Хелпикс

Главная

Контакты

Случайная статья





atha ṣaṣṭho'dhyāyaḥ



atha ṣaṣṭho'dhyāyaḥ

 

śrī-gopa-kumāra uvāca—

tāṁ nāradīyām anusṛtya śikṣāṁ

śrī-kṛṣṇa-nāmāni nija-priyāṇi |

saṅkīrtayan susvaram atra līlās

tasya pragāyann anucintayaṁś ca ||1||

 

tādīya-līlā-sthala-jātam etad

vilokayan bhāva-daśe gato ye |

tayoḥ sva-citte karaṇena lajje

kathaṁ parasminn kathayāny ahaṁ te ||2||

 

sadā mahārtyā karuṇā-svarai rudan

nayāmi rātrīr divasāṁś ca kātaraḥ |

na vedmi yad yat sucirād anuṣṭhitaṁ

sukhāya vā tat tad utāti-sindhave ||3||

 

kathañcid apy akalayāmi naitad

kim eṣa dāvāgni-śikhāntare’ham |

vasāmi kiṁ vā paramāmṛtāccha-

suśītala-śrī-yamunā-jalāntaḥ ||4||

 

kadācid evaṁ kila niścinomy ahaṁ

śaṭhasya haste patito’smi kasyacit |

sadā nyamañjaṁ bahu-duḥkha-sāgare

sukhasya gandho’pi na māṁ spṛśet kvacit ||5||

 

itthaṁ vasan nikuñje’smin vṛndāvana-vibhūṣaṇe |

ekadā rodanāmbhodhau nimagno moham avrajam ||6||

 

dayālu-cūḍāmaṇināmunaiva

svayaṁ samāgatya karāmbujena |

vaṁśī-ratenāmṛta-śītalena

mad-gātrato marjayatā rajaṁsi ||7||

 

nīto’smi sañcalya muhuḥ sa-līlāṁ

saṁjñāṁ mahā-dhūrta-vareṇa yatnāt |

nāsāgra-viṣṭair apūrvānubhūtair

āpūrya saurabhya-bharaiḥ svakīyaiḥ ||8||

 

tādīya-vaktrābjam athāvalokya

sa-sambhramaṁ satvaram utthito’ham |

amuṁ vidhartuṁ vara-pīta-vastre

samudyato harṣa-bharācitātmā ||9||

 

sa nāgarendro’pasasāra pṛṣṭhato

ninādayaṁs tāṁ muralīṁ sva-līlayā |

abhūc ca kuñjāntaritaḥ sapady asau

mayā na labdho bata dhāvatāpy alam ||10||

 

antarhitaṁ taṁ tv avilokya mūrcchāṁ

prāpto’pataṁ śrī-yamunā-pravāhe |

etasya vegena samuhyamāno

labdhveva saṁjñām vyakiraṁ sva-dṛṣṭī ||11||

 

paśyāmy atikrānta-mano-javena

yānena kenāpi mahordhvagena |

kenāpi mārgeṇa mahādbhutena

doṣāntare kutracid āgato’smi ||12||

 

cittaṁ samādhāya mṛṣāmi yāvad

vaikuṇṭha--lokaṁ tam ito’smi tāvat |

taṁ vismito vīkṣya vahan praharṣaṁ paśyann ayodhyādikam atyagaṁ tat ||13||

śrī-golokaṁ taṁ cirāśāvalambaṁ prāpto bhāntaṁ sarva-lokopariṣṭāt |

ante śrīman-māthure maṇḍale’smin yādṛk sarvaṁ tatra vai tādṛg eva ||14||

 

tasmin śrī-mathurā-rūpe gatvā madhu-purīm aham |

atratyām iva tāṁ dṛṣṭvā vismayaṁ harṣam apy agam ||15||

tasyām aśṛṇasaṁ cedaṁ nigṛhya pitaraṁ svayam |

devakīṁ vasudevaṁ ca kaṁso rājyaṁ karoti saḥ ||16||

tasya priya-surāmitra- parivārasya śaṅkayā |

notsahante yathā-kāmaṁ vihartuṁ yādavāḥ sukham ||17||

tasmād bahu-vidhāṁ bādhāṁ api vindanti te’niśam |

kutrāpy apasṛtāḥ kecit santi ke’pi tam āśritāḥ ||18||

tato’ham api bhītaḥ san kṛta-viśrānti-majjanaḥ |

niḥsṛtya tvarayāgacchaṁ śrīmad-vṛndāvanaṁ tataḥ ||19||

 

tasminn agamyo’khila-devatānāṁ lokeśvarānām api pārṣadānām |

etasya tu bhārata-varṣakīyār- ya-vārta-deśasya nirūpya rītim ||20||

divyāṁ dineśodgamanādinaitāṁ bhaumiṁ nṛbhāṣā-caritādināpi |

mahā-camatkāra-bhareṇa ruddho nyamajjam ānanda-rasāmbu-rāśau ||21||

 

kṣaṇād apaśyaṁ bhramato gopān iva vane narān |

puṣpāni cinvatīr vṛddhā gopī-veśavatīs tathā ||22||

te ca sarve janāḥ pūrva- dṛṣṭa-sarva-vilakṣaṇāḥ |

kenāpi hṛta-hṛd-vittās tad-bhāva-vyākulā iva ||23||

teṣāṁ darśana-mātreṇa tādṛśaṁ bhāvam āpnuvan |

yatnād dhairyam ivāsṛtyā- pṛcchaṁ tān idam ādarāt ||24||

 

