Хелпикс

Главная

Контакты

Случайная статья





atha caturtho'dhyāyaḥ



atha caturtho'dhyāyaḥ

 

śrī-gopa-kumāra uvāca—

ekākinātra bhramatā mayāsya

bhūmeḥ śriyaṁ kutracid apy adṛṣṭām |

sampaśyatā saṁvasatā vanāntaḥ

sarvaṁ vimohād iva vismṛtaṁ tat ||1||

 

śrīman-madhu-pūriṁ krīḍā- bhramaṇa-kramato gataḥ |

tatra māthura-viprebhyo’śrauṣaṁ bhāgavatādikam ||2||

bhaktiṁ nava-vidhāṁ samyāg jñātvedaṁ vanam āgataḥ |

apaśyaṁ sahasaivatra śrīmad-guru-varaṁ nijam ||3||

pūrvavad rājamāno’sau dṛṣṭvā māṁ praṇataṁ mudā |

sāśirvādaṁ samāliṅgya sarvajño kṛpayattarām ||4||

tasya prasādam āsādya mahā-gūḍha-prakāśakam |

anvatiṣṭhaṁ yathādiṣṭaṁ bhakti-yogam anāratam ||5||

sañjātenācirāt prema- pūreṇa vivaśo’bhavam |

na kartum aśakaṁ kiñcit paraṁ taṁ samakīrtayam ||6||

śrī-kṛṣṇa gopāla hare mukunda govinda he nanda-kiśora kṛṣṇa |

hā śrī-yaśodā-tanaya prasīda śrī-ballavī-jīvana rādhikeśa ||7||

 

evaṁ sa-gānaṁ bahudhāhvayaṁs taṁ

kṣaṇaṁ pranṛtyan kṣaṇam udrudaṁś ca |

unmattavat kāmam itas tato’haṁ

bhramāmi dehādikam asmaran svam ||8||

 

ekadā taṁ nija-prāṇa-nāthaṁ paśyann ivāgrataḥ |

dhartuṁ dhāvan gato mohaṁ nyapataṁ prema-vihvalaḥ ||9||

tāvat taiḥ pārṣadair etya vaikuṇṭhaṁ netum ātmanaḥ |

yānam āropitaḥ sadyo vyutthāyācalayaṁ dṛśau ||10||

sarvam anyādṛśaṁ dṛṣṭvā vismitaḥ svasthataṁ gataḥ |

pārśve’paśyaṁ purā dṛṣṭāṁs tān evātma-priyaṅkarān ||11||

mahā-tejasvināṁ tejo muñcato’nupamaṁ varam |

vimānaṁ yogyam ārūḍhān anirūpyaṁ surūpavat ||12||

sambhramāt praṇamantaṁ mām āśliṣyāśvāsayan muhuḥ |

aicchan sva-sādṛśaṁ rūpaṁ dātuṁ yukti-śatena te ||13||

tad asvī-kṛtya tu svīyaṁ govardhana-bhavaṁ vapuḥ |

teṣāṁ prabhāvatas tādṛg guṇa-rūpādy alambhayam ||14||

paramānanda-yuktena durvitarkyena vartmanā |

jagad-vilakṣaṇenāhaṁ vaikuṇṭhaṁ taiḥ saha vrajan ||15||

teṣu lokeṣv alokeṣv ā- varaṇeṣv api sarvataḥ |

dṛṣṭi-pāto’pi lajjeyaṁ pūjye tad-adhikāribhiḥ ||16||

loka-pāladbhiś cordhva- mukhaiḥ sāñjali-mastakaiḥ |

vegād utkṣipyamānābhiḥ puṣpa-lājādi-vṛṣṭibhiḥ ||17||

 

taiḥ stūyamāno jaya-śabda-pūrvakaṁ

praṇamyamānaś ca pade pade calan |

tucchaṁ puro mukti-padaṁ ca locayan

ūrdhvaṁ tataḥ śrī-śivalokam avrajam ||18||

 

somaṁ sivaṁ tatra mudā praṇamya

tenādara-prema-sad-ukti-jālaiḥ |

ānandito vākya-mano-durāpa-

māhātmya-mālāṁ tam agaṁ vikuṇṭham ||19||

 

pārṣadair idam ukto’haṁ tvaṁ tiṣṭheha kṣaṇaṁ bahiḥ |

vijñāpya prabhum asmābhiḥ purīṁ yāvat pravekṣyase ||20||

atrādṛṣṭāśrutāścarya- samudrormi-paramparam |

bhagavad-bhakti-diptābhyāṁ netrābhyāṁ gaṇaya sthiraḥ ||21||

 

