Хелпикс

Главная

Контакты

Случайная статья





aṣṭho'dhyāyaḥ



ṣaṣṭho'dhyāyaḥ

 

śrī-parīkṣid uvāca—

tac chrūtvārye mahā-prema- rasāveṣeṇa yantritaḥ |

mahā-viṣṇu-priyo vīṇā- hasto’sau vismṛtākhilaḥ ||1||

sadā dvāravatāvāsā- bhyastāntaḥ-pura-vartmanā |

prabhu-prāsāda-deśāntaḥ- praveśāścarya-vāhinā ||2||

pūrvabhasād ivābhyāsaṁ prāsādasya gato muniḥ |

bhūtāviṣṭo mahonmāda- gṛhītaś ca yathetaraḥ ||3||

 

bhūmau kvāpi skhalati patati kvāpi tiṣṭhaty aceṣṭaḥ

  kvāpy utkampaṁ bhajati luṭhati kvāpi rodity athārtaḥ |

kvāpy akrośan plutibhir ayate gāyati kvāpi nṛtyan

sarvaṁ kvāpi śrayati yugapat prema-sampad-vikāram ||4||

 

he man-mātar idānīṁ tvaṁ sāvadhānatarā bhava |

sthiratāṁ prāpayanti māṁ sa-dhairyaṁ śṛṇv idaṁ svayam ||5||

tasminn ahani kenāpi vaimanaśyena veṣmanaḥ |

antaḥ-prakoṣṭhe suptasya prabhoḥ pārśvaṁ vihāya saḥ ||6||

adūrād dehalī-prānte niviṣṭaḥ śrīmad-uddhavaḥ |

baladevo devakī ca rohiṇī rukmiṇī tathā ||7||

satyabhāmādayo’nyaś ca devyaḥ padmavatī sā ca |

pravṛtti-hariṇī kaṁsa- mātā dāsās tathāparāḥ ||8||

tūṣṇīṁ bhūtāś ca te sarve vartamānāḥ sa-vismayam |

tatra śrī-nāradaṁ prāptaṁ aikṣantāpūrva-ceṣṭitam ||9||

utthāya yatnād ānīya svāsthyaṁ nītvā kṣaṇena tam |

premāśru-klinna-vadanaṁ prakṣalyāhuḥ śanair laghu ||10||

adṛṣṭa-pūrvam asmābhiḥ kīdṛśaṁ te’dya ceṣṭitam |

akāsmikam idaṁ brahmaṁs tūṣṇīm upaviśa kṣaṇam ||11||

 

śrī-parīkṣid uvāca—

sa-gadgadam uvācāśru- dhārā-mīlita-locane |

yatnād unmīlayan natvā sa-kampa-pulakācitaḥ ||12||

 

śrī-nārada uvāca—

manojñā-saubhagya-bharaika-bhājanaṁ

mayā samaṁ saṅgamayādhvay uddhavam |

tadīya-pādaika-rajo’tha vā bharet

tadaiva śāntir bata me’ntarātmanaḥ ||13||

 

purātanair ādhunikaiś ca sevakair

alabdham āpto’lam anugrahaṁ prabhoḥ |

mahattamo bhāgavateṣu yas tato

mahā-vibhūtiḥ svayam ucyate ca yaḥ ||14||

 

pūrve pare ca tanayāḥ kamalāsanādyāḥ

saṅkarṣaṇādi-sahajāḥ suhṛdaḥ śivādyaḥ |

bhāryā ramādaya utānupamā sva-mūrtir

na syuḥ prabhoḥ priyatamā yad-apekṣayāha ||15||

 

bhagavad-vacanāny eva prathitāni purātanaḥ |

tasya saubhāgya-sandoha- mahima-vyañjakāny alam ||16||

tasmin prasāda-jātāni śrī-kṛṣṇasyādbhutāny api |

jagad-vilakṣaṇāny adya gītāni yadu-puṅgavaiḥ ||17||

praviśya karṇa-dvāreṇa samākramya hṛd-ālayam |

madīyaṁ sakalaṁ dhairya- dhanaṁ lunṭhanti ha haṭhāt ||18||

 