paramahaṁsa-manoratha-durlabhaiḥ parama-harṣa-bharaiḥ pariṣevitaḥ |

praṇaya-bhakta-janaiḥ kamalā-pate parama-yācya-tādīya-dayālayaḥ ||25||

parama-dīnam imaṁ sāraṇāgataṁ karuṇayā bata paśyata paśyata |

kathayatāsya nṛpo viṣayasya ko gṛham amṛṣya kuto’sya ca vartma kim ||26||

bhoḥ bhoḥ sa-kāku pṛcchantaṁ dhanyāḥ kṛpayātatra mām |

datta pratyuttaraṁ kiñcit saṅketenāpi suvratāḥ ||27||

aho bata mahārtasya śṛṇutāpi vacāṁsi me |

nūnaṁ tasyaiva dhūrtasya yūyaṁ bhāvena mohitāḥ ||28||

itthaṁ muhuḥ sa-kātaryaṁ sampṛcchaṁs tān itas tataḥ |

dṛśyamānān puro bhūtvā vraja-sthānāny avāpnuvam ||29||

paritaś calayaṁś cakṣuḥ purīm ekāṁ vidūrataḥ |

adrakṣaṁ mādhurī-sāra- paripākena sevitam ||30||

tat-pārśve cābhito’śrauṣaṁ gopīnāṁ gītam adbhutam |

dadhnāṁ mathana-ghoṣāḍhyaṁ kāntaṁ bhūṣaṇa-siñjitaiḥ ||31||

praharṣākulam ātmānaṁ viṣṭabhya purato vrajan |

prāpnuvaṁ kṛṣṇa kṛṣṇeti sa-vaiyagryaṁ nirantaram ||32||

kīrtayantaṁ rudantaṁ ca niviṣṭaḥ vṛddham ekalam |

tasmāt prayatna-cāturyair aśrauṣaṁ gadgadākṣarāt ||33||

gopa-rājasya nandasya tac chrī-kṛṣṇa-pituḥ puram |

tac-chabda-śruti-mātreṇa vyamuhyaṁ harṣa-vegataḥ ||34||

kṣaṇāt tenaiva vṛddhena cetito’haṁ dayālunā |

dhāvann agre’bhisṛtyasya nyāsīdaṁ go-pure puraḥ ||35||

ādṛṣṭam aśrutaṁ cānyair asambhavyaṁ vyalokayam |

bahu-prakāram āścaryaṁ lakṣaśas tatra koṭiśaḥ ||36||

niścetuṁ nāśakaṁ kiṁ te paramānanda-nirvṛtāḥ |

kiṁ vā duḥkha-bhara-grastā janāḥ sarve dvijottama ||37||

gopikānāṁ ca yad-gītaṁ śrūyate rodanānvitam |

tat toṣasya śuco vāntya- kaṣṭhayeti na buddhyate ||38||

padaṁ tat paśyata martya- loke’smīty eva manyate |

yadā tu pūrva-pūrvānu- sandhānaṁ kriyate bahu ||39||

tad akhilānāṁ lokānām alokānām upary api |

tathā lokāti-lokānāṁ vārteyety avagamyate ||40||

atha tatrāgatam ekāṁ vṛddhāṁ natvāti-kākubhiḥ |

apṛcchaṁ virahaty adya kvāsau śrī-nanda-nandanaḥ ||41||

 

śrī-vṛddhovāca—

prātar vihartuṁ gahanaṁ praviṣṭo gobhir vayasyaiś ca mahāgrajena |

prāṇa-pradātā vraja-vāsināṁ naḥ sāyaṁ samāyāsyati so’dhunaiva ||42||

tiṣṭhanti yasmin vraja-vāsino janā nyastekṣaṇā vartmani yāmune’khilāḥ |

ete nagā yasya tad-īkṣaṇonmukhāḥ santy acchadair eṣyati nanv anena saḥ ||43||

 

śrī-gopa-kumāra uvāca—

paramāmṛta-dhārābhir abhiṣikta ivābhavam |

tayā taṁ darśitaṁ mārgam eka-dṛṣṭyā vyalokayam ||44||

paramānanda-bhāreṇa stambhitoruḥ kathañcana |

yatnenāgre bhavan dūre’śṛṇavaṁ kam api dhvanim ||45||

 

gavāṁ hāṁvā-rāvaiḥ sulalitataraṁ moha-muralī-

kalaṁ līlā-gīta-svara-madhura-rāgeṇa kalitam |

jagad-vailakṣaṇyācita-vividha-bhaṅgi-vilasitaṁ

vraja-sthānāṁ teṣāṁ sapadi paramākarṣa-valitam ||46||

 

yasmāt sāśrus taru-vitatito dīrgha-dhārā rasānāṁ

       ghoṣa-sthānam api tanu-bhṛtāṁ netrato’śru-pravāhaḥ |

tan-mātṛṇām api vivayasāṁ kṣīra-pūraḥ stanebhyaḥ

       kālindyāś ca pracala-payasāṁ te nyavartanta vegāḥ ||47||

 

na jāne sā vaṁśy udgirati garalaṁ vāmṛta-rasaṁ

       na jāne tan-nādo’py aśaṇi-paruṣo vāmbu-mṛdulaḥ |

na jāne cāty-uṣṇo jvalita-dahanād vendu-śiśiro

       yato jātonmādā mumuhur akhilās te vraja-janāḥ ||48||

 

athānupaśyāmi gṛhād viniḥsṛtas

       tādīya-nīrājana-vastu-pāṇayaḥ |

prayānti kāścid vraja-yoṣito’parāḥ

       śiro-'rpitālaṅkaraṇopabhogyakāḥ ||49||

 

kiñcic ca kāścit tv anapekṣamānāḥ

       sambhrānti-vighnākalitāḥ skhalantyaḥ |

dhāvanti tasyāṁ diśi yatra dhenu-

       hambā-rava veṇu-nināda-miśrāḥ ||50||

 

kāścid viparyag-dhṛta-bhūṣaṇā yayuḥ

       kāścic ca nīvi-kaca-bandhanākulāḥ |

anyā gṛhāntas taru-bhāva-miśritāḥ

       kāścic ca bhūmau nyapatan vimohitāḥ ||51||

 

mohaṁ gatāḥ kaścana nīyamānā

       dhṛtvāśru-lālārdra-mukhāḥ sakhībhiḥ |

yāntītarāḥ prema-bharākulās taṁ

       paśyaitam ity alībhir ucyamānāḥ ||52||

 

tādīya-nāmehita-gāna-tat-parā

       vicitra-veśāmbara-kānti-bhūṣitāḥ |

ramāti-saubhagya-mada-prahārikā

       jāvena kṛṣṇā-taṭam āśrayanta tāḥ ||53||

 

tato’ham api kenāpy ā-

       kṛṣyamānā ivāgratāḥ |

dhāvantībhiḥ samāntābhir

       dhāvann abhyāsaraṁ rayāt ||54||

 

athāpaśyaṁ dūrān madhura-muralī-rājita-karo

       javān niḥsṛtyāsau sakhi-paśu-gaṇād dhāvana-parāḥ |

aye śrīdāmaṁs tvat-kula-kamala-bhāsvān ayam itaḥ

       sarūpaḥ prāpto me suhṛd iti vadann eti lalitam ||55||

 

āraṇya-veśo vicalat-kadamba-

       mālāvataṁ sāmbara-barha-mauliḥ |

saurabhya-saṁvāsita-dik-tatānto

       līlā-smita-śrī-vikasan-mukhābjaḥ ||56||

 

kṛpāvalokollasad-īkṣaṇāmbujo

       vicitra-saundarya-bharaika-bhūṣaṇaḥ |

go-dhūlikālaṅkṛta-cañcalālaka-

       śreṇy-āvṛti-vyagra-karāmbujāṅguliḥ ||57||

 

dharā-tala-śrī-bhara-dāna-hetunā

       bhūmi-spṛśor nṛtya-vilāsa-gāminoḥ |

sujātayoḥ śrī-pada-padmayor javad-

       uccālanollāsa-bharair manoharaḥ ||58||

 

kaiśora-mādhurya-bharollasac-chrī-

       gātrābhra-kānty-ujjvalitākhilāśaḥ |

tatratya-nitya-priya-loka-citta-

       grahyādbhutāneka-mahattva-sindhuḥ ||59||

 

sva-dīna-loka-priyatā-niyantrito

       balād athotplutya samīpam āgataḥ |

tad-īkṣaṇa-prema-vimohitaṁ hi māṁ

       gale gṛhitvā sahasāpatad bhuvi ||60||

 

kṣaṇena saṁjñām aham etya tasmād

       vimocya yatnād galam utthitaḥ san |

paśyāmi bhūmau patito vimuhya

       vartmārdrayann asti rajo-'mayaṁ saḥ ||61||

 

gopyaḥ sametyāhur aho batāyaṁ

       ko’trāgato vā kim idaṁ cakāra |

etāṁ daśāṁ no’sugatiṁ nināya

       hā hā hatāḥ smo vraja-vāsi-lokāḥ ||62||

 