śrī-gopa-kumāra uvāca—

teṣu cāntaḥ-praviṣṭeṣu dvārā-prānte bahiḥ-sthitaḥ |

apaśyam ekam āyāntaṁ praviśantaṁ ca taṁ purīm ||22||

brahmāṇḍa-śata-bhūty-āḍhya- sad-yānārūḍham adbhutaiḥ |

gitādibhir mudāviṣṭaṁ kānty-ādyaiḥ sādṛśaṁ prabhoḥ ||23||

taṁ matvā śrī-hariṁ nātha pāhīti muhur ālapan |

naman karṇau pidhāyāhaṁ saṁjñāyānena vāritaḥ ||24||

dāso’smi dāsa-dāso’smīty uktvā tasmin gate’ntaram |

anyaḥ ko’py āgato’muṣmān mahīyān vaibhavādibhiḥ ||25||

taṁ dṛṣṭvā sarvathāmāṁsi jagadīśam ahaṁ purīm |

praviśantaṁ nijam etya gatvā kutrāpi līlayā ||26||

sambhramaiḥ praṇamantaṁ māṁ pūrvavat stuti-pūrvakam |

dṛṣṭvā so’pi tathaivoktvā sa-snehaṁ praviśat purīm ||27||

ko’py ekaśo dvandvaśo’nye yugapad bahuśo’pare |

pūrva-pūrvādhika-śrīkāḥ praviśanti purīṁ prabhoḥ ||28||

tāṁś ca paśyan purevāhaṁ majjan sambhrama-sāgare |

naman stavan nivārye taiḥ snigdha-vāg-amṛtais tathā ||29||

teṣu sva-sevā-sāmāgrīṁ gṛhitvā ke’pi kām api |

dhāvanti purataḥ kecin mattā bhakti-sudhā-rasaiḥ ||30||

evam ātmātma-sevāsu vyagrāntaḥkaraṇendriyāḥ |

vicitra-bhajanānanda- vinoda-bhara-bhūṣitāḥ ||31||

bhūṣā-bhūṣaṇa-sarvaṅgā nija-prabhu-varocitāḥ |

praṇamantaḥ stavantaś ca kurvanaś citram īhitam ||32||

vitanvato mahā-līlā- kautukaṁ cakravartivat |

lakṣmi-pater bhagavataś caraṇābja-didṛkṣavaḥ ||33||

kecit sa-parivārās te kecic ca sa-paricchadāḥ |

kecid bahir-dhṛta-svīya- parivāra-paricchadāḥ ||34||

svasminn eva vilāpyaike kṛtsnaṁ parikaraṁ nijam |

akiñcanā ivaikāki- tayā dhyāna-rasāplutāḥ ||35||

kecid vicitra-rūpāṇi dhṛtvā dhṛtvā muhur muhuḥ |

vicitra-bhūṣaṇākāra- vihārāḍhyā manoharāḥ ||36||

kecin narā vānarāś ca devā daityās tatharṣayaḥ |

pare varṇāśramācāra- dīkṣā-lakṣaṇa-dhāriṇaḥ ||37||

indra-candrādi-sādṛśas trinetraś caturānanaḥ |

caturbhujaḥ sahasrāsyaḥ kecid aṣṭabhujās tathā ||38||

etat parama-vaicitrī- hetuṁ vakṣāmi te’grataḥ |

kṛṣṇa-bhakti-rasāsvādā- vatāṁ kiṁ syān na sundaram ||39||

sarva-prapañcātītānāṁ teṣāṁ vaikuṇṭha-vāsinām |

tasya vaikuṇṭha-lokasya tasya tan-nāyakasya ca ||40||

tāni māhātmya-jātāni prapañcāntar-gataiḥ kila |

dṛṣṭāntair nopayujyante na śakyante ca bhāṣitum ||41||

tathāpi bhavato brahman prapañcāntar-gatasya hi |

prapañca-parivārāntar- dṛṣṭi-garbhita-cetasaḥ ||42||

tad-dṛṣṭānta-kulenaiva tat tat syād bodhitaṁ sukham |

tathety ucyeta yat kiñcit tadāgaḥ kṣamatāṁ hariḥ ||43||

tātratyānāṁ ca sarveṣāṁ teṣāṁ sāmyaṁ parasparam |

tāratamyaṁ ca lakṣyeta na virodhas tathāpi ca ||44||

na matsaryādayo doṣāḥ santi kasyāpi teṣu hi |

guṇāḥ svabhāvikā bhānti nityāḥ satyāḥ sahasraśaḥ ||45||

prapañcāntar-gatā bhoga- parā viṣayino yathā |

bahir-dṛṣṭyā tathekṣyante te hi muktārcitāṅghrayaḥ ||46||

te nirvikāratara-prānta- sīmaṁ prāntaś ca tanvate |

vikārāl līlayā citrān prabhu-līlānusāriṇaḥ ||47||

atas te’nyonyam ekatvaṁ gatā api pṛthag-vidhaḥ |

tat-sthānaṁ sa vimānaughas tātratyaṁ sarvam īdṛśam ||48||

kadācit svarṇa-ratnādi- mayaṁ tat tat pratīyate |

kadācic ca ghanī-bhūta- candra-jyotsneva kakkhaṭī ||49||

kathañcit tat-prabhāvena vijñātaṁ syān na cānyathā |

grahītuṁ kila tad-rūpaṁ manasāpi na śakyate ||50||

na kaścit prabhaved boddhuṁ samyak-svānubhavaṁ vinā |

etan-mātrāṁ hi śakyeta nirūpayitum añjasā ||51||

teṣu vai dṛśyamāneṣu tad brahmānubhave sukham |

gacchat sutucchatāṁ sadyo hriyeva viramet svayam ||52||

svārāmāḥ pūrṇa-kāmā ye sarvāpekṣa-vivarjitāḥ |

jñātaṁ prāptaṁ nijaṁ kṛtsnaṁ tyaktvā vaiṣṇava-saṅgataḥ ||53||

sārāsāra-vicārāptyā bhakti-mārgaṁ viśanti yat |

tad-dhetus tatra yātenā- nubhūto dārḍhyato mayā ||54||

gacchad-āgacchato’haṁ tān paśyann idam acintayam |

īdṛśāḥ sevakāḥ yasya sa prabhur nāma kīdṛśaḥ ||55||

itthaṁ harṣa-prakarṣeṇot- tiṣṭhan upaviśan bhṛśām |

go-pure vartamāno’haṁ tair jāvenaitya pārṣadaiḥ ||56||

antaḥ praveśyamāno yat dṛṣṭavān adbhutādbhutam |

vaktuṁ tad-dvi-parārdhena sahasrāsyo’pi na kṣamaḥ ||57||

dvāre dvāre dvāra-pālās tādṛśā eva māṁ gatam |

praveśayanti vijñāpya vijñāpyeva nijādhipam ||58||

prati-dvarāntare gatvā gatvā tat-pratihāribhiḥ |

praṇamyamāno yo yo hi tat-pradeśadhikāravān ||59||

dṛśyate sa sa manyeta jagadīśo mayā kila |

pūrvavat sa-bhramāveśāt namyate stuyate muhuḥ ||60||

atha taiḥ pārṣadaiḥ snigdhair asādharaṇa-lakṣaṇam |

prabhor vijñāpito’haṁ ca sikṣitaḥ stavanādikam ||61||

 

mahā-mahā-citra-vicitra-geha-

dvāra-pradeśān atigamya vegāt |

śrīman-mahalla-pravarasya madhye

prāsāda-vargaiḥ pariṣevitāṅghrim ||62||

 

prāsādam ekaṁ vividhair mahattā-

pūrair viśiṣṭaṁ para-sīma yātaiḥ |

prāpto’ham āditya-sukhāṁsu-koṭi-

kāntiṁ mano-locana-vṛtti-coram ||63||

 

tad-antare ratna-varāvalī-lasat-

suvarṇa-siṁhāsana-rāja-mūrdhani |

sujāta-kāntāmala-haṁsa-tūliko-

pari prasannākṛśa-candra-sundaram ||64||

 

mṛdūpadhānaṁ nija-vāma-kakṣa-

kaphoṇinākrāmya sukhopaviṣṭam |

vaikuṇṭha-nāthaṁ bhagavantam ārād

apaśyam agre nava-yauvaneśam ||65||

 

saundarya-mādhurya-mayāṅga-kāntyā

nūtnāmbuda-śrī-harayā sphurantyā |

ratnācita-svarṇa-vibhūṣita-srag-

vastrānulepādi-vibhūṣayantam ||66||

 

kaṅkaṇāṅgada-vibhūṣaṇāyata-

sthūla-vṛtta-vilasac-catur-bhujam |

pīta-paṭṭa-vasana-dvayāñcitaṁ

cāru-kuṇḍala-kapola-maṇḍalam ||67||

 

kaustubhābhāraṇa-pīna-vakṣasaṁ

kambu-kaṇṭha-dhṛta-mauktikāvalim |

sa-smitāmṛta-mukhendum adbhuta-

prekṣaṇollasita-locanāmbujam ||68||

 

kṛpā-bharodyad-vara-cilli-nartanaṁ

sva-vāma-pārśva-sthitayātma-yogyayā |

nivedyamānaṁ ramayā sa-vibhramaṁ

pragṛhya tāmbūlam adāntam uttamam ||69||

 

tad-rāga-kāntādhara-bimba-kānti-

sambhinna-kundāmala-dānta-paṅktyāḥ |

dīpti-prakāśojjvala-hāsa-rāsaṁ

narmokti-bhaṅgi-hṛta-bhakta-cittam ||70||

 

kare patad-grāha-bhṛtā dharaṇyā

kaṭākṣa-bhaṅgyā muhur arcyamānam |

sudarśanādyair vara-mūrtimadbhiḥ

śiraḥstha-cihnaiḥ pariṣevyamānam ||71||

 

cāmara-vyajana-pādukādika-

śrī-paricchada-gaṇollasat-karaiḥ |

sevakaiḥ sva-sādṛśair avasthitair

āvṛtaṁ paricaradbhir ādarāt ||72||

 

bhaktyānataiḥ śeṣa-suparṇa-viṣvak-

senādibhiḥ pārṣada-varga-mukhyaiḥ |

kṛtvañjaliṁ mūrdhny avatiṣṭhamānair

agre vicitroktibhir īḍyamānam ||73||

 

