|
|||
rī-śrīmad-sanātana-gosvāmi-prabhupāda-praṇītaṁśrī-śrīmad-sanātana-gosvāmi-prabhupāda-praṇītaṁ śrī-śrī-bṛhad-bhāgavatāmṛtam
atha dvitīyaḥ khaṇḍaḥ goloka-māhātmya-nirūpaṇam
namaḥ śrī-kṛṣṇāya bhagavate vāsudevāya
(2.1)
atha prathamo’dhyāyaḥ
śrī-janamejaya uvāca— satyaṁ sac-chāstra-vargārtha- sāraḥ saṅgṛhya durlabhaḥ | gūḍhaḥ sva-mātre pitrā me kṛṣṇa-premṇā prakāśitaḥ ||1|| śrīmad-bhāgavatāmbhodhi- pīyūṣam idam apiban | na tṛpyāmi muni-śreṣṭha tvan-mukhāmbhoja-vāsitam ||2|| tan-mātā-putrayor vidvan saṁvādaḥ kathyatāṁ tayoḥ | sudhā-sāramayo’nyo’pi kṛṣṇa-pādābja-lubdhayoḥ ||3||
śrī-jaiminir uvāca— naitat sva-śaktito rājan vaktuṁ jñatuṁ ca śakyate | sarva-jñānaṁ ca durjñeyaṁ brahmānubhāvinām api ||4|| kṛṣṇa-bhakti-rasāmbhodheḥ prasādād badarāyaṇeḥ | parīkṣid-uttarā-pārśve niviṣṭo’śrauṣam añjasā ||5|| paraṁ gopyam api snigdhe śiśye vācyam iti śrutiḥ | tac chrūyatāṁ mahā-bhāga goloka-mahimādhunā ||6|| śrī-kṛṣṇa-karuṇā-sāra- pātra-nirdhāra-sat-kathām | śrūtvābhūt paramānanda- pūrṇā tava pitāmahī ||7|| tādṛg-bhakti-viśeṣasya gopī-kānta-padābjayoḥ | śrotuṁ phala-viśeṣaṁ tad- bhoga-sthānaṁ ca sattamam ||8|| vaikuṇṭhād api manvānā vimṛśantī hṛdi svayam | tac cānākalayantī sā papraccha śrī-parīkṣitam ||9||
śrīmad-uttarovāca— kāmināṁ puṇya-kartṛṇāṁ trailokyaṁ gṛhināṁ padam | agṛhāṇaṁ ca tasyordhvaṁ sthitaṁ loka-catuṣṭayam ||10|| bhogānte muhur āvṛttim ete sarve prayānti hi | mahar-ādi-gataṁ kecin mucyante brahmaṇā saha ||11|| kecit krameṇa mucyante bhogān bhuktvārcir-ādiṣu | labhante yatayaḥ sadyo muktiṁ jñāna-parā hi ye ||12|| bhaktā bhagavato ye tu sa-kāmāḥ svecchayākhilān | bhuñjānāḥ sukha-bhogāṁs te viśuddhā yānti tat-padam ||13|| vaikuṇṭhaṁ durlabhaṁ muktaiḥ sāndrānanda-cid-ātmakam | niṣkāmā ye tu tad-bhaktā labhante sadya eva tat ||14|| tatra śrī-kṛṣṇa-pādābja- sākṣāt-sevā-sukhaṁ sadā | bahudhānubhavantas te ramante dhik-kṛtāmṛtam ||15|| jñāna-bhaktās tu teṣv eke śuddha-bhaktāḥ pare’pare | prema-bhaktāḥ pare prema- parāḥ premāturāḥ pare ||16|| tāratamyavatām eṣāṁ phale samyaṁ na yujyate | tāratamyaṁ tu vaikuṇṭhe kathañcid ghaṭate na hi ||17|| paryavasyati sārūpya- sāmīpyādau ca tulyatā | na śrūyate paraṁ prāpyaṁ vaikuṇṭhād adhikaṁ kiyat ||18|| tat-pradeśa-viśeṣeṣu sva-sva-bhāva-viśeṣataḥ | sva-sva-priya-viśeṣāptyā sarveṣām astu vā sukham ||19|| parāṁ kaṣṭhāṁ gataṁ tat-tad- rasa-jātīyatocitam | athāpi rāsa-kṛt-tādṛg- bhaktānām astu kā gatiḥ ||20|| ye sarva-nairapekṣyena rādhā-dāsyecchavaḥ param | saṅkīrtayanti tan-nāma tādṛśa-priyatāmayāḥ ||21|| anyeṣām iva teṣāṁ ca prāpyaṁ ced hṛn na tṛpyati | aho nanda-yaśodāder na sahe tādṛśīṁ gatim ||22|| vividhānāṁ mahimnāṁ hi yatra kaṣṭhāḥ parāḥ parāḥ | koṭīnāṁ paryavasyanti samudre sarito yathā ||23|| tad-artham ucitaṁ sthānam ekaṁ vaikuṇṭhataḥ param | apekṣitam avaśyaṁ syāt tat-prakāśyoddharasva mām ||24||
śrī-jaiminir uvāca— mātur evaṁ mahā-ramya- praśnenānanditaḥ sutaḥ | tāṁ natvā sāśru-romañcaṁ ārebhe pratibhāṣitum ||25||