kaṁsasya māyā-vivarasya bhṛtyaḥ

       kaścid bhaviṣyaty ayam atra nūnam |

evaṁ vilāpaṁ vividhaṁ carantyas

       tam udrudatyaḥ parivavrur ārtāḥ ||63||

 

athāsya pṛṣṭhato vegād gopa-saṅghaḥ samāgataḥ |

dṛṣṭvā tādṛg avaṣṭhaṁ taṁ ruruduḥ karuṇa-svaraiḥ ||64||

tam ākranda-dhvaniṁ ghoraṁ dūrāc chrutvā vraja-sthitāḥ |

vṛddhā nandādayo gopā yaśodā putra-vatsalā ||65||

jaratyo’nyās tathā dāsyaḥ sarve tatra samāgatāḥ |

dhāvantaḥ praskhalat-pādā mugdhā hā-heti-rodinaḥ ||66||

tato gavo vṛṣa vatsāḥ kṛṣṇasārādayo mṛgāḥ |

āgatās taṁ daśāṁ tasya dṛṣṭvā rodana-kātarāḥ ||67||

aśru-dhārābhir dhautāsyā nadantaḥ snehato mṛdu |

āgatyāgatya jighranto lihanty etaṁ muhur muhuḥ ||68||

khagās tasyopariṣṭāc ca bhramanto vyomni duḥkhitāḥ |

rudanta iva kurvanti kolāhalam anekaśaḥ ||69||

sthavarāś cāntar-uttāptāḥ sadyaḥ śuṣkā ivābhavan |

bahunoktena kiṁ sarve mṛtā iva carācarāḥ ||70||

 

ahaṁ mahā-śoka-samudra-magnaḥ sva-kṛtya-mūḍhaḥ paramārtim āptaḥ |

nidhāya tat-pāda-yugaṁ sva-maste rudan pravṛtto bahudhā vilāpe ||71||

vidūra-vārtī balabhadradevo’nujopamākalpa-vayo’bhirāmaḥ |

nīlāmbarālaṅkṛta-gaura-kāntis tataḥ samāyāt sa-bhayaṁ sa-vegam ||72||

viśāradendraḥ parito vilokya rudan kṣaṇād dhairyam ivāvalambya |

mādīya-dorbhyām anujasya kaṇṭhaṁ saṅgrāhayām āsa nija-prayatnāt ||73||

sammarjayām āsa mādīya-pāṇinā śrīmat-tad-aṅgāni tathā tam uccakaiḥ |

āhvāyayām āsa vicitra-kākubhiḥ protthāpayām āsa mayaiva bhū-talāt ||74||

sadyo’śru-dhārā-parimudrite te śrī-netra-padme udamīlayat saḥ |

māṁ vīkṣya harṣāt parirabhya cumban lajjām agacchat parito’valokya ||75||

 

cirādṛṣṭa-prāṇa-priya-sakham ivāvāpya sa tu māṁ

kare dhṛtvā vāma-sva-kara-kamalena prabhu-varaḥ |

vicitraṁ sampraśnaṁ vidadhad akhilāṁs tān vraja-janān

samānandya śrīmān aviśad |ibha-gāmi vraja-varam ||76||

 

vanyā mṛgās tasya viyoga-dīnā

gantuṁ vinā taṁ hi kuto’py aśaktāḥ |

prātar bhaviṣyat prabhu-darśanāśās

taṣṭhur vraja-dvāri niśāṁ niyāntaḥ ||77||

 

uḍḍīyoḍḍīya paśyanto vihagās taṁ vrajāntare |

rātrāv ādṛṣṭvā krośanto rudanta iva niryayuḥ ||78||

 

go-dohananāntaram āgraheṇa nandasya putra-praṇayākulasya |

sambhālanaṁ sādhu gavām akṛtvā tau bhrātarau jagmatur ātma-geham ||79||

snehasnuvat-stanya-dṛg-aśru-dhārayā dhautāmbarāṅgyā tvarayā yaśodayā |

bhūtvā puro’kāri sa-rohiṇīkayā pratyaṅga-nīrājanam etayor muhuḥ ||80||

nīrājayanty ātma-śiroruhaiḥ sutaṁ sāliṅgati sneha-bhareṇa cumbati |

no vetti rakṣiṣyati śiṛṣṇaṁ kiṁ nije vakṣo-'ntare vā jaṭharāntare vā ||81||

tatraiva nītaṁ praṇayākulena māṁ tena svayaṁ kārita-mātṛ-vandanam |

sā lālayām āsa mudrā sva-putravad dṛṣṭvā mayi prema-bharaṁ sutasya tat ||82||

 

tāvad āgatya militā yugapat tatra gopikāḥ |

kāścid vyājena kenāpi kāścit sarvān apekṣayā ||83||

mātṛbhyāṁ snapanārambhaṁ svābhyāṁ bhratror dvayoḥ kṛtam |

ālakṣya bhagavān āha ballavīr ati-lampaṭāḥ ||84||

mātarau bhrātarāv āvāṁ kṣudhārtau svas tad-odanam |

niṣpadya bhojayethāṁ nau tātam ānayya satvaram ||85||

tac chrutvāha priyaṁ gopyaḥ śrī-yaśode vrajeśvarī |

devī rohiṇī kartavyād asmād viramatāṁ yuvām ||86||

śīghraṁ bhojana-sāmāgrīṁ sampādayatām etayoḥ |

vayam eva sukhaṁ samyāk snapayemācirād ime ||87||

 

śrī-yaśodovāca—

prathamaṁ tvarayā jyeṣṭhaḥ snapayitvā prahīyatām |

nandasyānayanāyātra bhojanārthāya bālikāḥ ||88||

 

śrī-sarūpa uvāca—

prāsasya tad-vaco hṛdyaṁ rāmaṁ tāḥ katicid drutam |

āplavya preyayām āsus tayor gehaṁ praviṣṭayoḥ ||89||

śrī-kṛṣṇasya vicitrāṇi bhūṣaṇāni vibhāgaśaḥ |

krameṇottārya tāḥ svīyair vastrair gātrāṇy amārjayan ||90||

 

vaṁśīṁ sapatnīm iva yācyamānāṁ

tābhiḥ karābjāc ca jighṛkṣyamānām |

saṅketa-bhaṅgyā sa tu māṁ prabodhya

cikṣepa dūrān mama mukta-haste ||91||

 

