![]()
|
|||||||
atha saptamo'dhyāyaḥatha saptamo'dhyāyaḥ
śrī-sarūpa uvāca— evaṁ yat paramaṁ sādhyaṁ paramaṁ sādhanaṁ ca yat | tad vicāryādhunā brahman svayaṁ niścīyatāṁ tvayā ||1|| mathurā-brāhmaṇa-śreṣṭha mādvat prāpyaṁ tvayāpi tat | sarvaṁ devyāḥ prasādena prāptam eveti manyatām ||2|| vartate cāvaśiṣṭaṁ yat bhūta-prāyaṁ ca viddhi tat | vīkṣye kṛpā-bharaṁ tasya vyaktaṁ bhagavatas tvayi ||3|| paśya yaś cātmanas tasya tadīyānām api dhruvam | vṛttaṁ parama-gopyaṁ tat sarvaṁ te kathitaṁ mayā ||4|| nija-bhāva-viśeṣaś ca bhagavac-caraṇāśrayaḥ | na prakāśayituṁ yogyo hriyā sva-manase’pi yaḥ ||5|| jāte daśā-viśeṣe ca vṛttaṁ sva-para-vismṛteḥ | viśesa-jñāna-rahityān nānubhūtaṁ yadātmanā ||6|| tat tat sarvam idaṁ tena kṛṣṇenāviśya me hṛdi | niḥsāritam ivāyātaṁ balād vaktre tvad-agrataḥ ||7|| bhavataś cātra viśvāso nitarāṁ samapadyata | lakṣaṇair lakṣitaś cāyaṁ mayā śīghra-phala-pradaḥ ||8|| svayaṁ śrī-radhikā devī prātar adyādideśa mām | sarūpāyāti mat-kuñje mad-bhakto māthuro dvijaḥ ||9|| tatraikākī tvam adyādau gatvā mad-upadeśataḥ | prabodhyāśvāsya taṁ kṛṣṇa- prasādaṁ prāpaya drutam ||10|| asmāt tasyāḥ samādeśāc chīghram atrāham āgataḥ | na praharṣād upekṣe sma kṛṣṇa-saṅga-sukhaṁ ca tat ||11||
śrī-parīkṣid uvāca— evam ukto’pi viprasya tasya hi prema-sampadaḥ | udayadarśanān mūrdhni sarūpaḥ karam arpayāt ||12|| sadyas tasyāsphurac-citte svānubhūtam ivākhilam | śrī-sarūpānubhūtaṁ yat- kṛpayā tan-mahātmanaḥ ||13|| mahat-saṅgama-māhātmyam evaitat paramādbhutam | kṛtārtho yena vipro’sau sadyo’bhūt tat-svarūpavat ||14||
tadvan mahā-prema-rasārṇava-plutas tat-tad-vikārormibhir ācito bhṛṣam | hā kṛṣṇa kṛṣṇeti kiśora-śekharaṁ taṁ darśayasveti rurāva sa dvijaḥ ||15||
tṛṇaṁ gṛhītvā daśanaiḥ sa-kāku namann apṛcchat sa sarūpam eva | cara-sthira-prāṇi-gaṇāṁś ca kṛṣṇaḥ kuto’sti dṛṣṭo’tra kim u tvayeti ||16||
nāmāni kṛṣṇasya manoramāṇi saṅkīrtayaṁs tasya padau gṛhītvā | premābdhi-magnasya guro ruroda tat-prema-dṛṣṭyā vivaśasya vipraḥ ||17||
kṣaṇān mahā-prema-javena yantrito vane manonmattavad utthito bhraman | vimūrchitas tatra sa kaṇṭhakācite karīra-kuñje nipapāta māthuraḥ ||18||
mātaḥ sapady eva vimiśritā gavāṁ hāmbā-ravair veṇu-viṣāṇa-nikvaṇaḥ | taumbeya-vīṇā-dala-vādya-cārcitā jātā gabhīrā madhurā vidūrataḥ ||19||
tau prāpitau bodham amībhir utthitau tad-dīrgha-nādābhimukhe’bhyadhāvatām | gopāla-devaṁ tam apaśyatām atho suśyāma-gātra-dyuti-maṇḍalojjvalam ||20||
paśūn payaḥ pāyayituṁ vayasyaiḥ samaṁ vihartuṁ taraṇeḥ sutāyām | gajendra-līlācita-nṛtya-gatyā- ntike samāyāntam ananta-līlam ||21||
svakīya-kaiśora-mahā-vibhūṣaṇaṁ vicitra-lāvaṇya-taraṅga-sāgaram | jagan-mano-netra-mudaṁ vivardhanaṁ muhur muhur nūtana-mādhurī-bhūtam ||22||
niḥśeṣa-sal-lakṣaṇa-sundarāṅgaṁ nīpāvataṁsaṁ śikhi-piccha-cūḍam | muktāvalī-maṇḍita-kambu-kaṇṭhaṁ kauṣeya-pītāmbara-yugma-dīptam ||23||
guñjā-mahā-hāra-vilamba-bhūṣita- śrīvatsa-lakṣmy-ālaya-pīna-vakṣasam | siṁhendra-madhyaṁ śata-siṁha-vikramaṁ saubhāgya-sārārcita-pāda-paṅkajam ||24||
kadamba-guñja-tulasī-śikhaṇḍa- pravāla-mālāvali-cāru-veṣam | kaṭī-taṭī-rājita-citra-puṣpa- kañcī-vilambāḍhya-nitamba-deśam ||25||
sauvarṇa-divyāṅgada-kaṅkaṇollasad- vṛttāyatā-sthūla-bhujābhirāmam | bimbādhara-nyasta-manojña-veṇu- vādyollasat-padma-karāṅgulīkam ||26||
svotprekṣitāpaurvika-veṇu-gīta- bhaṅgi-sudhā-mohita-viśva-lokam | tiryaṅ manāg lola-viloka-līlā- laṅkāra-saṁlālita-locanābjam ||27||
cāpopamā-bhrū-yuga-nartana-śrī- saṁvardhita-peṣya-janānurāgam | śrīmat-sadā-smera-mukhāravinda- śobha-samākṛṣṭa-munīndra-cittam ||28||
tila-prasūnottama-nāsikāgrato virājamānaika-gajendra-mauktikam | kadāpi go-dhūli-vibhūṣitālaka- dvirepha-sambhālanato lasat-karam ||29||
sūryātmajā-mṛd-racitordhva-puṇḍra- sphītārdra-candrākṛti-bhāla-paṭṭam | nānādri-dhātu-praticitritāṅgaṁ nānā-mahā-raṅga-taraṅga-sindhum ||30||
sthitvā tri-bhaṅgi-lalitaṁ kadācin narmāṇi vaṁśyā bahu vādayantam | tair hāsayantaṁ nija-mitra-vargān bhūmiṁ padaiḥ svaiḥ paribhūṣayantam ||31||
tādṛg-vayo-veṣa-vatāgra-janmanā nīlāṁśukālaṅkṛta-gaura-kāntinā | rāmeṇa yuktaṁ ramaṇīya-mūrtinā taiś cātma-tulyaiḥ sakhibhiḥ priyair vṛtam ||32||
tad-darśanādbhuta-mahā-mudāvalī- bhareṇa gāḍhena nipātitau hi tau | daṇḍa-praṇāmārtham ivāśu petatuḥ sambhrānti-vidhvaṁśita-sarva-naipuṇyau ||33||
sa ca priya-prema-vaśaḥ pradhāvan samāgato harṣa-bhareṇa mugdhaḥ | tayor upary eva papāta dīrgha- mahā-bhujābhyāṁ parirebhatau dvau ||34||
