Хелпикс

Главная

Контакты

Случайная статья





rī-śrīmad-sanātana-gosvāmi-prabhupāda-praṇītaṁ



śrī-śrīmad-sanātana-gosvāmi-prabhupāda-praṇītaṁ

śrī-śrī-bṛhad-bhāgavatāmṛtam

 

atha dvitīyaḥ khaṇḍaḥ

goloka-māhātmya-nirūpaṇam

 

namaḥ śrī-kṛṣṇāya bhagavate vāsudevāya

 

(2.1)

 

atha prathamo’dhyāyaḥ

 

śrī-janamejaya uvāca—

satyaṁ sac-chāstra-vargārtha- sāraḥ saṅgṛhya durlabhaḥ |

gūḍhaḥ sva-mātre pitrā me kṛṣṇa-premṇā prakāśitaḥ ||1||

śrīmad-bhāgavatāmbhodhi- pīyūṣam idam apiban |

na tṛpyāmi muni-śreṣṭha tvan-mukhāmbhoja-vāsitam ||2||

tan-mātā-putrayor vidvan saṁvādaḥ kathyatāṁ tayoḥ |

sudhā-sāramayo’nyo’pi kṛṣṇa-pādābja-lubdhayoḥ ||3||

 

śrī-jaiminir uvāca—

naitat sva-śaktito rājan vaktuṁ jñatuṁ ca śakyate |

sarva-jñānaṁ ca durjñeyaṁ brahmānubhāvinām api ||4||

kṛṣṇa-bhakti-rasāmbhodheḥ prasādād badarāyaṇeḥ |

parīkṣid-uttarā-pārśve niviṣṭo’śrauṣam añjasā ||5||

paraṁ gopyam api snigdhe śiśye vācyam iti śrutiḥ |

tac chrūyatāṁ mahā-bhāga goloka-mahimādhunā ||6||

śrī-kṛṣṇa-karuṇā-sāra- pātra-nirdhāra-sat-kathām |

śrūtvābhūt paramānanda- pūrṇā tava pitāmahī ||7||

tādṛg-bhakti-viśeṣasya gopī-kānta-padābjayoḥ |

śrotuṁ phala-viśeṣaṁ tad- bhoga-sthānaṁ ca sattamam ||8||

vaikuṇṭhād api manvānā vimṛśantī hṛdi svayam |

tac cānākalayantī sā papraccha śrī-parīkṣitam ||9||

 

śrīmad-uttarovāca—

kāmināṁ puṇya-kartṛṇāṁ trailokyaṁ gṛhināṁ padam |

agṛhāṇaṁ ca tasyordhvaṁ sthitaṁ loka-catuṣṭayam ||10||

bhogānte muhur āvṛttim ete sarve prayānti hi |

mahar-ādi-gataṁ kecin mucyante brahmaṇā saha ||11||

kecit krameṇa mucyante bhogān bhuktvārcir-ādiṣu |

labhante yatayaḥ sadyo muktiṁ jñāna-parā hi ye ||12||

bhaktā bhagavato ye tu sa-kāmāḥ svecchayākhilān |

bhuñjānāḥ sukha-bhogāṁs te viśuddhā yānti tat-padam ||13||

vaikuṇṭhaṁ durlabhaṁ muktaiḥ sāndrānanda-cid-ātmakam |

niṣkāmā ye tu tad-bhaktā labhante sadya eva tat ||14||

tatra śrī-kṛṣṇa-pādābja- sākṣāt-sevā-sukhaṁ sadā |

bahudhānubhavantas te ramante dhik-kṛtāmṛtam ||15||

jñāna-bhaktās tu teṣv eke śuddha-bhaktāḥ pare’pare |

prema-bhaktāḥ pare prema- parāḥ premāturāḥ pare ||16||

tāratamyavatām eṣāṁ phale samyaṁ na yujyate |

tāratamyaṁ tu vaikuṇṭhe kathañcid ghaṭate na hi ||17||

paryavasyati sārūpya- sāmīpyādau ca tulyatā |

na śrūyate paraṁ prāpyaṁ vaikuṇṭhād adhikaṁ kiyat ||18||

tat-pradeśa-viśeṣeṣu sva-sva-bhāva-viśeṣataḥ |

sva-sva-priya-viśeṣāptyā sarveṣām astu vā sukham ||19||

parāṁ kaṣṭhāṁ gataṁ tat-tad- rasa-jātīyatocitam |

athāpi rāsa-kṛt-tādṛg- bhaktānām astu kā gatiḥ ||20||

ye sarva-nairapekṣyena rādhā-dāsyecchavaḥ param |

saṅkīrtayanti tan-nāma tādṛśa-priyatāmayāḥ ||21||

anyeṣām iva teṣāṁ ca prāpyaṁ ced hṛn na tṛpyati |

aho nanda-yaśodāder na sahe tādṛśīṁ gatim ||22||

vividhānāṁ mahimnāṁ hi yatra kaṣṭhāḥ parāḥ parāḥ |

koṭīnāṁ paryavasyanti samudre sarito yathā ||23||

tad-artham ucitaṁ sthānam ekaṁ vaikuṇṭhataḥ param |

apekṣitam avaśyaṁ syāt tat-prakāśyoddharasva mām ||24||

 

śrī-jaiminir uvāca—

mātur evaṁ mahā-ramya- praśnenānanditaḥ sutaḥ |

tāṁ natvā sāśru-romañcaṁ ārebhe pratibhāṣitum ||25||

 