abhyajyottama-tailais tāḥ kartum udvartanaṁ śanaiḥ |

ārebhire sva-hastābja- komala-sparśa-pāṭavaiḥ ||92||

tathāpi saukumāryād vā līlā-kautukato’pi vā |

sā karoty ārti-sītkāraṁ samaṁ śrī-mukha-bhaṅgibhiḥ ||93||

putraika-praṇayākarṇya taṁ tadāti-svaraṁ tayā |

bahir bhūyāśu kiṁ vṛttaṁ kiṁ vṛttam iti pṛcchyate ||94||

sutasya sa-smitaṁ vaktraṁ vīkṣyatho viśyate gṛham |

tābhis tu sa-smita-trāsaṁ gītair niṣpadyate’sya tat ||95||

atha koṣṇaiḥ suvāsais taṁ yāmunair nirmalair jalaiḥ |

sa-līlāṁ snāpayām āsa ratna-kumbha-ghaṭī-bhṛtaiḥ ||96||

nītaiḥ sva-sva-gṛhān malā- lepanāmbara-bhūṣaṇaiḥ |

vicitrair naṭa-veśenā- bhūyayāṁs taṁ yathā-ruci ||97||

bhogyaṁ ca nibhṛtaṁ kiñcit bhojayitvokta-vastubhiḥ |

muhur nīrājanaṁ kṛtvā dadhyus tāni sva-mūrdhasu ||98||

divya-candana-kāśmīra- kāsturī-paṅka-mudrayā |

gala-bhala-kapolādau citrayām āsur adbhutam ||99||

sa-bhāvaṁ vīkṣyamānās tā hastaṁ saṁstabhya yatnataḥ |

pravṛttā netra-kamale tasyojjvalayituṁ mudā ||100||

vanya-krīḍā-sukhaṁ kṛṣṇo bhūriśas tāsu bhāṣate |

vicitrāṇi ca narmāṇi kañcic ca tanute ratim ||101||

evam anyonya-sauharda- bhara-prakaṭanena hi |

veśaḥ samāptiṁ nāyāti lopyamānas tathā muhuḥ ||102||

bhūyo bhūyo yaśodā ca putra-snehāturāntarā |

bahir nirgatya paśyanti vadaty evaṁ ruṣeva tāḥ ||103||

 

śrī-yaśodovāca—

lola-prakṛtayā bālyād aho gopa-kumārikāḥ |

snānālaṅkaraṇaṁ nāsyā- dhunāpi samapadyata ||104||

 

śrī-sarūpa uvāca—

tāsāṁ nirīkṣyamānānāṁ paritaḥ sva-priyaṁ muhuḥ |

parihāsotsukaṁ cittaṁ vṛddhābhipretya sābravīt ||105||

are putri yaśode’tra harṣād etya nirīkṣyatām |

bhavatyāḥ śyāmalaṁ putraṁ ninyuḥ sundaratām imāḥ ||106||

sva-dhātryā vākyam ākarṇya mukharāyāḥ punar bahiḥ |

bhūtvābhipretya tan-narma sa-roṣam iva sābravīt ||107||

 

śrī-yaśodovāca—

sahajāśeṣa-saundarya- nīrājita-padāmbujaḥ |

jagan-mūrdhni narinārti mādīya-śyāma-sundaraḥ ||108||

etat-pada-nakhāgraika- saundaryasyāpi nārhati |

saundarya-bharaḥ sarvāsām āsāṁ nīrājanaṁ dhruvam ||109||

 

śrī-sarūpa uvāca—

tat-saundaryaṁ sā ca lāvaṇya-lakṣmīs

tan-mādhuryaṁ tasya kiṁ varṇitaṁ syāt |

dravyair yogyā laukikair nopamā syāt

kiṁ vānyena dvārakendreṇa nāpi ||110||

 

kṛṣṇo yathā nāgara-śekharāgryo

rādhā tathā nāgarikā-varāgryā |

rādhā yathā nāgarikā-varāgryā

kṛṣṇo tathā nāgara-śekharāgryaḥ ||111||

 

snatvāgataṁ gopa-rājaṁ balarāmena samyutam |

saṁlakṣya līnās tāḥ sarvā drutaṁ kṛṣṇo’grato’bhavat ||112||

nando bhojana-śālāyām āsīnaḥ kanakāsane |

bhojanaṁ kartum ārebhe tathā tau tasya pārśvayoḥ ||113||

yaśodā-nandano vāme dakṣiṇe rohiṇī-sutaḥ |

teṣām ahaṁ tu mahatā- graheṇābhimukhe pṛthak ||114||

śrī-rohiṇyā puraskṛtya ratna-sauvarṇa-rājataiḥ |

vividhair bhājanair divyaiḥ prahitaṁ gṛha-madhyataḥ ||115||

pariveṣyamānaṁ snehena mātrā bhoga-purandaraḥ |

sarva-sad-guṇa-sampannam annaṁ bhuṅkte catur-vidham ||116||

pṛthak pṛthak kacolāsu vicitrāsu prapūritam |

vistīrṇa-kanaka-sthalyāṁ nītvā kavalayān bhṛśam ||117||

mātrā kadācit pitrā ca bhrātrāpi kramaśo mukhe |

samarpyamānaṁ yatnena kavalaṁ līlayādadat ||118||

tathā pānaka-jātaṁ ca kacolā-bhṛtam uttamam |

bhṛṅgārikā-bhṛtaś cāpo madhye madhye piban śivāḥ ||119||

ādau sumṛṣṭam utkṛṣṭaṁ koṣṇaṁ sa-ghṛta-śarkaram |

pāyasaṁ nāḍikā-pūpa- phenikā-roṭikā-yutam ||120||

anyāni ghṛta-pakvāni rasālāsahitāni ca |

dadhi-dugdha-vikārottha- miṣṭānnāny aparāṇi api ||121||

madhye sūkṣmaṁ sitaṁ bhaktaṁ koṣṇaṁ surabhi-komalam |

vātakaiḥ parpataiḥ śākaiḥ sūpaiś ca vyañjanaiḥ paraiḥ ||122||

madhurāṁla-rasa-prāyaiḥ prāyo gorasa-sādhitaiḥ |

kaṭu-cūrṇānvitair aṁla- dravyaiḥ sa-lavaṇair yutam ||123||

ante punaḥ śikhariṇīṁ vikārān dadhi-sambhavān |

hiṅgvādi-saṁskṛtaṁ takraṁ bubhuje māṁ ca bhojayan ||124||

 

sā carvāṇodyad-aruṇādhara-cāru-jihvā

gaṇḍu-sthalānana-saroja-vilāsa-bhaṅgī |

bhrū-cāpa-locana-saroruha-nartana-śrī-

vidyotitā na vacasāṁ manasāpi gamyā ||125||

 

gopikābhiś ca miṣṭannam ānīya sva-sva-gehataḥ |

kṣīrājya-śarkarāpakvaṁ yaśodāgre dhṛtaṁ tadā ||126||

vicitra-līlayā tat tat sa-ślāghaṁ bubhuje’sakṛt |

tāḥ sarvāḥ rañjayan kiñcid bhojayan sva-kareṇa mām ||127||

atha śrī-rādhikānīya sa manohara-laḍḍukam |

kṛṣṇasya vāmato dadhre gūṭikā-pūritānvitam ||128||

niṣkṛṣya tan nakhāgreṇa tarjany-aṅguṣṭhayoḥ kiyat |

jihvāgre nyasya cakre’sau nimbaran-mukha-vikriyam ||129||

bhrātaḥ smitaṁ ruṣā mātus tasyāṁ tātasya vismayam |

tanvan sakhīnāṁ mugdhānām ādhiṁ tasyā dviṣaṁ mudam ||130||

tad bhrātṛ-vaṁsa-jātasya mama cikṣepa bhājane |

tat sarvaṁ parama-svādu bhuktvāhaṁ visimito’bhavam ||131||

rādhayā nibhṛtaṁ kṛṣṇaḥ sa-bhrū-bhaṅgaṁ nirīkṣitaḥ |

mṛdu-smitānatāsyas tāṁ kaṭākṣeṇānvarañjayat ||132||

sadyo buddhā mayā līlā sa vidagdha-śiromaṇeḥ |

nija-prema-bharārtānāṁ parama-prīṇanātmikā ||133||

athācamya yathā-nyāyāṁ tāmbūlaṁ līlayottamam |

carvan sa rādhikāṁ paśyan cakitaṁ sammukhe nyadhāt ||134||

mātā snehāturā mantrān paṭhantī bhukta-jārakān |

vāma-pāṇi-talenāsyo- daraṁ muhur amarjayat ||135||

go-vrajāntar-gato nando rāmaḥ supto vicakṣaṇaḥ |

caṅkramyate sma gītāni gāyan kṛṣṇo vrajāṅgane ||136||

 

