbanam āliṅgya go-gopaiḥ saṅgato’grataḥ ||45||

 

adṛṣṭa-pūrvaṁ vraja-veṣam adbhutaṁ

mahā-manojñaṁ muralī-ravānvitam |

yadānvabhūt sneha-bhareṇa devakī

tadaiva vṛddhāpy ajani snuta-stanī ||46||

 

rukmiṇī-jambavaty-ādyaḥ purānutthena karhicit |

mahā-premṇāgatā mohaṁ dhairya-hanyāpatan kṣitau ||47||

 

vṛddhā ca mattā saha satyabhāmayā

kāmasya vegād anukurvatī muhuḥ |

āliṅganaṁ cumbanam apy adhāvat

dhartuṁ hariṁ bāhu-yugaṁ prasārya ||48||

 

purā tad-arthānubhavād ivāsau

kathañcid āditya-sutāvalambya |

śamaṁ samaṁ prajñā-varoddhavena

balād vikṛṣyāvarurodha te dve ||49||

 

govinda-devas tv anucārayan gā

gatāḥ purastād udadhiṁ nirīkṣya |

taṁ mānyamāno yamunāṁ pramodāt

sakhīn vihārāya samājuhāva ||50||

 

gatāḥ kutra vayasyāḥ stha śrīdāman subalārjuna |

sarve bhavanto dhāvanto vegenāyaṁ tu harṣataḥ ||51||

kṛṣṇāyāṁ pāyayitvā gā vihārāma yathā-sukham |

madhurāmala-śītāmbu- vāhinyām avagāhya ca ||52||

evam agre saran gobhir ambudhe nikaṭe gataḥ |

mahā-kallola-mālābhiḥ kolāhalavato’cyutaḥ ||53||

sarvato vīkṣya tat-tīre prakaṭāṁ svāṁ mahā-purīm |

ālakṣya kim idaṁ kvāhaṁ ko’ham ity āha vismitaḥ ||54||

ity evaṁ sa-camatkāraṁ muhur jalpan mahārṇavam |

purīṁ cālocayan proktaḥ śrīmat-saṅkarṣaṇena saḥ ||55||

 

śrī-baladeva uvāca—

ātmānam anusandhehi vaikuṇṭheśvara mat-prabho |

avatīrṇo’si bhū-bhāra- hārāya jñāpito’maraiḥ ||56||

duṣṭān saṁhara tac-chiṣṭān paripālaya samprati |

yajñaṁ paitṛ-svaseyasya dharma-rājasya santanu ||57||

pratiṣṭhitas tvayaivāsau cakravartī yudhiṣṭhiraḥ |

anuśālvādi-duṣṭānāṁ bibheti vara-vikramāt ||58||

tat tatra gatvā tan hantum yatasva yadubhiḥ saha |

tavaiva vairatas te hi tāvakān pīḍayanti tān ||59||

 