śrī-parīkṣid uvāca—

śrī-kṛṣṇa-jīvite mātas tadīya-virahāsahe |

tavaiva yogyaḥ praśno’yaṁ na kṛto yaś ca kaiścana ||26||

nija-priya-sakhasyātra śrī-subhadrā-pater aham |

yena pautratayā garbhe tava saj-janma lambhitaḥ ||27||

 

garbhāntare ca dhṛta-cakra-gadena yena

brahmāstrato’ham avitaḥ sahito bhavatyā |

bālye nareṣu nija-rūpa-parīkṣaṇaṁ ca

nīto muhuḥ parama-bhāgavatocitaṁ yat ||28||

 

yenānuvarti mahatāṁ gunaiḥ kṛto

vikhyāpito’haṁ kali-nigrahena |

sampadya rājya-śriyam adbhutaṁ

tato nirvedito bhūsura-śāpa-dāpanāt ||29||

 

tac-chiṣya-rūpena ca mat-priyaṁ taṁ

samśrāvya śāpaṁ nilayāndha-kūpāt |

śrī-vāsudevena vikṛṣya nītaḥ

prāyopaveśāya matiṁ dyu-nadyām ||30||

 

munīndra-goṣṭhyām upadeśya tattvaṁ

śukātmanā yena bhayaṁ nirasya |

pramodya ca sva-priya-saṅga-dānāt

kathāmṛtaṁ samprati ca prāpayye ||31||

 

kṛṣṇaṁ praṇamya nirupādhi-kṛpākaraṁ

taṁ saṁvardhya vipra-vacanād arato gṛhītam |

svasyānta-kālam idam eka-manā bruve te

praśnottaraṁ sakala-vaiṣṇava-śāstra-sāram ||32||

 

śruti-smṛtīnāṁ vācyāni sākṣāt-tātparyato’py aham |

vyākhyāyā bodhayitvaitat tvāṁ santoṣayituṁ kṣamaḥ ||33||

tathāpi sva-guroḥ prāptaṁ prasādāt saṁśaya-cchidam |

atretihāsam ādau te vyaktārthaṁ kathayāmy amum ||34||

vipro niṣkiñcanaḥ kaścit purā prāgjyotiṣe pure |

vasann ajñāta-śāstrārtho bahu-drāviṇa-kāmyayā ||35||

tātratya-devīṁ kāmākhyāṁ śraddhayānudinaṁ bhajan |

tasyāḥ sakāśāt tuṣṭāyāḥ svapne mantraṁ daśākṣaram ||36||

lebhe madana-gopāla- caraṇāmbhoja-daivatam |

tad-dhyānādi-vidhānāḍhyaṁ sākṣād iva mahā-nidhim ||37||

devy-ādeśena taṁ mantraṁ vivikte satataṁ japan |

dhanecchayā nivṛtto’bhūl lebhe ca hṛdi nirvṛtim ||38||

vastu-tattvānabhijño’nyat sa kiñcit para-laukikam |

sādhanaṁ kila sādhyaṁ ca vartamānam amanyata ||39||

gṛhādikaṁ parityajya bhramaṁs tīrtheṣu bhikṣayā |

gato nirvāhayan dehaṁ gaṅgā-sāgara-saṅgamam ||40||

viprān gaṅgā-taṭe’paśyat sarva-vidyā-viśāradān |

sva-dharmācāra-niratān prāyaśo gṛhiṇo bahūn ||41||

tair varṇyamānam ācāraṁ nitya-naimittikādikam |

avaśyakaṁ tathā kāmyaṁ svargaṁ suśrāva tat-phalam ||42||

nānā-saṅkalpa-vākyaiś ca tad-anusthāna-niṣṭhatām |

dṛṣṭvā tatrodita-śraddhaḥ pravṛttaḥ śikṣitaḥ sa taiḥ ||43||

devy-ājñād ārato mantram api nityaṁ raho japan |

tat-prabhāvān na lebhe’ntaḥ- santoṣaṁ teṣu karmasu ||44||

sa nirvidya gataḥ kāśīṁ dadarśa bahu-deśa-jān |

yati-prāyān janāṁs tatrā- dvaita-vyākhyā-vivādinaḥ ||45||

viśveśvaraṁ praṇamyādau gatvā prati-maṭhaṁ yatīn |

natvā sambhāṣya viśrāmaṁ teṣāṁ pārśve cakāra saḥ ||46||

vadeṣu śuddha-buddhīnāṁ teṣāṁ pāṇi-tala-stha-vat |

mokṣaṁ bodhayatāṁ vākyaiḥ sāraṁ mene sa tan-matam ||47||

śṛṇvann avirataṁ nyāsa- mokṣotkarṣa-parāṇi saḥ |

tebhyo vedānta-vākyāni maṇi-karṇyaṁ samācaran ||48||

snānaṁ viśveśvaraṁ paśyaṁs teṣāṁ saṅge’prayāsataḥ |

miṣṭeṣṭa-bhogān bhuñjānaḥ sannyāsaṁ kartum iṣṭavān ||49||

sva-japyaṁ gauravād devyās tathāntaḥ-sukha-lābhataḥ |

atyajann ekadā svapne’paśyat tan-mantra-devatām ||50||

tan-mahā-ramyatākṛṣṭaḥ paramānanda-gocaraḥ |

taj-japānya-pravṛttau hi na lebhe sa mano-balam ||51||

iti kartavyatā-mūḍho dīnaḥ san svapnam āgataḥ |

tayā devyā sahāgatya tatrādiṣṭaḥ śivena saḥ ||52||

mā mūrkha kuru sannyāsaṁ drutaṁ śrī-mathurāṁ vraja |

tatra vṛndāvane’vaśyaṁ pūrṇārthas tvaṁ bhaviṣyasi ||53||

sotkaṇṭho mathurāṁ gantuṁ muhus tāṁ kīrtayaṁs tataḥ |

sa tad-deśa-diśaṁ gacchan prayāgaṁ prāpa vartmani ||54||

 