kṣaṇaṁ vihṛtya vraja-sundarīr ataḥ sa mātur ākāraṇa-gauravād arāt |

sukhaṁ sma śete śayanālayaṁ gatas talpe payaḥ-phena-manojña-tūlike ||137||

niraṅka-pūrṇendu-samais tathā-parair mṛdūpadhānair yutam asti yat tatam |

anarghya-ratnācita-kañcanollasal- lalāma-palyaṅka-vare mahā-prabhe ||138||

yaḥ śobhate mauktikā-mālikā-vṛtais citrair vitānair upaśobhite dhṛtaḥ |

prasāda-siṁhe’guru-dhūpa-vāsite ramya-prakoṣṭhe bahu-ratna-nirmite ||139||

rādhārpayaty asya mukhāntare sā saṁskṛtya tāmbūla-puṭaṁ vidagdhā |

candrāvalī śrī-lalitāpi pāda- padme tu saṁvāyahataḥ sa-līlam ||140||

kāścic ca bāla-vyajanāny upadaduḥ kāścic ca tāmbūla-samudgakāvalīm |

kāścit patad-grāha-cayaṁ vibhāgaśo bhṛṅgārikāḥ kaścana saj-jalair bhṛtaḥ ||141||

anyāś ca tac chrotra-mano-harāṇi gāyanti gītāni saṅkīrtanāni |

vādyāni kaścid bahu vādayanti tanvanti narmāṇy amunā sahānyāḥ ||142||

sarvābhir evaṁ parisevyamānas tābhiḥ sa sauharda-bharārdritābhiḥ |

tāmbūlikaṁ carvitam aty-abhiṣṭaṁ tābhyo dade’nyonyam alakṣyamānam ||143||

evaṁ mahā-dhūrta-sadaḥ-śiromaṇiḥ sarvāḥ priyās tā ramayan sva-ceṣṭitaiḥ |

śrī-rādhikā-prema-kathā-sunirvṛtaḥ prasvāpa-līlām abhajat kṣaṇād ayam ||144||

 

kayāpi saṁjñayā tās tu tena saṅketītāḥ kila |

sarvāḥ sva-sva-gṛhaṁ jagmur harṣa-pūra-pariplutāḥ ||145||

śrīdāmnāgatya gehaṁ svam ahaṁ nītaḥ prayatnataḥ |

anyat tasya niśā-krīḍā- vṛttaṁ nārhāmi bhāṣitum ||146||

nītvā mahārtyā taṁ rātriṁ prātar nanda-gṛhe gataḥ |

apaśyaṁ sa hi supto’sti paryaṅke rati-cihna-bhāk ||147||

sarala-prakṛtir mātā niviṣṭā tasya pārśvataḥ |

bahudhā lālayantī taṁ kiñcid ātmany abhāṣata ||148||

 

śrī-yaśodovāca—

hanta bālo mamāvitvā gā vaneṣv akhilaṁ dinam |

śrānto nidrā-sukhaṁ prāpto na jagārty adhunāpy ayam ||149||

āraṇya-kaṇṭakair duṣṭaiḥ kṣatānīmāni sarvataḥ |

akriyantāsya gātreṣu parito dhāvato muhuḥ ||150||

aho kaṣṭhāṁ na jānāti kiñcin nidrā-vaśaṁ gataḥ |

rakṣayām āsa gātreṣu svasyedaṁ netra-kajjalam ||151||

tathātmādhara-tāmbūla- rāgaṁ cetas tato’vidan |

ciccheda hāra-mālādi- parivṛttiṁ muhur bhajan ||152||

nūnaṁ kāśmīra-varṇeyaṁ yamunā-tīra-mṛttikā |

na parityajitā hanta snānenāpi vapuḥ-sakhī ||153||

bālābhiś capalābhir hyāḥ sandhyāyām avadhānataḥ |

snānaṁ na karitaṁ samyāṅ nābhyaṅgodvartane tathā ||154||

 

śrī-sarūpa uvāca—

mātā yaśodā muhur evam āha

tāsāṁ samakṣaṁ vraja-kanyakānām |

tatrāgatānāṁ bhaya-hāsa-lajjā-

virbhāva-mudrā-vilasan-mukhīnām ||155||

 

