|
|||
atha ṣaṣṭho'dhyāyaḥatha ṣaṣṭho'dhyāyaḥ
śrī-gopa-kumāra uvāca— tāṁ nāradīyām anusṛtya śikṣāṁ śrī-kṛṣṇa-nāmāni nija-priyāṇi | saṅkīrtayan susvaram atra līlās tasya pragāyann anucintayaṁś ca ||1||
tādīya-līlā-sthala-jātam etad vilokayan bhāva-daśe gato ye | tayoḥ sva-citte karaṇena lajje kathaṁ parasminn kathayāny ahaṁ te ||2||
sadā mahārtyā karuṇā-svarai rudan nayāmi rātrīr divasāṁś ca kātaraḥ | na vedmi yad yat sucirād anuṣṭhitaṁ sukhāya vā tat tad utāti-sindhave ||3||
kathañcid apy akalayāmi naitad kim eṣa dāvāgni-śikhāntare’ham | vasāmi kiṁ vā paramāmṛtāccha- suśītala-śrī-yamunā-jalāntaḥ ||4||
kadācid evaṁ kila niścinomy ahaṁ śaṭhasya haste patito’smi kasyacit | sadā nyamañjaṁ bahu-duḥkha-sāgare sukhasya gandho’pi na māṁ spṛśet kvacit ||5||
itthaṁ vasan nikuñje’smin vṛndāvana-vibhūṣaṇe | ekadā rodanāmbhodhau nimagno moham avrajam ||6||
dayālu-cūḍāmaṇināmunaiva svayaṁ samāgatya karāmbujena | vaṁśī-ratenāmṛta-śītalena mad-gātrato marjayatā rajaṁsi ||7||
nīto’smi sañcalya muhuḥ sa-līlāṁ saṁjñāṁ mahā-dhūrta-vareṇa yatnāt | nāsāgra-viṣṭair apūrvānubhūtair āpūrya saurabhya-bharaiḥ svakīyaiḥ ||8||
tādīya-vaktrābjam athāvalokya sa-sambhramaṁ satvaram utthito’ham | amuṁ vidhartuṁ vara-pīta-vastre samudyato harṣa-bharācitātmā ||9||
sa nāgarendro’pasasāra pṛṣṭhato ninādayaṁs tāṁ muralīṁ sva-līlayā | abhūc ca kuñjāntaritaḥ sapady asau mayā na labdho bata dhāvatāpy alam ||10||
antarhitaṁ taṁ tv avilokya mūrcchāṁ prāpto’pataṁ śrī-yamunā-pravāhe | etasya vegena samuhyamāno labdhveva saṁjñām vyakiraṁ sva-dṛṣṭī ||11||
paśyāmy atikrānta-mano-javena yānena kenāpi mahordhvagena | kenāpi mārgeṇa mahādbhutena doṣāntare kutracid āgato’smi ||12||
cittaṁ samādhāya mṛṣāmi yāvad vaikuṇṭha--lokaṁ tam ito’smi tāvat | taṁ vismito vīkṣya vahan praharṣaṁ paśyann ayodhyādikam atyagaṁ tat ||13|| śrī-golokaṁ taṁ cirāśāvalambaṁ prāpto bhāntaṁ sarva-lokopariṣṭāt | ante śrīman-māthure maṇḍale’smin yādṛk sarvaṁ tatra vai tādṛg eva ||14||
tasmin śrī-mathurā-rūpe gatvā madhu-purīm aham | atratyām iva tāṁ dṛṣṭvā vismayaṁ harṣam apy agam ||15|| tasyām aśṛṇasaṁ cedaṁ nigṛhya pitaraṁ svayam | devakīṁ vasudevaṁ ca kaṁso rājyaṁ karoti saḥ ||16|| tasya priya-surāmitra- parivārasya śaṅkayā | notsahante yathā-kāmaṁ vihartuṁ yādavāḥ sukham ||17|| tasmād bahu-vidhāṁ bādhāṁ api vindanti te’niśam | kutrāpy apasṛtāḥ kecit santi ke’pi tam āśritāḥ ||18|| tato’ham api bhītaḥ san kṛta-viśrānti-majjanaḥ | niḥsṛtya tvarayāgacchaṁ śrīmad-vṛndāvanaṁ tataḥ ||19||
tasminn agamyo’khila-devatānāṁ lokeśvarānām api pārṣadānām | etasya tu bhārata-varṣakīyār- ya-vārta-deśasya nirūpya rītim ||20|| divyāṁ dineśodgamanādinaitāṁ bhaumiṁ nṛbhāṣā-caritādināpi | mahā-camatkāra-bhareṇa ruddho nyamajjam ānanda-rasāmbu-rāśau ||21||
kṣaṇād apaśyaṁ bhramato gopān iva vane narān | puṣpāni cinvatīr vṛddhā gopī-veśavatīs tathā ||22|| te ca sarve janāḥ pūrva- dṛṣṭa-sarva-vilakṣaṇāḥ | kenāpi hṛta-hṛd-vittās tad-bhāva-vyākulā iva ||23|| teṣāṁ darśana-mātreṇa tādṛśaṁ bhāvam āpnuvan | yatnād dhairyam ivāsṛtyā- pṛcchaṁ tān idam ādarāt ||24||
paramahaṁsa-manoratha-durlabhaiḥ parama-harṣa-bharaiḥ pariṣevitaḥ | praṇaya-bhakta-janaiḥ kamalā-pate parama-yācya-tādīya-dayālayaḥ ||25|| parama-dīnam imaṁ sāraṇāgataṁ karuṇayā bata paśyata paśyata | kathayatāsya nṛpo viṣayasya ko gṛham amṛṣya kuto’sya ca vartma kim ||26|| bhoḥ bhoḥ sa-kāku pṛcchantaṁ dhanyāḥ kṛpayātatra mām | datta pratyuttaraṁ kiñcit saṅketenāpi suvratāḥ ||27|| aho bata mahārtasya śṛṇutāpi vacāṁsi me | nūnaṁ tasyaiva dhūrtasya yūyaṁ bhāvena mohitāḥ ||28|| itthaṁ muhuḥ sa-kātaryaṁ sampṛcchaṁs tān itas tataḥ | dṛśyamānān puro bhūtvā vraja-sthānāny avāpnuvam ||29|| paritaś calayaṁś cakṣuḥ purīm ekāṁ vidūrataḥ | adrakṣaṁ mādhurī-sāra- paripākena sevitam ||30|| tat-pārśve cābhito’śrauṣaṁ gopīnāṁ gītam adbhutam | dadhnāṁ mathana-ghoṣāḍhyaṁ kāntaṁ bhūṣaṇa-siñjitaiḥ ||31|| praharṣākulam ātmānaṁ viṣṭabhya purato vrajan | prāpnuvaṁ kṛṣṇa kṛṣṇeti sa-vaiyagryaṁ nirantaram ||32|| kīrtayantaṁ rudantaṁ ca niviṣṭaḥ vṛddham ekalam | tasmāt prayatna-cāturyair aśrauṣaṁ gadgadākṣarāt ||33|| gopa-rājasya