śrī-nāradasyādbhuta-nṛtya-vīṇā-

gitādi-bhaṅgīmaya-cāturībhiḥ |

tābhyāṁ priyābhyāṁ kamalādharābhyāṁ

sārdhaṁ kadācid vihasantam uccaiḥ ||74||

 

sva-bhakta-vargasya tad-eka-cetasaḥ

kadācid ānanda-viśeṣa-vṛddhaye |

prasarya pādāmbuja-yugmam ātmanaḥ

samarpaneṇaiva lasantam adbhutam ||75||

 

tad-darśanānanda-bhareṇa teṣāṁ

vismṛtya śikṣāṁ bata pārṣadānām |

gopāla he jīvitam ity abhikṣṇaṁ

krośann adhāvaṁ parirambhaṇāya ||76||

 

pṛṣṭhe sthitair vijñā-varair dhṛtas tair

dīno mahā-kāku-kulaṁ prakurvan |

premātirekeṇa vinirjito’haṁ

samprāpya mohaṁ nyapataṁ tad-agre ||77||

 

utthāpya tair eva balāc cireṇa

saṁjñāṁ praṇīto’śru-nipāta-vighnam |

sammārjanenābhibhāvān karābhyāṁ

netre prayatnād udamīlayaṁ dve ||78||

 

tāvad dayālu-pravareṇa tena

snehena gambhīra-mṛdu-svareṇa |

svastho bhavāgaccha javena vatsety

ādy ucyamānaṁ śrutavān vaco’ham ||79||

 

harṣasya kaṣṭhāṁ paramāṁ tato gato

nṛtyan-mahonmāda-gṛhitavān muhuḥ |

bhraṣyann amībhiḥ parama-prayāsataḥ

samprāpitaḥ sthairyam atha prabodhitaḥ ||80||

 

śrī-bhagavān uvāca—

svāgataṁ svāgataṁ vatsa diṣṭyā diṣṭyā bhavān mayā |

saṅgo’tra tvad-īkṣāyāṁ ciram utkaṇṭhitena hi ||81||

bahūni gamitāny aṅga janmāni bhavatā sakhe |

kathañcid api mayy abhi- mukhyaṁ kiñcid akāri na ||82||

asminn asminn ihehaiva bhave bhāvī mad-unmukhaḥ |

ity āśayā tavātyantaṁ nartito’smi sadājñāvat ||83||

chalaṁ ca na labhe kiñcid yenādyaṁ paripālayan |

nibandhaṁ sva-kṛtaṁ bhrātar ānayāmy ātmanaḥ padam ||84|

tat te mayy akṛpāṁ vīkṣya vyagro’nugraha-kātaraḥ |

anādiṁ setum ullaṅghya tvaj-janmedam akārayam ||85||

śrīmad-govardhane tasmin nija-priyatamāspade |

svayam evābhavaṁ tāta jayantākhyaḥ sa te guruḥ ||86||

kāmaṁ dīrghatamaṁ me’dya cirāt tvaṁ samapūrayaḥ |

svasya me’pi sukhaṁ puṣṇann atraiva nivasa sthiraḥ ||87||

 

śrī-gopa-kumāra uvāca—

etac chrī-bhagavad-vākya- mahā-pīyūṣa-pānataḥ      |

matto’haṁ nāśakaṁ stotuṁ kartuṁ jñātuṁ ca kiñcana ||88||

 

agre sthitā tasya tu venu-vādakā

gopārbha-veśāḥ katicin mayā samāḥ |

āśvāsya viśvasya ca venu-vādane

pravārtayan snigdhatarā vikṛṣya mām ||89||

 

etāṁ sva-vaṁśīṁ bahudhā ninādayan

govardhanādri-prabhavāṁ mahā-priyām |

śrī-mādhavaṁ taṁ samatoṣayaṁ mahā-

vaidagdhya-sindhuṁ sa-gaṇaṁ kṛpā-nidhim ||90||

 

yathā-kālaḥ tataḥ sarve niḥsaranto mahā-śriyaḥ |

ājñāya nirgamānicchuṁ yuktyā māṁ bahir ānayan ||91||

 

tatrāparasyeva mahā-vibhūtir

upasthitās tāḥ parihṛtya dūre |

svayaṁ satīr ātmani cāprakāśya

gopārbha-rūpo nyavasaṁ pureva ||92||

 

sac-cid-ānanda-rūpās tāḥ sarvās tatra vibhūtayaḥ |

svādhīnā hi yathā-kāmaṁ bhaveyuḥ samprakāśitāḥ ||93||

 

itthaṁ tu vaibhavābhāve vaibhavaṁ vaibhave’pi ca |

akiñcanatvaṁ ghaṭate vaikuṇṭhe tat-svabhāvataḥ ||94||

tathāpi pūrvābhyāsasya balena mahatā prabhoḥ |

bhajanaṁ khalu manye’haṁ dīna-vṛttyā sadā sukham ||95||

 

tadā hṛdīdaṁ pariniścitaṁ mayā

dhruvaṁ svakīyākhila-janma-karmaṇām |

phalasya labhyasya kilādhunā parā

sīmā samāptā bhagavat-kṛpā-bharāt ||96||

 

aho sukhaṁ kīdṛg idaṁ durūham

aho padaṁ kīdṛg idaṁ mahiṣṭham |

aho mahāścaryataraḥ prabhuś ca

kīdṛk tathāścaryatarā kṛpāsya ||97||

 

atha prabhoś cāmara-vījanātmikaṁ

samīpa-sevāṁ kṛpayādhilambitaḥ |

nijāṁ ca vaṁśīṁ raṇayan samāpnavaṁ

tad-ikṣaṇānanda-bharaṁ nirantaram ||98||

 

pūrvābhyāsa-vaśenānukīrtayāmi kadāpy aham |

bahudhoccair aye kṛṣṇa gopāleti muhur muhuḥ ||99||

gokulācāritaṁ cāsya mahā-māhātmya-darśakam |

parama-stotra-rūpeṇa sākṣād gāyāmi sarvadā ||100||

tātratyair bahir āgatya tair hasadbhir ahaṁ muhuḥ |

snehārdra-hṛdayair uktaḥ sikṣayadbhir iva sphuṭam ||101||

 