śrī-parīkṣid uvāca—

uddhavo’tyanta-sambhrānto drutam utthāya tat-padau |

nidhāyāṅke samāliṅgya tasyābhipretya hṛd-gatam ||19||

hṛt-prāpta-bhagavat-tat-tat- prasāda-bhara-bhāg-janaḥ |

tadīya-prema-sampatti- vibhava-smṛti-yantritaḥ ||20||

rodanair vivaśo dīno yatnād dhairyaṁ śrito munim |

avadhāpyāha mātsaryāt sāttvikāt pramudaṁ gataḥ ||21||

 

śrīmad-uddhava uvāca—

sarvajña satya-vāk-śreṣṭha mahā-muni-vara prabho |

bhagavad-bhakti-mārgādi- guruṇoktaṁ tvayeha yat ||22||

tat sarvam adhikaṁ cāsmāt satyam eva mayi sphuṭam |

vartateti mayā jñātaṁ āsīd anyair api dhruvam ||23||

idānīṁ yad vraje gatvā kim apy anvabhavaṁ tataḥ |

mahā-saubhāgya-māno me sa sadyaś cūrṇatāṁ gataḥ ||24||

tata eva hi kṛṣṇasya tat-prasādasya cādbhūtā |

tat-premṇo’pi mayā jñātā mādhurī tadvatāṁ tathā ||25||

 

tad-darśanenaiva gato’tidhanyatāṁ

tarhy eva samyak prabhunānukampitam |

tasya prasādātiśayāspadaṁ tathā

matvā svam ānanda-bharāpluto’bhavam ||26||

 

gāyaṁ gāyaṁ yad-abhilaṣatā yat tato’nuṣṭhitaṁ yas

tat sarveṣāṁ suviditam itaḥ śakyate'nyan na vaktum |

natvā natvā muni-vara mayā prārthyase kākubhis tvaṁ

tat-tad-vṛtta-śravaṇa-rasataḥ saṁśrayethā virāmam ||27||

 

śrī-parīkṣid uvāca—

tad-vākya-tattvaṁ vijñāya rohiṇī sāsram abravīt |

cira-gokula-vāsena tatratya-jana-sammatā ||28||

 