nandasya tac chrī-kṛṣṇa-pituḥ puram | tac-chabda-śruti-mātreṇa vyamuhyaṁ harṣa-vegataḥ ||34|| kṣaṇāt tenaiva vṛddhena cetito’haṁ dayālunā | dhāvann agre’bhisṛtyasya nyāsīdaṁ go-pure puraḥ ||35|| ādṛṣṭam aśrutaṁ cānyair asambhavyaṁ vyalokayam | bahu-prakāram āścaryaṁ lakṣaśas tatra koṭiśaḥ ||36|| niścetuṁ nāśakaṁ kiṁ te paramānanda-nirvṛtāḥ | kiṁ vā duḥkha-bhara-grastā janāḥ sarve dvijottama ||37|| gopikānāṁ ca yad-gītaṁ śrūyate rodanānvitam | tat toṣasya śuco vāntya- kaṣṭhayeti na buddhyate ||38|| padaṁ tat paśyata martya- loke’smīty eva manyate | yadā tu pūrva-pūrvānu- sandhānaṁ kriyate bahu ||39|| tad akhilānāṁ lokānām alokānām upary api | tathā lokāti-lokānāṁ vārteyety avagamyate ||40|| atha tatrāgatam ekāṁ vṛddhāṁ natvāti-kākubhiḥ | apṛcchaṁ virahaty adya kvāsau śrī-nanda-nandanaḥ ||41||
śrī-vṛddhovāca— prātar vihartuṁ gahanaṁ praviṣṭo gobhir vayasyaiś ca mahāgrajena | prāṇa-pradātā vraja-vāsināṁ naḥ sāyaṁ samāyāsyati so’dhunaiva ||42|| tiṣṭhanti yasmin vraja-vāsino janā nyastekṣaṇā vartmani yāmune’khilāḥ | ete nagā yasya tad-īkṣaṇonmukhāḥ santy acchadair eṣyati nanv anena saḥ ||43||
śrī-gopa-kumāra uvāca— paramāmṛta-dhārābhir abhiṣikta ivābhavam | tayā taṁ darśitaṁ mārgam eka-dṛṣṭyā vyalokayam ||44|| paramānanda-bhāreṇa stambhitoruḥ kathañcana | yatnenāgre bhavan dūre’śṛṇavaṁ kam api dhvanim ||45||
gavāṁ hāṁvā-rāvaiḥ sulalitataraṁ moha-muralī- kalaṁ līlā-gīta-svara-madhura-rāgeṇa kalitam | jagad-vailakṣaṇyācita-vividha-bhaṅgi-vilasitaṁ vraja-sthānāṁ teṣāṁ sapadi paramākarṣa-valitam ||46||
yasmāt sāśrus taru-vitatito dīrgha-dhārā rasānāṁ ghoṣa-sthānam api tanu-bhṛtāṁ netrato’śru-pravāhaḥ | tan-mātṛṇām api vivayasāṁ kṣīra-pūraḥ stanebhyaḥ kālindyāś ca pracala-payasāṁ te nyavartanta vegāḥ ||47||
na jāne sā vaṁśy udgirati garalaṁ vāmṛta-rasaṁ na jāne tan-nādo’py aśaṇi-paruṣo vāmbu-mṛdulaḥ | na jāne cāty-uṣṇo jvalita-dahanād vendu-śiśiro yato jātonmādā mumuhur akhilās te vraja-janāḥ ||48||
athānupaśyāmi gṛhād viniḥsṛtas tādīya-nīrājana-vastu-pāṇayaḥ | prayānti kāścid vraja-yoṣito’parāḥ śiro-'rpitālaṅkaraṇopabhogyakāḥ ||49||
kiñcic ca kāścit tv anapekṣamānāḥ sambhrānti-vighnākalitāḥ skhalantyaḥ | dhāvanti tasyāṁ diśi yatra dhenu- hambā-rava veṇu-nināda-miśrāḥ ||50||
kāścid viparyag-dhṛta-bhūṣaṇā yayuḥ kāścic ca nīvi-kaca-bandhanākulāḥ | anyā gṛhāntas taru-bhāva-miśritāḥ kāścic ca bhūmau nyapatan vimohitāḥ ||51||
mohaṁ gatāḥ kaścana nīyamānā dhṛtvāśru-lālārdra-mukhāḥ sakhībhiḥ | yāntītarāḥ prema-bharākulās taṁ paśyaitam ity alībhir ucyamānāḥ ||52||
tādīya-nāmehita-gāna-tat-parā vicitra-veśāmbara-kānti-bhūṣitāḥ | ramāti-saubhagya-mada-prahārikā jāvena kṛṣṇā-taṭam āśrayanta tāḥ ||53||
tato’ham api kenāpy ā- kṛṣyamānā ivāgratāḥ | dhāvantībhiḥ samāntābhir dhāvann abhyāsaraṁ rayāt ||54||
athāpaśyaṁ dūrān madhura-muralī-rājita-karo javān niḥsṛtyāsau sakhi-paśu-gaṇād dhāvana-parāḥ | aye śrīdāmaṁs tvat-kula-kamala-bhāsvān ayam itaḥ sarūpaḥ prāpto me suhṛd iti vadann eti lalitam ||55||
āraṇya-veśo vicalat-kadamba- mālāvataṁ sāmbara-barha-mauliḥ | saurabhya-saṁvāsita-dik-tatānto līlā-smita-śrī-vikasan-mukhābjaḥ ||56||
kṛpāvalokollasad-īkṣaṇāmbujo vicitra-saundarya-bharaika-bhūṣaṇaḥ | go-dhūlikālaṅkṛta-cañcalālaka- śreṇy-āvṛti-vyagra-karāmbujāṅguliḥ ||57||
dharā-tala-śrī-bhara-dāna-hetunā bhūmi-spṛśor nṛtya-vilāsa-gāminoḥ | sujātayoḥ śrī-pada-padmayor javad- uccālanollāsa-bharair manoharaḥ ||58||
kaiśora-mādhurya-bharollasac-chrī- gātrābhra-kānty-ujjvalitākhilāśaḥ | tatratya-nitya-priya-loka-citta- grahyādbhutāneka-mahattva-sindhuḥ ||59||
sva-dīna-loka-priyatā-niyantrito balād athotplutya samīpam āgataḥ | tad-īkṣaṇa-prema-vimohitaṁ hi māṁ gale gṛhitvā sahasāpatad bhuvi ||60||
kṣaṇena saṁjñām aham etya tasmād vimocya yatnād galam utthitaḥ san | paśyāmi bhūmau patito vimuhya vartmārdrayann asti rajo-'mayaṁ saḥ ||61||
gopyaḥ sametyāhur aho batāyaṁ ko’trāgato vā kim idaṁ cakāra | etāṁ daśāṁ no’sugatiṁ nināya hā hā hatāḥ smo vraja-vāsi-lokāḥ ||62||
kaṁsasya māyā-vivarasya bhṛtyaḥ kaścid bhaviṣyaty ayam atra nūnam | evaṁ vilāpaṁ vividhaṁ carantyas tam udrudatyaḥ parivavrur ārtāḥ ||63||
