Хелпикс

Главная

Контакты

Случайная статья





atha saptamo'dhyāyaḥ



atha saptamo'dhyāyaḥ

 

śrī-sarūpa uvāca—

evaṁ yat paramaṁ sādhyaṁ paramaṁ sādhanaṁ ca yat |

tad vicāryādhunā brahman svayaṁ niścīyatāṁ tvayā ||1||

mathurā-brāhmaṇa-śreṣṭha mādvat prāpyaṁ tvayāpi tat |

sarvaṁ devyāḥ prasādena prāptam eveti manyatām ||2||

vartate cāvaśiṣṭaṁ yat bhūta-prāyaṁ ca viddhi tat |

vīkṣye kṛpā-bharaṁ tasya vyaktaṁ bhagavatas tvayi ||3||

paśya yaś cātmanas tasya tadīyānām api dhruvam |

vṛttaṁ parama-gopyaṁ tat sarvaṁ te kathitaṁ mayā ||4||

nija-bhāva-viśeṣaś ca bhagavac-caraṇāśrayaḥ |

na prakāśayituṁ yogyo hriyā sva-manase’pi yaḥ ||5||

jāte daśā-viśeṣe ca vṛttaṁ sva-para-vismṛteḥ |

viśesa-jñāna-rahityān nānubhūtaṁ yadātmanā ||6||

tat tat sarvam idaṁ tena kṛṣṇenāviśya me hṛdi |

niḥsāritam ivāyātaṁ balād vaktre tvad-agrataḥ ||7||

bhavataś cātra viśvāso nitarāṁ samapadyata |

lakṣaṇair lakṣitaś cāyaṁ mayā śīghra-phala-pradaḥ ||8||

svayaṁ śrī-radhikā devī prātar adyādideśa mām |

sarūpāyāti mat-kuñje mad-bhakto māthuro dvijaḥ ||9||

tatraikākī tvam adyādau gatvā mad-upadeśataḥ |

prabodhyāśvāsya taṁ kṛṣṇa- prasādaṁ prāpaya drutam ||10||

asmāt tasyāḥ samādeśāc chīghram atrāham āgataḥ |

na praharṣād upekṣe sma kṛṣṇa-saṅga-sukhaṁ ca tat ||11||

 

śrī-parīkṣid uvāca—

evam ukto’pi viprasya tasya hi prema-sampadaḥ |

udayadarśanān mūrdhni sarūpaḥ karam arpayāt ||12||

sadyas tasyāsphurac-citte svānubhūtam ivākhilam |

śrī-sarūpānubhūtaṁ yat- kṛpayā tan-mahātmanaḥ ||13||

mahat-saṅgama-māhātmyam evaitat paramādbhutam |

kṛtārtho yena vipro’sau sadyo’bhūt tat-svarūpavat ||14||

 

tadvan mahā-prema-rasārṇava-plutas

tat-tad-vikārormibhir ācito bhṛṣam |

hā kṛṣṇa kṛṣṇeti kiśora-śekharaṁ

taṁ darśayasveti rurāva sa dvijaḥ ||15||

 

tṛṇaṁ gṛhītvā daśanaiḥ sa-kāku

namann apṛcchat sa sarūpam eva |

cara-sthira-prāṇi-gaṇāṁś ca kṛṣṇaḥ

kuto’sti dṛṣṭo’tra kim u tvayeti ||16||

 

nāmāni kṛṣṇasya manoramāṇi

saṅkīrtayaṁs tasya padau gṛhītvā |

premābdhi-magnasya guro ruroda

tat-prema-dṛṣṭyā vivaśasya vipraḥ ||17||

 

kṣaṇān mahā-prema-javena yantrito

vane manonmattavad utthito bhraman |

vimūrchitas tatra sa kaṇṭhakācite

karīra-kuñje nipapāta māthuraḥ ||18||

 

mātaḥ sapady eva vimiśritā gavāṁ

hāmbā-ravair veṇu-viṣāṇa-nikvaṇaḥ |

taumbeya-vīṇā-dala-vādya-cārcitā

jātā gabhīrā madhurā vidūrataḥ ||19||

 