tato’sau svāpa-līlāyā virataḥ snāpitas tayā |

bhūṣaṇair bhūṣitaḥ sākaṁ balarāmeṇa bhojitaḥ ||156||

viśramayya kṣaṇaṁ taṁ ca gopīnāṁ sukha-vārtayā |

vane śubha-prayānāya tasya kṛtyāni sākarot ||157||

tāsām apy antarārtānāṁ bhāvi-viccheda-cintayā |

divya-maṅgala-gītena pūrṇa-kumbhādikaṁ nyadhat ||158||

niveśya sāgrajaṁ putraṁ pīṭhe’raṇyocitāni sā |

paryadhāpayad aṅgeṣu bhūṣaṇāny auṣadhāni ca ||159||

prayojya vṛddha-viprābhir anyābhiś ca śubhāśiṣaḥ |

balād yātrā-vidhiṁ tena sarvaṁ sā samapādayat ||160||

bhogyaṁ madhyāhnikāṁ mātrā- rpitam ādāya kiñcana |

tathāpy agāḥ puraḥ kurvan prasthito veṇum īrayān ||161||

tāvat sahacarāḥ sarve tasyābhyarṇe samāgatāḥ |

nirgatya vargaśo ghoṣāt tat-sakhocitatāṁ gatāḥ ||162||

kadācit taiḥ samaṁ vaṁśīḥ śṛṅgāṇi ca kadāpi saḥ |

kadācit patra-vādyāni bahudhā vādayan babhau ||163||

samaṁ bhrātrāvataṣṭhe’sāv atta-krīḍā-paricchadaiḥ |

gāyadbhis taiś ca nṛtyadbhiḥ stuvadbhis taṁ praharṣataḥ ||164||

agre jyāyān ahaṁ pṛṣṭhe tāś cānuvrajana-cchalāt |

ākṛṣṭāḥ prema-pāśena prasthitā virahāsahāḥ ||165||

bhāvena kenacit svinnaṁ putrasyodvīkṣya sā mukham |

sammarjya prasnuvat-stanyā bahir dvārāntam anvagāt ||166||

tenoktāpi gṛhaṁ yāntī grīvam udvartayanty aho |

padāny atītya dvi-trāṇi punar vyagrā yayau sutam ||167||

upaskṛtyāsya tāmbūlaṁ mukhe haste samarpya ca |

punar nivṛtya prāgvat sā taṁ vegair āyayau punaḥ ||168||

miṣṭaṁ phalādikaṁ kiñcid bhojayitvā sutaṁ pathi |

pāyayitvā ca gehāya yānti prāgvan nyavartata ||169||

muhur nirīkṣya vastrādi sanniveśya sutasya sā |

punar nivṛtyāthāgatya dīnā putram aśikṣāyat ||170||

bho vatsa durgame’raṇye na gantavyaṁ vidūrataḥ |

sa-kaṇṭaka-vanāntaś ca praveṣṭavyaṁ kadāpi na ||171||

tad-arthaṁ cātma-śapathaṁ mātā vistārya kākubhiḥ |

punar nivṛtya katicit padāni punar āyayau ||172||

bhos tāta rāma sthātavyaṁ bhavatāgre’nujasya hi |

tvayā ca sakhyuḥ śrīdaman sa-sarūpeṇa pṛṣṭhataḥ ||173||

aṁśo’sya dakṣiṇe stheyaṁ vāme ca subala tvayā |

ity ādikam asau prārthya sa-tṛṇaṁ putram aikṣata ||174||

evaṁ vyagra-dhiyā yātā- yātaṁ sā kurvatī muhuḥ |

nava-prasūtām ajayat surabhiṁ vara-vatsalām ||175||

tāṁ sa-pāda-grahaṁ natvā- śliṣya putraḥ prayatnataḥ |

vividha-cchalataḥ svīya- śapathaiś ca nyavartayat ||176||

tasthau tatraiva sa dūrāt paśyanti taṁ vanāntike |

citriteva snuta-stanyā sāśrottuṅga-sthalopari ||177||

śrī-gopyas tv anugacchantyo bāṣpa-samruddha-kaṇṭhikāḥ |

gānāśaktāḥ skhalat-pādā aśru-dhārāsta-dṛṣṭayaḥ ||178||

kartuṁ vaktuṁ ca tāḥ kiñcid aśaktā lajjayā bhiyā |

mahā-śokārṇave magnās tat-pratikāraṇe’kṣamāḥ ||179||

 

vrajād bahir dūrataraṁ gatānāṁ

tad-aṅganānāṁ hṛdayekṣaṇāni |

jahāra yatnena nivartayaṁs tā

muhuḥ parāvṛttya nirīkṣyamāṇāḥ ||180||

 

vyagrātmanātha teneṣṭa- dūtena svayam eva ca |

grīvam udvartya sa-prema- dṛṣṭy-āśvāsayata muhuḥ ||181||

bhrū-saṅketādinā lajjā- bhaye janatayā balāt |

saṁstambhitās tās tan mātur agre tadvad avasthitāḥ ||182||

ballavendraś ca susnigdhaḥ svata eva viśeṣataḥ |

patnī-vatsalya-dṛṣṭyā ca snehodrekena yantritaḥ ||183||

sarva-vraja-jana-sneha- bharaṁ putre vilokya tam |

vṛddhaiḥ sahānuyāto’pi dūraṁ tyaktuṁ na cāśakat ||184||

śubhāni śakunāny uccaiḥ paśv-ādīnāṁ ca hṛṣṭatām |

saṁlakṣyāntaḥ-prahṛṣṭo’pi putra-viccheda-kātaraḥ ||185||

sāgrajaṁ pṛthag āliṅgya yugapac cātmajaṁ muhuḥ |

śirasy aghrāya ca sneha- bharārto’śrūṇy avasṛjat ||186||

atha praṇamya putreṇa kṛtyaṁ dārśayatā bahu |

prasthāpitaḥ parāvṛttya tam evālokayan sthitaḥ ||187||

āraṇyāntarito dūre gatau putrāvalokayan |

śabdaṁ kañcid aśṛṇvaṁś ca nivavārta vrajaṁ prati ||188||

niyujya jaṅghikān bhṛtyān tad-vārtā-haraṇāya saḥ |

gopībhir anvitāṁ patnīṁ sāntvayitvānayad gṛhān ||189||

tās tu tasya vilāsāṁs tān gāyantyo viviśur vrajam |

dinam ārebhire netuṁ dhyāyantyas tasya saṅgamam ||190||

tat-tad-viśeṣo nirvacyo’nanta-śaktyāpi nāparaḥ |

mahārti-janake tasmin ko vā dhīmān pravartate ||191||

sa tu prasthāpya tāḥ svāntar ārto’pi sakhibhir balāt |

nīto’gre praviśat tūrṇaṁ śrīmad-vṛndāvanāntaram ||192||

sandarśyamānaḥ sakhibhiḥ sa tu vṛndāvana-śriyam |

svayaṁ ca varṇayan yuktyā nirgatādhir ivābhavat ||193||

 

tato’tanod yān sa tu gopa-vibhramān

ato’bhajan yādṛśatāṁ carācarāḥ |

hṛdā na tad-vṛttam upāsitaṁ bhavet

kathaṁ parasmin rasanā nirūpayet ||194||

 

govardhanādri-nikaṭeṣu sa cārayan gā

reme kālinda-tanayāmbuni pāyayaṁs tāḥ |

sāyaṁ tathaiva punar etya nijaṁ vrajaṁ taṁ

vikrīḍati vraja-vadhūbhir asau vrajeśaḥ ||195||

 

śrī-gopa-rājasya yad apy asau purī

nandīśvarākhye viṣaye virājate |

te tasya kṛṣṇasya matānuvārtinaḥ

kuñjādi-rāsaṁ bahu manyate sadā ||196||

 