athāsya pṛṣṭhato vegād gopa-saṅghaḥ samāgataḥ | dṛṣṭvā tādṛg avaṣṭhaṁ taṁ ruruduḥ karuṇa-svaraiḥ ||64|| tam ākranda-dhvaniṁ ghoraṁ dūrāc chrutvā vraja-sthitāḥ | vṛddhā nandādayo gopā yaśodā putra-vatsalā ||65|| jaratyo’nyās tathā dāsyaḥ sarve tatra samāgatāḥ | dhāvantaḥ praskhalat-pādā mugdhā hā-heti-rodinaḥ ||66|| tato gavo vṛṣa vatsāḥ kṛṣṇasārādayo mṛgāḥ | āgatās taṁ daśāṁ tasya dṛṣṭvā rodana-kātarāḥ ||67|| aśru-dhārābhir dhautāsyā nadantaḥ snehato mṛdu | āgatyāgatya jighranto lihanty etaṁ muhur muhuḥ ||68|| khagās tasyopariṣṭāc ca bhramanto vyomni duḥkhitāḥ | rudanta iva kurvanti kolāhalam anekaśaḥ ||69|| sthavarāś cāntar-uttāptāḥ sadyaḥ śuṣkā ivābhavan | bahunoktena kiṁ sarve mṛtā iva carācarāḥ ||70||
ahaṁ mahā-śoka-samudra-magnaḥ sva-kṛtya-mūḍhaḥ paramārtim āptaḥ | nidhāya tat-pāda-yugaṁ sva-maste rudan pravṛtto bahudhā vilāpe ||71|| vidūra-vārtī balabhadradevo’nujopamākalpa-vayo’bhirāmaḥ | nīlāmbarālaṅkṛta-gaura-kāntis tataḥ samāyāt sa-bhayaṁ sa-vegam ||72|| viśāradendraḥ parito vilokya rudan kṣaṇād dhairyam ivāvalambya | mādīya-dorbhyām anujasya kaṇṭhaṁ saṅgrāhayām āsa nija-prayatnāt ||73|| sammarjayām āsa mādīya-pāṇinā śrīmat-tad-aṅgāni tathā tam uccakaiḥ | āhvāyayām āsa vicitra-kākubhiḥ protthāpayām āsa mayaiva bhū-talāt ||74|| sadyo’śru-dhārā-parimudrite te śrī-netra-padme udamīlayat saḥ | māṁ vīkṣya harṣāt parirabhya cumban lajjām agacchat parito’valokya ||75||
cirādṛṣṭa-prāṇa-priya-sakham ivāvāpya sa tu māṁ kare dhṛtvā vāma-sva-kara-kamalena prabhu-varaḥ | vicitraṁ sampraśnaṁ vidadhad akhilāṁs tān vraja-janān samānandya śrīmān aviśad |ibha-gāmi vraja-varam ||76||
vanyā mṛgās tasya viyoga-dīnā gantuṁ vinā taṁ hi kuto’py aśaktāḥ | prātar bhaviṣyat prabhu-darśanāśās taṣṭhur vraja-dvāri niśāṁ niyāntaḥ ||77||
uḍḍīyoḍḍīya paśyanto vihagās taṁ vrajāntare | rātrāv ādṛṣṭvā krośanto rudanta iva niryayuḥ ||78||
go-dohananāntaram āgraheṇa nandasya putra-praṇayākulasya | sambhālanaṁ sādhu gavām akṛtvā tau bhrātarau jagmatur ātma-geham ||79|| snehasnuvat-stanya-dṛg-aśru-dhārayā dhautāmbarāṅgyā tvarayā yaśodayā | bhūtvā puro’kāri sa-rohiṇīkayā pratyaṅga-nīrājanam etayor muhuḥ ||80|| nīrājayanty ātma-śiroruhaiḥ sutaṁ sāliṅgati sneha-bhareṇa cumbati | no vetti rakṣiṣyati śiṛṣṇaṁ kiṁ nije vakṣo-'ntare vā jaṭharāntare vā ||81|| tatraiva nītaṁ praṇayākulena māṁ tena svayaṁ kārita-mātṛ-vandanam | sā lālayām āsa mudrā sva-putravad dṛṣṭvā mayi prema-bharaṁ sutasya tat ||82||
tāvad āgatya militā yugapat tatra gopikāḥ | kāścid vyājena kenāpi kāścit sarvān apekṣayā ||83|| mātṛbhyāṁ snapanārambhaṁ svābhyāṁ bhratror dvayoḥ kṛtam | ālakṣya bhagavān āha ballavīr ati-lampaṭāḥ ||84|| mātarau bhrātarāv āvāṁ kṣudhārtau svas tad-odanam | niṣpadya bhojayethāṁ nau tātam ānayya satvaram ||85|| tac chrutvāha priyaṁ gopyaḥ śrī-yaśode vrajeśvarī | devī rohiṇī kartavyād asmād viramatāṁ yuvām ||86|| śīghraṁ bhojana-sāmāgrīṁ sampādayatām etayoḥ | vayam eva sukhaṁ samyāk snapayemācirād ime ||87||
śrī-yaśodovāca— prathamaṁ tvarayā jyeṣṭhaḥ snapayitvā prahīyatām | nandasyānayanāyātra bhojanārthāya bālikāḥ ||88||
śrī-sarūpa uvāca— prāsasya tad-vaco hṛdyaṁ rāmaṁ tāḥ katicid drutam | āplavya preyayām āsus tayor gehaṁ praviṣṭayoḥ ||89|| śrī-kṛṣṇasya vicitrāṇi bhūṣaṇāni vibhāgaśaḥ | krameṇottārya tāḥ svīyair vastrair gātrāṇy amārjayan ||90||
vaṁśīṁ sapatnīm iva yācyamānāṁ tābhiḥ karābjāc ca jighṛkṣyamānām | saṅketa-bhaṅgyā sa tu māṁ prabodhya cikṣepa dūrān mama mukta-haste ||91||
abhyajyottama-tailais tāḥ kartum udvartanaṁ śanaiḥ | ārebhire sva-hastābja- komala-sparśa-pāṭavaiḥ ||92|| tathāpi saukumāryād vā līlā-kautukato’pi vā | sā karoty ārti-sītkāraṁ samaṁ śrī-mukha-bhaṅgibhiḥ ||93|| putraika-praṇayākarṇya taṁ tadāti-svaraṁ tayā | bahir bhūyāśu kiṁ vṛttaṁ kiṁ vṛttam iti pṛcchyate ||94|| sutasya sa-smitaṁ vaktraṁ vīkṣyatho viśyate gṛham | tābhis tu sa-smita-trāsaṁ gītair niṣpadyate’sya tat ||95|| atha koṣṇaiḥ suvāsais taṁ yāmunair nirmalair jalaiḥ | sa-līlāṁ snāpayām āsa ratna-kumbha-ghaṭī-bhṛtaiḥ ||96|| nītaiḥ sva-sva-gṛhān malā- lepanāmbara-bhūṣaṇaiḥ | vicitrair naṭa-veśenā- bhūyayāṁs taṁ yathā-ruci ||97|| bhogyaṁ ca nibhṛtaṁ kiñcit bhojayitvokta-vastubhiḥ | muhur nīrājanaṁ kṛtvā dadhyus tāni sva-mūrdhasu ||98|| divya-candana-kāśmīra- kāsturī-paṅka-mudrayā | gala-bhala-kapolādau citrayām āsur adbhutam ||99|| sa-bhāvaṁ vīkṣyamānās tā hastaṁ saṁstabhya yatnataḥ | pravṛttā netra-kamale tasyojjvalayituṁ mudā ||100|| vanya-krīḍā-sukhaṁ kṛṣṇo bhūriśas tāsu bhāṣate | vicitrāṇi ca narmāṇi kañcic ca tanute ratim ||101|| evam anyonya-sauharda- bhara-prakaṭanena hi | veśaḥ samāptiṁ nāyāti lopyamānas tathā muhuḥ ||102|| bhūyo bhūyo yaśodā ca putra-snehāturāntarā | bahir nirgatya paśyanti vadaty evaṁ ruṣeva tāḥ ||103||
śrī-yaśodovāca— lola-prakṛtayā bālyād aho gopa-kumārikāḥ | snānālaṅkaraṇaṁ nāsyā- dhunāpi samapadyata ||104||
śrī-sarūpa uvāca— tāsāṁ nirīkṣyamānānāṁ paritaḥ sva-priyaṁ muhuḥ | parihāsotsukaṁ cittaṁ vṛddhābhipretya sābravīt ||105|| are putri yaśode’tra harṣād etya nirīkṣyatām | bhavatyāḥ śyāmalaṁ putraṁ ninyuḥ sundaratām imāḥ ||106|| sva-dhātryā vākyam ākarṇya mukharāyāḥ punar bahiḥ | bhūtvābhipretya tan-narma sa-roṣam iva sābravīt ||107||
śrī-yaśodovāca— sahajāśeṣa-saundarya- nīrājita-padāmbujaḥ | jagan-mūrdhni narinārti mādīya-śyāma-sundaraḥ ||108|| etat-pada-nakhāgraika- saundaryasyāpi nārhati | saundarya-bharaḥ sarvāsām āsāṁ nīrājanaṁ dhruvam ||109||
śrī-sarūpa uvāca— tat-saundaryaṁ sā ca lāvaṇya-lakṣmīs tan-mādhuryaṁ tasya kiṁ varṇitaṁ syāt | dravyair yogyā laukikair nopamā syāt kiṁ vānyena dvārakendreṇa nāpi ||110||
kṛṣṇo yathā nāgara-śekharāgryo rādhā tathā nāgarikā-varāgryā | rādhā yathā nāgarikā-varāgryā kṛṣṇo tathā nāgara-śekharāgryaḥ ||111||
snatvāgataṁ gopa-rājaṁ balarāmena samyutam | saṁlakṣya līnās tāḥ sarvā drutaṁ kṛṣṇo’grato’bhavat ||112|| nando bhojana-śālāyām āsīnaḥ kanakāsane | bhojanaṁ kartum ārebhe tathā tau tasya pārśvayoḥ ||113|| yaśodā-nandano vāme dakṣiṇe rohiṇī-sutaḥ | teṣām ahaṁ tu mahatā- graheṇābhimukhe pṛthak ||114|| śrī-rohiṇyā puraskṛtya ratna-sauvarṇa-rājataiḥ | vividhair bhājanair divyaiḥ prahitaṁ gṛha-madhyataḥ ||115|| pariveṣyamānaṁ snehena mātrā bhoga-purandaraḥ | sarva-sad-guṇa-sampannam annaṁ bhuṅkte catur-vidham ||116|| pṛthak pṛthak kacolāsu vicitrāsu prapūritam | vistīrṇa-kanaka-sthalyāṁ nītvā kavalayān bhṛśam ||117|| mātrā kadācit pitrā ca bhrātrāpi kramaśo mukhe | samarpyamānaṁ yatnena kavalaṁ līlayādadat ||118|| tathā pānaka-jātaṁ ca kacolā-bhṛtam uttamam | bhṛṅgārikā-bhṛtaś cāpo madhye madhye piban śivāḥ ||119|| ādau sumṛṣṭam utkṛṣṭaṁ koṣṇaṁ sa-ghṛta-śarkaram | pāyasaṁ nāḍikā-pūpa- phenikā-roṭikā-yutam ||120|| anyāni ghṛta-pakvāni rasālāsahitāni ca | dadhi-dugdha-vikārottha- miṣṭānnāny aparāṇi api ||121|| madhye sūkṣmaṁ sitaṁ bhaktaṁ koṣṇaṁ surabhi-komalam | vātakaiḥ parpataiḥ śākaiḥ sūpaiś ca vyañjanaiḥ paraiḥ ||122|| madhurāṁla-rasa-prāyaiḥ prāyo gorasa-sādhitaiḥ | kaṭu-cūrṇānvitair aṁla- dravyaiḥ sa-lavaṇair yutam ||123|| ante punaḥ śikhariṇīṁ vikārān dadhi-sambhavān | hiṅgvādi-saṁskṛtaṁ takraṁ bubhuje māṁ ca bhojayan ||124||
sā carvāṇodyad-aruṇādhara-cāru-jihvā gaṇḍu-sthalānana-saroja-vilāsa-bhaṅgī | bhrū-cāpa-locana-saroruha-nartana-śrī- vidyotitā na vacasāṁ manasāpi gamyā ||125||
gopikābhiś ca miṣṭannam ānīya sva-sva-gehataḥ | kṣīrājya-śarkarāpakvaṁ yaśodāgre dhṛtaṁ tadā ||126|| vicitra-līlayā tat tat sa-ślāghaṁ bubhuje’sakṛt | tāḥ sarvāḥ rañjayan kiñcid bhojayan sva-kareṇa mām ||127|| atha śrī-rādhikānīya sa manohara-laḍḍukam | kṛṣṇasya vāmato dadhre gūṭikā-pūritānvitam ||128|| niṣkṛṣya tan nakhāgreṇa tarjany-aṅguṣṭhayoḥ kiyat | jihvāgre nyasya cakre’sau nimbaran-mukha-vikriyam ||129|| bhrātaḥ smitaṁ ruṣā mātus tasyāṁ tātasya vismayam | tanvan sakhīnāṁ mugdhānām ādhiṁ tasyā dviṣaṁ mudam ||130|| tad bhrātṛ-vaṁsa-jātasya mama cikṣepa bhājane | tat sarvaṁ parama-svādu bhuktvāhaṁ visimito’bhavam ||131|| rādhayā nibhṛtaṁ kṛṣṇaḥ sa-bhrū-bhaṅgaṁ nirīkṣitaḥ | mṛdu-smitānatāsyas tāṁ kaṭākṣeṇānvarañjayat ||132|| sadyo buddhā mayā līlā sa vidagdha-śiromaṇeḥ | nija-prema-bharārtānāṁ parama-prīṇanātmikā ||133|| athācamya yathā-nyāyāṁ tāmbūlaṁ līlayottamam | carvan sa rādhikāṁ paśyan cakitaṁ sammukhe nyadhāt ||134|| mātā snehāturā mantrān paṭhantī bhukta-jārakān | vāma-pāṇi-talenāsyo- daraṁ muhur amarjayat ||135|| go-vrajāntar-gato nando rāmaḥ supto vicakṣaṇaḥ | caṅkramyate sma gītāni gāyan kṛṣṇo vrajāṅgane ||136||