śrī-parīkṣid uvāca—

evaṁ rasāntaraṁ nītvā- nujaṁ sva-sthayituṁ vacaḥ |

yad uktaṁ balarāmena śrutvā bhāvāntaraṁ gataḥ ||60||

jagāda bhagavān kruddho bhrātaḥ śālvānujādayaḥ |

te ke varākā hantavyā gatvaikena mayādhunā ||61||

bhavān pratyetu satyaṁ me sampratijñām idaṁ vacaḥ |

itthaṁ prasaṅga-saṅgatyā mugdha-bhāvaṁ jahau prabhuḥ ||62||

parito muhur ālokya śrīmad-dvāravatīśvaram |

śrī-yādavendram ātmānaṁ pratyabhijñātavāṁs tadā ||63||

prasādābhyantare suptaṁ sasmārātha kare sthitam |

vaṁśīṁ svasyāgrajasyāpi vanya-veṣaṁ ca dṛṣṭavān ||64||

puryā bahiḥ prayānena go-pālanam avekṣya ca |

vismayaṁ saṁśayaṁ cāpto jahāsa hṛdi bhāvayan ||65||

tato haladharaḥ smitvā tadīya-hṛdayāṅgamaḥ |

sarvaṁ brahma-kṛtaṁ tasyā- kathayat tat sa-hetukam ||66||

tato hrīṇā iva jyeṣṭha- mukhaṁ paśyan smitaṁ śritaḥ |

rāmeṇodvartya tatrābdhau snāpito dhūli-dhuṣaraḥ ||67||

tadānīm eva samprāptaṁ bhagavad-bhāva-kovidam |

āruhyālakṣitas tārkṣyaṁ nija-prāsādam āgataḥ ||68||

sarvajñenoddhavenātha devakī-rukmiṇī-mukhāḥ |

prabodhyāntaḥ-pure devyo bhagavat-pārśvam āpitāḥ ||69||

mātā ca devakī putram āśirbhir abhinandya tam |

bhoga-sampādanāyāsya kālābhijñā drutaṁ gatā ||70||

stambhādy-antaritāḥ satyo devyo’tiṣṭhan prabhu-priyāḥ |

satyabhāmā na tatrāgat tāṁ kṛṣṇo’pṛcchad uddhavam ||71||

 

śrī-hari-dāsa uvāca—

vṛndāvane yadā jāto vijayo raivatārcite |

prabhos tadātanaṁ bhāvam abudha-bhramakaṁ param ||72||

kam apy ālokya devībhiḥ saha tatraiva dūrataḥ |

sthitā nilīya durbuddhir ūce padmavatī khalā ||73||

devaky are puṇya-hīne re re rukmiṇi durbhage |

satyabhāme’vare hanta jāmbavaty-ādayo’varāḥ ||74||

paśyatedam ito’rvak svaṁ abhimānaṁ vimuñcata |

abhirīṇāṁ hi dāsyāya tapasyaṁ kurutottamam ||75||

tad-durvāco niśāmyādāu devakyoktam abhijñayā |

samasta-jagad-ādhāra- bhavad-ādhāra-bhūtayā ||76||

āścaryam atra kiṁ mūrkhe pūrva-janmani yat tapaḥ |

samaṁ śrī-vasudevena mayākāri sutāya tat ||77||

ato’yam avayoḥ prāptaḥ putratāṁ varadeśvaraḥ |

tasmin nanda-yaśodābhyāṁ bhaktiḥ samprārthitā vidhim ||78||

tasyaitad-bhakta-varyasya tādṛśena vareṇa tau |

avābhyām api māhātmyaṁ prāptau sa-parivārakau ||79||

tābhyāṁ sneha-bhareṇāsya pālanaṁ tat-tad-īhitam |

ato’syaitādṛśo bhāvas tayor yukto hi me priyaḥ ||80||

atha śrī-rukmiṇī-devī sa-harṣam idam abravīt |

yad-vākya-śravaṇāt sarva- bhaktānāṁ prema vardhate ||81||

 

yā bhartṛ-putrādi vihāya sarvaṁ

loka-dvayārthān anapekṣamānaḥ |

rasādibhis tādṛśa-vibhramais tad-

rītyābhajaṁs tatra tam enam ārtāḥ ||82||

 

ato hi yā no bahu-sādhanottamaiḥ

sādhyasya cintyasya ca bhāva-yogataḥ |

mahā-prabhoḥ prema-viśeṣa-pālibhiḥ

sat-sādhana-dhyāna-padatvam āgatāḥ ||83||

 

tāsv etasya hi dharma-karma-suta-pautrāgāra-kṛtādiṣu

vyagrabhyo’smad athādaraiḥ patitayā sevā-karibhyo’dhikaḥ |

yukto bhāva-varo na matsara-padaṁ codvāha-bhāgbhyo bhavet

saṁslāghyo’tha ca mat-prabhoḥ priya-janādhīnatva-māhātmya-kṛt ||84||

 

tato’nyābhiś ca devībhir etad evānumoditam |

sātrājitī paraṁ māna- gehaṁ tad asahāviśat ||85||

 

śrī-parīkṣid uvāca—

śrīmad-gopījana-prāṇa- nāthaḥ sa-krodham ādiśat |

sasamādīyatām atra mūrkha-rāja-sutā drutam ||86||

 