premāśru-dhārābhir aho mahā-prabhuḥ sa snāpayām āsa kṛpārdra-mānasaḥ | kṣaṇāt samutthāya kara-dvayena tāv utthāpayām āsa cakāra ca sthirau ||35||
sammarjayann aśru rajaś ca gātre lagnaṁ dayālur muhur āliliṅga | tatraiva tābhyām upaviśya bhūmau vākyāmṛtair vipram atoṣayac ca ||36||
śrī-bhagavān uvāca— māthurānugṛhītārya vipra-vaṁśābdhi-candramāḥ | kṣemaṁ śrī-jana-śarmāṁs te kaccid rājati sarvataḥ ||37|| kṣemaṁ sa-parivārasya mama tvad-anubhāvataḥ | tvat-kṛpākṛṣṭa-citto’smi nityaṁ tvad-vartma-vīkṣakaḥ ||38|| diṣṭyā smṛto’smi bhavatā diṣṭyā dṛṣṭaś cirād asi | svādhīno’smi tava brahman ramasvātra yadṛcchayā ||39||
śrī-parīkṣid uvāca— samagra-sambhrama-premā- nanda-bhāreṇa yantritaḥ | nāśakat prativaktuṁ taṁ jana-śarmāpi vīkṣitum ||40|| bāṣpa-samruddha-kaṇṭhaḥ sann aśropahata-locanaḥ | paraṁ tac-caraṇāmbhoje mūrdhni dhṛtvārudattaram ||41||
vadānya-cūḍāmaṇir ātmano’dhikaṁ kim apy apaśyan pratideyam ākulaḥ | sva-bhūṣaṇāni vyāpakṛṣya gātrato vibhūṣya tais taṁ vidadhe sarūpavat ||42||
ittham ātmānurūpaṁ sa vyātanot paramāṁ kṛpām | jana-śarmāpi tenaiva paripūrṇārthatāṁ gataḥ ||43|| athāpo’pāyayad veṇu- saṅketa-dhvāninā paśūn | samāhūya vicitreṇa mukha-śabdena kenacit ||44|| tenaiva sukha-deśeṣu tān nirūḍhyopaveṣya ca | tābhyām anyaiś ca sakhibhir vijahārāpsu sāgrajaḥ ||45||
parasparaṁ vāry abhisiñcataḥ sakhīn kadācid utkṣipya jalāni bhañjayet | kadāpi tair eva vinoda-kovido vilambhito bhaṅga-bharaṁ jaharṣa saḥ ||46||
kīlāla-vādyāni śubhāni sākaṁ tair vādayan śrī-yamunā-pravāhe | sroto-'nuloma-pratilomato’sau santāra-līlām akarod vicitram ||47||
kadāpi kṛṣṇā-jala-madhyato nijaṁ vapuḥ sa nihnutya saroja-kānane | mukhaṁ ca vinyasya kutūhalī-sthito yathā na kenāpi bhavet sa lakṣitaḥ ||48||
tatas tad-ekekṣaṇa-jīvanas te na taṁ samanviṣya yadālabhanta | tada mahārtaḥ suhṛdo rudanto vicukruṣur vyagra-dhiyaḥ sughoram ||49||
tato hasan padma-vanād viniḥśrtaḥ praharṣa-pūreṇa vikāsitekṣaṇaiḥ | sa-kūrdanaṁ taiḥ purato’bhisāribhiḥ saṅgamyamāno vijahāra kautukī ||50||
mṛṇāla-jālena manorameṇa viracya hārān jala-puṣpa-jātaiḥ | sakhīn alaṅkṛtya samuttatāra jalāt samaṁ taiḥ sa ca bhūṣitas taiḥ ||51||
madhyāhnikaṁ bhojanam atra kartuṁ vistīrṇa-kṛṣṇā-puline manojñe | gopaiḥ samaṁ maṇḍalaśo niviṣṭair nyaveṣayāt so’grajam eva madhye ||52||