kṣaṇaṁ vihṛtya vraja-sundarīr ataḥ sa mātur ākāraṇa-gauravād arāt | sukhaṁ sma śete śayanālayaṁ gatas talpe payaḥ-phena-manojña-tūlike ||137|| niraṅka-pūrṇendu-samais tathā-parair mṛdūpadhānair yutam asti yat tatam | anarghya-ratnācita-kañcanollasal- lalāma-palyaṅka-vare mahā-prabhe ||138|| yaḥ śobhate mauktikā-mālikā-vṛtais citrair vitānair upaśobhite dhṛtaḥ | prasāda-siṁhe’guru-dhūpa-vāsite ramya-prakoṣṭhe bahu-ratna-nirmite ||139|| rādhārpayaty asya mukhāntare sā saṁskṛtya tāmbūla-puṭaṁ vidagdhā | candrāvalī śrī-lalitāpi pāda- padme tu saṁvāyahataḥ sa-līlam ||140|| kāścic ca bāla-vyajanāny upadaduḥ kāścic ca tāmbūla-samudgakāvalīm | kāścit patad-grāha-cayaṁ vibhāgaśo bhṛṅgārikāḥ kaścana saj-jalair bhṛtaḥ ||141|| anyāś ca tac chrotra-mano-harāṇi gāyanti gītāni saṅkīrtanāni | vādyāni kaścid bahu vādayanti tanvanti narmāṇy amunā sahānyāḥ ||142|| sarvābhir evaṁ parisevyamānas tābhiḥ sa sauharda-bharārdritābhiḥ | tāmbūlikaṁ carvitam aty-abhiṣṭaṁ tābhyo dade’nyonyam alakṣyamānam ||143|| evaṁ mahā-dhūrta-sadaḥ-śiromaṇiḥ sarvāḥ priyās tā ramayan sva-ceṣṭitaiḥ | śrī-rādhikā-prema-kathā-sunirvṛtaḥ prasvāpa-līlām abhajat kṣaṇād ayam ||144||
kayāpi saṁjñayā tās tu tena saṅketītāḥ kila | sarvāḥ sva-sva-gṛhaṁ jagmur harṣa-pūra-pariplutāḥ ||145|| śrīdāmnāgatya gehaṁ svam ahaṁ nītaḥ prayatnataḥ | anyat tasya niśā-krīḍā- vṛttaṁ nārhāmi bhāṣitum ||146|| nītvā mahārtyā taṁ rātriṁ prātar nanda-gṛhe gataḥ | apaśyaṁ sa hi supto’sti paryaṅke rati-cihna-bhāk ||147|| sarala-prakṛtir mātā niviṣṭā tasya pārśvataḥ | bahudhā lālayantī taṁ kiñcid ātmany abhāṣata ||148||
śrī-yaśodovāca— hanta bālo mamāvitvā gā vaneṣv akhilaṁ dinam | śrānto nidrā-sukhaṁ prāpto na jagārty adhunāpy ayam ||149|| āraṇya-kaṇṭakair duṣṭaiḥ kṣatānīmāni sarvataḥ | akriyantāsya gātreṣu parito dhāvato muhuḥ ||150|| aho kaṣṭhāṁ na jānāti kiñcin nidrā-vaśaṁ gataḥ | rakṣayām āsa gātreṣu svasyedaṁ netra-kajjalam ||151|| tathātmādhara-tāmbūla- rāgaṁ cetas tato’vidan | ciccheda hāra-mālādi- parivṛttiṁ muhur bhajan ||152|| nūnaṁ kāśmīra-varṇeyaṁ yamunā-tīra-mṛttikā | na parityajitā hanta snānenāpi vapuḥ-sakhī ||153|| bālābhiś capalābhir hyāḥ sandhyāyām avadhānataḥ | snānaṁ na karitaṁ samyāṅ nābhyaṅgodvartane tathā ||154||
śrī-sarūpa uvāca— mātā yaśodā muhur evam āha tāsāṁ samakṣaṁ vraja-kanyakānām | tatrāgatānāṁ bhaya-hāsa-lajjā- virbhāva-mudrā-vilasan-mukhīnām ||155||
tato’sau svāpa-līlāyā virataḥ snāpitas tayā | bhūṣaṇair bhūṣitaḥ sākaṁ balarāmeṇa bhojitaḥ ||156|| viśramayya kṣaṇaṁ taṁ ca gopīnāṁ sukha-vārtayā | vane śubha-prayānāya tasya kṛtyāni sākarot ||157|| tāsām apy antarārtānāṁ bhāvi-viccheda-cintayā | divya-maṅgala-gītena pūrṇa-kumbhādikaṁ nyadhat ||158|| niveśya sāgrajaṁ putraṁ pīṭhe’raṇyocitāni sā | paryadhāpayad aṅgeṣu bhūṣaṇāny auṣadhāni ca ||159|| prayojya vṛddha-viprābhir anyābhiś ca śubhāśiṣaḥ | balād yātrā-vidhiṁ tena sarvaṁ sā samapādayat ||160|| bhogyaṁ madhyāhnikāṁ mātrā- rpitam ādāya kiñcana | tathāpy agāḥ puraḥ kurvan prasthito veṇum īrayān ||161|| tāvat sahacarāḥ sarve tasyābhyarṇe samāgatāḥ | nirgatya vargaśo ghoṣāt tat-sakhocitatāṁ gatāḥ ||162|| kadācit taiḥ samaṁ vaṁśīḥ śṛṅgāṇi ca kadāpi saḥ | kadācit patra-vādyāni bahudhā vādayan babhau ||163|| samaṁ bhrātrāvataṣṭhe’sāv atta-krīḍā-paricchadaiḥ | gāyadbhis taiś ca nṛtyadbhiḥ stuvadbhis taṁ praharṣataḥ ||164|| agre jyāyān ahaṁ pṛṣṭhe tāś cānuvrajana-cchalāt | ākṛṣṭāḥ prema-pāśena prasthitā virahāsahāḥ ||165|| bhāvena kenacit svinnaṁ putrasyodvīkṣya sā mukham | sammarjya prasnuvat-stanyā bahir dvārāntam anvagāt ||166|| tenoktāpi gṛhaṁ yāntī grīvam udvartayanty aho | padāny atītya dvi-trāṇi punar vyagrā yayau sutam ||167|| upaskṛtyāsya tāmbūlaṁ mukhe haste samarpya ca | punar nivṛtya prāgvat sā taṁ vegair āyayau punaḥ ||168|| miṣṭaṁ phalādikaṁ kiñcid bhojayitvā sutaṁ pathi | pāyayitvā ca gehāya yānti prāgvan nyavartata ||169|| muhur