śrī-rohiṇy uvāca—

astān śrī-hari-dāsa tvaṁ mahā-durdaiva-māritān |

saubhāgya-gandha-rahitān nimagnān dainya-sāgare ||29||

tat-tad-vādava-vahny-arcis- tapyamānān viṣākulān |

kṣaṇācintā sukhinyā me mā smṛteḥ padavīṁ naya ||30||

ahaṁ śrī-vasudevena samānītā tato yadā |

yaśodāyā mahārtāyās tadānīntana-rodanaiḥ ||31||

grāvo’pi rodity aśaner apy antair dalati dhruvam |

jīvan-mṛtānām anyāsāṁ vārtāṁ ko’pi mukhaṁ nayet ||32||

athāgataṁ guru-gṛhāt tvat-prabhuṁ prati kiñcana |

saṅkṣepeṇaiva tad-vṛttaṁ duḥkhād akathayaṁ ku-dhīḥ ||33||

na hi komalitaṁ cittaṁ tenāpy asya yato bhavān |

sandeśa-cāturī-vidyā- pragalbhaḥ preṣitaḥ param ||34||

ayam eva hi kiṁ teṣu tvat-prabhoḥ paramo mahān |

anugraha-prasādo yas tātparyeṇocyate tvayā ||35||

mama pratyekṣam evedaṁ yadā kṛṣṇo vraje’vrajat |

tato hi pūtanādibhyaḥ keśy-antebhyo muhur muhuḥ ||36||

daityebhyo varuṇendrādi- devebhyo’jagarāditaḥ |

tathā cirantana-svīya- śakaṭārjuna-bhaṅgataḥ ||37||

ko vā nopadravas tatra jāto vraja-vināśakaḥ |

tatratyas tu janaḥ kiñcit te’nusandadhate na tat ||38||

mohitā iva kṛṣṇasya maṅgalaṁ tatra tatra hi |

icchanti sarvadā svīyaṁ nāpekṣante ca karhicit ||39||

sva-bhāva-sauhṛdenaiva yat kiñcit sarvam ātmanaḥ |

asyopakalpayante sma nanda-sūnoḥ sukhāya tat ||40||

tadānīm api nāmiṣaṁ kiñcit tat prabhunā kṛtam |

idānīm sādhita-svārtho yac cakre’yaṁ kva vācmi tat ||41||

 

śrī-parīkṣid uvāca—

tac chrūtvā duṣṭa-kaṁsasya jananī dhṛṣṭa-ceṣṭitā |

jarā-hata-vicārā sā sa-śiraḥ-kampam abravīt ||42||

 

śrī-padmavaty uvāca—

aho batācyutas teṣāṁ gopānām akṛpāvatām |

ābālyāt kaṇṭakāraṇye pālayām āsa go-gaṇān ||43||

pāduke na dadus tasmai kadācic ca kṣudhāturā |

go-rasaṁ bhakṣayet kiñcid imaṁ badhnanti tat striyaḥ ||44||

ākrośanti ca tad duḥkhaṁ kāla-gatyaiva kṛtsnaśaḥ |

kṛṣṇena soḍhum adhunā kiṁ kartavyaṁ batāparam ||45||

 

śrī-parīkṣid uvāca—

prajñā-gambhīrya-sampūrṇā rohiṇī vraja-vallabhā |

tasyā vākyam anādṛtya prastutaṁ saṁvṛṇoti yat ||46||

 

śrī-rohiṇy uvāca—

rājadhānīṁ yadūnāṁ ca prāptaḥ śrī-mathurām ayam |

hatāri-vargo viśrānto rāja-rājeśvaro’bhavat ||47||

nirjitopakṛtāśeṣa- devatā-vṛnda-vanditaḥ |

aho smarati citte’pi na teṣāṁ bhavad-īśvaraḥ ||48||

 

śrī-parīkṣid uvāca—

tad-vaco’sahamānāha devī kṛṣṇasya vallabhā |

sadā kṛta-nivāsāsya hṛdaye bhīṣma-nandinī ||49||

 

śrī-rukmiṇy uvāca—

bho mātar navanitāti- mṛdu-svāntasya tasya hi |

avijñāyāntaraṁ kiñcit katham evaṁ tvayocyate ||50||

 

kim api kim api brūte rātrau svapann api nāmabhir

madhura-madhuraṁ prityā dhenur ivāhvayati kvacit |

uta sakhī-gaṇān kaṁścid gopān ivātha manoharān

samabhinayate vaṁsī- vaktraṁ tri-bhaṅga-parākṛtim ||51||

 

kadācin mātar me vitara navanītaṁ tv iti vadet

kadācid chrī-rādhe lalitā iti sambodhayati mām |

kadāpīdaṁ candrāvali kim api me karṣati paṭaṁ

kadāpy asrāsārair mṛdulayati tūlīṁ śayanataḥ ||52||

 

svapnād utthāya sadyo’tha rodity ārta-svarais tathā |

vayaṁ yena nimajjamo duḥkha-śoka-mahārṇave ||53||

 

adyāpi dṛṣṭvā kim api svapan niśi

krandan śucāsau vimanaskatāturaḥ |

dattvāmbaraṁ mūrdhani suptavat sthito

nityāni kṛtyāny api nācarad bata ||54||

 