śreṣṭhā vidagdhāsv abhimāna-sevā-

cāturyato nandayituṁ pravṛttā |

gopāla-nārī-rati-lampaṭaṁ taṁ

bhartāram atyanta-vidagdha-tatyam ||87||

 

dāsībhyas tādṛśīm ājñāṁ tasyākarṇya vicakṣaṇā |

utthāya marjayanty aṅgaṁ tvarayā tatra sā gatā ||88||

stambhe’ntardhāpya dehaṁ svaṁ sthitā lajjā-bhayānvitā |

saṁlakṣya prabhunā proktā samrambhāveṣataḥ sphuṭam ||89||

 

śrī-bhagavān uvāca—

are sātrājiti kṣiṇa- citte māno yathā tvayā |

kriyate rukmiṇī-prāpta- pārijatādi-hetukaḥ ||90||

tathā vraja-janeṣv asmin nirbhara-praṇayād api |

avare kiṁ na jānāsi māṁ tad-icchānusāriṇam ||91||

kṛte sarva-parityāge tair bhadraṁ yadi mānyate |

śape te’smin kṣaṇe satyaṁ tathaiva kriyate mayā ||92||

stuvatā brahmaṇoktaṁ yad vṛddha-vākyaṁ na tan mṛśā |

teṣāṁ pratyupakāre’ham aśakto’to mahā-ṛṇī ||93||

yadi ca prītaye teṣāṁ tatra yāmi vasāmi ca |

tathāpi kim api svasthyaṁ bhāvyaṁ nālocayāmy aham ||94||

 

mad-īkṣaṇād eva vigāḍha-bhāvo-

dayena labdhvā vikalā vimoham |

na daihikaṁ kiñcana te na dehaṁ

vidur na cātmānam aho kim anyat ||95||

 

dṛṣṭe’pi śāmyen mayi tan na duḥkhaṁ

viccheda-cintākulitātmanāṁ vai |

harṣāya teṣāṁ kriyate vidhir yo

duḥkhaṁ na sadyo dvi-guṇī-karoti ||96||

 

adṛśyamāne ca mayi pradīpta-

viyoga-vahner vikalāḥ kadācit |

mṛtā ivonmāda-hatāḥ kadācid

vicitra-bhāvaṁ madhuraṁ bhajante ||97||

 

tamisra-puñjādi yad eva kiñcin

madīya-varṇopamam īkṣyate taiḥ |

sa-cumbanaḥ tat parirabhyate mad-

dhiyā paraṁ tat kva nu varṇanīyam ||98||

 

ata eva mayā svasya sthitim apy asthiteḥ samam |

dṛṣṭvā na gamyate tatra śṛṇv arthaṁ yuṣmād udvahe ||99||

tāsām abhāve pūrvaṁ me vasato mathurā-pure |

vivāha-karaṇe kācid icchāpy āsīn na mānini ||100||

madanāptyā tu rukmiṇyā vañchantyāḥ prāṇa-mocanam |

śrutvāsyā vipra-vadanād ārti-vijñāpti-pātrikam ||101||

mahā-duṣṭa-nṛpa-śreṇi- darpa-saṁharatā mayā |

pāṇir gṛhītaḥ saṅgrāme hṛtvā rājñāṁ prāpaśyatām ||102||

asyāḥ sandarśanāt tāsām ādhikyena smṛter bhavāt |

mahā-śokārti-janakāt paramākulatām agāt ||103||

ṣoḍaśānāṁ sahasrāṇāṁ sa-śatānāṁ mad-āptaye |

kṛta-kātyāyanī-pūjā- vratānāṁ gopa-yoṣitām ||104||

nidarśanād iva svīyaṁ kiñcit svasthayituṁ manaḥ |

tavatya eva yūyaṁ vai mayātraita vivāhitaḥ ||105||

aho bhāmini jānīhi tat tan mama mahā-sukham |

mahimāpi sa māṁ hitvā tasthau tatrocitāspadam ||106 |

 

citrāticitrai rucirair vihārair

ānanda-pāthodhita-raṅga-magnaḥ |

nājñāsiṣāṁ rātri-dināni tāni

tat-tan-mahā-mohana-loka-saṅgāt ||107||

 

bālya-krīḍā-kautukenaiva te te 

daitya-śreṣṭhā māritāḥ kāliyo’pi |

duṣṭo nirdamyāśu niḥsarito’sau

pāṇau savye’dharī govardhanaḥ saḥ ||108||

 

tādṛk santoṣārṇave’haṁ nimagno

yena stotraṁ kurvatāṁ vandanaṁ ca |

brahmādīnāṁ bhāṣaṇe darśane ca

manvāno’ghaṁ vyasmaraṁ deva-kṛtyam ||109||

 

rupeṇa veṣeṇa ravāmṛtena

vaṁsyāś ca pūrvānuditena viśvam |

sammohitaṁ prema-bhareṇa kṛtsnaṁ

tiṣṭhantu dūre vraja-vāsinas te ||110||

 