nirīkṣya vastrādi sanniveśya sutasya sā | punar nivṛtyāthāgatya dīnā putram aśikṣāyat ||170|| bho vatsa durgame’raṇye na gantavyaṁ vidūrataḥ | sa-kaṇṭaka-vanāntaś ca praveṣṭavyaṁ kadāpi na ||171|| tad-arthaṁ cātma-śapathaṁ mātā vistārya kākubhiḥ | punar nivṛtya katicit padāni punar āyayau ||172|| bhos tāta rāma sthātavyaṁ bhavatāgre’nujasya hi | tvayā ca sakhyuḥ śrīdaman sa-sarūpeṇa pṛṣṭhataḥ ||173|| aṁśo’sya dakṣiṇe stheyaṁ vāme ca subala tvayā | ity ādikam asau prārthya sa-tṛṇaṁ putram aikṣata ||174|| evaṁ vyagra-dhiyā yātā- yātaṁ sā kurvatī muhuḥ | nava-prasūtām ajayat surabhiṁ vara-vatsalām ||175|| tāṁ sa-pāda-grahaṁ natvā- śliṣya putraḥ prayatnataḥ | vividha-cchalataḥ svīya- śapathaiś ca nyavartayat ||176|| tasthau tatraiva sa dūrāt paśyanti taṁ vanāntike | citriteva snuta-stanyā sāśrottuṅga-sthalopari ||177|| śrī-gopyas tv anugacchantyo bāṣpa-samruddha-kaṇṭhikāḥ | gānāśaktāḥ skhalat-pādā aśru-dhārāsta-dṛṣṭayaḥ ||178|| kartuṁ vaktuṁ ca tāḥ kiñcid aśaktā lajjayā bhiyā | mahā-śokārṇave magnās tat-pratikāraṇe’kṣamāḥ ||179||
vrajād bahir dūrataraṁ gatānāṁ tad-aṅganānāṁ hṛdayekṣaṇāni | jahāra yatnena nivartayaṁs tā muhuḥ parāvṛttya nirīkṣyamāṇāḥ ||180||
vyagrātmanātha teneṣṭa- dūtena svayam eva ca | grīvam udvartya sa-prema- dṛṣṭy-āśvāsayata muhuḥ ||181|| bhrū-saṅketādinā lajjā- bhaye janatayā balāt | saṁstambhitās tās tan mātur agre tadvad avasthitāḥ ||182|| ballavendraś ca susnigdhaḥ svata eva viśeṣataḥ | patnī-vatsalya-dṛṣṭyā ca snehodrekena yantritaḥ ||183|| sarva-vraja-jana-sneha- bharaṁ putre vilokya tam | vṛddhaiḥ sahānuyāto’pi dūraṁ tyaktuṁ na cāśakat ||184|| śubhāni śakunāny uccaiḥ paśv-ādīnāṁ ca hṛṣṭatām | saṁlakṣyāntaḥ-prahṛṣṭo’pi putra-viccheda-kātaraḥ ||185|| sāgrajaṁ pṛthag āliṅgya yugapac cātmajaṁ muhuḥ | śirasy aghrāya ca sneha- bharārto’śrūṇy avasṛjat ||186|| atha praṇamya putreṇa kṛtyaṁ dārśayatā bahu | prasthāpitaḥ parāvṛttya tam evālokayan sthitaḥ ||187|| āraṇyāntarito dūre gatau putrāvalokayan | śabdaṁ kañcid aśṛṇvaṁś ca nivavārta vrajaṁ prati ||188|| niyujya jaṅghikān bhṛtyān tad-vārtā-haraṇāya saḥ | gopībhir anvitāṁ patnīṁ sāntvayitvānayad gṛhān ||189|| tās tu tasya vilāsāṁs tān gāyantyo viviśur vrajam | dinam ārebhire netuṁ dhyāyantyas tasya saṅgamam ||190|| tat-tad-viśeṣo nirvacyo’nanta-śaktyāpi nāparaḥ | mahārti-janake tasmin ko vā dhīmān pravartate ||191|| sa tu prasthāpya tāḥ svāntar ārto’pi sakhibhir balāt | nīto’gre praviśat tūrṇaṁ śrīmad-vṛndāvanāntaram ||192|| sandarśyamānaḥ sakhibhiḥ sa tu vṛndāvana-śriyam | svayaṁ ca varṇayan yuktyā nirgatādhir ivābhavat ||193||
tato’tanod yān sa tu gopa-vibhramān ato’bhajan yādṛśatāṁ carācarāḥ | hṛdā na tad-vṛttam upāsitaṁ bhavet kathaṁ parasmin rasanā nirūpayet ||194||
govardhanādri-nikaṭeṣu sa cārayan gā reme kālinda-tanayāmbuni pāyayaṁs tāḥ | sāyaṁ tathaiva punar etya nijaṁ vrajaṁ taṁ vikrīḍati vraja-vadhūbhir asau vrajeśaḥ ||195||
śrī-gopa-rājasya yad apy asau purī nandīśvarākhye viṣaye virājate | te tasya kṛṣṇasya matānuvārtinaḥ kuñjādi-rāsaṁ bahu manyate sadā ||196||
tatraiva vasatā brahmann ānando yo’nubhūyate | sukhaṁ yac ca sa vā tad vā kīdṛg ity ucyatāṁ katham ||197|| muktānāṁ sukhato’tyantaṁ mahad-vaikuṇṭha-vāsinām | bhagavad-bhakti-māhātmyād uktaṁ tad-vedibhiḥ sukham ||198|| ayodhyā-dvāravaty-ādi- vāsināṁ ca tato’pi tat | uktaṁ rasa-viśeṣena kenacit kenacin mahat ||199|| goloka-vāsināṁ yat tat sarvato’py adhikādhikam | sukhaṁ tad-yukty-atikrāntaṁ dadhyād vāci kathaṁ padam ||200|| tasyānubhavino nityaṁ tatratyā eva te viduḥ | tattvaṁ ye hi prabhos tasya tādṛk sauharda-gocarāḥ ||201|| eṣām evāvatārās te nityā vaikuṇṭha-pārṣadāḥ | prāpañcāntar-gatās teṣām prati-rūpāḥ surāḥ yathā ||202|| yathā ca teṣāṁ devānām avatārā dharā-tale | krīḍāṁ cikīrṣato viṣṇor bhavanti prītaye muhuḥ ||203|| yathāvatārāḥ kṛṣṇasyā- bhinnās tenāvatāriṇā | tathaiṣam avatārās te na syur etaiḥ samaṁ pṛthak ||204|| kadāpy aṁśena jāyante pūrṇatvena kadācana | yathā-kālaṁ yathā-kāryaṁ yathā-sthānaṁ ca kṛṣṇavat ||205|| evaṁ kadācit kenāpi samākṛṣṭā rasena te | nija-nāthena sahitāḥ kutrāpy atititīrṣavaḥ ||206|| avatārair