tau prāpitau bodham amībhir utthitau

tad-dīrgha-nādābhimukhe’bhyadhāvatām |

gopāla-devaṁ tam apaśyatām atho

suśyāma-gātra-dyuti-maṇḍalojjvalam ||20||

 

paśūn payaḥ pāyayituṁ vayasyaiḥ

samaṁ vihartuṁ taraṇeḥ sutāyām |

gajendra-līlācita-nṛtya-gatyā-

ntike samāyāntam ananta-līlam ||21||

 

svakīya-kaiśora-mahā-vibhūṣaṇaṁ

vicitra-lāvaṇya-taraṅga-sāgaram |

jagan-mano-netra-mudaṁ vivardhanaṁ

muhur muhur nūtana-mādhurī-bhūtam ||22||

 

niḥśeṣa-sal-lakṣaṇa-sundarāṅgaṁ

nīpāvataṁsaṁ śikhi-piccha-cūḍam |

muktāvalī-maṇḍita-kambu-kaṇṭhaṁ

kauṣeya-pītāmbara-yugma-dīptam ||23||

 

guñjā-mahā-hāra-vilamba-bhūṣita-

śrīvatsa-lakṣmy-ālaya-pīna-vakṣasam |

siṁhendra-madhyaṁ śata-siṁha-vikramaṁ

saubhāgya-sārārcita-pāda-paṅkajam ||24||

 

kadamba-guñja-tulasī-śikhaṇḍa-

pravāla-mālāvali-cāru-veṣam |

kaṭī-taṭī-rājita-citra-puṣpa-

kañcī-vilambāḍhya-nitamba-deśam ||25||

 

sauvarṇa-divyāṅgada-kaṅkaṇollasad-

vṛttāyatā-sthūla-bhujābhirāmam |

bimbādhara-nyasta-manojña-veṇu-

vādyollasat-padma-karāṅgulīkam ||26||

 

svotprekṣitāpaurvika-veṇu-gīta-

bhaṅgi-sudhā-mohita-viśva-lokam |

tiryaṅ manāg lola-viloka-līlā-

laṅkāra-saṁlālita-locanābjam ||27||

 

cāpopamā-bhrū-yuga-nartana-śrī-

saṁvardhita-peṣya-janānurāgam |

śrīmat-sadā-smera-mukhāravinda-

śobha-samākṛṣṭa-munīndra-cittam ||28||

 

tila-prasūnottama-nāsikāgrato

virājamānaika-gajendra-mauktikam |

kadāpi go-dhūli-vibhūṣitālaka-

dvirepha-sambhālanato lasat-karam ||29||

 

sūryātmajā-mṛd-racitordhva-puṇḍra-

sphītārdra-candrākṛti-bhāla-paṭṭam |

nānādri-dhātu-praticitritāṅgaṁ

nānā-mahā-raṅga-taraṅga-sindhum ||30||

 

sthitvā tri-bhaṅgi-lalitaṁ kadācin

narmāṇi vaṁśyā bahu vādayantam |

tair hāsayantaṁ nija-mitra-vargān

bhūmiṁ padaiḥ svaiḥ paribhūṣayantam ||31||

 

tādṛg-vayo-veṣa-vatāgra-janmanā

nīlāṁśukālaṅkṛta-gaura-kāntinā |

rāmeṇa yuktaṁ ramaṇīya-mūrtinā

taiś cātma-tulyaiḥ sakhibhiḥ priyair vṛtam ||32||

 

tad-darśanādbhuta-mahā-mudāvalī-

bhareṇa gāḍhena nipātitau hi tau |

daṇḍa-praṇāmārtham ivāśu petatuḥ

sambhrānti-vidhvaṁśita-sarva-naipuṇyau ||33||

 

sa ca priya-prema-vaśaḥ pradhāvan

samāgato harṣa-bhareṇa mugdhaḥ |

tayor upary eva papāta dīrgha-

mahā-bhujābhyāṁ parirebhatau dvau ||34||

 

premāśru-dhārābhir aho mahā-prabhuḥ

sa snāpayām āsa kṛpārdra-mānasaḥ |

kṣaṇāt samutthāya kara-dvayena

tāv utthāpayām āsa cakāra ca sthirau ||35||

 

sammarjayann aśru rajaś ca gātre

lagnaṁ dayālur muhur āliliṅga |

tatraiva tābhyām upaviśya bhūmau

vākyāmṛtair vipram atoṣayac ca ||36||

 