śrī-parīkṣid uvāca— śrī-kṛṣṇa-jīvite mātas tadīya-virahāsahe | tavaiva yogyaḥ praśno’yaṁ na kṛto yaś ca kaiścana ||26|| nija-priya-sakhasyātra śrī-subhadrā-pater aham | yena pautratayā garbhe tava saj-janma lambhitaḥ ||27||
garbhāntare ca dhṛta-cakra-gadena yena brahmāstrato’ham avitaḥ sahito bhavatyā | bālye nareṣu nija-rūpa-parīkṣaṇaṁ ca nīto muhuḥ parama-bhāgavatocitaṁ yat ||28||
yenānuvarti mahatāṁ gunaiḥ kṛto vikhyāpito’haṁ kali-nigrahena | sampadya rājya-śriyam adbhutaṁ tato nirvedito bhūsura-śāpa-dāpanāt ||29||
tac-chiṣya-rūpena ca mat-priyaṁ taṁ samśrāvya śāpaṁ nilayāndha-kūpāt | śrī-vāsudevena vikṛṣya nītaḥ prāyopaveśāya matiṁ dyu-nadyām ||30||
munīndra-goṣṭhyām upadeśya tattvaṁ śukātmanā yena bhayaṁ nirasya | pramodya ca sva-priya-saṅga-dānāt kathāmṛtaṁ samprati ca prāpayye ||31||
kṛṣṇaṁ praṇamya nirupādhi-kṛpākaraṁ taṁ saṁvardhya vipra-vacanād arato gṛhītam | svasyānta-kālam idam eka-manā bruve te praśnottaraṁ sakala-vaiṣṇava-śāstra-sāram ||32||
śruti-smṛtīnāṁ vācyāni sākṣāt-tātparyato’py aham | vyākhyāyā bodhayitvaitat tvāṁ santoṣayituṁ kṣamaḥ ||33|| tathāpi sva-guroḥ prāptaṁ prasādāt saṁśaya-cchidam | atretihāsam ādau te vyaktārthaṁ kathayāmy amum ||34|| vipro niṣkiñcanaḥ kaścit purā prāgjyotiṣe pure | vasann ajñāta-śāstrārtho bahu-drāviṇa-kāmyayā ||35|| tātratya-devīṁ kāmākhyāṁ śraddhayānudinaṁ bhajan | tasyāḥ sakāśāt tuṣṭāyāḥ svapne mantraṁ daśākṣaram ||36|| lebhe madana-gopāla- caraṇāmbhoja-daivatam | tad-dhyānādi-vidhānāḍhyaṁ sākṣād iva mahā-nidhim ||37|| devy-ādeśena taṁ mantraṁ vivikte satataṁ japan | dhanecchayā nivṛtto’bhūl lebhe ca hṛdi nirvṛtim ||38|| vastu-tattvānabhijño’nyat sa kiñcit para-laukikam | sādhanaṁ kila sādhyaṁ ca vartamānam amanyata ||39|| gṛhādikaṁ parityajya bhramaṁs tīrtheṣu bhikṣayā | gato nirvāhayan dehaṁ gaṅgā-sāgara-saṅgamam ||40|| viprān gaṅgā-taṭe’paśyat sarva-vidyā-viśāradān | sva-dharmācāra-niratān prāyaśo gṛhiṇo bahūn ||41|| tair varṇyamānam ācāraṁ nitya-naimittikādikam | avaśyakaṁ tathā kāmyaṁ svargaṁ suśrāva tat-phalam ||42|| nānā-saṅkalpa-vākyaiś ca tad-anusthāna-niṣṭhatām | dṛṣṭvā tatrodita-śraddhaḥ pravṛttaḥ śikṣitaḥ sa taiḥ ||43|| devy-ājñād ārato mantram api nityaṁ raho japan | tat-prabhāvān na lebhe’ntaḥ- santoṣaṁ teṣu karmasu ||44|| sa nirvidya gataḥ kāśīṁ dadarśa bahu-deśa-jān | yati-prāyān janāṁs tatrā- dvaita-vyākhyā-vivādinaḥ ||45|| viśveśvaraṁ praṇamyādau gatvā prati-maṭhaṁ yatīn | natvā sambhāṣya viśrāmaṁ teṣāṁ pārśve cakāra saḥ ||46|| vadeṣu śuddha-buddhīnāṁ teṣāṁ pāṇi-tala-stha-vat | mokṣaṁ bodhayatāṁ vākyaiḥ sāraṁ mene sa tan-matam ||47|| śṛṇvann avirataṁ nyāsa- mokṣotkarṣa-parāṇi saḥ | tebhyo vedānta-vākyāni maṇi-karṇyaṁ samācaran ||48|| snānaṁ viśveśvaraṁ paśyaṁs teṣāṁ saṅge’prayāsataḥ | miṣṭeṣṭa-bhogān bhuñjānaḥ sannyāsaṁ kartum iṣṭavān ||49|| sva-japyaṁ gauravād devyās tathāntaḥ-sukha-lābhataḥ | atyajann ekadā svapne’paśyat tan-mantra-devatām ||50|| tan-mahā-ramyatākṛṣṭaḥ paramānanda-gocaraḥ | taj-japānya-pravṛttau hi na lebhe sa mano-balam ||51|| iti kartavyatā-mūḍho dīnaḥ san svapnam āgataḥ | tayā devyā sahāgatya tatrādiṣṭaḥ śivena saḥ ||52|| mā mūrkha kuru sannyāsaṁ drutaṁ śrī-mathurāṁ vraja | tatra vṛndāvane’vaśyaṁ pūrṇārthas tvaṁ bhaviṣyasi ||53|| sotkaṇṭho mathurāṁ gantuṁ muhus tāṁ kīrtayaṁs tataḥ | sa tad-deśa-diśaṁ gacchan prayāgaṁ prāpa vartmani ||54||