tasmil lasan-mādhava-pāda-padme

gaṅgāśrita-śrī-yamunā-manojñe |

snānāya māghoṣasi tīrtha-rāje

prāptān sa sādhūn sataśo dadarśa ||55||

 

teṣāṁ sadā gīta-nati-stavādibhiḥ

śrī-viṣṇu-pūjotsavam aikṣatābhitaḥ |

tan-nāma-saṅkīrtana-vādya-nartanaiḥ

premṇārta-nādair uditaiś ca śobhitam ||56||

 

so’budho vismayaṁ prāpto vaiṣṇavān pṛcchati sma tān |

he gāyakā vandino re daṇḍavat-patino bhuvi ||57||

bho vādakā nartakā re rāma-kṛṣṇeti-vādinaḥ |

rodakā ramya-tilakās cāru-mālā-dharā narāḥ ||58||

bhavataikaṁ kṣaṇaṁ svasthā na kolāhalam arhathā |

vadatedaṁ vidhaddhe kiṁ kaṁ vārcayathā sādaram ||59||

tac chrūtvopahasanti sma kecit taṁ kecid abruvan |

re mūḍha tuṣṇīṁ tiṣṭheti ke’py ūcur dīna-vatsalāḥ ||60||

 

śrī-vaiṣṇavā ūcuḥ—

aye vipra-ja jānāsi na kiñcid bata mūḍha-dhīḥ |

viṣṇu-bhaktān punar maivaṁ sambodhaya na jalpa ca ||61||

bhagavantam ime viṣṇuṁ nityaṁ vayam upāsmahe |

guror gṛhīta-dīkṣakā yathā-mantraṁ yathā-vidhi ||62||

śrī-nṛsiṁha-tanuṁ kecid raghunāthaṁ tathāpare |

eke gopālam ity evaṁ nānā-rūpaṁ dvijottama ||63||

 

śrī-parīkṣid uvāca—

tato’sau lajjito vipro’pṛcchat sa-praśrayam mudā |

kuto vasati kīdṛk sa kaṁ vārthaṁ dātum īśvaraḥ ||64||

 

śrī-vaiṣṇavā ūcuḥ—

sadā sarvatra vasati bahiś cāntaś ca sa prabhuḥ |

kaścin na sādṛśas tena kathañcid vidyate kvacit ||65||

 

sarvāntarātmā jagad-īśvareśvaro

yaḥ sac-cid-ānanda-ghano manoramaḥ |

vaikuṇṭha-loke prakaṭaḥ sadā vased

yaḥ sevakebhyaḥ svam api prayacchati ||66||

 

śruti-smṛti-stuyamānaḥ kenāsya mahimocyatām |

tad atra vacyamānāni purāṇāni muhuḥ śṛṇu ||67||

mādhavaṁ nāma cālokya prati-rūpaṁ jagat-prabhoḥ |

tato’cirād idaṁ sarvaṁ paraṁ ca jñāsyasi svayam ||68||

 

śrī-parīkṣid uvāca—

tataḥ śrī-mādhavaṁ vīkṣya namaṁs tasmin vyacaṣṭa saḥ |

sarūpyaṁ svajape cintya- māna-devasya kiñcana ||69||

tatra kiñcit purāṇaṁ sa śṛṇoti saha vaiṣṇavaiḥ |

tair arcyamānā vividhā viṣṇu-mūrtīś ca paśyati ||70||

tathāpi pratyabhijñeyaṁ tasya na syād acetasaḥ |

mad-devo jagad-īśo’yaṁ mādhavo’pi satāṁ prabhuḥ ||71||

idaṁ sa vimṛśaty eṣām upāsyo jagad-īśvaraḥ |

sa eva mādhavaś cāyaṁ mayānyaḥ ko’py upāsyate ||72||

śaṅkha-cakra-gadā-padma- vibhūṣita-catur-bhujaḥ |

na mad-devas tataḥ kasmāt pratīyeta sa mādhavaḥ ||73||

nāyaṁ narārdha-siṁhārdha- rūpa-dhārī ca mat-prabhuḥ |

na vāmano’py asau mīna- kūrma-kolādi-rūpavān ||74||

nāpi kodaṇḍa-pāṇiḥ syād rāghavo rāja-lakṣaṇaḥ |

keṣāñcid eṣāṁ pūjyena gopālenāstu vā sadṛk ||75||

manye’thāpi madīyo’yaṁ na bhavej jagad-īśvaraḥ |

nāsti tal-lakṣaṇaṁ māgha- māhātmyādau śrutaṁ hi yat ||76||

 

gopārbha-vargaiḥ sakhibhir vane sa gāḥ

vaṁśī-mukho rakṣati vanya-bhūśāṇaḥ |

gopāṅganā-varga-vilāsa-lampaṭo

dharmaṁ satāṁ laṅghayati-taro yathā ||77||

 