tatraiva vasatā brahmann ānando yo’nubhūyate |

sukhaṁ yac ca sa vā tad vā kīdṛg ity ucyatāṁ katham ||197||

muktānāṁ sukhato’tyantaṁ mahad-vaikuṇṭha-vāsinām |

bhagavad-bhakti-māhātmyād uktaṁ tad-vedibhiḥ sukham ||198||

ayodhyā-dvāravaty-ādi- vāsināṁ ca tato’pi tat |

uktaṁ rasa-viśeṣena kenacit kenacin mahat ||199||

goloka-vāsināṁ yat tat sarvato’py adhikādhikam |

sukhaṁ tad-yukty-atikrāntaṁ dadhyād vāci kathaṁ padam ||200||

tasyānubhavino nityaṁ tatratyā eva te viduḥ |

tattvaṁ ye hi prabhos tasya tādṛk sauharda-gocarāḥ ||201||

eṣām evāvatārās te nityā vaikuṇṭha-pārṣadāḥ |

prāpañcāntar-gatās teṣām prati-rūpāḥ surāḥ yathā ||202||

yathā ca teṣāṁ devānām avatārā dharā-tale |

krīḍāṁ cikīrṣato viṣṇor bhavanti prītaye muhuḥ ||203||

yathāvatārāḥ kṛṣṇasyā- bhinnās tenāvatāriṇā |

tathaiṣam avatārās te na syur etaiḥ samaṁ pṛthak ||204||

kadāpy aṁśena jāyante pūrṇatvena kadācana |

yathā-kālaṁ yathā-kāryaṁ yathā-sthānaṁ ca kṛṣṇavat ||205||

evaṁ kadācit kenāpi samākṛṣṭā rasena te |

nija-nāthena sahitāḥ kutrāpy atititīrṣavaḥ ||206||

avatārair nijaiḥ sarvaiḥ parameśvaravad yadā |

aikyaṁ vyājena kenāpi gatāḥ prādurbhavanti hi ||207||

tad eṣām avatārās te gacchanty eteṣu vai layam |

ato’bhavaṁs ta evaite iti te munayo’vadat ||208||

kṛtsnam etat paraṁ cetthaṁ tatratyaṁ viddhy asaṁśayam |

pūrvokta-nāradoddiṣṭa- siddhāntādy-anusārataḥ ||209||

māthurottama tatratyaṁ mahāścaryam idaṁ śṛṇu |

kathyamānaṁ mayā kiñcit śrī-kṛṣṇasya prabhāvataḥ ||210||

bālakās taruṇā vṛddhā gopās te koṭi-koṭiśaḥ |

sarve vidur mahā-preyān ahaṁ kṛṣṇasya netaraḥ ||211||

tathaiva vyavahāro’pi teṣāṁ kṛṣṇe sadekṣyate |

pratyekaṁ teṣu tasyāpi viśuddhas tādṛg eva saḥ ||212||

tathāpi tṛptiḥ kasyāpi naivodeti kadācana |

prema-tṛṣṇā ca vividhā dainya-mātā vivardhate ||213||

gopīṣu ca sadā tāsu pratyekaṁ koṭi-koṭiṣu |

parā prītiḥ kṛpāsaktir api sa tasya vīkṣyate ||214||

yayā yukti-śatair vyaktaṁ mādṛśair anumanyate |

ābhiḥ samo na ko’py anya- tratyo’py asya priyo janāḥ ||215||

tatrāpi yāṁ prati prema- viśeṣo’sya yadekṣyate |

tadā pratīyate kṛṣṇā- syaiṣaiva nitarāṁ priyā ||216||

sarvās tad-ucitaṁ tās tu krīḍā-sukha-parasparam |

sarvadānubhavantyo "pi manyante prema na prabhoḥ ||217||

pratyekaṁ cintayanty evam aho kiṁ bhavitā kiyat |

saubhagyaṁ mama yena syāṁ kṛṣṇasyādhamadāsy api ||218||

aho svāmin gabhīro’yaṁ dustarko mahatām api |

gāḍha-prema-rasāveśa- svabhāva-mahimādbhutaḥ ||219||

ekadā yamunā-tīre viharan nanda-nandanaḥ |

śuśrāvātma-hrade tasmin kāliyaṁ punar āgatam ||220||

ekākī tatra gatvāsu nīpam āruhya vegataḥ |

kurditvā nipapātāsmin hrade niḥsārayann apaḥ ||221||

 

vicitra-santāra-vitāra-līlayā jale lasaṁs tad bahudhā ninādayan |

khalena bhogair amunaitya veṣṭitaḥ sa kautukī kañcid adarśayad daśām ||222||

tat-saṅginas taṁ sahasā prayātaṁ gopās tv anālokya mṛtā ivābhavan |

sarve tad-anveṣaṇa-kātarā yayus tat-pāda-cihnair hradam īkṣitair amum ||223||

dṛṣṭvaiva kṛṣṇaṁ samādṛṣṭa-ceṣṭaṁ mohaṁ gatās te’sya vayasya-saṅghāḥ |

ācchāditaṁ yaṁ vana-vīthibhir ye’nālokayanto na jijīviṣanti ||224||

gavo vṛṣā vatsatarās tathānye gramyāḥ samagrāḥ paśavo’tha vanyāḥ |

tīre sthitās tatra mahārta-nādaiḥ krandanti kṛṣṇānana-datta-netrāḥ ||225||

ākrānda-dīnā vihagā hradasya tasyāntar uḍḍīya patanti vegāt |

vṛkṣādayas tat kṣaṇam eva soṣaṁ prāptā mahotpāta-cayāś ca jātāḥ ||226||

samprerito’ntaḥ prabhunaiva tena dhāvan jagāma vrajam eka-vṛddhaḥ

hā-hā-mahā-rāva-gaṇaiḥ sughoraiḥ krandan nudan taṁ tam athācacakṣe ||227||

prāg eva dṛṣṭvā mahato bhayaṅkarān utpāta-vārān bahu-sambhramākulāḥ |

anveṣaṇārthaṁ vraja-maṅgalasya te ghoṣa-sthitāḥ santi bahir viniḥsṛtāḥ ||228||

 

punaḥ pravāyasas tasya bhagna-kaṇṭha-varasya tu |

tad-vākyaṁ teṣu sahasā vajra-pāta ivābhavat ||229||

sa gṛhe’vasthito rāmo mithyā mithyeti ghoṣayan |

santvāyan vraja-lokaṁs tān mṛta-prāyān prādhāvataḥ ||230||

mātaraṁ rohiṇīṁ yatnāt prabodhya gṛha-rakṣaṇe |

niyujya purato yātair dhāvitvā taiḥ sahāmilat ||231||

acirāt taṁ hradaṁ prāptaḥ so’nujaṁ vīkṣya tādṛśam |

nāśaknod rakṣituṁ dhairyaṁ ruroda prema-kātaraḥ ||232||

vilāpaṁ vividhaṁ cakre kaṣṭha-pāṣāṇa-bhedakam |

kṣaṇān murcchām anuprāpto yaśodā-nandavat sa tu ||233||

tatas teṣāṁ ca sarveṣāṁ prāṇinām ārti-pūritāḥ |

mahā-krānda-ravā ghorā babhūvur viśva-rodakāḥ ||234||

tena nādena mahātā balarāmaḥ sa cetitaḥ |

ātmānaṁ stambhayām āsa yatnād dhīra-śiromaṇiḥ ||235||

 

kṣaṇena saṁjñāṁ pitarau gatau tau

dṛṣṭvā sutaṁ tādṛśam udrudantau |

vegāt tam eva hradam āviśantau

ruddhau balāc chrī-balinā karābhyām ||236||

 

mūrcchitān mṛta-tulyāṁs tān sarvān dṛṣṭvārti-yantritaḥ |

sugadgada-svareṇoccaiḥ kṛṣṇaṁ sambodhya so’bravīt ||237||

 

śrī-baladeva uvāca—

ete na vaikuṇṭha-nivāsi-pārṣadā

no vānarās te na ca yādavā api |

goloka-lokā bhavad-eka-jīvanā

naśyanty aśakyā bhagavan mayāvitum ||238||

 

prāṇair viyuktā na bhavanti yāvat

tāvad vinodaṁ karuṇa tyajaitam |

kṛṣṇānyathā goṣṭha-janaika-bandho

gantāsi śokaṁ mṛdula-svabhāvaḥ ||239||

 