śrī-bhagavān uvāca—

māthurānugṛhītārya vipra-vaṁśābdhi-candramāḥ |

kṣemaṁ śrī-jana-śarmāṁs te kaccid rājati sarvataḥ ||37||

kṣemaṁ sa-parivārasya mama tvad-anubhāvataḥ |

tvat-kṛpākṛṣṭa-citto’smi nityaṁ tvad-vartma-vīkṣakaḥ ||38||

diṣṭyā smṛto’smi bhavatā diṣṭyā dṛṣṭaś cirād asi |

svādhīno’smi tava brahman ramasvātra yadṛcchayā ||39||

 

śrī-parīkṣid uvāca—

samagra-sambhrama-premā- nanda-bhāreṇa yantritaḥ |

nāśakat prativaktuṁ taṁ jana-śarmāpi vīkṣitum ||40||

bāṣpa-samruddha-kaṇṭhaḥ sann aśropahata-locanaḥ |

paraṁ tac-caraṇāmbhoje mūrdhni dhṛtvārudattaram ||41||

 

vadānya-cūḍāmaṇir ātmano’dhikaṁ

kim apy apaśyan pratideyam ākulaḥ |

sva-bhūṣaṇāni vyāpakṛṣya gātrato

vibhūṣya tais taṁ vidadhe sarūpavat ||42||

 

ittham ātmānurūpaṁ sa vyātanot paramāṁ kṛpām |

jana-śarmāpi tenaiva paripūrṇārthatāṁ gataḥ ||43||

athāpo’pāyayad veṇu- saṅketa-dhvāninā paśūn |

samāhūya vicitreṇa mukha-śabdena kenacit ||44||

tenaiva sukha-deśeṣu tān nirūḍhyopaveṣya ca |

tābhyām anyaiś ca sakhibhir vijahārāpsu sāgrajaḥ ||45||

 

parasparaṁ vāry abhisiñcataḥ sakhīn

kadācid utkṣipya jalāni bhañjayet |

kadāpi tair eva vinoda-kovido

vilambhito bhaṅga-bharaṁ jaharṣa saḥ ||46||

 

kīlāla-vādyāni śubhāni sākaṁ

tair vādayan śrī-yamunā-pravāhe |

sroto-'nuloma-pratilomato’sau

santāra-līlām akarod vicitram ||47||

 

kadāpi kṛṣṇā-jala-madhyato nijaṁ

vapuḥ sa nihnutya saroja-kānane |

mukhaṁ ca vinyasya kutūhalī-sthito

yathā na kenāpi bhavet sa lakṣitaḥ ||48||

 

tatas tad-ekekṣaṇa-jīvanas te

na taṁ samanviṣya yadālabhanta |

tada mahārtaḥ suhṛdo rudanto

vicukruṣur vyagra-dhiyaḥ sughoram ||49||

 

tato hasan padma-vanād viniḥśrtaḥ

praharṣa-pūreṇa vikāsitekṣaṇaiḥ |

sa-kūrdanaṁ taiḥ purato’bhisāribhiḥ

saṅgamyamāno vijahāra kautukī ||50||

 

mṛṇāla-jālena manorameṇa

viracya hārān jala-puṣpa-jātaiḥ |

sakhīn alaṅkṛtya samuttatāra

jalāt samaṁ taiḥ sa ca bhūṣitas taiḥ ||51||

 

madhyāhnikaṁ bhojanam atra kartuṁ

vistīrṇa-kṛṣṇā-puline manojñe |

gopaiḥ samaṁ maṇḍalaśo niviṣṭair

nyaveṣayāt so’grajam eva madhye ||52||

 