svayaṁ ca līlāñcita-nṛtya-gatyā bhraman vicitraṁ paritaḥ puraiva | nītāni tatrālayato’dbhutāni bhojyāni reme pariveṣayan saḥ ||53||
sarvartu-śaśvat-phala-puṣpa-śālināṁ vṛndāṭavī-divya-vicitra-śākhinām | tair āhṛtāny eva phalāni līlayā svādūni tebhyo vibhajan yathā-ruci ||54||
rasāla-tāla-bilvāni bādarāmalakāni ca | nārikelāni panasa- drakṣā-kadalakāni ca ||55|| nāgarāṅgāni pīlūni kārīrāṇy aparāṇy api | kharjura-dāḍimādīni pakvāni rasavanti ca ||56|| harṣāya teṣām ādāya pratyekaṁ kiñcid acyutaḥ | tiṣṭhaṁs tat-tat-samīpo’sau bhuṅkte tān api bhojayet ||57|| parīkṣya miṣṭa-miṣṭāni śrī-mukhāntaḥ sva-pāṇibhiḥ | utthāyotthāya sakhibhir arpyamānāni sādaram ||58|| sa-ślāghaṁ narma-hāsārdraṁ vicitra-mukha-bhaṅgibhiḥ | madhuraṁ paricāryaṁs tān hāsayitvā vyamohayat ||59|| āṁlikaṁ pānakaṁ miṣṭaṁ paraṁ ca vividhaṁ bahu | takraṁ ca tumbī-patrādi- bhṛtaṁ vary api yāmunam ||60|| piban nipāyayan sarvān rāmayām āsa ballavān | nānā-vidha-sukha-krīḍā- kutūhala-viśāradaḥ ||61||
ācamya tāmbūlam atha sugandhaṁ karpūra-pūrṇaṁ sva-gṛhopanītam | vanyaṁ ca bhuṅkte sma vibhajya nūtnaṁ sa-nāga-vallī-dala-pūgam ardram ||62||
tulasī-mālatī-jātī- mallikā-kunda-kubjakaiḥ | lavaṅga-ketakī-jhiṇṭī- mādhavī-yūthikā-dvayaiḥ ||63|| kāñcanaiḥ karavīrābhyāṁ śatapatrī-yugena ca | palāśair nava-mallībhir oḍrair damanakādibhiḥ ||64|| kadamba-nīpa-bakulair nāga-punnāga-campakaiḥ | kūṭajāśoka-mandāraiḥ karṇikārāsanārjunaiḥ ||65|| pāṭalaiḥ priyakair anyair api puṣpaiḥ sa-pallavaiḥ | vicitra nirmitā mirtrair mālāś cādhād vibhajya saḥ ||66|| candanāguru-kastūrī- kuṅkumair āhṛtair vanāt | dravyaiḥ sugandhibhiś cānyaiḥ piṣṭair aṅgāny alepayat ||67||
nikuñja-varye surabhi-prasūna- suvāsite guñjad-ali-praghuṣṭe | vinirmite talpa-vare navīna- mṛdu-pravāla-cchada-puṣpa-jātaiḥ ||68||
śrīdāma-nāma-dayitāṅga-sukhopadhānaḥ susvāpa mitra-nikaraiḥ paricāryamānaḥ | keśa-prasādhana-sugīta-karāṅghri-padma- saṁvāhana-stavana-vījana-caturībhiḥ ||69||
nānānukāra-mukha-padma-vikāra-narma- bhaṅgi-śatair hāsita-rodhana-keli-dakṣān | nirjitya tān asukhayat suhṛdo mudaivaṁ viśrāma-kelim atanod vividhaṁ sa-rāmaḥ ||70||
atha saṅketitair veṇu- śṛṅga-nadaiḥ paśūn punaḥ | utthāpya cārayan reme govardhana-samīpataḥ ||71|| bhūṣaṇena vicitreṇa vanyena sakhibhiḥ punaḥ | aham-pūrvikayā sarvair bhūṣito’sau yathā-ruci ||72||