śrī-parīkṣid uvāca—

sa-sapatnī-gaṇā serṣyaṁ satyabhāmāha bhāmini |

he śrī-rukmiṇi nidrāyāṁ iti kiṁ tvaṁ prajalpasi ||55||

 

kim api kim api kurvan jāgrad apy ātma-citte

śāyitā iva vidhatte tādṛśaṁ tādṛśaṁ ca |

vayam iha kila bhāryā nāmato vastutaḥ syuḥ

paśupa-yuvati-dāsyo’py asmād asya priyās tāḥ ||56||

 

śrī-parīkṣid uvāca—

asaktas tad-vacaḥ soḍhuṁ gokula-prāṇa-bandhavaḥ |

rohiṇī-nandanaḥ śrīmān balarāmo ruṣābravīt ||57||

 

śrī-baladeva uvāca—

vadhvaḥ sahaja-tatratya- dainya-vārtā-kathāparān |

asmān vañcayato bhrātur idaṁ kapaṭa-pāṭavam ||58||

tatra māsa-dvayaṁ sthitā teṣāṁ svāsthyaṁ cikīrṣatā |

tan na śaktaṁ mayā kartuṁ vāgbhir ācaritair api ||59||

ananya-sādhyaṁ tad vīkṣya vivdhaiḥ śapathaiḥ śataiḥ |

tan yatnād īṣād āśvasya tvarayātragataṁ balāt ||60||

kātaryād gaditaṁ kṛṣṇa sākṛd goṣṭhaṁ kayāpi tat |

gatvā prasāṅga-saṅgatyā rakṣa tatratya-jīvanam ||61||

gantāsmīti mukhe brūte hṛdayaṁ ca na tādṛśam |

mānasasya hi bhāvasya bhavet sākṣi-prayojanam ||62||

 

śrī-parīkṣid uvāca—

idam ākarṇya bhagavān utthāya śayanād drutam |

priya-prema-parādhīno rudann uccair bahir gataḥ ||63||

prāphulla-padma-netrābhyāṁ varṣann aśrūni dhārayā |

sa-gadgadaṁ jagādedaṁ parānugraha-kātaraḥ ||64||

 

śrī-bhagavān uvāca—

satyam eva mahā-vajra- sāreṇa ghaṭitaṁ mama |

idaṁ hṛdayam adyāpi dvidhā yan na vidīryate ||65||

bālyād ārabhya tair yuktaṁ pālanaṁ vihitaṁ ciram |

apy asādharaṇaṁ prema sarvaṁ tad vismṛtaṁ mayā ||66||

astu tāvad dhitaṁ teṣāṁ kāryaṁ kiñcit kathañcana |

utatyantaṁ kṛtaṁ duḥkhaṁ krūreṇa mṛdulātmānam ||67||

bhrātar uddhava sarvajña preṣṭha-śreṣṭha vada drutam |

karavāṇi kim ity asmāc chokābdher māṁ samuddhara ||68||

 

śrī-parīkṣid uvāca—

nanda-patnī-priya-sakhī devakī putra-vatsalā |

āhedaṁ dīyatāṁ yad yad iṣyate taiḥ suhṛttamaiḥ ||69||

tataḥ padmavatī rājya- dāna-bhītā vimūḍha-dhiḥ |

mahiṣī yadu-rājasya vṛddhā mātāmahī prabhoḥ ||70||

apy uktāśravaṇāt pūrvaṁ rāma-mātrāvahelitā |

sva-bhārtū rakṣituṁ rājyaṁ cāturyāt parihāsavat ||71||

vyahāra-paripātyānya- cittatāpadānena tam |

yadu-vaṁśy-eka-śravaṇaṁ vidhātuṁ svastham abravīt ||72||

 

śrī-padmavaty uvāca—

tvayānutapyate kṛṣṇa kathaṁ man-mantritaṁ śṛṇu |

yad ekādaśābhir varṣair nanda-gopasya mandire ||73||

dvābhyāṁ bhrātṛbhyāṁ upabhuktaṁ hi vartate |

tatra dadyān na dadyād vā go-rakṣājīvanaṁ sa te ||74||

sarvaṁ tad-garga-hastena gaṇayitvā kaṇānusaḥ |

dvi-guṇī-kṛtya mad-bhārtrā tasmai deyaṁ śape svayam ||75||

 