śrī-vaikuṇṭha-vāsina ūcuḥ—

maivaṁ sambodhayeśeśāṁ mā ca saṅkīrtayes tathā |

upaślokaya māhātmyam anantaṁ tvad-bhūtādbhutam ||102||

saṁhārāyaiva duṣṭānāṁ śiṣṭānāṁ pālanāya ca |

kaṁsaṁ vañcayatānena gopatvaṁ māyayā kṛtam ||103||

māyayā varṇanaṁ cāsya na bhaktair bahu manyate |

bhakty-ārambhe hi tad-yuktaṁ tena na stuyate prabhuḥ ||104||

teṣv eva kecid avadan durbodha-caritasya hi |

līlāikā sāpi tat tasya na doṣaḥ kīrtane mataḥ ||105||

kaiścin mahadbhis tān sarvān nivāryoktam idaṁ ruṣā |

āḥ kim evaṁ nigadyeta bhavadbhir abudhair iva ||106||

kṛṣṇasya bhakta-vātsalyād yasya kasyāpi karmaṇaḥ |

saṅkīrtanaṁ mahān eva guṇaḥ śrī-prabhu-toṣaṇaḥ ||107||

 

śrī-gopa-kumāra uvāca—

teṣām etādṛśair vākyair ado lajjā samājani |

paścāt toṣas tathāpy antar mano tṛpyān na sarvataḥ ||108||

nijeṣṭa-daivata-śrīmad- gopāla-caraṇābjayoḥ |

tādṛg-rūpa-vinodāder anālokāc ca dīnavat ||109||

 

tarhy eva sarvajña-śiromaṇiṁ prabhuṁ

vaikuṇṭha-nāthaṁ kila nanda-nandanam |

lakṣmīṁ dharāṁ cākalayāmi rādhikāṁ

candrāvalīṁ cāsya gaṇān vrajārbhakān ||110||

 

tathāpy asyāṁ vraja-kṣmāyāṁ prabhuṁ sa-parivārakam |

viharantaṁ tathā nekṣe khidyate smeti man-manaḥ ||111||

 

kadāpi tatropavaneṣu līlayā

tathā lasantaṁ niciteṣu go-gaṇaiḥ |

paśyāmy amuṁ karhy api pūrvavat sthitaṁ

nijāsane sva-prabhuvac ca sarvathā ||112||

 

tathāpi tasmin parameśa-buddher

vaikuṇṭha-lokāgamana-smṛteś ca |

sañjāyamānādara-gauraveṇa

tat-prema-hanyā sva-mano na tṛpyet ||113||

 

gopāla-devāt karuṇā-viśeṣaṁ

dhyāne samāliṅgana-cumbanādim |

prāpto’smi tat hanta samakṣam

asmād īpsan vidūye tad-asiddhito’tra ||114||

 

kadācid īśo nibhṛtaṁ prayāti

kuto’pi kaiścit samam antarīṇaiḥ |

tadākhilānāṁ khalu tatra śoko

bhaved abhāvāt prabhu-darśanasya ||115||

 

mayā sampṛcchamānaṁ tad- vṛttaṁ vara-rahasyavat |

saṅgopayan na kaścin me samudghaṭayati sphuṭam ||116||

tasminn eva kṣaṇe tatrodite śrī-jagadīśvare |

dṛśyamāne sa santapo naśyed harṣābdhir edhate ||117||

yāvat tāvac ca vaikālyaṁ manaso’stu svabhāvajam |

tal-loka-mahimodrekāt kṣiyate’rkād yathā tamaḥ ||118||

 

yadā kadācin nija-labhya-vastuno

’nāptyeva hṛt sīdati pūrva-pūrvavat |

tadā tadīyā paripūrṇatā rujaṁ

nidānam ājñāya nirasyate svayam ||119||

 

etādṛśāt prāpyatamaṁ na kiñcid

vaikuṇṭha-vāsāt kila vidyate’nyat |

sandeham īśāt tvam apīha kartuṁ

nārhasy ato’nyaḥ kim u pṛcchyatāṁ tat ||120||

 

tasmād are cañcala-citta buddhyā-

dyāpi svabhāvaṁ tyaja dūrato’tra |

asmāt paraṁ nāsti paraṁ phalaṁ tat

śāntiṁ parāṁ yukti-śatena gaccha ||121||

 

tad bodhayann eva vilokayāmy ahaṁ

svaṁ sac-cid-ānanda-mayaṁ tathā prabhoḥ |

vaikuṇṭha-loke bhajanāt paraṁ sukhaṁ

sāndraṁ sadaivānubhavantam adbhutam ||122||

 

evaṁ kadācid udvignaḥ kadācid dharṣavān aham |

vaikuṇṭhe nivasan dṛṣṭo nāradenaikadā rahaḥ ||123||

 

dayālu-cūḍāmaṇinā prabhor mahā-

priyeṇa tad-bhakti-rasābdhināmunā |

śubhāśiṣānandya kareṇa bhāśitaḥ

saṁspṛśya vīṇā-suhṛdā śirasy aham ||124||

 

śrī-bhagavan-nārada uvāca—

bho gopa-nandana śrīmad- vaikuṇṭheśānukampita |

mukha-mlāny-ādinā kiñcic chocan dīna ivekṣyase ||125||

śoka-duḥkhāvakāso’tra katamaḥ syān nigadyatām |

paraṁ kautūhalaṁ me’tra yan na dṛṣṭaḥ sa kasyacit ||126||

 

śrī-gopa-kumāra uvāca—

paramāptaṁ suhṛc-chreṣṭaṁ taṁ prāpya sva-gurūpamam |

hārdaṁ tad-vṛttam ātmīyaṁ kartsnyenākathayaṁ tadā ||127||

śrutvā tad akhilaṁ kiñcin niśvāsya parito dṛśau |

sañcaryākṛṣya māṁ pārśve’bravit sa-karuṇaṁ śanaiḥ ||128||

 

śrī-nārada uvāca—

itaḥ parataraṁ prāpyaṁ kiñcin nāstīti yat tvayā |

manyate yukti-santatyā tat satyaṁ khalu nānyathā ||129||

yaṁ ca svīyeṣṭa-devasya vinodaṁ dhyāna-saṅgatam |

sākṣād atrānubhavituṁ tathaivecchasi sarvathā ||130||

 

tasyāpi so’tyanta-sukha-pradāyakaś

ceto-haraḥ prīti-viśeṣa-gocaraḥ |

gopyottamas tad vraja-lokavan-mahā-

premaika-labhyo’sulabho hi mādṛśām ||131||

 

sa vai vinodaḥ sakalopaviṣṭāl

loke kvacid bhati vilobhayan svān |

sampadya bhaktiṁ jagadīśa-bhaktyā

vaikuṇṭham etyātra kathaṁ tvayekṣyaḥ ||132||

 

bhagavat-paramaiśvarya- prānta-sīmā-prakāśane |

vaikuṇṭhe’smin mahā-gopyaḥ prakaṭaḥ sambhavet katham ||133||

śokaṁ sarvaṁ vihāyemaṁ śrīmad-vaikuṇṭha-nāyakam |

nijeṣṭa-deva-buddhyaiva vīkṣasva bhaja mā bhidam ||134||

tato’trāpi sukhaṁ tat tad anantaṁ paramaṁ mahat |

vardhamānaṁ sadā svīya-manaḥ-pūrakam āpsyasi ||135||

 

śrī-gopa-kumāra uvāca—

tataḥ kān api siddhāntān sva-prajñā-gocarān api |

aicchaṁ tad-ānanāc chrotuṁ śrotreṇa prerite haṭhāt ||136||

śaknomi ca na tān praṣṭuṁ amuṁ gaurava-lajjayā |

abhipreyāya sarvajña- varo bhāgavatottamaḥ ||137||

madīya-karṇayoḥ svīya- jihvāyāś ca sukhāya saḥ |

vyāñjayām āsa saṅkṣepāt sarvāṁs tān mad-dhṛdi-sthitān ||138||

 