nijaiḥ sarvaiḥ parameśvaravad yadā | aikyaṁ vyājena kenāpi gatāḥ prādurbhavanti hi ||207|| tad eṣām avatārās te gacchanty eteṣu vai layam | ato’bhavaṁs ta evaite iti te munayo’vadat ||208|| kṛtsnam etat paraṁ cetthaṁ tatratyaṁ viddhy asaṁśayam | pūrvokta-nāradoddiṣṭa- siddhāntādy-anusārataḥ ||209|| māthurottama tatratyaṁ mahāścaryam idaṁ śṛṇu | kathyamānaṁ mayā kiñcit śrī-kṛṣṇasya prabhāvataḥ ||210|| bālakās taruṇā vṛddhā gopās te koṭi-koṭiśaḥ | sarve vidur mahā-preyān ahaṁ kṛṣṇasya netaraḥ ||211|| tathaiva vyavahāro’pi teṣāṁ kṛṣṇe sadekṣyate | pratyekaṁ teṣu tasyāpi viśuddhas tādṛg eva saḥ ||212|| tathāpi tṛptiḥ kasyāpi naivodeti kadācana | prema-tṛṣṇā ca vividhā dainya-mātā vivardhate ||213|| gopīṣu ca sadā tāsu pratyekaṁ koṭi-koṭiṣu | parā prītiḥ kṛpāsaktir api sa tasya vīkṣyate ||214|| yayā yukti-śatair vyaktaṁ mādṛśair anumanyate | ābhiḥ samo na ko’py anya- tratyo’py asya priyo janāḥ ||215|| tatrāpi yāṁ prati prema- viśeṣo’sya yadekṣyate | tadā pratīyate kṛṣṇā- syaiṣaiva nitarāṁ priyā ||216|| sarvās tad-ucitaṁ tās tu krīḍā-sukha-parasparam | sarvadānubhavantyo "pi manyante prema na prabhoḥ ||217|| pratyekaṁ cintayanty evam aho kiṁ bhavitā kiyat | saubhagyaṁ mama yena syāṁ kṛṣṇasyādhamadāsy api ||218|| aho svāmin gabhīro’yaṁ dustarko mahatām api | gāḍha-prema-rasāveśa- svabhāva-mahimādbhutaḥ ||219|| ekadā yamunā-tīre viharan nanda-nandanaḥ | śuśrāvātma-hrade tasmin kāliyaṁ punar āgatam ||220|| ekākī tatra gatvāsu nīpam āruhya vegataḥ | kurditvā nipapātāsmin hrade niḥsārayann apaḥ ||221||
vicitra-santāra-vitāra-līlayā jale lasaṁs tad bahudhā ninādayan | khalena bhogair amunaitya veṣṭitaḥ sa kautukī kañcid adarśayad daśām ||222|| tat-saṅginas taṁ sahasā prayātaṁ gopās tv anālokya mṛtā ivābhavan | sarve tad-anveṣaṇa-kātarā yayus tat-pāda-cihnair hradam īkṣitair amum ||223|| dṛṣṭvaiva kṛṣṇaṁ samādṛṣṭa-ceṣṭaṁ mohaṁ gatās te’sya vayasya-saṅghāḥ | ācchāditaṁ yaṁ vana-vīthibhir ye’nālokayanto na jijīviṣanti ||224|| gavo vṛṣā vatsatarās tathānye gramyāḥ samagrāḥ paśavo’tha vanyāḥ | tīre sthitās tatra mahārta-nādaiḥ krandanti kṛṣṇānana-datta-netrāḥ ||225|| ākrānda-dīnā vihagā hradasya tasyāntar uḍḍīya patanti vegāt | vṛkṣādayas tat kṣaṇam eva soṣaṁ prāptā mahotpāta-cayāś ca jātāḥ ||226|| samprerito’ntaḥ prabhunaiva tena dhāvan jagāma vrajam eka-vṛddhaḥ hā-hā-mahā-rāva-gaṇaiḥ sughoraiḥ krandan nudan taṁ tam athācacakṣe ||227|| prāg eva dṛṣṭvā mahato bhayaṅkarān utpāta-vārān bahu-sambhramākulāḥ | anveṣaṇārthaṁ vraja-maṅgalasya te ghoṣa-sthitāḥ santi bahir viniḥsṛtāḥ ||228||
punaḥ pravāyasas tasya bhagna-kaṇṭha-varasya tu | tad-vākyaṁ teṣu sahasā vajra-pāta ivābhavat ||229|| sa gṛhe’vasthito rāmo mithyā mithyeti ghoṣayan | santvāyan vraja-lokaṁs tān mṛta-prāyān prādhāvataḥ ||230|| mātaraṁ rohiṇīṁ yatnāt prabodhya gṛha-rakṣaṇe | niyujya purato yātair dhāvitvā taiḥ sahāmilat ||231|| acirāt taṁ hradaṁ prāptaḥ so’nujaṁ vīkṣya tādṛśam | nāśaknod rakṣituṁ dhairyaṁ ruroda prema-kātaraḥ ||232|| vilāpaṁ vividhaṁ cakre kaṣṭha-pāṣāṇa-bhedakam | kṣaṇān murcchām anuprāpto yaśodā-nandavat sa tu ||233|| tatas teṣāṁ ca sarveṣāṁ prāṇinām ārti-pūritāḥ | mahā-krānda-ravā ghorā babhūvur viśva-rodakāḥ ||234|| tena nādena mahātā balarāmaḥ sa cetitaḥ | ātmānaṁ stambhayām āsa yatnād dhīra-śiromaṇiḥ ||235||
kṣaṇena saṁjñāṁ pitarau gatau tau dṛṣṭvā sutaṁ tādṛśam udrudantau | vegāt tam eva hradam āviśantau ruddhau balāc chrī-balinā karābhyām ||236||
mūrcchitān mṛta-tulyāṁs tān sarvān dṛṣṭvārti-yantritaḥ | sugadgada-svareṇoccaiḥ kṛṣṇaṁ sambodhya so’bravīt ||237||
śrī-baladeva uvāca— ete na vaikuṇṭha-nivāsi-pārṣadā no vānarās te na ca yādavā api | goloka-lokā bhavad-eka-jīvanā naśyanty aśakyā bhagavan mayāvitum ||238||
prāṇair viyuktā na bhavanti yāvat tāvad vinodaṁ karuṇa tyajaitam | kṛṣṇānyathā goṣṭha-janaika-bandho gantāsi śokaṁ mṛdula-svabhāvaḥ ||239||
śrī-svarūpa uvāca— gopyo vilāpair vividhai rudantyo momuhyamānāḥ paramārta-gatryaḥ | pārśve prabhor gantum iva praviṣṭās tās taṁ hradaṁ śoka-vināṣṭa-cittāḥ ||240||