devyāḥ prabhāvād ānandam asyāpy ārādhane labhe |

tān na jahyaṁ kadāpy enam etan-mantra-japaṁ na ca ||78||

evaṁ sa pūrva-van-mantraṁ taṁ japan nirjane nijam |

devaṁ sākṣād ivekṣeta satāṁ saṅga-prabhāvataḥ ||79||

vastu-sva-bhāvād ānanda- mūrchām āpnoti karhicit |

vyutthāya japa-kālāpa- gamam ālakṣya śocati ||80||

upadravo’yaṁ ko me’nu- jāto vighno mahān kila |

na samāpto japo me’dya- tano rātrīyam āgata ||81||

kiṁ nidrābhibhavo’yaṁ me kiṁ bhūtābhibhavo’thavā |

aho mad-duḥ-svabhāvo yac- choka-sthāne’pi hṛt-sukham ||82||

ekadā tu tathaivāsau śocann akṛta-bhojanaḥ |

nidrāṇo mādhavenedaṁ samādiṣṭaḥ sa-santvanam ||83||

vipra viśveśvarasyānu- smara vākyam umā-pateḥ |

yamunā-tīra-mārgeṇa tac chrī-vṛndāvanaṁ vraja ||84||

tatrāsādharaṇaṁ harṣaṁ lampyase mat-prasādataḥ |

vilambaṁ pathi kutrāpi mā kurusva kathañcana ||85||

tataḥ sa prātar utthāya hṛṣṭaḥ san prasthitaḥ kramāt |

śrīman-madhu-purīṁ prāptaḥ snāto viśrānta-tīrthake ||86||

gato vṛndāvanaṁ tatra dhyāyamānaṁ nije jape |

taṁ taṁ parikaraṁ prāyo vīkṣyābhikṣṇaṁ nananda saḥ ||87||

tasmin go-bhūṣite’paśyan kam apītas tato bhraman |

keśi-tīrthasya pūrvāsyāṁ diśi suśrāva rodanam ||88||

tad-dig-bhagaṁ gataḥ premṇā nāma-saṅkīrtanair yutam |

tad ākarṇya muhus tatra taṁ manuṣyam amārgayat ||89||

ghanāndhakārārṇyāntaḥ so’paśyan kañcid unmukhaḥ |

nirdhārya tad-dhvani-sthānaṁ yamunā-tīram avrajat ||90||

tatra nīpa-nikuñjāntar gopa-veśa-paricchadam |

kiśoraṁ sukumārāṅgaṁ sundaraṁ tam udaikṣata ||91||

nijeṣṭa-devatā-bhrāntyā gopāleti mahā-mudā |

samāhvāyan praṇāmāya papāta bhuvi daṇḍavat ||92||

tato jāta-bahir-dṛṣṭiḥ sa sarvajña-śiromaṇiḥ |

jñatvā taṁ māthuraṁ vipram kāmākhyādeśa-vāsinam ||93||

śrīman-madana-gopālo- pāsakaṁ ca samāgatam |

niḥsṛtya kuñjād utthāpya natvāliṅgya nyaveśayat ||94||

athātithyena santoṣya viśvāsotpādanāya saḥ |

kiñcit tenānubhūtaṁ yad vyañjayām āsa sa-smitam ||95||

buddhvā gopa-kumāraṁ taṁ labdhvevātma-priyaṁ mudā |

viśvasto’kathayat tasmin sva-vṛttaṁ brāhmaṇo’khilam ||96||

sa-karpaṇyam idaṁ cāsau prāśritaḥ punar abravīt |

taṁ sarvajña-varaṁ matvā sattamaṁ gopa-nandanam ||97||

 

śrī-brāhmaṇa uvāca—

śrūtvā bahu-vidhaṁ sādhyaṁ sādhanaṁ ca tatas tataḥ |

prāpyaṁ kṛtyaṁ ca nirṇetuṁ na kiñcic chakyate mayā ||98||

yac ca devy-ajñayā kiñcid anutiṣṭhāmi nityaśaḥ |

tasyāpi kiṁ phalaṁ tac ca katamat karma vedmi na ||99||

tenedaṁ viphalaṁ janma manvānaḥ kāmaye mṛtim |

paraṁ jīvāmi kṛpayā śivayor mādhavasya ca ||100||

tayaivātrādya sarvajñaṁ dayāluṁ tvaṁ svadevavat |

prāpya hṛṣṭaḥ prapanno’smi kṛpaṇaṁ māṁ samuddhara ||101||

 

śrī-parīkṣid uvāca—

niśamya sādaraṁ tasya vacanaṁ sa vyacintayat |

etasya kṛta-kṛtyasya jātā pūrṇārthatā kila ||102||

kevalaṁ tat-padāmbhoja- sākṣād-īkṣāvaśiṣyate |

taj-jape’rhati nāsaktiṁ kintu tan-nāma-kīrtane ||103||

śrīman-madana-gopāla- pādābjopāsanāt param |

nāma-saṅkīrtana-prāyād vañchātīta-phala-pradāt ||104||

tal-līlā-sthala-pālīnāṁ śraddhā-sandarśanādaraiḥ |

sampādyamānān nitarāṁ kiñcin nāsty eva sādhanam ||105||

sañjāta-premakāc cāsmāc catur-varga-vidambakāt |

tat-pādābja-vaśī-kārād anyat sādhyaṁ na kiñcana ||106||

 

iti bodhayituṁ cāsya sarva-saṁśayanodanam |

sva-vṛttam eva nikhilaṁ nūnaṁ prāk pratipādaye ||107||

svayam eva sva-māhātmyaṁ kathyate yan na tat satām |

sammataṁ syāt tathāpy asya nānyākhyānād dhitaṁ bhavet ||108||

 

evaṁ viniścitya mahānubhāvo

gopātmajo’sāv avadhāpya vipram |

ātmānubhūtaṁ gadituṁ pravṛttaḥ

pauraṇiko yadvad ṛṣi-purāṇam ||109||

 