śrī-nārada uvāca—

paśu-pakṣi-gaṇān vṛkṣa- latā-gulma-tṛṇādikān |

atra dṛṣṭān na manyasva pārthivāṁs tamasān iva ||139||

ete hi sac-cid-ānanda- rūpāḥ śrī-kṛṣṇa-pārṣadāḥ |

vicitra-sevānandāya tat-tad-rūpāṇi bibhrati ||140||

yad-varṇavad yad-ākāraṁ rūpaṁ bhagavato’sya ye |

nija-priyatamatvena bhavayanto’bhajann imam ||141||

tādṛśaṁ te’sya sārūpyaṁ prāptā nānākṛti-śriyaḥ |

manuṣyā munayo devā ṛṣayo matsya-kacchapāḥ ||142||

varāhā narasiṁhāś ca vāmanāś ca trilocanāḥ |

caturmukhāḥ sahasrākṣāḥ mahā-pūruṣa-vigrahāḥ ||143||

sahasra-vaktrāḥ suryendu- vāyu-vahny-ādi-rūpiṇaḥ |

caturbhujādi-rūpāś ca tat-tad-veśādi-rūpiṇaḥ ||144||

rasena yena yenānte veśākārādinā tathā |

sevitvā kṛṣṇa-pādābje yo yo vaikuṇṭham āgataḥ ||145||

tasya tasyākhilaṁ tat-tac- chrīmad-bhagavataḥ priyam |

tasmai tasmai praroceta tasmāt tat-tad-rasādikam ||146||

te ca sarve’tra vaikuṇṭhe śrī-nārāyaṇam īśvaram |

tat-tad-varṇādi-yuktātma- deva-rūpaṁ vicakṣate ||147||

pūrvavad bhajanānandaṁ prāpnuvanti navaṁ navam |

sarvadāpy aparicchinnaṁ vaikuṇṭhe’tra viśeṣataḥ ||148||

ye tv asādharaṇaiḥ sarvaiḥ pūrvair ātma-manoramaiḥ |

parivārādibhir yuktaṁ nijam iṣṭataraṁ prabhum ||149||

sampaśyanto yathā-pūrvaṁ sadaivecchanti sevitum |

te’tyanta-tat-tan-niṣṭhāntya- kaṣṭhavanto mahāśayāḥ ||150||

te cāsyaiva pradeśeṣu tādṛśeṣu purādiṣu |

tathaiva tādṛśaṁ nāthaṁ bhajantas tanvate sukham ||151||

ye caikatara-rūpasya prīti-niṣṭhā bhavanti na |

aviśeṣa-grahās tasya yat-kiñcid-rūpa-sevakāḥ ||152||

ye ca lakṣmī-pater aṣṭā- kṣarādi-manu-tat-parāḥ |

te hi sarve sva-dehānte vaikuṇṭham imam āśritāḥ ||153||

yathā-kāmaṁ sukhaṁ prāpuḥ sarvato’py adhikaṁ sukhāt |

teṣāṁ sva-sva-rasānaikyāt tāratamye’pi tulyatā ||154||

 

yathā dharālambana-ratna-bhūtā

nārāyaṇo’sau sa naro’tha dattaḥ |

śrī-jāmadagnyaḥ kapilādayo’pi

ye kautukāc ca pratimā-sarūpaḥ ||155||

 

ye svarga-lokādiṣu viṣṇu-yajñe-

śvarādayo’mī bhavataiva dṛṣṭāḥ |

matyso’tha kūrmaś ca mahā-varāhaḥ

śrīman-nṛsiṁho nanu vāmanaś ca ||156||

 

anye’vatārāś ca tathaiva teṣāṁ

pratyekam ihābhidayā prabhedāḥ |

te sac-cid-ānanda-ghanā hi sarve

nānātva-bhājo’pi sadaika-rūpaḥ ||157||

 

nānātvam eṣāṁ ca kadāpi māyikaṁ

na jīva-nānātvam iva pratīyatām |

tac-cid-vilasātmaka-śakti-darśitaṁ

nānā-vidhopāsaka-citra-bhāva-jam ||158||

 

ato hi bimba-pratibimba-bhedato

vicitratā sa salile raver iva |

kintv eṣa kha-stho’dvaya eva sarvataḥ

sva-sva-pradese bahudhekṣyate yathā ||159||

 

yathaiva ca pṛthag jñānaṁ sukhaṁ ca pṛthag eva hi |

tathāpi brahma-tādātmye tayor aikyaṁ susidhyati ||160||

evaṁ vicitra-deśeṣu svapnād avāpyānekadhā |

dṛśyamānasya kṛṣṇasya pārṣadānaṁ padasya ca ||161||

ekatvam apy anekatvaṁ satyatvaṁ ca susaṅgatam |

ekasmiṁs toṣite rūpe sarvaṁ tat tasya tuṣyati ||162||

eko vaikuṇṭha-nātho’yaṁ śrī-kṛṣṇas tatra tatra hi |

tat-tat-sevaka-harṣāya tat-tad-rūpādinā vaset ||163||

 

etac ca vṛndā-vipine’gha-hantur

hṛtvārbha-vatsān anubhūtam asti |

śrī-brahmaṇā dvāravatī-pure ca

prāsāda-vargeṣu mayā bhramitvā ||164||

 

durvitarkyā hi sā śaktir adbhutā parameśvarī |

kintv asyaikānta-bhakteṣu gūḍhaṁ kiñcin na tiṣṭhati ||165||

 

patnī-sahasrair yugapat praṇītaṁ

dravyaṁ sa bhuṅkte bhagavān yadaikaḥ |

paśyanti tāny atra yathā pratisvam

ādau mamādattā tad eva me’tti ||166||

 