tasmil lasan-mādhava-pāda-padme gaṅgāśrita-śrī-yamunā-manojñe | snānāya māghoṣasi tīrtha-rāje prāptān sa sādhūn sataśo dadarśa ||55||
teṣāṁ sadā gīta-nati-stavādibhiḥ śrī-viṣṇu-pūjotsavam aikṣatābhitaḥ | tan-nāma-saṅkīrtana-vādya-nartanaiḥ premṇārta-nādair uditaiś ca śobhitam ||56||
so’budho vismayaṁ prāpto vaiṣṇavān pṛcchati sma tān | he gāyakā vandino re daṇḍavat-patino bhuvi ||57|| bho vādakā nartakā re rāma-kṛṣṇeti-vādinaḥ | rodakā ramya-tilakās cāru-mālā-dharā narāḥ ||58|| bhavataikaṁ kṣaṇaṁ svasthā na kolāhalam arhathā | vadatedaṁ vidhaddhe kiṁ kaṁ vārcayathā sādaram ||59|| tac chrūtvopahasanti sma kecit taṁ kecid abruvan | re mūḍha tuṣṇīṁ tiṣṭheti ke’py ūcur dīna-vatsalāḥ ||60||
śrī-vaiṣṇavā ūcuḥ— aye vipra-ja jānāsi na kiñcid bata mūḍha-dhīḥ | viṣṇu-bhaktān punar maivaṁ sambodhaya na jalpa ca ||61|| bhagavantam ime viṣṇuṁ nityaṁ vayam upāsmahe | guror gṛhīta-dīkṣakā yathā-mantraṁ yathā-vidhi ||62|| śrī-nṛsiṁha-tanuṁ kecid raghunāthaṁ tathāpare | eke gopālam ity evaṁ nānā-rūpaṁ dvijottama ||63||
śrī-parīkṣid uvāca— tato’sau lajjito vipro’pṛcchat sa-praśrayam mudā | kuto vasati kīdṛk sa kaṁ vārthaṁ dātum īśvaraḥ ||64||
śrī-vaiṣṇavā ūcuḥ— sadā sarvatra vasati bahiś cāntaś ca sa prabhuḥ | kaścin na sādṛśas tena kathañcid vidyate kvacit ||65||
sarvāntarātmā jagad-īśvareśvaro yaḥ sac-cid-ānanda-ghano manoramaḥ | vaikuṇṭha-loke prakaṭaḥ sadā vased yaḥ sevakebhyaḥ svam api prayacchati ||66||
śruti-smṛti-stuyamānaḥ kenāsya mahimocyatām | tad atra vacyamānāni purāṇāni muhuḥ śṛṇu ||67|| mādhavaṁ nāma cālokya prati-rūpaṁ jagat-prabhoḥ | tato’cirād idaṁ sarvaṁ paraṁ ca jñāsyasi svayam ||68||
śrī-parīkṣid uvāca— tataḥ śrī-mādhavaṁ vīkṣya namaṁs tasmin vyacaṣṭa saḥ | sarūpyaṁ svajape cintya- māna-devasya kiñcana ||69|| tatra kiñcit purāṇaṁ sa śṛṇoti saha vaiṣṇavaiḥ | tair arcyamānā vividhā viṣṇu-mūrtīś ca paśyati ||70|| tathāpi pratyabhijñeyaṁ tasya na syād acetasaḥ | mad-devo jagad-īśo’yaṁ mādhavo’pi satāṁ prabhuḥ ||71|| idaṁ sa vimṛśaty eṣām upāsyo jagad-īśvaraḥ | sa eva mādhavaś cāyaṁ mayānyaḥ ko’py upāsyate ||72|| śaṅkha-cakra-gadā-padma- vibhūṣita-catur-bhujaḥ | na mad-devas tataḥ kasmāt pratīyeta sa mādhavaḥ ||73|| nāyaṁ narārdha-siṁhārdha- rūpa-dhārī ca mat-prabhuḥ | na vāmano’py asau mīna- kūrma-kolādi-rūpavān ||74|| nāpi kodaṇḍa-pāṇiḥ syād rāghavo rāja-lakṣaṇaḥ | keṣāñcid eṣāṁ pūjyena gopālenāstu vā sadṛk ||75|| manye’thāpi madīyo’yaṁ na bhavej jagad-īśvaraḥ | nāsti tal-lakṣaṇaṁ māgha- māhātmyādau śrutaṁ hi yat ||76||
gopārbha-vargaiḥ sakhibhir vane sa gāḥ vaṁśī-mukho rakṣati vanya-bhūśāṇaḥ | gopāṅganā-varga-vilāsa-lampaṭo dharmaṁ satāṁ laṅghayati-taro yathā ||77||