śrī-gopa-kumāra uvāca—

atretihāsā bahavo vidyante’thāpi kathyate |

sva-vṛttam evānusmṛtya mohādāv api saṅgatam ||110||

gopāla-vṛttair vaiśyasya govardhana-vilāsinaḥ |

putro’ham idṛśo bālaḥ puraḥ gāś cārayan nijāḥ ||111||

tasmin govardhane kṛṣṇā- tīre vṛndāvane’tra ca |

māthure maṇḍale bālaiḥ samaṁ vipra-vara sthitaḥ ||112||

vana-madhye ca paśyāmo nityam ekaṁ dvijottamam |

divya-mūrtiṁ viraktāḍhyaṁ paryātantam itas tataḥ ||113||

kīrtayantaṁ muhuḥ kṛṣṇaṁ japa-dhyāna-rataṁ kvacit |

nṛtyantaṁ kvāpi gāyantaṁ kvāpi hāsa-paraṁ kvacit ||114||

vikrośantaṁ kvacid bhūmau skhalantaṁ kvāpi mattavat |

luṇṭhantaṁ bhuvi kutrāpi rudantaṁ kvacid uccakaiḥ ||115||

visaṁjñaṁ patitaṁ kvāpi śleṣa-lālāśru-dhārayā |

paṅkayantaṁ gavāṁ vartma- rajāṁsi mṛtavat kvacit ||116||

kautukena vayaṁ bālā yāmo’muṁ vīkṣituṁ sadā |

sa tu gopa-kumārān no labdhvā namati bhaktitaḥ ||117||

gāḍham āśliṣyati premṇā sarvāṅgeṣu sa-cumbanam |

parityaktuṁ na śaknoti mādṛśān priya-bandhuvat ||118||

mayā go-rasa-dānādi- sevayāsau prasāditaḥ |

ekadā yamunā-tīre prāpyāliṅgya jagāda mām ||119||

vatsa tvaṁ sakalābhiṣṭa- siddhim icchasi ced imam |

prasādaṁ jagad-īśasya snatvā keśyāṁ gṛhāṇa mat ||120||

evam etaṁ bhavan-mantraṁ snātāyopādideśa me |

pūrṇa-kāmo’napekṣyo’pi sa dayālu-śiromaṇiḥ ||121||

pūjā-vidhiṁ śikṣayituṁ dhyeyam uccārayan jape |

premākulo gato mohaṁ rudan virahinīva saḥ ||122||

saṁjñāṁ prāpto’tha kiñcin na praṣṭuṁ śakto mayā bhiyā |

utthāya vimanasko’gāt kvāpi prāptaḥ punar na saḥ ||123||

mayā tu kim idaṁ labdhaṁ kim asya phalam eva vā |

mantraḥ kathaṁ sādhanīya iti jñātaṁ na kiñcana ||124||

tad-vākya-gauraveṇaiva mantraṁ taṁ kevalaṁ mukhe |

kenāpy alakṣito’jasraṁ japeyaṁ kautukād iva ||125||

tan mahā-puruṣasyaiva prabhāvāt tadṛśena ca |

japena citta-śuddhir me tatra śraddhāpy ajāyata ||126||

tad-vākyaṁ cānusandhāya jagad-īśvara-sādhakam |

taṁ mantraṁ manyamāno’haṁ tuṣyan japa-paro’bhavam ||127||

kīdṛśo jagad-īśo’sau kadā vā dṛśyatāṁ mayā |

tad-eka-lālaso hitvā gṛhādīn jāhnavīm agam ||128||

dūrāc chaṅkha-dhvaniṁ śrutvā tat-padaṁ pulinaṁ gataḥ |

vipraṁ vīkṣyānamaṁ tatra śālagrāma-śilārcakam ||129||

kam imaṁ yajasi svāminn iti pṛṣṭo mayā hasan |

so’vadat kiṁ na jānāsi bālāyaṁ jagad-īśvaraḥ ||130||

tac chrūtvāhaṁ susamprāpto nidhiṁ labdhveva nirdhanaḥ |

naṣṭaṁ vā bandhavo bandhuṁ paramaṁ mudam āptavan ||131||

jagad-īśaṁ muhuḥ paśyan daṇḍavac chraddhayānamam |

pādodakaṁ sa-nirmālyaṁ viprasya kṛpayāpnuvam ||132||

udyatena gṛhaṁ gantuṁ karaṇḍe tena śāyitam |

jagad-īśaṁ vilokyārto vyalapaṁ sāsram īdṛśam ||133||

hā hā dhṛtaḥ karaṇḍāntar asthāne parameśvaraḥ |

kim apy asau na cābhuṅkte nidrā tu kṣudayā katham ||134||

prakṛtyaiva na jānāmi mathurā-brāhmaṇottama |

asmād vilakṣaṇaḥ kaścit kvāpy asti jagad-īśvaraḥ ||135||

ity akṛtrima-santāpaṁ vilāpāturam abravīt |

brāhmaṇaḥ sāntayitvā māṁ hrīṇavad vinayānvitaḥ ||136||

nava-vaiṣṇava kiṁ kartuṁ daridraḥ śaknuyaṁ param |

arpayāmi sva-bhogyaṁ hi jagad-īśāya kevalam ||137||

yadi pūjotsavaṁ tasya vaibhavaṁ ca didṛkṣase |

tadaitad deśa-rājasya viṣṇu-pūjānurāginaḥ ||138||

mahā-sādhoḥ purīṁ yāhi vartamānam adūrataḥ |