ākāśa-yānā vidhi-rudra-śakrāḥ

siddhāḥ śaśi deva-gaṇās tathānye |

gāvo vṛśā vatsa-gaṇā mṛgāś ca

vrkṣāḥ khagā gulma-latās tṛṇāni ||111||

 

nadyo’tha meghāḥ sacarāḥ sthirāś ca

sa-cetanācetanakāḥ prāpañcāḥ |

prema-pravāhottha-vikāra-ruddhāḥ

sva-sva-svabhāvāt parivṛttim āpuḥ |112||

 

etat satyam asatyaṁ vā kālindī pṛcchyatām iyam |

ya tad vraja-jana-svaira- vihārānanda-sākṣiṇī ||113||

adhunā tu sa evāhaṁ sva-jñātīn yādavān api |

netuṁ nārhāmi taṁ bhāvaṁ narma-krīḍā-kutūhalaiḥ ||114||

duṣkaraṁ me babhūvātra tvādṛśaṁ māna-bhañjanam |

ato’tra muralī tyaktā lajjayaiva mayā priyā ||115||

aho bata mayā tatra kṛtaṁ yādṛk sthitaṁ yathā |

tad astu kila dūre’tra nirvaktuṁ ca na śakyate ||116||

 

ekaḥ sa me tad-vraja-lokavat priyas

tādṛṅ-mahā-prema-bhara-prabhāvataḥ |

vakṣyaty adaḥ kiñcana bādarāyanir

maj-jīvite śiṣya-vare sva-sannibhe ||117||

 

śrī-parīkṣid uvāca—

etādṛśaṁ tad vraja-bhāgya-vaibhavaṁ

samrambhataḥ kīrtayato mahā-prabhoḥ |

punas tathā bhāva-niveśa-śaṅkayā

tāḥ preritā mantri-vareṇa saṁjñayā ||118||

 

sarvā mahiṣyaḥ saha satyabhāmayā

bhaiṣmādayo drāg abhisṛtya madhubhiḥ |

pādau gṛhītvā ruditārdra-kākubhiḥ

saṁstutya bhartāram aśīṣamaṁś chanaiḥ ||119||

 

bhojanārthaṁ ca tenaiva devakī rohiṇī tathā |

anna-pānādi-sahite tatra śīghraṁ praveṣite ||120||

balarāmaṁ kṛta-snānaṁ praveśya kṛtinā tadā |

dvārānte nāradas tiṣṭhed iti vijñāpito vibhuḥ ||121||

sarvāntarātma-dṛk prāha sa-smitaṁ nanda-nandanaḥ |

adya kena niruddho’sau yan nāyāty atra pūrvavat ||122||

pratyuvācoddhavaḥ smitvā prabho bhītyāpi lajjayā |

tato brahmaṇya-devena svayam uktaḥ praveśya saḥ ||123||

 

śrī-bhagavān uvāca—

mat-prīty-utpādana-vyagra śrī-nārada-suhṛttama |

hitam evākṛtatyantaṁ bhavān me rasikottama ||124||

 

prāg yadyapi prema-kṛtāt priyāṇāṁ

viccheda-dāvānala-vegato’ntaḥ |

santāpa-jātena duranta-śoka-

veśeṇa gāḍhaṁ bhavatīva duḥkham ||125||

 

tathāpi sambhoga-sukhād api stutaḥ

sa ko’pi nirvacyatamo manoramaḥ |

premoda-rāśiḥ pariṇāmato dhruvaṁ

tatra sphuret tad rasikaika-vedyaḥ ||126||

 

tac-choka-duḥkhoparamasya paścāc

cittaṁ yataḥ pūrṇatayā prasannam |

samprāpta-sambhoga-mahā-sukhena

sampannavat tiṣṭhati sarvadaiva ||127||

 