tāvad vihāya prabhur ātma-kautukaṁ nirgatya tat kāliya-bhoga-bandhanāt | uttuṅga-viṣṭīrṇa-sahasra-tat-phaṇeṣv āruhya hastābja-yugaṁ vyasārayat ||241||
teṣv eva nītvā yugapan nija-priyās tā gopikā satvaram adhyarohayat | ratna-sthalī-paṅkti-sameṣu sarvataś citrāti-citra-bhramaṇābhirāmiṣu ||242||
tābhiḥ samaṁ teṣu mahādbhuteṣu raṅgeṣu divyair bahu-gīta-vādanaiḥ | nṛtyan vicitraṁ sa tu kautukārṇavo lebhe sukhaṁ rāsa-vilāsa-sambhavam ||243||
rāmeṇa prāpitair bodhaṁ vartamānais taṭopari | kṛṣṇaṁ nandādibhir dṛṣṭvā prāptau tair harṣa-vismayau ||244|| damayitvāhi-rājaṁ sa stuvatīnāṁ samācchinat | vastrāṇi nāga-patnīnām uttarīyāṇi sa-smitam ||245|| tair ekaṁ pragrahaṁ dīrghaṁ viracayyāsya nāśikam | biddhvā praveśya vāmena pāṇiṇādhāt sa kautukī ||246|| nāgam aśvam ivārūḍhas codayām āsa taṁ haṭhāt | dhṛtaṁ dakṣiṇa-hastena muralīṁ vādayan mudā ||247|| kaśayeva kadācit tam tayā sañcalayan balāt | nija-vahanataṁ ninye prasāda-bharam ācaran ||248|| tat-patnībhir upanītam anarghyaṁ ratna-bhūṣaṇam | vastra-mālyānulepaṁ ca tat-phaṇeṣv eva so’dadhāt ||249|| padmotpalādibhiḥ puṣpair yāmunais tābhir ahṛtaiḥ | bhūṣaṇais taiś ca tā gopīr ātmānaṁ ca vyabhūṣayat ||250|| stuyamānaḥ phaṇīndreṇa tenāsaṅkhya-mukhena saḥ | niḥsasāra hradāt sarvān svīyān harṣeṇa nartayan ||251||
suparṇa-duṣprāpa-mahā-prasāda- varāvalī-lābha-mahā-prahṛṣṭāt | sa kāliyād gopa-vadhū-samūhaiḥ samaṁ mahāścarya-varo’varūḍhaḥ ||252||
nīrājanāliṅgana-rājikāparair nandādibhir hṛṣṭa-dṛg-aśru-dhārayā | āplāvito’sau kṛpayānuśiṣya taṁ kiñcit phaṇīndraṁ nirasārayad dhradāt ||253||
taiḥ gopa-gopī-nivahaiḥ prahṛṣṭair vistāryamānena manohareṇa | vāditra-gītādi-mahotsavena santoṣito’gād bhagavān sva-ghoṣam ||254||
kadācit tasya duṣṭasya kaṁsasyānucarau priyau | bahiścarāsurūpau tau keśy-ariṣṭau mahāsurau ||255|| ādyo mahā-hayākāro dvitīyas tu vṛṣākṛtiḥ | gopān bhiyayamānau tān mardayantau ca gokulam ||256|| gagana-spṛṇ-mahā-kāyau nādena prāṇino’khilān | nipātayantau bhū-pṛṣṭhe yugapad vrajam āgatau ||257||
tayor bhiyākṛṣya balena kṛṣṇo nirvāryamāno’pi nijeṣṭa-lokaiḥ | āśvāsya tān darśita-vīra-darpaḥ sva-pāṇināsphoṭya bhujaṁ puro’bhūt ||258||
prāg āgataṁ vega-bhareṇa keśinaṁ pāda-prahāreṇa nirasya dūrataḥ | paścād vṛṣaṁ prāpya vibhidya nāsikaṁ baddhvāśu gopīśvara-sammukhe nyadhāt ||259||
punas tam āyātam amanda-vikramo hayaṁ samutplutya mahā-parakramaḥ | balāt samāruhya gatir anekaśo ’nuśikṣāyan nirdamayan vyarājata ||260||
hayaṁ tam āruhya nijān vayasyān suśīghra-hastena sahasraśas tān | vicitra-tat-kūrdana-kautukena bhraman bhuvi vyomni ca so’bhireme ||261||
kṣaṇān niyamya sva-vaśe nidhāya nibadhya pāśais tam api vrajāntaḥ | arakṣad ārohana-kelaye’muṁ vṛṣaṁ tathānogana-vāhanāya ||262||
nandīśvara-pure tatra vasantaṁ kṛṣṇam ekadā | kaṁsājñayāgato’krūro netuṁ madhu-purīṁ vrajāt ||263|| tasmiṁs tadāniṁ yad vṛttaṁ tac chrutvānyatrikā api | śīlā-kaṣṭādayo nūnaṁ rudanti vidalanti ca ||264|| rātrāv ākarṇya tāṁ vārtāṁ loka gokula-vāsinaḥ | vyalapan bahudhā sarve rudanto mumuhur bhṛśam ||265|| putra-prāṇā yaśodā ca bibhyatī duṣṭa-kaṁsataḥ | jugopa kṛṣṇam ekānte nihnutya śapathair nijaiḥ ||266|| prātaḥ prabodhito nando’krūreṇa bahu-yuktibhiḥ | prabodhya rudatīṁ patnīṁ sva-putraṁ bahir ānayat ||267|| hā-hety-arta-svarair uccai rudatīnām alajjitam | gopīnāṁ vīkṣamānānāṁ praṇān iva samācchinat ||268||
tadā yaśodā bahir etya dīnā nijāśru-dhārāḥ parimarjayanti | dhṛtvā kare nyāsam ivātma-putram śvaphalka-putrasya kare nyadhatta ||269||
provāca nandaṁ ca tavāpi haste nyasto mayā prāṇa-dhanādhiko’yam | kutrāpy aviśvasya nidhāya pārśve ’trānīya deyo bhavatā kare me ||270||
evaṁ suta-sneha-bharāturā satī momuhyamānā samayaṁ vidhāya sā | kṛṣṇaṁ vinaikātma-gṛhaṁ yad āgatā- krandas tad āsīd vraja-yoṣitāṁ mahān ||271||
yasmin smṛte’dyāpi śilāpi roditi sravaty apo dārupaviś ca dīryate | nūnaṁ jagan majjati śoka-sāgare praṇair viyuktaṁ na bhaved yadi kṣaṇāt ||272||
yaśodayā tā bahudhānusāntvitāḥ prabodhyamānāḥ sarala-svabhāvayā | mahārti-śokārṇava-magna-mānasāḥ sa-kopam ūcur bata tāṁ vraja-striyaḥ ||273||
re nirdaye re dhiṣaṇāvihine vatsaṁ nijaṁ vyāghra-kare samarpya | śaktāsi dāhārham idaṁ praveṣṭuṁ riktaṁ gṛhaṁ
|
|||
|