tatra sākṣāt samīkṣasva durdarśaṁ jagad-īśvaram ||139||

hṛt-pūrakaṁ mahānandaṁ sarvathānubhaviṣyasi |

idānīm etya mad-gehe bhuṅkṣva viṣṇu-vinoditam ||140||

tad-vācānandito’gatvā kṣudito’pi tad-alayam |

taṁ praṇamya tad-uddiṣṭa- vartmanā tāṁ purīm agām ||141||

antaḥ-pure deva-kule jagad-īśārcana-dhvanim |

apūrvaṁ tumulaṁ dūrāc chrūtvāpṛccham amuṁ janān ||142||

 

vijñāya tatra jagad-īśvaram īkṣituṁ taṁ

kenāpy avarita-gatiḥ sa-javaṁ praviśya |

saṅkhāri-paṅkaja-gadā-vilasat-karābjaṁ

śrīmac-caturbhujam apaśyam ahaṁ |samakṣam ||143||

 

sarvāṅga-sundarataraṁ nava-megha-kāntiṁ

kauṣeya-pīta-vasanaṁ vana-mālayāḍhyam |

sauvarṇa-bhūṣaṇam avarṇya-kiśora-mūrtiṁ

pūrṇendu-vaktram amṛta-smitam abja-netram ||144||

 

sampūjita-vividha-durlabha-vastu-vargaiḥ

sevānusakta-paricāraka-vṛndā-juṣṭam |

nṛtyādikaṁ ca purato’nubhavantam ārāt

tiṣṭhantam āsana-vare suparicchadaugham ||145||

 

paramānanda-pūrṇo’haṁ praṇaman daṇḍavan muhuḥ |

vyacintayam idaṁ svāsyā- paśyam adya didṛkṣitam ||146||

samprāpto janma-sāphalyaṁ na gamiṣyāmy ataḥ kvacit |

vaiṣṇavānāṁ ca kṛpayā tatraiva nyavasaṁ sukham ||147||

bhuñjāno viṣṇu-naivedyaṁ paśyan pūjā-mahotsavam |

śṛṇvan pūjādi-māhātmyaṁ yatnān mantraṁ raho japan ||148||

asyās tu vraja-bhūmeḥ śrīr gopa-krīḍā-sukhaṁ ca tat |

kadācid api me brahman hṛdayān nāpasṛpati ||149||

evaṁ dināni katicit sānandaṁ tatra tiṣṭhataḥ |

tādṛk-pūjā-vidhāne me paramā lalasājani ||150||

athāputraḥ sa rājā māṁ vaideśikam api priyāt |

suśīlaṁ vīkṣya putratve parikalpyācirān mṛtaḥ ||151||

mayā ca labdhvā tad-rājyaṁ viṣṇu-pūjā-mudādhikā |

pravartitā tad-annaiś ca bhojyante sādhavo’nv-aham ||152||

svayaṁ ca kvacid āsaktim akṛtvā pūrvavad vasan |

japaṁ nirvahayan bhuñje prasādānnaṁ prabhoḥ param ||153||

rājño’sya parivārebhyaḥ pradaṁ rājyaṁ vibhajya tat |

tathāpi rājya-sambandhād duḥkhaṁ me bahudhodbhavat ||154||

kadāpi para-rāṣṭrād bhīḥ kadācic cakra-vartinaḥ |

vividhādeśa-sandoha- pālanenāsvatantratā ||155||

jagad-īśvara-naivedyaṁ spṛṣṭam anyena kenacit |

nītaṁ bahir vā sandigdho na bhuṅkte ko’pi saj-janaḥ ||156||

marma-śālyena caitena nirvedo me mahānubhūt |

neśe didṛkṣitaṁ sākṣāt- prāptaṁ tyaktuṁ ca tat-prabhum ||157||

etasmin eva samaye tatra dakṣiṇa-deśataḥ |

samāgataiḥ sādhu-varaiḥ kathitaṁ tairthikair idam ||158||

dāru-brahma jagannātho bhagavān puruṣottame |

kṣetre nīlācale kṣarar- nava-tīre virājate ||159||

mahā-vibhūtimān rājyaṁ autkalaṁ pālayan svayam |

vyañjayan nija-māhātmyaṁ sadā sevaka-vatsalaḥ ||160||

tasyānnaṁ pācitaṁ lakṣmyā svayaṁ bhuktvā dayālunā |

dattaṁ tena sva-bhaktebhyo labhyate deva-durlabham ||161||

mahā-prasāda-saṁjñaṁ ca tat spṛṣṭaṁ yena kenacit |

yatra kutrāpi vā nītam avicāreṇa bhujyate ||162||

aho tat kṣetra-māhātmyaṁ gardabho’pi catur-bhujaḥ |

yatra praveśa-mātreṇa na kasyāpi punar bhavaḥ ||163||

praphulla-puṇḍarīkākṣe tasmin evekṣite janeḥ |

phalaṁ syād evam āśrauṣam āścaryaṁ pūrvam aśrutam ||164||

tad-didṛkṣābhibhūto’haṁ sarvaṁ santyajya tat-kṣaṇe |

saṅkīrtayan jagannātham auḍhra-deśa-diśaṁ śritaḥ ||165||

tat-kṣetram acirāt prāptas tatratyān daṇḍavan naman |

antaḥ-puraṁ praviṣṭo’haṁ teṣāṁ karuṇayā satām ||166||

 