svayaṁ ca līlāñcita-nṛtya-gatyā

bhraman vicitraṁ paritaḥ puraiva |

nītāni tatrālayato’dbhutāni

bhojyāni reme pariveṣayan saḥ ||53||

 

sarvartu-śaśvat-phala-puṣpa-śālināṁ

vṛndāṭavī-divya-vicitra-śākhinām |

tair āhṛtāny eva phalāni līlayā

svādūni tebhyo vibhajan yathā-ruci ||54||

 

rasāla-tāla-bilvāni bādarāmalakāni ca |

nārikelāni panasa- drakṣā-kadalakāni ca ||55||

nāgarāṅgāni pīlūni kārīrāṇy aparāṇy api |

kharjura-dāḍimādīni pakvāni rasavanti ca ||56||

harṣāya teṣām ādāya pratyekaṁ kiñcid acyutaḥ |

tiṣṭhaṁs tat-tat-samīpo’sau bhuṅkte tān api bhojayet ||57||

parīkṣya miṣṭa-miṣṭāni śrī-mukhāntaḥ sva-pāṇibhiḥ |

utthāyotthāya sakhibhir arpyamānāni sādaram ||58||

sa-ślāghaṁ narma-hāsārdraṁ vicitra-mukha-bhaṅgibhiḥ |

madhuraṁ paricāryaṁs tān hāsayitvā vyamohayat ||59||

āṁlikaṁ pānakaṁ miṣṭaṁ paraṁ ca vividhaṁ bahu |

takraṁ ca tumbī-patrādi- bhṛtaṁ vary api yāmunam ||60||

piban nipāyayan sarvān rāmayām āsa ballavān |

nānā-vidha-sukha-krīḍā- kutūhala-viśāradaḥ ||61||

 

ācamya tāmbūlam atha sugandhaṁ

karpūra-pūrṇaṁ sva-gṛhopanītam |

vanyaṁ ca bhuṅkte sma vibhajya nūtnaṁ

sa-nāga-vallī-dala-pūgam ardram ||62||

 

tulasī-mālatī-jātī- mallikā-kunda-kubjakaiḥ |

lavaṅga-ketakī-jhiṇṭī- mādhavī-yūthikā-dvayaiḥ ||63||

kāñcanaiḥ karavīrābhyāṁ śatapatrī-yugena ca |

palāśair nava-mallībhir oḍrair damanakādibhiḥ ||64||

kadamba-nīpa-bakulair nāga-punnāga-campakaiḥ |

kūṭajāśoka-mandāraiḥ karṇikārāsanārjunaiḥ ||65||

pāṭalaiḥ priyakair anyair api puṣpaiḥ sa-pallavaiḥ |

vicitra nirmitā mirtrair mālāś cādhād vibhajya saḥ ||66||

candanāguru-kastūrī- kuṅkumair āhṛtair vanāt |

dravyaiḥ sugandhibhiś cānyaiḥ piṣṭair aṅgāny alepayat ||67||

 

nikuñja-varye surabhi-prasūna-

suvāsite guñjad-ali-praghuṣṭe |

vinirmite talpa-vare navīna-

mṛdu-pravāla-cchada-puṣpa-jātaiḥ ||68||

 

śrīdāma-nāma-dayitāṅga-sukhopadhānaḥ

susvāpa mitra-nikaraiḥ paricāryamānaḥ |

keśa-prasādhana-sugīta-karāṅghri-padma-

saṁvāhana-stavana-vījana-caturībhiḥ ||69||

 

nānānukāra-mukha-padma-vikāra-narma-

bhaṅgi-śatair hāsita-rodhana-keli-dakṣān |

nirjitya tān asukhayat suhṛdo mudaivaṁ

viśrāma-kelim atanod vividhaṁ sa-rāmaḥ ||70||

 