śrī-parīkṣid uvāca—

tac ca śrī-bhagavān kṛtvā śrutam apy aśrutaṁ yathā |

ajānann iva papraccha śoka-vegād athoddhavam ||76||

 

śrī-bhagavān uvāca—

bho vidvad-vara tatratyā- khilābhiprāya-vid bhavān |

teṣām abhiṣṭaṁ kiṁ tan me kathayatv avilambitam ||77||

 

śrī-parīkṣid uvāca—

tac chrūtvā bhagavad-vākyam uddhavo hṛdi duḥkhitaḥ |

kṣaṇaṁ niśvasya vismeraḥ sānutāpaṁ jagāda tam ||78||

 

śrīmad-uddhava uvāca—

na rāja-rājeśvaratā vibhūtīr

na divya-vastūni ca te bhavattaḥ |

na kāmayante’nyad apīha kiñcid

amūtra ca prāpyaṁ ṛte bhavantam ||79||

 

avadhāna-prasādo’tra kriyatāṁ jñāpayāmi yat |

paścād vicarya kartavyaṁ svayam eva yathocitam ||80||

pūrvaṁ nandasya saṅgatyā bhavatā preṣitāni te |

bhūṣaṇādīni dṛṣṭvocur mitho magnāḥ śucāmbudhau ||81||

aho bata mahat kaṣṭāṁ vayam etad abhīpsavaḥ |

etat-prasāda-yogyāś ca jñātāḥ kṛṣṇena samprati ||82||

tad asmaj-jīvanaṁ dhig dhik tiṣṭhet kaṇṭhe’dhunāpi yat |

nanda-gopāṁś ca dhig dhig ye taṁ tyaktvaitāny upānayan ||83||

tatas tvad-gamanāśāṁ ca hitvā saha yaśodayā |

mṛta-prāyā bhavan-mātrā rebhire’nāśanaṁ mahat ||84||

kṛtāpārādhavān nando vaktuṁ kiñcid dina-trayam |

aśakto’tyanta-sokārtā vraja-prāṇān avan gatān ||85||

bhavatas tatra yānoktiṁ grāhayan śapathotkaraiḥ |

darśayan yukti-cāturyam amūn evam aśās tv ayāt ||86||

 

śrī-nanda uvāca—

dravyāṇy ādau prema-cihnāni putra

etāny atra prahinot satya-vākyaḥ |

śīghraṁ paścād agamiṣyaty avaśyaṁ

tatratyaṁ sva-prastutārthaṁ samāpya ||87||

 

śrīmad-uddhava uvāca—

śrutvā te tatra viśvāsya sarve sarala-mānasaḥ |

bhavat-prītiṁ samālocyā- laṅkarān dadhur ātmasu ||88||

śrī-kṛṣṇo’tra samāgatya prasāda-dravya-saṅgrahāt |

vīkṣyājñā-pālakān asmān nitarāṁ kṛpāyiṣyati ||89||

bhavān svayam agatvā tu yaḥ sandeśaṁ samarpya mām |

prahinot tena te sarve babhuvur nihatā iva ||90||

tathā dṛṣṭyā mayā tatra bhavato gamanaṁ dhruvam |

pratijñāya prayatnāt tan jīvayitvā samāgatam ||91||

tvat-prāptaye’tha sannyasta- samasta-viṣayāśrayaḥ |

prāpur yādṛg avasthāṁ te taṁ pṛcchaitaṁ nijāgrajam ||92||

 