devyāḥ prabhāvād ānandam asyāpy ārādhane labhe | tān na jahyaṁ kadāpy enam etan-mantra-japaṁ na ca ||78|| evaṁ sa pūrva-van-mantraṁ taṁ japan nirjane nijam | devaṁ sākṣād ivekṣeta satāṁ saṅga-prabhāvataḥ ||79|| vastu-sva-bhāvād ānanda- mūrchām āpnoti karhicit | vyutthāya japa-kālāpa- gamam ālakṣya śocati ||80|| upadravo’yaṁ ko me’nu- jāto vighno mahān kila | na samāpto japo me’dya- tano rātrīyam āgata ||81|| kiṁ nidrābhibhavo’yaṁ me kiṁ bhūtābhibhavo’thavā | aho mad-duḥ-svabhāvo yac- choka-sthāne’pi hṛt-sukham ||82|| ekadā tu tathaivāsau śocann akṛta-bhojanaḥ | nidrāṇo mādhavenedaṁ samādiṣṭaḥ sa-santvanam ||83|| vipra viśveśvarasyānu- smara vākyam umā-pateḥ | yamunā-tīra-mārgeṇa tac chrī-vṛndāvanaṁ vraja ||84|| tatrāsādharaṇaṁ harṣaṁ lampyase mat-prasādataḥ | vilambaṁ pathi kutrāpi mā kurusva kathañcana ||85|| tataḥ sa prātar utthāya hṛṣṭaḥ san prasthitaḥ kramāt | śrīman-madhu-purīṁ prāptaḥ snāto viśrānta-tīrthake ||86|| gato vṛndāvanaṁ tatra dhyāyamānaṁ nije jape | taṁ taṁ parikaraṁ prāyo vīkṣyābhikṣṇaṁ nananda saḥ ||87|| tasmin go-bhūṣite’paśyan kam apītas tato bhraman | keśi-tīrthasya pūrvāsyāṁ diśi suśrāva rodanam ||88|| tad-dig-bhagaṁ gataḥ premṇā nāma-saṅkīrtanair yutam | tad ākarṇya muhus tatra taṁ manuṣyam amārgayat ||89|| ghanāndhakārārṇyāntaḥ so’paśyan kañcid unmukhaḥ | nirdhārya tad-dhvani-sthānaṁ yamunā-tīram avrajat ||90|| tatra nīpa-nikuñjāntar gopa-veśa-paricchadam | kiśoraṁ sukumārāṅgaṁ sundaraṁ tam udaikṣata ||91|| nijeṣṭa-devatā-bhrāntyā gopāleti mahā-mudā | samāhvāyan praṇāmāya papāta bhuvi daṇḍavat ||92|| tato jāta-bahir-dṛṣṭiḥ sa sarvajña-śiromaṇiḥ | jñatvā taṁ māthuraṁ vipram kāmākhyādeśa-vāsinam ||93|| śrīman-madana-gopālo- pāsakaṁ ca samāgatam | niḥsṛtya kuñjād utthāpya natvāliṅgya nyaveśayat ||94|| athātithyena santoṣya viśvāsotpādanāya saḥ | kiñcit tenānubhūtaṁ yad vyañjayām āsa sa-smitam ||95|| buddhvā gopa-kumāraṁ taṁ labdhvevātma-priyaṁ mudā | viśvasto’kathayat tasmin sva-vṛttaṁ brāhmaṇo’khilam ||96|| sa-karpaṇyam idaṁ cāsau prāśritaḥ punar abravīt | taṁ sarvajña-varaṁ matvā sattamaṁ gopa-nandanam ||97||
śrī-brāhmaṇa uvāca— śrūtvā bahu-vidhaṁ sādhyaṁ sādhanaṁ ca tatas tataḥ | prāpyaṁ kṛtyaṁ ca nirṇetuṁ na kiñcic chakyate mayā ||98|| yac ca devy-ajñayā kiñcid anutiṣṭhāmi nityaśaḥ | tasyāpi kiṁ phalaṁ tac ca katamat karma vedmi na ||99|| tenedaṁ viphalaṁ janma manvānaḥ kāmaye mṛtim | paraṁ jīvāmi kṛpayā śivayor mādhavasya ca ||100|| tayaivātrādya sarvajñaṁ dayāluṁ tvaṁ svadevavat | prāpya hṛṣṭaḥ prapanno’smi kṛpaṇaṁ māṁ samuddhara ||101||
śrī-parīkṣid uvāca— niśamya sādaraṁ tasya vacanaṁ sa vyacintayat | etasya kṛta-kṛtyasya jātā pūrṇārthatā kila ||102|| kevalaṁ tat-padāmbhoja- sākṣād-īkṣāvaśiṣyate | taj-jape’rhati nāsaktiṁ kintu tan-nāma-kīrtane ||103|| śrīman-madana-gopāla- pādābjopāsanāt param | nāma-saṅkīrtana-prāyād vañchātīta-phala-pradāt ||104|| tal-līlā-sthala-pālīnāṁ śraddhā-sandarśanādaraiḥ | sampādyamānān nitarāṁ kiñcin nāsty eva sādhanam ||105|| sañjāta-premakāc cāsmāc catur-varga-vidambakāt | tat-pādābja-vaśī-kārād anyat sādhyaṁ na kiñcana ||106||
iti bodhayituṁ cāsya sarva-saṁśayanodanam | sva-vṛttam eva nikhilaṁ nūnaṁ prāk pratipādaye ||107|| svayam eva sva-māhātmyaṁ kathyate yan na tat satām | sammataṁ syāt tathāpy asya nānyākhyānād dhitaṁ bhavet ||108||