kvacit keṣv api jīveṣu tat-tac-chakti-praveśataḥ |

tasyāveśāvatārā ye te’pi tadvan matā budhaiḥ ||167||

yādṛśo bhagavān kṛṣṇo mahā-lakṣmir apīdṛśī |

tasya nitya-priyā sāndra- sac-cid-ānanda-vigrahā ||168||

sā sadā bhagavad-vakṣaḥ- sthale vasati tat-parā |

tasyā evāvatārās tāḥ kṛṣṇasyevāparā hi yāḥ ||169||

yā mahā-siddhivat tāsu sarva-sampad-adhīśvarī |

mumukṣu-mukta-bhaktānām upekṣyā saiva bhūtidā ||170||

yasyā eva vilolāyāḥ prāyaḥ sarvatra kathyate |

navānām api bhaktānāṁ bhagavat-priyatādhikā ||171||

evaṁ dharaṇy api jñeyā parāś ca bhagavat-priyāḥ |

 tathaiva bhagavac-chaktir api sā jñāyatāṁ tvayā ||172||

mahā-vibhūti-śabdena yoga-śabdena ca kvacit |

yogamāyādi-śabdena ya kvacic ca nigadyate ||173||

ya sāndra-sac-cid-ānanda- vilāsābhyudayātmikā |

nityā satyāpy anādy-antā yānirvacyā svarūpataḥ ||174||

bhagavad-bhajanānanda- vaicitrī-jananī hi sā |

nānā-vidho bhagavato viśeṣo vyajyate yayā ||175||

tathaiva lakṣmyā bhaktānāṁ bhakter lokasya karmaṇām |

sa sa viśeṣa-vaicitrī sadā sampadyate yataḥ ||176||

sā ca tasyāś ca sā ceṣṭā jñeya tac-chuddha-sevakaiḥ |

atarkyā śuṣka-dustarka- jñāna-sābhinna-mānasaiḥ ||177||

sā parāparayoḥ śaktyoḥ parā śaktir nigadyate |

prabhoḥ svabhāvikī sā hi khyātā prakṛtir ity api ||178||

aṁśāḥ bahu-vidhās tasyā lakṣyante kārya-bhedataḥ |

tasyā eva praticchāyā- rūpā māyā guṇātmikā ||179||

mithyā-prāpañca-jananī mithyā-bhrānti-tamomayī |

ato’nirūpyānityādyā jīva-saṁsāra-kāriṇī ||180||

aṣṭamāvaraṇāsyādhi- ṣṭhātrī mūrtimatī hi yā |

kāryākāra-vikārasyā- prāptyā prakṛtir ucyate ||181||

yasyās tv ati-krameṇaiva muktir bhaktiś ca sidhyati |

utpāditaṁ yayā viśvam aindra-jālika-van mṛṣā ||182||

śaktyā sampāditaṁ yat tu sthiraṁ satyaṁ ca dṛśyate |

kardama-prabhṛtīnāṁ tat- tapo-yogādi-jaṁ yathā ||183||

 

niḥśeṣa-sat-karma-phalaika-dātur

yogīśvarair arcya-padāmbujasya |

kṛṣṇasya śaktyā janitaṁ tayā yan

nityaṁ ca satyaṁ ca paraṁ hi tadvat ||184||

 

evaṁ bhagavatā tena śrī-kṛṣṇenāvatāriṇā |

na bhidyante’vatārās te nityāḥ satyāś ca tādṛśāḥ ||185||

 

eka sa kṛṣṇo nikhilāvatāra-

samaṣṭi-rūpo vividhair mahattvaiḥ |

tais tair nijaiḥ sarva-vilakṣaṇair hi

jayaty anantair bhaga-śabda-vācyaiḥ ||186||

 

nārāyaṇād apy avatāra-bhāve

saṁvyājyamānair madhurair manojñaiḥ |

tat-prema-bhakty-ardra-hṛd-eka-vedyair

māhātmya-vargair vividhair viśiṣṭaḥ ||187||

 

teṣām apy avatārāṇāṁ sevakaiḥ paramaṁ mahat |

labhyate sukham ātmātma- priya-sevā-rasānugam ||188||

upāsanānusāreṇa datte hi bhagavān phalam |

na tatrāparitoṣaḥ syāt kasyacit sādhya-lābhataḥ ||189||

 

vicitra-līlā-vibhavasya tasya

samudra-koṭi-gahanāśayāsya |

vicitra-tat-tad-ruci-dāna-līlā-

vibhūtim uttārkayituṁ prabhuḥ kaḥ ||190||

 

sidhyet tathāpy atra kṛpā-mahiṣṭhatā

yat tāratamye’pi nija-svabhāvataḥ |

spardhādy-avṛttair nikhilair yathā-ruci

prāpyeta seva-sukham antya-sīma-gam ||191||

 

na sac-cid-ānanda-ghanātmanāṁ hi

svalpe’pi saukhye bahu-saukhya-buddhiḥ |

saṁsārikāṇām iva nāpi tuccha-

sukhānubhūtir yatinām iva syāt ||192||

 

tāratamyaṁ tu kalpyeta sva-sva-sevānusārataḥ |

tat-tad-rasa-sajātīya- sukha-vaicitryāpekṣayā ||193||

vaikuṇṭha-vāsino hy ete kecid vai nitya-pārṣadāḥ |

pare kṛṣṇasya kṛpayā sādhayitvemam āgatāḥ ||194||

bhajanānanda-sāmye’pi bhedaḥ kaścit prakalpyate |

bāhyāntarīṇa-bhāvena dūra-pārśva-sthatādinā ||195||

yadyapy eṣāṁ hi nityatvāt sāmyaṁ bhagavato bhavet |

sevya-sevakatāpy āste nityā satyā svabhāvataḥ ||196||

sac-cid-ānanda-sāndratvāc caiṣaṁ bhagavatā saha |

sāmye’pi bhajanānanda- mādhurya-kārya-vidyayā ||197||

kayācid anayātarkya- nānā-madhurimārṇave |

tasmin śrī-kṛṣṇa-pādābje ghaṭate dāsatā sadā ||198||

 

taiḥ sac-cid-ānanda-ghanair aśeṣaiḥ

śrī-kṛṣṇa-devasya yathāvatāraiḥ |

khyāto’vatāritvam ṛte’pi sāmye

tais tair mahattvair madhurair viśeṣaḥ ||199||

 

vadanti kecid bhagavān hi kṛṣṇaḥ

susac-cid-ānanda-ghanaika-mūrtiḥ      |

sa yat paraṁ brahma pare tu sarve

tat-pārṣadā brahmamayā vimuktāḥ ||200||

 

bhakty-ānanda-viśeṣāya līlā-vigraha-dhāriṇaḥ |

tayā bhagavataḥ śaktyā cid-vilāsa-sva-rūpayā ||201||

 

śrī-gopa-kumāra uvāca—

pṛṣṭaṁ mayedaṁ bhagavan dharā-tale

tiṣṭhanti yāḥ śrī-pratimā mahā-prabhoḥ |

tāḥ sac-cid-ānanda-ghanās tayā matā

nīlādri-nāthaḥ puruṣottamo yathā ||202||

 

eko’pi bhagavān sāndra- sac-cid-ānanda-vigrahaḥ |

kṛpayā tatra tatrāste tat-tad-rūpeṇa līlayā ||203||

tat-sarva-nairapekṣyena ko doṣaḥ syāt tad-arcane |

kathañcit kriyamāṇe’pi mahā-lābho’pi budhyate ||204||

tataḥ kathaṁ purāṇebhyaḥ śrūyante tat-tad-uktayaḥ |

apramāṇaṁ ca tā na syur mahan-mukha-viniḥsṛtaḥ ||205||

tac chrūtvoktaṁ prabhoḥ pūjā- mārgādi-guruṇāmunā |

utthāya paramānandān mām āśliṣyedam uttaram ||206||

 