atha saṅketitair veṇu- śṛṅga-nadaiḥ paśūn punaḥ |

utthāpya cārayan reme govardhana-samīpataḥ ||71||

bhūṣaṇena vicitreṇa vanyena sakhibhiḥ punaḥ |

aham-pūrvikayā sarvair bhūṣito’sau yathā-ruci ||72||

 

sarūpa-pāṇau jana-śarma-saṁjñaṁ

samarpya taṁ vipram apūrva-jātam |

sāyaṁ yathā-pūrvam ayaṁ praviśya

ghoṣe’bhireme vraja-harṣa-kāri ||73||

 

gopīnātha-prasādāpta- mahā-sādhu-mati-sthite |

vicārya svayam ādatsva sva-praśnasyādhunottaram ||74||

 

śrī-goloke nikhila-paramānanda-pūrantya-sīma-

gambhīryābdhau janāni gamanaṁ sādhāya sva-prāyaśaiḥ |

yasmiṁs tās ta vividha-ratayas tena nāthena sākaṁ

yātra-mātrān madhura-madhuraṁ |santataṁ saṅghante ||75||

 

bhaume cāsmin sapadi mathurā-maṇḍale yāna-mātrāt

siddhyeyus tāḥ sakala-samaye yasya kasyāpi naiva |

kintv etasya priya-jana-kṛpā-pūrataḥ kasyacit syus

tad bho mātaś cinu pada-rajas tat-padaika-priyāṇām ||76||

 

sthānaṁ gopī-gaṇa-kuca-taṭī-kuṅkuma-śrī-bharārdra-

śrīmat-padāmbuja-yuga-sadāprīti-saṅga-prādāyi |

jijñāsos te janani kathito’śeṣa-sandeha-ghāṭī

goloko’yaṁ madhura-gahana-praśna-bhāvānusārāt ||77||

 

vaikuṇṭhasyāpy upari nitarāṁ rājate yo nitānta-

śrīmad-gopī-ramaṇa-caraṇa-prema-pūraika-labhyaḥ |

vāñchāvañchopari-guru-phala-prāpti-bhūmir yadīyā

lokā dhyātā dadhati paramaṁ prema-sampatti-niṣṭhām ||78||

 

adhunātrābhiyuktāni munīnāṁ mahatāṁ śṛṇu |

imāni vacanāny ātma-citta-santoṣaṇāni hi ||79||

svargād ūrdhvaṁ brahma-loko brahmarṣi-gaṇa-sevitaḥ |

tatra soma-gatiś caiva jyotiṣāṁ ca mahātmanām ||80||

tasyopari gavāṁ lokaḥ sādhyas taṁ pālayanti hi |

sa hi sarva-gataḥ kṛṣṇa mahā-kāśa-gato mahān ||81||

upary upari tatrāpi gatis tava tapomayī |

yaṁ na vidmo vayaṁ sarve pṛcchanto’pi pitāmaham ||82||

gatiḥ sama-damādyānāṁ svargaḥ sukṛta-karmaṇām |

brāhmye tapasi yuktānāṁ brahma-lokaḥ parā gatiḥ ||83||

gavām eva tu goloko durārohā hi sā gatiḥ |

sa tu lokas tvayā kṛṣṇa sīdamānaḥ kṛtātmanā ||84||

dhṛtā dhṛtamatā dhīrā nighnatopadravān gavān ||85||

kiṁ ca—

evaṁ bahu-vidhai rūpais carāmīha vasundharām |

brahma-lokaṁ ca kaunteya golokaṁ ca sanātanam ||86||

 

śrī-janamejaya uvāca—

vaiṣṇavāgrya mayā santi vaiśampāyanataḥ śrutāḥ |

ete ślokās tadānīṁ ca kaścid artho’vadhāritaḥ ||87||

tvatto’dya śravaṇād eṣāṁ ko’py artho bhāti me hṛdi |

aho bhāgavatānāṁ hi mahimā paramādbhutaḥ ||88||

kathā-samāptim āśaṅkya mano me paritapyati |

kiñcid rasāyanaṁ dehi tiṣṭhed yena sunirvṛtam ||89||

 



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.