evaṁ viniścitya mahānubhāvo gopātmajo’sāv avadhāpya vipram | ātmānubhūtaṁ gadituṁ pravṛttaḥ pauraṇiko yadvad ṛṣi-purāṇam ||109||
śrī-gopa-kumāra uvāca— atretihāsā bahavo vidyante’thāpi kathyate | sva-vṛttam evānusmṛtya mohādāv api saṅgatam ||110|| gopāla-vṛttair vaiśyasya govardhana-vilāsinaḥ | putro’ham idṛśo bālaḥ puraḥ gāś cārayan nijāḥ ||111|| tasmin govardhane kṛṣṇā- tīre vṛndāvane’tra ca | māthure maṇḍale bālaiḥ samaṁ vipra-vara sthitaḥ ||112|| vana-madhye ca paśyāmo nityam ekaṁ dvijottamam | divya-mūrtiṁ viraktāḍhyaṁ paryātantam itas tataḥ ||113|| kīrtayantaṁ muhuḥ kṛṣṇaṁ japa-dhyāna-rataṁ kvacit | nṛtyantaṁ kvāpi gāyantaṁ kvāpi hāsa-paraṁ kvacit ||114|| vikrośantaṁ kvacid bhūmau skhalantaṁ kvāpi mattavat | luṇṭhantaṁ bhuvi kutrāpi rudantaṁ kvacid uccakaiḥ ||115|| visaṁjñaṁ patitaṁ kvāpi śleṣa-lālāśru-dhārayā | paṅkayantaṁ gavāṁ vartma- rajāṁsi mṛtavat kvacit ||116|| kautukena vayaṁ bālā yāmo’muṁ vīkṣituṁ sadā | sa tu gopa-kumārān no labdhvā namati bhaktitaḥ ||117|| gāḍham āśliṣyati premṇā sarvāṅgeṣu sa-cumbanam | parityaktuṁ na śaknoti mādṛśān priya-bandhuvat ||118|| mayā go-rasa-dānādi- sevayāsau prasāditaḥ | ekadā yamunā-tīre prāpyāliṅgya jagāda mām ||119|| vatsa tvaṁ sakalābhiṣṭa- siddhim icchasi ced imam | prasādaṁ jagad-īśasya snatvā keśyāṁ gṛhāṇa mat ||120|| evam etaṁ bhavan-mantraṁ snātāyopādideśa me | pūrṇa-kāmo’napekṣyo’pi sa dayālu-śiromaṇiḥ ||121|| pūjā-vidhiṁ śikṣayituṁ dhyeyam uccārayan jape | premākulo gato mohaṁ rudan virahinīva saḥ ||122|| saṁjñāṁ prāpto’tha kiñcin na praṣṭuṁ śakto mayā bhiyā | utthāya vimanasko’gāt kvāpi prāptaḥ punar na saḥ ||123|| mayā tu kim idaṁ labdhaṁ kim asya phalam eva vā | mantraḥ kathaṁ sādhanīya iti jñātaṁ na kiñcana ||124|| tad-vākya-gauraveṇaiva mantraṁ taṁ kevalaṁ mukhe | kenāpy alakṣito’jasraṁ japeyaṁ kautukād iva ||125|| tan mahā-puruṣasyaiva prabhāvāt tadṛśena ca | japena citta-śuddhir me tatra śraddhāpy ajāyata ||126|| tad-vākyaṁ cānusandhāya jagad-īśvara-sādhakam | taṁ mantraṁ manyamāno’haṁ tuṣyan japa-paro’bhavam ||127|| kīdṛśo jagad-īśo’sau kadā vā dṛśyatāṁ mayā | tad-eka-lālaso hitvā gṛhādīn jāhnavīm agam ||128|| dūrāc chaṅkha-dhvaniṁ śrutvā tat-padaṁ pulinaṁ gataḥ | vipraṁ vīkṣyānamaṁ tatra śālagrāma-śilārcakam ||129|| kam imaṁ yajasi svāminn iti pṛṣṭo mayā hasan | so’vadat kiṁ na jānāsi bālāyaṁ jagad-īśvaraḥ ||130|| tac chrūtvāhaṁ susamprāpto nidhiṁ labdhveva nirdhanaḥ | naṣṭaṁ vā bandhavo bandhuṁ paramaṁ mudam āptavan ||131|| jagad-īśaṁ muhuḥ paśyan daṇḍavac chraddhayānamam | pādodakaṁ sa-nirmālyaṁ viprasya kṛpayāpnuvam ||132|| udyatena gṛhaṁ gantuṁ karaṇḍe tena śāyitam | jagad-īśaṁ vilokyārto vyalapaṁ sāsram īdṛśam ||133|| hā hā dhṛtaḥ karaṇḍāntar asthāne parameśvaraḥ | kim apy asau na cābhuṅkte nidrā tu kṣudayā katham ||134|| prakṛtyaiva na jānāmi mathurā-brāhmaṇottama | asmād vilakṣaṇaḥ kaścit kvāpy asti jagad-īśvaraḥ ||135|| ity akṛtrima-santāpaṁ vilāpāturam abravīt | brāhmaṇaḥ sāntayitvā māṁ hrīṇavad vinayānvitaḥ ||136|| nava-vaiṣṇava kiṁ kartuṁ daridraḥ śaknuyaṁ param | arpayāmi sva-bhogyaṁ hi jagad-īśāya kevalam ||137|| yadi pūjotsavaṁ tasya vaibhavaṁ ca didṛkṣase | tadaitad deśa-rājasya viṣṇu-pūjānurāginaḥ ||138|| mahā-sādhoḥ purīṁ yāhi vartamānam adūrataḥ | tatra sākṣāt samīkṣasva durdarśaṁ jagad-īśvaram ||139|| hṛt-pūrakaṁ mahānandaṁ sarvathānubhaviṣyasi | idānīm etya mad-gehe bhuṅkṣva viṣṇu-vinoditam ||140|| tad-vācānandito’gatvā kṣudito’pi tad-alayam | taṁ praṇamya tad-uddiṣṭa- vartmanā tāṁ purīm agām ||141|| antaḥ-pure deva-kule jagad-īśārcana-dhvanim | apūrvaṁ tumulaṁ dūrāc chrūtvāpṛccham amuṁ janān ||142||
vijñāya tatra jagad-īśvaram īkṣituṁ taṁ kenāpy avarita-gatiḥ sa-javaṁ praviśya | saṅkhāri-paṅkaja-gadā-vilasat-karābjaṁ śrīmac-caturbhujam apaśyam ahaṁ |samakṣam ||143||
sarvāṅga-sundarataraṁ nava-megha-kāntiṁ kauṣeya-pīta-vasanaṁ vana-mālayāḍhyam | sauvarṇa-bhūṣaṇam avarṇya-kiśora-mūrtiṁ pūrṇendu-vaktram amṛta-smitam abja-netram ||144||
sampūjita-vividha-durlabha-vastu-vargaiḥ sevānusakta-paricāraka-vṛndā-juṣṭam | nṛtyādikaṁ ca purato’nubhavantam ārāt tiṣṭhantam āsana-vare suparicchadaugham ||145||
paramānanda-pūrṇo’haṁ praṇaman daṇḍavan muhuḥ | vyacintayam idaṁ svāsyā- paśyam adya didṛkṣitam ||146|| samprāpto janma-sāphalyaṁ na gamiṣyāmy ataḥ kvacit | vaiṣṇavānāṁ ca kṛpayā tatraiva nyavasaṁ sukham ||147|| bhuñjāno viṣṇu-naivedyaṁ paśyan pūjā-mahotsavam | śṛṇvan pūjādi-māhātmyaṁ yatnān mantraṁ raho japan ||148|| asyās tu vraja-bhūmeḥ śrīr gopa-krīḍā-sukhaṁ ca tat | kadācid api me brahman hṛdayān nāpasṛpati ||149|| evaṁ dināni katicit sānandaṁ tatra tiṣṭhataḥ | tādṛk-pūjā-vidhāne me paramā lalasājani ||150|| athāputraḥ sa rājā māṁ vaideśikam api priyāt | suśīlaṁ vīkṣya putratve parikalpyācirān mṛtaḥ ||151|| mayā ca labdhvā tad-rājyaṁ viṣṇu-pūjā-mudādhikā | pravartitā tad-annaiś ca bhojyante sādhavo’nv-aham ||152|| svayaṁ ca kvacid āsaktim akṛtvā pūrvavad vasan | japaṁ nirvahayan bhuñje prasādānnaṁ prabhoḥ param ||153|| rājño’sya parivārebhyaḥ pradaṁ rājyaṁ vibhajya tat | tathāpi rājya-sambandhād duḥkhaṁ me bahudhodbhavat ||154|| kadāpi para-rāṣṭrād bhīḥ kadācic cakra-vartinaḥ | vividhādeśa-sandoha- pālanenāsvatantratā ||155|| jagad-īśvara-naivedyaṁ spṛṣṭam anyena kenacit | nītaṁ bahir vā sandigdho na bhuṅkte ko’pi saj-janaḥ ||156|| marma-śālyena caitena nirvedo me mahānubhūt | neśe didṛkṣitaṁ sākṣāt- prāptaṁ tyaktuṁ ca tat-prabhum ||157|| etasmin eva samaye tatra dakṣiṇa-deśataḥ | samāgataiḥ sādhu-varaiḥ kathitaṁ tairthikair idam ||158|| dāru-brahma jagannātho bhagavān puruṣottame | kṣetre nīlācale kṣarar- nava-tīre virājate ||159|| mahā-vibhūtimān rājyaṁ autkalaṁ pālayan svayam | vyañjayan nija-māhātmyaṁ sadā sevaka-vatsalaḥ ||160|| tasyānnaṁ pācitaṁ lakṣmyā svayaṁ bhuktvā dayālunā | dattaṁ tena sva-bhaktebhyo labhyate deva-durlabham ||161|| mahā-prasāda-saṁjñaṁ ca tat spṛṣṭaṁ yena kenacit | yatra kutrāpi vā nītam avicāreṇa bhujyate ||162|| aho tat kṣetra-māhātmyaṁ gardabho’pi catur-bhujaḥ | yatra praveśa-mātreṇa na kasyāpi punar bhavaḥ ||163|| praphulla-puṇḍarīkākṣe tasmin evekṣite janeḥ | phalaṁ syād evam āśrauṣam āścaryaṁ pūrvam aśrutam ||164|| tad-didṛkṣābhibhūto’haṁ sarvaṁ santyajya tat-kṣaṇe | saṅkīrtayan jagannātham auḍhra-deśa-diśaṁ śritaḥ ||165|| tat-kṣetram acirāt prāptas tatratyān daṇḍavan naman | antaḥ-puraṁ praviṣṭo’haṁ teṣāṁ karuṇayā satām ||166||