dūrād adarśi puruṣottama-vaktra-candro

bhrājad-viśāla-nayano maṇi-puṇḍra-bhālaḥ |

snigdhābhra-kāntir aruṇādhara-dīpti-ramyo’

śeṣa-prasāda-vikasat-smita-candrikāḍhyaḥ ||167||

 

atrāgrato gantu-manāś ca neśe

premṇā tato vepathubhir niruddhaḥ |

romañca-bhinno’śru-vilupta-dṛṣṭiḥ

stambhaṁ suparṇasya kathañcid āptaḥ ||168||

 

divyāmbarālaṅkaraṇa-srag-āvalī-

vyaptaṁ mano-locana-harṣa-vardhanam |

siṁhāsanasyopari līlayā sthitaṁ

bhuktvā mahā-bhoga-gaṇān manoharān ||169||

 

praṇāma-nṛtya-stuti-vādya-gīta-

parāṁs tu sa-prema vilokayantam |

mahā-mahimnāṁ padam īkṣamāṇo

‘ataṁ jagannātham ahaṁ vimuhya ||170||

 

saṁjñāṁ labdhvā samunmīlya locane lokayan punaḥ |

unmatta iva taṁ dhartuṁ sa-vego’dharam agrataḥ ||171||

cirād didrkṣito dṛṣṭo jīvitaṁ jīvitaṁ mayā |

prāpto’dya jagad-iśo’yaṁ nija-prabhur iti bruvan ||172||

 

sa-vetra-ghāṭaṁ pratihāribhis tadā

nivārito jāta-vicāra-lajjitaḥ |

prabhoḥ kṛpāṁ tām anumānya nirgato

mahā-prasādānnam athāpnavaṁ bahiḥ ||173||

 