śrī-parīkṣid uvāca—

tad-viccheda-mahā-duḥkha- saṅkayā ṁlāpitāni saḥ |

devakī-bhīṣmajādīnāṁ mukhāny avanatāny adhaḥ ||93||

kṣarad-asrāṇi sa-snehaṁ vilokya mṛdulāśayaḥ |

māsī-karpara-patrāṇi vyagro’yācataḥ saṁjñayā ||94||

prastutārthaṁ samādhāyā- tratyān āśvāsya bāndhavān |

eṣo’ham āgata-prāyā iti jānīta mat-priyāḥ ||95||

evam āśvāsanaṁ prema- pātraṁ preṣayituṁ vraje |

sva-hastenaiva likhitaṁ tac ca gāḍha-pratītaye ||96||

tasyehitam abhipretya prāpto’tyantārtim uddhavaḥ |

vraja-vāsi-mano-'bhijño’bravīt sa-śapathaṁ rudan ||97||

 

śrīmad-uddhava uvāca—

prabho sunirṇītam idaṁ pratīhi

tvadīya-pādābja-yugasya tatra |

śubha-prayānaṁ na vināsya jīved

vrajaḥ kathañcin na ca kiñcid icchet ||98||

 

śrī-parīkṣid uvāca—

kumatiḥ kaṁsa-mātāha sa-hāsaṁ dhunvatī śiraḥ |

huṁ huṁ devakī nirbuddhe buddhaṁ buddhaṁ mayādhunā ||99||

ciraṁ go-rasa-dānena yantritasyoddhavasya te |

sāhāyyāt tvat-sutaṁ gopā nāyayitvā punar vane ||100||

bhīṣaṇe durgame duṣṭa- sattva-juṣṭe sa-kaṇṭake |

samrakṣayitum icchanti dhūrtāḥ paśu-gaṇān nijān ||102||

 

śrī-parīkṣid uvāca—

tac chrūtvā kutsitaṁ vākyam aśaktā soḍhum añjasā |

yaśodāyāḥ priya-sakhī rāma-mātāha kopitā ||102||

 

śrī-rohiṇy uvāca—

āḥ kaṁsa-mātaḥ kim ayaṁ go-rakṣāyāṁ niyujyate |

kṣaṇa-mātraṁ ca tatratyair adṛṣṭo’smin na jīvyate ||103||

 

vṛkṣādibhis tv antarite kadācid asmin

sati syāt saha-cāriṇāṁ bhṛśām |

śrī-kṛṣṇa kṛṣṇeti mahā-pluta-svarair

āhvāna-bhaṅgyākulatā sa-rodanā ||104||

 

vraja-sthitānāṁ tv ahar eva kāla-

rātrir bhaved eka-lavo yugaṁ ca |

raviṁ rajo-vartma sa paśyatāṁ muhur

daśā ca kācin muralīṁ ca śṛṇvatām ||105||

 

ayaṁ hi tat-tad-vipineṣu kautukād

vihārtu-kāmaḥ paśu-saṅgha-saṅgataḥ |

vayasya-vargaiḥ saha sarvato’ṭituṁ

prayati nityaṁ svayam agrajānvitaḥ ||106||

 

yatrāti-mattāmbu-vihaṅga-mālā-

kulī-kṛtāly-āvali-vibhrameṇa |

vicālitānāṁ kamalotpalānāṁ

sarāṁsi gandhair vilasaj-jalāni ||107||

 

tathā mahāścarya-vicitratā-mayī

kalindajā sā vraja-bhūmi-saṅginī |

tathā-vidhā vindhya-nagādi-sambhavaḥ

parāś ca nadyo vilasanti yatra ca ||108||

 

tat-tat-taṭaṁ komala-bālukācitaṁ

ramyaṁ sadā nūtana-śadvalāvṛtam |

svabhāvika-dveṣa-visarjanollasan-

manojñā-nānā-mṛga-pakṣi-saṅkulam ||109||

 

divya-puṣpa-phala-pallavāvalī-

bhāra-namrita-latā-taru-gulmaiḥ |

bhūṣitaṁ mada-kalāpi-kokila-

śreṇi-nāditam aja-stuti-pātram ||110||

 

vṛndāraṇye vraja-bhuvi gavāṁ tatra govardhane vā

nāsti hiṁsā-haraṇa-rahite rākṣakasyāpy apekṣā |

gāvo gatvoṣasi vipinatas ta mahiṣy-ādi-yuktaḥ

svairaṁ bhuktvā sa-jala-yavasaṁ sāyam āyanti vāsam ||111||

 