dūrād adarśi puruṣottama-vaktra-candro bhrājad-viśāla-nayano maṇi-puṇḍra-bhālaḥ | snigdhābhra-kāntir aruṇādhara-dīpti-ramyo’ śeṣa-prasāda-vikasat-smita-candrikāḍhyaḥ ||167||
atrāgrato gantu-manāś ca neśe premṇā tato vepathubhir niruddhaḥ | romañca-bhinno’śru-vilupta-dṛṣṭiḥ stambhaṁ suparṇasya kathañcid āptaḥ ||168||
divyāmbarālaṅkaraṇa-srag-āvalī- vyaptaṁ mano-locana-harṣa-vardhanam | siṁhāsanasyopari līlayā sthitaṁ bhuktvā mahā-bhoga-gaṇān manoharān ||169||
praṇāma-nṛtya-stuti-vādya-gīta- parāṁs tu sa-prema vilokayantam | mahā-mahimnāṁ padam īkṣamāṇo ‘ataṁ jagannātham ahaṁ vimuhya ||170||
saṁjñāṁ labdhvā samunmīlya locane lokayan punaḥ | unmatta iva taṁ dhartuṁ sa-vego’dharam agrataḥ ||171|| cirād didrkṣito dṛṣṭo jīvitaṁ jīvitaṁ mayā | prāpto’dya jagad-iśo’yaṁ nija-prabhur iti bruvan ||172||
sa-vetra-ghāṭaṁ pratihāribhis tadā nivārito jāta-vicāra-lajjitaḥ | prabhoḥ kṛpāṁ tām anumānya nirgato mahā-prasādānnam athāpnavaṁ bahiḥ ||173||
tad bhuktvā satvaraṁ brahman bhagavan-mandiraṁ punaḥ | praviśyāścarya-jātaṁ yan mayā dṛṣṭaṁ mudaṁ padam ||174|| hṛdi kartuṁ na śakyate tat kathaṁ kriyate mukhe | evaṁ tatra divā pūrṇaṁ sthitvānando’nubhūyate ||175|| rātrau mahotsave vṛtte bṛhac-chṛṅgāra-sambhave | nirgamyate tu nirvṛtte puspāñjali-mahotsave ||176|| netthaṁ jñātaḥ satāṁ saṅge kālo nava-navotsavaiḥ | tadaivāsya vraja-bhuvaḥ śoko me niragād iva ||177|| śrī-jagannāthadevasya sevakeṣu kṛpottamā | vividhājñā ca sarvatra śrūyate’py anubhūyate ||178|| nānyat kim api roceta jagannāthasya darśanāt | purāṇato’sya māhātmya- śuśruṣāpi nivartate ||179|| śarīraṁ mānasaṁ vā syāt kiñcid duḥkhaṁ kadācana | tac ca śrī-puṇḍarīkākṣe dṛṣṭe sadyo vinaśyati ||180|| phalaṁ labdhaṁ japasyeti matvodase sma tatra ca | evaṁ cira-dinaṁ tatra nyavasaṁ paramaiḥ sukhaiḥ ||181|| atha tasyāntarīṇāyāṁ sevāyāṁ karhicit prabhoḥ | jātā rucir me tato’pi tasyā aghaṭanān mahān ||182|| yaś cakravārtī tatratyaḥ saḥ prabhor mukhya-sevakaḥ | śrī-mukhaṁ vīkṣituṁ kṣetre yadā yāto mahotsave ||183|| saj-janopadravavodyāna- bhaṅgādau varito’py atha | mādṛśo’kiñcanaḥ svairaṁ prabhuṁ draṣṭuṁ na śaknuyuḥ ||184|| evam udbhūta-hṛd-rogo’rakṣaṁ sva-gurum ekadā | śrī-jagannātha-devāgre parama-prema-vihvalam ||185|| na sa sambhāṣituṁ śakto mayā tarhi gataḥ kvacit | alakṣito jagannātha- śrī-mukhākṛṣṭa-cetasā ||186|| itas tato’mṛgyatāsau dine’nyasmiṁs tate’mbudheḥ | nāma-saṅkīrtanānandair nṛtyal labdho mayaikalaḥ ||187|| daṇḍavat praṇamantaṁ māṁ dṛṣṭvāśīrvāda-pūrvakam | āśliṣyājñāpayām āsa sarvajño’nugrahād idam ||188|| yad yat saṅkalpya bho vatse nijaṁ mantraṁ japiṣyasi | tat-prabhāvena tat sarvaṁ vañchātītaṁ ca setsyati ||189|| śrī-jagannātha-devasya sevā-rūpaṁ ca viddhi tam | evaṁ matvā ca viśvsya na kadācij japaṁ tyajeḥ ||190|| tvam etasya prabhāvena cira-jīvi bhavānv-aham | īdṛg gopārbha-rūpaś ca tat-phalāpty-arha-mānasaḥ ||191|| māṁ drakṣyasi kadāpy atra vṛndāraṇye kadācana | evaṁ sa mām anujñāpya kutrāpi sahasāgamat ||192|| tad-viyogena dīnaḥ san śrī-jagannātham īkṣitum | gataḥ śaktim ahaṁ prāpto yatnaṁ cākaravaṁ jape ||193|| yadāsya darśanotkaṇṭhā vraja-bhūmer abhūt taram | tadā tu śrī-jagannātha- mahimnā sphurati sma me ||194|| tat-kṣetropavana-śreni- vṛndāraṇyatayārṇavaḥ | yamunātvena nīlādri- bhogo govardhanātmanā ||195|| evaṁ vasan sukhaṁ tatra bhagavad-darśanād anu | guru-pādājñayā nityaṁ japāmi sveṣṭa-siddhaye ||196|| atha tasmin mahārāje kālaṁ prāpte’sya sūnunā | jyeṣṭhenātiviraktena rājyam aṅgī-kṛtaṁ na tat ||197|| tatrābhiṣiktaḥ pṛṣṭasyā- nujñayā jagad-īśituḥ | samparīkṣya mahā-rāja- cihnāni sacivair aham ||198|| vividhā vardhitās tasya mayā pūjā-mahotsavāḥ | viśeṣato mahā-yātrā dvādaśātrāpi guṇḍicā ||199|| pṛthivyāḥ sādhavaḥ sarve militā yatra vargaśaḥ | premṇonmattā ivekṣyante nṛtya-gītādi-tat-parāḥ ||200|| rājyaṁ rājopabhogyaṁ ca jagannātha-padābjayoḥ | samārpyākiñcanatvena sevāṁ kurve nijecchayā ||201|| nijaiḥ priyatamair nitya- sevakaiḥ saha saḥ prabhuḥ | narma-goṣṭhīṁ vitanute prema-krīḍāṁ ca karhicit ||202|| yadā vā līlayā sthānu- bhāvaṁ bhajati kautukī | prīṇanty athāpi sāścaryas te tal-līlānusāriṇaḥ ||203|| mamāpi tatra tatrāśā syād athāgantuko’smy aham | tad-eka-niṣṭho nāpi syāṁ kathaṁ tat-tat-prasāda-bhāk ||204|| tathāpy utkala-bhaktānāṁ tat-tat-saubhagya-bhāvanaiḥ | sañjanyamānayā tat-tad- āśayādhīḥ kilodbhavet ||205|| nāma-saṅkīrtana-stotra- gītāni bhagavat-puraḥ | śrūyamānāni dunvanti mathurā-smarakāṇi mām ||206|| sādhu-saṅga-balād gatvā dṛṣṭe rājīva-locane | sarvaḥ śoko vilīyeta na syāj jigamiṣā kvacit ||207|| tathāpi mama samrājya- samparkeṇa hṛdi svataḥ | bhagavad-darśanānandaḥ sāmyān nodeti pūrvavat ||208|| yātrā-mahotsavāṁś cāham āvṛto rāja-maṇḍalaiḥ | sukhaṁ kalayituṁ neśe svecchayā bahudhā bhajan ||209|| rājño’patyeṣv amātyeṣu bandhuṣv api samarpya tam | rājābhāraṁ svayaṁ prāgvad udāsīnatayā sthitaḥ ||210|| sukhaṁ raho japaṁ kurvan jagannātha-padābjayoḥ | samīpe svecchayā sevām ācarann avasaṁ tataḥ ||211|| tathāpi loka-sammānād aratas tādṛśaṁ sukham | na labhaye vinirviṇṇa- manās tatrābhavaṁ sthitau ||212|| gantuṁ vṛndāvanaṁ prātar ājñārthaṁ purataḥ prabhoḥ | gataḥ śrīman-mukhaṁ paśyan sarvaṁ tad vismarāmy aho ||213|| evaṁ saṁvatsare jāte mayā tatraikadā śrutam | mathurāyāḥ prayātebhyo’tratya-vṛttaṁ viśeṣataḥ ||214|| śoka-duḥkhāturaṁ rātrau śayānaṁ māṁ mahā-prabhuḥ | idam ājñāpayām āsa para-duḥkhena kātaraḥ ||215|| bho gopa-nandana kṣetram idaṁ mama yathā priyam | tathā śrī-mathurāthāsau janma-bhūmir viśeṣataḥ ||216|| bālya-līlā-sthalībhiś ca tābhis tābhir alaṅkṛtā | nivasāmi yathātrāhaṁ tathā tatrāpi vibhraman ||217|| yadā dolāyamānātmā kathaṁ tad anutapyase | tatraiva gaccha kāle māṁ tad-rūpaṁ drakṣyasi dhruvam ||218||
ājñā-mālāṁ prātar ādāya pūjā- viprair vāse me samāgatya dattam | kaṇṭhe baddhvā prasthito vīkṣya cakraṁ natvāthāpto māthuraṁ deśam etam ||219||
iti śrī-bṛhad-bhāgavatāmṛte śrī-goloka-māhātmya-khaṇḍe vairāgyaṁ nāma prathamo’dhyāyaḥ || 2.1 ||
(2.2)
|
|||
|