śrī-svarūpa uvāca—

gopyo vilāpair vividhai rudantyo

momuhyamānāḥ paramārta-gatryaḥ |

pārśve prabhor gantum iva praviṣṭās

tās taṁ hradaṁ śoka-vināṣṭa-cittāḥ ||240||

 

tāvad vihāya prabhur ātma-kautukaṁ

nirgatya tat kāliya-bhoga-bandhanāt |

uttuṅga-viṣṭīrṇa-sahasra-tat-phaṇeṣv

āruhya hastābja-yugaṁ vyasārayat ||241||

 

teṣv eva nītvā yugapan nija-priyās

tā gopikā satvaram adhyarohayat |

ratna-sthalī-paṅkti-sameṣu sarvataś

citrāti-citra-bhramaṇābhirāmiṣu ||242||

 

tābhiḥ samaṁ teṣu mahādbhuteṣu

raṅgeṣu divyair bahu-gīta-vādanaiḥ |

nṛtyan vicitraṁ sa tu kautukārṇavo

lebhe sukhaṁ rāsa-vilāsa-sambhavam ||243||

 

rāmeṇa prāpitair bodhaṁ vartamānais taṭopari |

kṛṣṇaṁ nandādibhir dṛṣṭvā prāptau tair harṣa-vismayau ||244||

damayitvāhi-rājaṁ sa stuvatīnāṁ samācchinat |

vastrāṇi nāga-patnīnām uttarīyāṇi sa-smitam ||245||

tair ekaṁ pragrahaṁ dīrghaṁ viracayyāsya nāśikam |

biddhvā praveśya vāmena pāṇiṇādhāt sa kautukī ||246||

nāgam aśvam ivārūḍhas codayām āsa taṁ haṭhāt |

dhṛtaṁ dakṣiṇa-hastena muralīṁ vādayan mudā ||247||

kaśayeva kadācit tam tayā sañcalayan balāt |

nija-vahanataṁ ninye prasāda-bharam ācaran ||248||

tat-patnībhir upanītam anarghyaṁ ratna-bhūṣaṇam |

vastra-mālyānulepaṁ ca tat-phaṇeṣv eva so’dadhāt ||249||

padmotpalādibhiḥ puṣpair yāmunais tābhir ahṛtaiḥ |

bhūṣaṇais taiś ca tā gopīr ātmānaṁ ca vyabhūṣayat ||250||

stuyamānaḥ phaṇīndreṇa tenāsaṅkhya-mukhena saḥ |

niḥsasāra hradāt sarvān svīyān harṣeṇa nartayan ||251||

 

suparṇa-duṣprāpa-mahā-prasāda-

varāvalī-lābha-mahā-prahṛṣṭāt |

sa kāliyād gopa-vadhū-samūhaiḥ

samaṁ mahāścarya-varo’varūḍhaḥ ||252||

 

nīrājanāliṅgana-rājikāparair

nandādibhir hṛṣṭa-dṛg-aśru-dhārayā |

āplāvito’sau kṛpayānuśiṣya taṁ

kiñcit phaṇīndraṁ nirasārayad dhradāt ||253||

 

taiḥ gopa-gopī-nivahaiḥ prahṛṣṭair

vistāryamānena manohareṇa |

vāditra-gītādi-mahotsavena

santoṣito’gād bhagavān sva-ghoṣam ||254||

 

kadācit tasya duṣṭasya kaṁsasyānucarau priyau |

bahiścarāsurūpau tau keśy-ariṣṭau mahāsurau ||255||

ādyo mahā-hayākāro dvitīyas tu vṛṣākṛtiḥ |

gopān bhiyayamānau tān mardayantau ca gokulam ||256||

gagana-spṛṇ-mahā-kāyau nādena prāṇino’khilān |

nipātayantau bhū-pṛṣṭhe yugapad vrajam āgatau ||257||

 

tayor bhiyākṛṣya balena kṛṣṇo

nirvāryamāno’pi nijeṣṭa-lokaiḥ |

āśvāsya tān darśita-vīra-darpaḥ

sva-pāṇināsphoṭya bhujaṁ puro’bhūt ||258||

 

prāg āgataṁ vega-bhareṇa keśinaṁ

pāda-prahāreṇa nirasya dūrataḥ |

paścād vṛṣaṁ prāpya vibhidya nāsikaṁ

baddhvāśu gopīśvara-sammukhe nyadhāt ||259||

 

punas tam āyātam amanda-vikramo

hayaṁ samutplutya mahā-parakramaḥ |

balāt samāruhya gatir anekaśo

’nuśikṣāyan nirdamayan vyarājata ||260||

 

hayaṁ tam āruhya nijān vayasyān

suśīghra-hastena sahasraśas tān |

vicitra-tat-kūrdana-kautukena

bhraman bhuvi vyomni ca so’bhireme ||261||

 

kṣaṇān niyamya sva-vaśe nidhāya

nibadhya pāśais tam api vrajāntaḥ |

arakṣad ārohana-kelaye’muṁ

vṛṣaṁ tathānogana-vāhanāya ||262||

 

nandīśvara-pure tatra vasantaṁ kṛṣṇam ekadā |

kaṁsājñayāgato’krūro netuṁ madhu-purīṁ vrajāt ||263||

tasmiṁs tadāniṁ yad vṛttaṁ tac chrutvānyatrikā api |

śīlā-kaṣṭādayo nūnaṁ rudanti vidalanti ca ||264||

rātrāv ākarṇya tāṁ vārtāṁ loka gokula-vāsinaḥ |

vyalapan bahudhā sarve rudanto mumuhur bhṛśam ||265||

putra-prāṇā yaśodā ca bibhyatī duṣṭa-kaṁsataḥ |

jugopa kṛṣṇam ekānte nihnutya śapathair nijaiḥ ||266||

prātaḥ prabodhito nando’krūreṇa bahu-yuktibhiḥ |

prabodhya rudatīṁ patnīṁ sva-putraṁ bahir ānayat ||267||

hā-hety-arta-svarair uccai rudatīnām alajjitam |

gopīnāṁ vīkṣamānānāṁ praṇān iva samācchinat ||268||

 

tadā yaśodā bahir etya dīnā

nijāśru-dhārāḥ parimarjayanti |

dhṛtvā kare nyāsam ivātma-putram

śvaphalka-putrasya kare nyadhatta ||269||

 

provāca nandaṁ ca tavāpi haste

nyasto mayā prāṇa-dhanādhiko’yam |

kutrāpy aviśvasya nidhāya pārśve

’trānīya deyo bhavatā kare me ||270||

 

evaṁ suta-sneha-bharāturā satī

momuhyamānā samayaṁ vidhāya sā |

kṛṣṇaṁ vinaikātma-gṛhaṁ yad āgatā-

krandas tad āsīd vraja-yoṣitāṁ mahān ||271||

 

yasmin smṛte’dyāpi śilāpi roditi

sravaty apo dārupaviś ca dīryate |

nūnaṁ jagan majjati śoka-sāgare

praṇair viyuktaṁ na bhaved yadi kṣaṇāt ||272||

 

yaśodayā tā bahudhānusāntvitāḥ

prabodhyamānāḥ sarala-svabhāvayā |

mahārti-śokārṇava-magna-mānasāḥ

sa-kopam ūcur bata tāṁ vraja-striyaḥ ||273||

 

re nirdaye re dhiṣaṇāvihine

vatsaṁ nijaṁ vyāghra-kare samarpya |

śaktāsi dāhārham idaṁ praveṣṭuṁ

riktaṁ gṛhaṁ



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.