śrī-vṛddhovāca—

are bāleti vācāle tat kathaṁ te gavādayaḥ |

adhunā rakṣakābhāvān nāṣṭā iti niśamyate ||112||

 

śrī-parīkṣid uvāca—

śrīmad-gopāladevas tac chrūtvā sambhrānti-yantritaḥ |

jātāntas-tapataḥ śuṣyan- mukhābjaḥ śaṅkayākulaḥ ||113||

prathamāpara-kālīna- vraja-vṛttānta-vedinaḥ |

mukham ālokayām āsa baladevasya sāśrukam ||114||

rohiṇī-nandano bhrātur bhāvaṁ buddhaḥ smaran vrajam |

sva-dhairya-rakṣaṇāśaktaḥ prārudann abravīt sphuṭam ||115||

 

śrī-baladeva uvāca—

gavāṁ keva kathā kṛṣṇa te te’pi bhavataḥ priyāḥ |

mṛgā vihaṅgā bhāṇḍīra- kadambādyāś ca pādapāḥ ||116||

latā-nikuñja-kuñjāni śādvalāny api jīvanam |

bhavaty evārpayām āsuḥ kṣīṇaś ca sarito’drayaḥ ||117||

manuṣyāḥ katicid bhrātaḥ paraṁ te satya-vākyataḥ |

jātāśayaiva jīvanti neccha śrotum ataḥ param ||118||

kintv idānīm api bhavān yadi tan no’nukampate |

yama eva tadā sarvān vegenānugrahiṣyati ||119||

yat tatra ca tvayākāri niviṣaḥ kāliya-hradaḥ |

śoko’yaṁ vipulas teṣāṁ śoke’nyat karaṇaṁ śṛṇu ||120||

tatratyā yamunā sv-alpa- jalā śuṣkeva sājani |

govardhano’bhūn nīco’sau svaḥ prāpto yo dhṛtas tvayā ||121||

na yānty anaśanāt prāṇas tvan-nāmāmṛta-sevinām |

paraṁ śuṣka-mahāraṇya- dāvāgnir bhavitā gatiḥ ||122||

 

śrī-parīkṣid uvāca—

śṛṇvann asau tat-para-duḥkha-kātaraḥ

kaṇṭhe gṛhītvā mṛdula-svabhāvakaḥ |

rāmaṁ mahā-dīna-vad aśru-dhārayā

dhautāṅga-rāgo’rudad ucca-susvaram ||123||

 

paścād bhūmi-tale luloṭha sa-balo mātar mumoha kṣaṇāt

tādṛg rodana-duḥsthatānubhavataś cāpūrva-vṛttaṁ tayoḥ |

rohiṇy-uddhava-devakī-madana-suśrī-satyabhāmādayaḥ

sarve’ntaḥ-pura-vāsino vikalatāṁ bhejū rudanto muhuḥ ||124||

 

śrūtvāntaḥ-purato’py apūrva-kalitākrāndaṁ mahārta-svarair

dhavanto yadavo javena vasudevenograseṇādayaḥ

tatrāgatya tathā-vidhaṁ prabhu-varaṁ dṛṣṭvārudan vihvalā

viprā garga-mukhās tathā pura-janāś cāpūrva-dṛṣṭekṣayā ||125||

 

 

iti śrī-bṛhad-bhāgavatāmṛte bhagavat-kṛpā-sāra-nirdhāra-khaṇḍe

priyatamo nāma ṣaṣṭho'dhyāyaḥ

|| 1.6 ||

 

 --o)0(o--

 

(1.7)

 



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.