śrī-nārada uvāca—

pratimā yā mayoddiṣṭāḥ sākṣād bhagavatā samāḥ |

tāsām arcana-māhātmyaṁ tāvad āstāṁ sudūrataḥ ||207||

ādyām adhunikīṁ vārcāṁ sva-dharmādy-anapekṣayā |

sākṣāc chrī-bhagavad-buddhyā bhajatāṁ kṛtṛmām api ||208||

na patityādi-doṣaḥ syād guṇa eva mahān mataḥ |

sevottamā matā bhaktiḥ phalaṁ yā paramaṁ mahat ||209||

siddhiḥ syād bhagavad-dṛṣṭyā tṛṇa-sammānanād api |

sakṛd-uccaranān nāmā- bhāsasya śravaṇāt tathā ||210||

kutas tat-smārake tāsyā- dhiṣṭhāne mantra-saṁskṛte |

sarva-bhakti-pade pūjya- māne doṣādi-tarkanam ||211||

 

kadāpi kṛṣṇa-pratimārcanavatāṁ

na sambhavet kṛṣṇa-pareṣv anādaraḥ |

ghaṭeta cet karhy api tad-viṣaktito

gṛṇanti nāgas tad amī stavanty atha ||212||

 

ye tu tat-pratimāṁ nūtnām adhiṣṭhānāṁ harer iti |

bheda-dṛṣṭyātha śailādi- buddhyā sampūjayanti hi ||213||

na mānayanti tad-bhaktān sarva-bhūtāvamāninaḥ |

pūjā-garveṇa vedājñāṁ atikramanti ca prabhoḥ ||214||

ta eva sarva-bhaktebhyo nyūnās te manda-buddhayaḥ |

pūjā-phalaṁ na vindanti ta eva hi yathoditam ||215||

yadyapy aśeṣa-sat-karma- phalato’dhikam uttamam |

teṣām api phalaty eva tat-pūjā-phalam ātmanā ||216||

tathāpi bhagavad-bhakti- yogyaṁ na jāyate phalam |

iti sādhu-varais tat tat tatra tatra vinindyate ||217||

tāni tāni purāṇādi- vacanāny akhilāny api |

tat-tad-viṣayakāny eva manyasva na tu sarvataḥ ||218||

te’pi nūnaṁ na tāṁ pūjāṁ tyajeyur yadi sarvathā |

tadā tan-niṣṭhayā citte śodhite guṇa-darśinām ||219||

kṛpayā kṛṣṇa-bhaktānāṁ prakṣiṇāśeṣa-duṣaṇāḥ |

kālena kiyatā te’pi bhavanti paramottamāḥ ||220||

yathā sakāma-bhaktā hi bhuktvā tat-kāmitaṁ phalam |

kāle bhakti-prabhāvena yogyaṁ vindanti tat-phalam ||221||

yathā ca tatra tat-kālaṁ bhakter yogyaṁ na sat-phalam |

sañjātam iti tac-chuddha- bhaktimadbhir vinindyate ||222||

te hi bhakteḥ phalaṁ mūlaṁ bhagavac-caraṇābjayoḥ |

sadā sandarśana-krīḍā- nanda-lābhādi manvate ||223||

nāpi tatra sahante te vilambaṁ lava-mātrakam |

bhagavān api tān hātuṁ manāg api na śaknuyāt ||224||

ato’nyāny ati-tucchāni sarva-kāma-phalāni hi |

muktiś ca sulabhāny asmāt tad-bhaktir na tu tādṛśī ||225||

tat-prasādena bhaktānām adhīno bhagavān bhavet |

iti svātantrya-hāny eva na tāṁ dadyān maheśvaraḥ ||226||

 

manye mahā-preṣṭha-janānuvaśyatā

na duḥkha-doṣau vidadhīta kaucana |

kintu pramodaṁ nija-bhakta-vatsala-

tvādīn mahā-kīrti-guṇāṁs tanoti sā ||227||

 

viśeṣato nāgara-śekharasya

sva-rāmatādi-sva-guṇāpavādaiḥ |

apekṣaṇīyā parama-priyā sā

kāṣṭhā parā śrī-bhagavattva-sīmnaḥ ||228||

 

sa-prema-bhakteḥ paripākataḥ syāt

kācin mahā-bhāva-viśeṣa-sampat |

sa vai narīṇarti mahā-praharṣa-

samrājya-mūrdhopari tattva-dṛṣṭyā ||229||

 

svabhāvato’thāpi mahārti-śoka-

santāpa-cihnāni bahis tanoti |

bāhyāpi sa preṣṭhatamasya soḍhuṁ

daśā na śakyeta kadāpi tena ||230||

 

lokā bahir-dṛṣṭi-parās tu bhāvaṁ

taṁ bhrāmakaṁ prema-bharaṁ vilokya |

bhaktāv akāmā vihasanti bhaktāṁs

tat-prema-bhaktiṁ bhagavān na datte ||231||

 

sa-premakā bhaktir atīva-durlabhā

svargādi-bhogaḥ sulabho’bhavaś ca saḥ |

cintāmaṇiḥ sarva-janair na labhyate

labhyeta kācādi kadāpi hātakam ||232||

 

kadācid eva kasmaicit tad-ekārtha-spṛhāvate |

taṁ dadyād bhagavān bhaktiṁ loka-bāhyāya dhīmate ||233||

 

śakyaṁ na tad-bhāva-viśeṣa-tattvaṁ

nirvaktum asmābhir atho na yogyam |

bhakti-pravṛtty-artha-paraiḥ prabhoḥ sac-

chāstrair ivājñeṣu viruddhavat syāt ||234||

 

tad-bhāvotkarṣa-mādhuryaṁ vidus tad-rasa-sevinaḥ |

tatratyas tvam api jñāsyasy acirāt tat-prasādataḥ ||235||

 

śrī-gopa-kumāra uvāca—

evaṁ nijeṣṭa-deva-śrī- gopāla-caraṇābjayoḥ |

nitarāṁ darśanotkaṇṭhā tad-vāco me vyavardhata ||236||

tādṛg-bhāva-viśeṣāśā- vatyāpy ajani tat-kṣaṇāt |

tābhyāṁ śokārṇave kṣiptaṁ mām ālakṣyāha sāntvayan ||237||

 

śrī-nārada uvāca—

yadyapy etan mahā-gopyaṁ yujyate nātra jalpitum |

tathāpi tava kātārya- bharair mukharito bruve ||238||

 

ito’dūre’yodhyā vilasati purī śrī-raghupates

tato dūre śrīman-madhura-madhu-puryaiva sādṛśī |

purī dvārāvaty ullasati dayitā śrī-yadupates

tam evāsyāṁ gatvā nija-dayita-devaṁ bhaja dṛśā ||239||

 

prāg ayodhyābhigamane sad-upāyam imaṁ śrnu |

śrī-rāmacandra-pādābja- sevaika-rasikair matam ||240||

sākṣād bhagavatas tasya śrī-kṛṣṇasyāvatāriṇaḥ |

upāsanā-viśeṣeṇa sarvaṁ yadyapi labhyate ||241||

tathāpi raghu-vīrasya śrīmat-pāda-sarojayoḥ |

tayo rasa-viśeṣasya lābhāyopadiśāmy aham ||242||

 

sītā-pate śrī-raghunātha lakṣmaṇa-

jyeṣṭha prabho śrī-hanūmat-priyeśvara |

ity ādikaṁ kīrtaya veda-śāstrataḥ

khyātaṁ smaraṁs tad-guṇa-rūpa-vaibhavam ||243||

 

yena prakāreṇa nijeṣṭa-devo

labhyeta tasyānusṛtiḥ kṛtitvam |

yatrāsya gandho’pi bhavet kriyeta

prītiḥ parā tatra tad-eka-niṣṭhaiḥ ||244||

 