sarūpa-pāṇau jana-śarma-saṁjñaṁ samarpya taṁ vipram apūrva-jātam | sāyaṁ yathā-pūrvam ayaṁ praviśya ghoṣe’bhireme vraja-harṣa-kāri ||73||
gopīnātha-prasādāpta- mahā-sādhu-mati-sthite | vicārya svayam ādatsva sva-praśnasyādhunottaram ||74||
śrī-goloke nikhila-paramānanda-pūrantya-sīma- gambhīryābdhau janāni gamanaṁ sādhāya sva-prāyaśaiḥ | yasmiṁs tās ta vividha-ratayas tena nāthena sākaṁ yātra-mātrān madhura-madhuraṁ |santataṁ saṅghante ||75||
bhaume cāsmin sapadi mathurā-maṇḍale yāna-mātrāt siddhyeyus tāḥ sakala-samaye yasya kasyāpi naiva | kintv etasya priya-jana-kṛpā-pūrataḥ kasyacit syus tad bho mātaś cinu pada-rajas tat-padaika-priyāṇām ||76||
sthānaṁ gopī-gaṇa-kuca-taṭī-kuṅkuma-śrī-bharārdra- śrīmat-padāmbuja-yuga-sadāprīti-saṅga-prādāyi | jijñāsos te janani kathito’śeṣa-sandeha-ghāṭī goloko’yaṁ madhura-gahana-praśna-bhāvānusārāt ||77||
vaikuṇṭhasyāpy upari nitarāṁ rājate yo nitānta- śrīmad-gopī-ramaṇa-caraṇa-prema-pūraika-labhyaḥ | vāñchāvañchopari-guru-phala-prāpti-bhūmir yadīyā lokā dhyātā dadhati paramaṁ prema-sampatti-niṣṭhām ||78||
adhunātrābhiyuktāni munīnāṁ mahatāṁ śṛṇu | imāni vacanāny ātma-citta-santoṣaṇāni hi ||79|| svargād ūrdhvaṁ brahma-loko brahmarṣi-gaṇa-sevitaḥ | tatra soma-gatiś caiva jyotiṣāṁ ca mahātmanām ||80|| tasyopari gavāṁ lokaḥ sādhyas taṁ pālayanti hi | sa hi sarva-gataḥ kṛṣṇa mahā-kāśa-gato mahān ||81|| upary upari tatrāpi gatis tava tapomayī | yaṁ na vidmo vayaṁ sarve pṛcchanto’pi pitāmaham ||82|| gatiḥ sama-damādyānāṁ svargaḥ sukṛta-karmaṇām | brāhmye tapasi yuktānāṁ brahma-lokaḥ parā gatiḥ ||83|| gavām eva tu goloko durārohā hi sā gatiḥ | sa tu lokas tvayā kṛṣṇa sīdamānaḥ kṛtātmanā ||84|| dhṛtā dhṛtamatā dhīrā nighnatopadravān gavān ||85|| kiṁ ca— evaṁ bahu-vidhai rūpais carāmīha vasundharām | brahma-lokaṁ ca kaunteya golokaṁ ca sanātanam ||86||
śrī-janamejaya uvāca— vaiṣṇavāgrya mayā santi vaiśampāyanataḥ śrutāḥ | ete ślokās tadānīṁ ca kaścid artho’vadhāritaḥ ||87|| tvatto’dya śravaṇād eṣāṁ ko’py artho bhāti me hṛdi | aho bhāgavatānāṁ hi mahimā paramādbhutaḥ ||88|| kathā-samāptim āśaṅkya mano me paritapyati | kiñcid rasāyanaṁ dehi tiṣṭhed yena sunirvṛtam ||89||
|
|||||||
|