tad bhuktvā satvaraṁ brahman bhagavan-mandiraṁ punaḥ |

praviśyāścarya-jātaṁ yan mayā dṛṣṭaṁ mudaṁ padam ||174||

hṛdi kartuṁ na śakyate tat kathaṁ kriyate mukhe |

evaṁ tatra divā pūrṇaṁ sthitvānando’nubhūyate ||175||

rātrau mahotsave vṛtte bṛhac-chṛṅgāra-sambhave |

nirgamyate tu nirvṛtte puspāñjali-mahotsave ||176||

netthaṁ jñātaḥ satāṁ saṅge kālo nava-navotsavaiḥ |

tadaivāsya vraja-bhuvaḥ śoko me niragād iva ||177||

śrī-jagannāthadevasya sevakeṣu kṛpottamā |

vividhājñā ca sarvatra śrūyate’py anubhūyate ||178||

nānyat kim api roceta jagannāthasya darśanāt |

purāṇato’sya māhātmya- śuśruṣāpi nivartate ||179||

śarīraṁ mānasaṁ vā syāt kiñcid duḥkhaṁ kadācana |

tac ca śrī-puṇḍarīkākṣe dṛṣṭe sadyo vinaśyati ||180||

phalaṁ labdhaṁ japasyeti matvodase sma tatra ca |

evaṁ cira-dinaṁ tatra nyavasaṁ paramaiḥ sukhaiḥ ||181||

atha tasyāntarīṇāyāṁ sevāyāṁ karhicit prabhoḥ |

jātā rucir me tato’pi tasyā aghaṭanān mahān ||182||

yaś cakravārtī tatratyaḥ saḥ prabhor mukhya-sevakaḥ |

śrī-mukhaṁ vīkṣituṁ kṣetre yadā yāto mahotsave ||183||

saj-janopadravavodyāna- bhaṅgādau varito’py atha |

mādṛśo’kiñcanaḥ svairaṁ prabhuṁ draṣṭuṁ na śaknuyuḥ ||184||

evam udbhūta-hṛd-rogo’rakṣaṁ sva-gurum ekadā |

śrī-jagannātha-devāgre parama-prema-vihvalam ||185||

na sa sambhāṣituṁ śakto mayā tarhi gataḥ kvacit |

alakṣito jagannātha- śrī-mukhākṛṣṭa-cetasā ||186||

itas tato’mṛgyatāsau dine’nyasmiṁs tate’mbudheḥ |

nāma-saṅkīrtanānandair nṛtyal labdho mayaikalaḥ ||187||

daṇḍavat praṇamantaṁ māṁ dṛṣṭvāśīrvāda-pūrvakam |

āśliṣyājñāpayām āsa sarvajño’nugrahād idam ||188||

yad yat saṅkalpya bho vatse nijaṁ mantraṁ japiṣyasi |

tat-prabhāvena tat sarvaṁ vañchātītaṁ ca setsyati ||189||

śrī-jagannātha-devasya sevā-rūpaṁ ca viddhi tam |

evaṁ matvā ca viśvsya na kadācij japaṁ tyajeḥ ||190||

tvam etasya prabhāvena cira-jīvi bhavānv-aham |

īdṛg gopārbha-rūpaś ca tat-phalāpty-arha-mānasaḥ ||191||

māṁ drakṣyasi kadāpy atra vṛndāraṇye kadācana |

evaṁ sa mām anujñāpya kutrāpi sahasāgamat ||192||

tad-viyogena dīnaḥ san śrī-jagannātham īkṣitum |

gataḥ śaktim ahaṁ prāpto yatnaṁ cākaravaṁ jape ||193||

yadāsya darśanotkaṇṭhā vraja-bhūmer abhūt taram |

tadā tu śrī-jagannātha- mahimnā sphurati sma me ||194||

tat-kṣetropavana-śreni- vṛndāraṇyatayārṇavaḥ |

yamunātvena nīlādri- bhogo govardhanātmanā ||195||

evaṁ vasan sukhaṁ tatra bhagavad-darśanād anu |

guru-pādājñayā nityaṁ japāmi sveṣṭa-siddhaye ||196||

atha tasmin mahārāje kālaṁ prāpte’sya sūnunā |

jyeṣṭhenātiviraktena rājyam aṅgī-kṛtaṁ na tat ||197||

tatrābhiṣiktaḥ pṛṣṭasyā- nujñayā jagad-īśituḥ |

samparīkṣya mahā-rāja- cihnāni sacivair aham ||198||

vividhā vardhitās tasya mayā pūjā-mahotsavāḥ |

viśeṣato mahā-yātrā dvādaśātrāpi guṇḍicā ||199||

pṛthivyāḥ sādhavaḥ sarve militā yatra vargaśaḥ |

premṇonmattā ivekṣyante nṛtya-gītādi-tat-parāḥ ||200||

rājyaṁ rājopabhogyaṁ ca jagannātha-padābjayoḥ |

samārpyākiñcanatvena sevāṁ kurve nijecchayā ||201||

nijaiḥ priyatamair nitya- sevakaiḥ saha saḥ prabhuḥ |

narma-goṣṭhīṁ vitanute prema-krīḍāṁ ca karhicit ||202||

yadā vā līlayā sthānu- bhāvaṁ bhajati kautukī |

prīṇanty athāpi sāścaryas te tal-līlānusāriṇaḥ ||203||

mamāpi tatra tatrāśā syād athāgantuko’smy aham |

tad-eka-niṣṭho nāpi syāṁ kathaṁ tat-tat-prasāda-bhāk ||204||

tathāpy utkala-bhaktānāṁ tat-tat-saubhagya-bhāvanaiḥ |

sañjanyamānayā tat-tad- āśayādhīḥ kilodbhavet ||205||

nāma-saṅkīrtana-stotra- gītāni bhagavat-puraḥ |

śrūyamānāni dunvanti mathurā-smarakāṇi mām ||206||

sādhu-saṅga-balād gatvā dṛṣṭe rājīva-locane |

sarvaḥ śoko vilīyeta na syāj jigamiṣā kvacit ||207||

tathāpi mama samrājya- samparkeṇa hṛdi svataḥ |

bhagavad-darśanānandaḥ sāmyān nodeti pūrvavat ||208||

yātrā-mahotsavāṁś cāham āvṛto rāja-maṇḍalaiḥ |

sukhaṁ kalayituṁ neśe svecchayā bahudhā bhajan ||209||

rājño’patyeṣv amātyeṣu bandhuṣv api samarpya tam |

rājābhāraṁ svayaṁ prāgvad udāsīnatayā sthitaḥ ||210||

sukhaṁ raho japaṁ kurvan jagannātha-padābjayoḥ |

samīpe svecchayā sevām ācarann avasaṁ tataḥ ||211||

tathāpi loka-sammānād aratas tādṛśaṁ sukham |

na labhaye vinirviṇṇa- manās tatrābhavaṁ sthitau ||212||

gantuṁ vṛndāvanaṁ prātar ājñārthaṁ purataḥ prabhoḥ |

gataḥ śrīman-mukhaṁ paśyan sarvaṁ tad vismarāmy aho ||213||

evaṁ saṁvatsare jāte mayā tatraikadā śrutam |

mathurāyāḥ prayātebhyo’tratya-vṛttaṁ viśeṣataḥ ||214||

śoka-duḥkhāturaṁ rātrau śayānaṁ māṁ mahā-prabhuḥ |

idam ājñāpayām āsa para-duḥkhena kātaraḥ ||215||

bho gopa-nandana kṣetram idaṁ mama yathā priyam |

tathā śrī-mathurāthāsau janma-bhūmir viśeṣataḥ ||216||

bālya-līlā-sthalībhiś ca tābhis tābhir alaṅkṛtā |

nivasāmi yathātrāhaṁ tathā tatrāpi vibhraman ||217||

yadā dolāyamānātmā kathaṁ tad anutapyase |

tatraiva gaccha kāle māṁ tad-rūpaṁ drakṣyasi dhruvam ||218||

 

ājñā-mālāṁ prātar ādāya pūjā-

viprair vāse me samāgatya dattam |

kaṇṭhe baddhvā prasthito vīkṣya cakraṁ

natvāthāpto māthuraṁ deśam etam ||219||

 

iti śrī-bṛhad-bhāgavatāmṛte śrī-goloka-māhātmya-khaṇḍe

vairāgyaṁ nāma prathamo’dhyāyaḥ

|| 2.1 ||


 

(2.2)



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.