icchet punas tādṛśam eva bhāvaṁ

kliṣṭaṁ kathañcit tad-abhāvataḥ syāt |

yeṣāṁ na bhātīti mate’pi teṣāṁ

gāḍhopakāri smṛtidaḥ priyāṇām ||128||

 

kathañcana smaraṇam eva teṣāṁ

avehi taj-jīvana-dānam eva |

teṣāṁ yato vismaraṇaṁ kadācit

prāṇādhikānāṁ maraṇāc ca nindyam ||129||

 

na sambhaved asmaraṇaṁ kadāpi

sva-jīvanānāṁ yad api priyāṇām |

tathāpi kenāpi viśeṣaṇena smṛtiḥ

praharṣāya yathā sujīvitam ||130||

 

ity evam upakāro’dya bhavatākāri me mahān |

tat te’smi parama-prīto nijābhiṣṭān varān vṛṇu ||131||

 

śrī-parīkṣid uvāca—

munir jaya-jayodghoṣaiḥ sa-vīṇā-gītam aiḍata |

vraja-krīḍottha-nāmāḍhyaḥ kīrtanaiś ca vara-pradam ||132||

svayaṁ prayāgasya daśāśvamedha- tīrthādike dvāravatī-parānte |

sambhāṣitānāṁ viṣaye bhramitvā pūrṇārthatāṁ śrīmad-anugraheṇa ||133||

viprādīnāṁ śrotu-kāmo munīndro harṣāt kṛṣṇasyānanād eva sakṣāt |

etān mātaḥ prārthayām āsa hṛdyaṁ tasmin ramyodāra-siṁhe varaṁ prāk ||134||

śrī-kṛṣṇacandrakasyāpi tṛptir astu kadāpi na |

bhavato’nugrahe bhaktau premṇi cānanda-bhājane ||135||

 

śrī-bhagavān uvāca—

vidagdha-nikarācārya ko nāmāyaṁ varo mātaḥ |

svabhāvo mat-kṛpā-bhakti- premṇāṁ vyakto’yam eva yat ||136||

prayāga-tīrtham ārabhya bhrāmaṁ bhrāmam itas tataḥ |

atrāgatya ca ye dṛṣṭāḥ śrutāś ca bhavatā mune ||137||

sarve samāpta-sarvārthā jagan-niṣṭārakāś ca te |

mat-kṛpā-viṣayāḥ kiñcit tāratamyaṁ śritāḥ param ||138||

tathāpi teṣām eko’pi na tṛpyati kathañcana |

tad gṛhāṇa varān anyān matto’bhiṣṭa-varān varān ||139||

 

śrī-parīkṣid uvāca—

nartitvā nārado harṣād bhaikṣyavat sad-vara-dvayam |

yācamāno jagādedaṁ taṁ vādānya-śiro-maṇim ||140||

 

śrī-nārada uvāca—

sva-dānātṛpta vṛtto’ham idānīṁ sa-phala-śramaḥ |

tvan-mahā-karuṇā-pātra- jana-vijñānam āptavān ||141||

ayam eva varaḥ prāpto’nugrahaś cottamo mataḥ |

yāce tathāpy udārendra hārdaṁ kiñcic cirantanam ||142||

 

pāyaṁ pāyaṁ vraja-jana-gaṇa-prema-vāpi-marāla

śrīman-nāmāmṛtam avirataṁ gokulābdhy-utthitaṁ te |

tat-tad-veṣa-carita-nikarojjṛmbhitaṁ miṣṭam iṣṭaṁ

sarvān lokān jagati ramayan matta-ceṣṭo bhramāṇi ||143||

 

tvadīyās tāḥ krīḍāḥ sakṛd api bhuvo vāpi vacasā

dṛśā śrutyāṅgair vā spṛśati kṛta-dhīḥ kaścid api yaḥ |

sa nityaṁ śrī-gopī-kuca-kalasa-kaśmīra-vilasat-

tvadīyāṅghri-dvandve kalayatutaraṁ prema-bhajanam ||144||

 

śrī-parīkṣid uvāca—

tataḥ śrī-hasta-kamalaṁ prasārya paramādārāt |

evam astv iti sānandaṁ gopīnāthena bhāṣitam ||145||

tato mahā-parānandār- ṇave magno munir bhṛśām |

gāyan nṛtyan bahu-vidhaṁ kṛṣṇaṁ cakre sunirvṛtam ||146||

bubhuje bhagavadbhyāṁ sa paramānnaṁ sa-pānakam |

devakī-rohiṇī-dṛṣṭaṁ rukmiṇyā pariveṣitam ||147||

uddhavena smaryamānaṁ vijitaṁ satyabhāmayā |

anyābhir mahiṣībhiś ca rañjitaṁ tat-tad-īhayā ||148||

ācānto lepito gandhair mālābhir maṇḍito muniḥ |

alaṅkārair bahu-vidhair arcitaś ca murāriṇā ||149||

atha prayāge gatvā tān mad-apekṣā-vilambitān |

munīn kṛtārthayānīti samanujñāpya mādhavam ||150||

svayaṁ yad-bhakti-māhātmyam anubhūtam itas tataḥ |

sānandaṁ vīṇayā gāyan sa yayau bhakti-lampaṭaḥ ||151||

te’pi tan-mukhataḥ sarvaṁ śrutvā tat-tan-mahādbhutam |

sāra-saṅgrāhino’śeṣam anyat sadyo juhur dṛḍham ||152||

kevalaṁ parama-dainyam avalambyāsya śikṣayā |

śrīman-madana-gopāla- caraṇābjam upāsate ||153||

mātar gopa-kiśoraṁ taṁ tvaṁ ca rāsa-rasāmbudhim |

tat-prema-mohitābhiḥ śrī- gopībhir abhito vṛtam ||154||

amūṣāṁ dāsyam icchantī tādṛśa-prema-bhaṅgibhiḥ |

nityaṁ bhajasva tan-nāma- saṅkīrtana-parāyaṇa ||155||

gopīnāṁ mahimā kaścit tāsām eko’pi śakyate |

na mayā sva-mukhe kartuṁ merur mākṣikayā yathā ||156||

aho kṛṣṇa-rasāviṣṭaḥ sadā nāmāni kīrtayet |

kṛṣṇasya tat-priyāṇāṁ ca bhaiṣmyādīnāṁ gurur mama ||157||

 

gopīnaṁ vitatādbhuta-sphuṭatara-premānalārcis-chaṭā-

dagdhānāṁ kila nāma-kīrtana-kṛtāt tāsāṁ viśeṣāt smṛteḥ |

tat-tīkṣṇa-jvalanocchikhāgra-kaṇikā-sparśena sadyo mahā-

vaikalyaṁ sa bhajan kadāpi na mukhe nāmāni kartuṁ prabhuḥ ||158||

 

tāsāṁ nāthaṁ ballavīnāṁ sametaṁ

tābhiḥ premṇā saṁśrayantī yathoktam |

mātaḥ matyaṁ tat-prasādān mahattvaṁ

tāsāṁ jñātuṁ śakṣyasi tvaṁ ca kiñcit ||159||

 

etan mahākhyāna-varaṁ mahā-hareḥ

kāruṇya-sārālaya-niścayārthakam |

yaḥ śraddhayā saṁśrayate kathañcana

prāpnoti tat-prema tathaiva so’py aram ||160||

 

iti śrī-bṛhad-bhāgavatāmṛte bhagavat-kṛpā-sāra-nirdhāra-khaṇḍe

pūrṇo nāma saptamo'dhyāyaḥ

|| 1.7 ||

 

 --o)0(o—

 

samāpto'yaṁ prathamaḥ khaṇḍaḥ

 

***


This is the second and longer of the two parts, the Goloka-mahatmya-nirupanam, in which Gopakumar wends his way through the various divine abodes to Goloka Vrindavan.

Jagat 2005-07-21

There are seven chapters in the Goloka-mahatmya-nirupanam:

  1. Vairagya, 217 verses.
  2. Jnana, 240.
  3. Bhajana, 186.
  4. Vaikuntha, 274.
  5. Prema, 260.
  6. Abhista-labha, 380.
  7. Jagadananda, 157.

Total, 1716 verses.

 

 

śrī-gaurāṅga-vidhur jayati |

 

śrī-śrī-kṛṣṇa-caitanya-nityānanda-pāda-padmebhyo namaḥ

 



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.