śrī-rāma-pādābja-yuge’valokite

śāmyen na cet sa tava darśanotkatā |

tenaiva kāruṇya-bharārdra-cetasā

praheṣyate dvāravatīṁ sukhaṁ bhavān ||245||

 

saṅkīrtanaṁ tasya yathoditaṁ prabhoḥ

kurvan gatas tatra nija-priyeśvaram |

śrī-kṛṣṇa-candraṁ yadubhir vṛtaṁ ciraṁ

didṛkṣitaṁ drakṣyasi taṁ manoharam ||246||

 

vaikuṇṭhasyaiva deśas te koṣalā-dvārakādayaḥ |

tat tatra gamanāyājñā tad-bhartur na hy apekṣyatām ||247||

tasyājñayāgato’trāhaṁ sarva-hṛd-vṛtti-darśinaḥ |

man-mukhenaiva tasyājñā sampannnety anumanyatām ||248||

 

ekaṁ mahā-bhaktam anugrahītuṁ

svayaṁ kutaścid bhagavān gato’yam |

soḍhuṁ vilambaṁ na hi śakṣyasi tvaṁ

tan-nirgame te’vasaro varo’yam ||249||

 

śrī-gopa-kumāra uvāca—

śrutvā taṁ nitarāṁ hṛṣṭo muhuḥ śrī-nāradaṁ naman |

tasyāśirvādam ādāya śikṣāṁ cānusmarann ayam ||250||

dūrād eva gato’drakṣaṁ vānarāṁs tān itas tataḥ |

plāvamānān mahā-lolān rāma rāmeti vādinaḥ ||251||

taiḥ sahāgre gato vaṁśīm ākarṣadbhiḥ karān mama |

narān apaśyaṁ vaikuṇṭha- pārṣadebhyo’pi sundarān ||252||

tair evārya-varācārair man-naty-ādy-asahiṣṇubhiḥ |

purīṁ praveśito bāhyaṁ prāk prakoṣṭham agam aham ||253||

 

sugrīvāṅgada-jambavat-prabhṛtibhis tatropaviṣṭaṁ sukhaṁ

śrīmantaṁ madhurair |naraiś ca bharataṁ śatrughna-yuktaṁ puraḥ |

dṛṣṭvāhaṁ raghunātham eva nitarāṁ matvā stuvaṁs tat-stavaiḥ

karṇau tena pidhāya dāsya-parayā vācā niṣiddho muhuḥ ||254||

 

bhītas tad-agre’ñjalimān avasthito

niḥsṛtya vegena hanūmatā balāt |

praveśito’ntaḥ-puram adbhutādbhutaṁ

vyalokayaṁ taṁ nṛ-varākṛtiṁ prabhum ||255||

 

prāsāda-mukhye’khila-mādhurī-maye

samrājya-siṁhāsanam āsthitaṁ sukham |

hṛṣṭaṁ mahā-pūruṣa-lakṣaṇānvitaṁ

nārāyaṇenopamitaṁ kathañcana ||256||

 

tato’pi kaiścin madhurair viśeṣair

manoramaṁ cāpa-vilāsi-pāṇim |

sa-prāśraya-hrī-ramitāvalokaṁ

rājendra-līlāṁ śrita-dharma-vārtam ||257||

 

tad-daṛṣṇānanda-bhareṇa mohito

daṇḍa-praṇāmārtham ivāpataṁ puraḥ |

tataś ca tenārtha-vareṇa vāñcito

vyutthāpitas tat-kṛpayā vyalokayam ||258||

 

māṁ tatra hitvā nija-sevayāhṛtaḥ

plutyaikayā śrī-hanūmān gato’ntikam |

sītānurūpā ramate priyā prabhoḥ

savye’sya pārśve’nuja-lakṣmaṇo’nyataḥ ||259||

 

kadāpi śubhrair vara-cāmaraiḥ prabhuṁ

gāyan guṇān vījayati sthito’grataḥ |

kadāpy upaślokayati sva-nirmitaiś

citraiḥ stavaiḥ śrī-hanūmān kṛtāñjaliḥ ||260||

 

śvetātapatraṁ ca bibharty asau kṣaṇaṁ

saṁvāhayet tasya padāmbuje kṣaṇam |

sevā-prakārān yugapad bahūn kṣaṇaṁ

tasminn avaiyagryam aho tanoti ca ||261||

 

parama-harṣa-bharāt kramito hy ahaṁ

jaya jayeti vadan praṇaman muhuḥ |

mṛdula-vāg-amṛtaiḥ paramādbhutair

bhagavatārdra-hṛdā paritarpitaḥ ||262||

 

śrī-bhagavān uvāca—

bho gopa-nandana suhṛttama sādhu sādhu

snehaṁ vidhāya bhavatā vijayaṁ kṛto’tra |

viśramyatām alam alaṁ bahubhiḥ prāyasair

etair na duḥkhaya ciraṁ nija-bāndhavaṁ mām ||263||

 

uttiṣṭhottiṣṭha bhadraṁ te gauravāt sambhramaṁ tyaja |

tvadīya-prema-rūpeṇa yantrito’smi sadā sakhe ||264||

 

śrī-gopa-kumāra uvāca—

atha tasyājñayāgatyotthāpito’haṁ hanūmatā |

śrīmat-pādābja-pīṭhasya nītaś ca nikaṭaṁ haṭhāt ||265||

tadākarṣaṁ manasy etad dīrghāśā phalitādhunā |

vañchātītaṁ ca sampannaṁ phalaṁ tat kutra yāny ataḥ ||266||

gopa-bālaka-veśena svakīyenaiva pūrvavat |

kiyantaṁ nyavasaṁ kālaṁ tatrānanda-bharārditaḥ ||267||

atha śrī-raghu-siṁhasya mahārājadhirājatām |

līlāṁ tad-anurūpāṁ ca vīkṣe dharmānusāriṇīm ||268||

na ceṣṭā-deva-pādānāṁ tat-tat-krīḍānusāriṇīm |

vihāra-mādhurīṁ kāñcin nāpi tāṁ tāṁ kṛpāṁ labhe ||269||

tataḥ śokam ivāmutrāpy āpnuvan śrī-hanūmataḥ |

śrī-rāmacandra-pādābja- mahimnāṁ śravaṇena hi ||270||

sākṣād-anubhavenāpi mano-duḥkhaṁ nivāraye |

tasmin nijeṣṭa-devasya sarvam āropayāmi ca ||271||

pūrvābhyāsa-vaśeneyaṁ vrajabhūmir yadā balāt |

sa tal-līlānukampāśāpy akramed dhṛdayaṁ mama ||272||

tadā mantri-vareṇāhaṁ ālakṣya śrī-hanūmatā |

vicitra-yukti-cāturyai rakṣyeyāśvāsya tatra hi ||273||

 

atha śrī-rāmeṇa prakhara-karuṇā-komala-hṛdā

jagac-cittajñena praṇaya-mṛdunāśvāsya vacasā |

vraja-dvārāvatyāṁ sukham iti samādiśya gamitaḥ

samaṁ taṁ bhallūkāvalī-parivṛḍhenāham acirāt ||274||

 

iti śrī-bṛhad-bhāgavatāmṛte śrī-goloka-māhātmya-nirūpaṇe

vaikuṇṭha-nāmā tṛtīyo'dhyāyaḥ

|| 2.4 |


 

(2.5)



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.