Хелпикс

Главная

Контакты

Случайная статья





atha pañcamo'dhyāyaḥ



atha pañcamo'dhyāyaḥ

 

śrī-gopa-kumāra uvāca—

atha tatra gato vipraiḥ kiyadbhir māthuraiḥ saha |

yādavān krīḍato’drakṣaṁ saṅghaśaḥ sa-kumārakān ||1||

purā kvāpi na dṛṣṭā yā sarvato bhramatā mayā |

madhurimṇāṁ parā kaṣṭhā sā teṣv api virājate ||2||

sarvārtho vismṛto harṣān mayā tad-darśanodbhavāt |

teṣv ākṛṣya pariṣvaktaḥ sarvajña-pravarair aham ||3||

govardhanādri-gopāla- putra-buddhyā praveśitaḥ |

antah-puraṁ kare dhṛtvā sneha-pūrārdra-mānasaiḥ ||4||

 

paśyāmi dūrāt sa-damo mahīyaso

madhye maṇi-svarṇa-maye varāsane |

tulī-varopary upaviśya līlayā

bibhrājamāno bhagavān sa vartate ||5||

 

vaikuṇṭhanāthasya vicitra-mādhurī-

sāreṇa tenāsty akhilena sevitaḥ |

kenāpi kenāpy adhikādhikena

so’musmād api śrī-bhara-sañcayena ca ||6||

 

kaiśora-śobhārdrita-yauvanārcito

bhakteṣv abhivyañjita-cāru-dor-yugaḥ |

mādhurya-bhaṅgi-hrīyamāna-sevaka-

svānto mahāścarya-vinoda-sāgaraḥ ||7||

 

śvetātapatraṁ vitataṁ virājate

tasyopariṣṭad vara-cāmara-dvayam |

pārśva-dvaye bibhramad agrato’sya ca

śrī-pāduke hāṭaka-pīṭha-mastake ||8||

 

śrī-rāja-rājeśvaratānurūpā

paricchadālī parito vibhāti |

nijānurūpāḥ paricārakāś ca

tathā mahā-vaibhava-paṅktayo’pi ||9||

 

sva-svāsane śrī-vasudeva-rāmā-

krūrādayo dakṣiṇato niviṣṭaḥ |

vāme’sya pārśve gada-satyakī ca

puro nidhāyādhipam ugrasenam ||10||

 

mantrī vikadruḥ kṛtavarmaṇā samaṁ

tatraiva vṛṣṇi-pravaraiḥ parair api |

śrī-nārado narma-sugīta-vīṇā-

vādyair amuṁ krīḍati hāsayan saḥ ||11||

 

tiṣṭhan puraḥ śrī-garuḍo’sti taṁ stuvan

pādābja-saṁvāhana-kṛt tathoddhavaḥ |

rahasya-vārtābhir asau priyābhiḥ

santoṣayann asti nijeśvaraṁ tam ||12||

 

nirīkṣya dīrghātma-didṛkṣitāspadaṁ

dūre’pataṁ prema-bhareṇa mohitaḥ |

sa tūdbhata-sneha-rasena pūrito

man-nāyanāyoddhavam ādideśa ||13||

 

mām uddhavo gopa-kumāra-veṣam

ālakṣya hṛṣṭo drutam āgato’sau |

utthāpya yatnād atha cetayitvā

pāṇyor gṛhitvānayad asya pārśvam ||14||

 

nijāntike man-nayanārtham ātmanai-

votthātu-kāmena puro’rpitasya |

pādāmbujasyopari mac-chiro balāt

sva-pāṇinākṛṣya batoddhavo nyadhat ||15||

 

saḥ prāṇa-nāthaḥ sva-karāmbujena me

spṛśan pratīkān parimārjayann iva |

vaṁśīṁ mamādāya karād vilokayaṁs

tuṣṇīṁ sthito’śrūni sṛjan mahārtavat ||16||

 

kṣaṇāt tava kṣemam anāmayo’si kiṁ

sa tatra kaccit prabhaved amaṅgalam |

evaṁ vadann eva daśāṁ sa kām api

vrajan kṛto mantri-vareṇa dhairyavān ||17||

 

agrato darśitās tena saṅketena sabhā-sthitāḥ |

yādavā vasudevādyā nṛpā devās tathārṣayaḥ ||18||

unmīlya padma-netre tān ālokyagre prayatnataḥ |

so’vastabhyeṣad ātmānaṁ purāntar gantum udyataḥ ||19||

 

cirād abhiṣṭaṁ nija-jīviteśaṁ

tathābhilabhya pramadābdhi-magnaḥ |

kim ācarāni pravadāni vā kim

iti sma jānāmi na kiñcanāham ||20||

 

tato bahir niḥsarato yadūttamān

sammanya tambūla-vilepanādibhiḥ |

vidhṛtya māṁ dakṣiṇa-pāṇināñjalau

rāmoddhavābhyām aviśat purāntaram ||21||

 

śvāśruṁ puraṣkṛtya sarohiṇīkaṁ

śrī-devakīṁ sāṣṭa-śatottarāṇi |

prabhuṁ sahasrāṇy atha śoḍaśāgre

’bhyayuḥ sa-bhṛtyāḥ pramudā mahiṣyaḥ ||22||

 

rukmiṇī satyabhāmā sā devī jāmbavatī tathā |

kālindī mitravindā ca satyā bhadrā ca lakṣmaṇā ||23||

anyāś ca rohiṇī-mukhyās tasyaivocitatāṁ gatāḥ |

sarvāḥ sarva-prakāreṇa tulya-dāsī-gaṇārcitāḥ ||24||

 

tābhyām amūbhiś ca sa-lajjam āvṛtaḥ

kumāra-vargair api śobhito’viśat |

prāsādam ātmīyam athāsanottame

nihnutya bhāvaṁ niṣaṣāda hṛṣṭavat ||25||

 

taṁ śrī-yaśodākhila-gopa-sundarī-

gopārbha-vargair iva bhūṣitaṁ tv aham |

paśyan samakṣaṁ dhṛta-veṇum ātmano

dhyeyaṁ punar harṣa-bhareṇa mohitaḥ ||26||

 

kṛpā-bhara-vyagra-manaḥ sa-sambhramaṁ

svayaṁ samutthāya sa nanda-nandanaḥ |

karāmbuja-sparśa-balena me’karot

prabodham aṅgāni muhur vimārjayan ||27||

 

vṛtte bhojana-kāle’pi bhoktum iccham akurvatā |

mātṛṇam āgraheṇaiva kṛtyaṁ madhyāhnikaṁ kṛtam ||28||

devakī-nandanenātha tena kiñcit sva-pāṇinā |

bhojito’haṁ svayaṁ paścād bhuktaṁ santoṣaṇāya me ||29||

kumāra-maṇḍalī-madhye niveśya nijam agrajam |

pariveśayatā svena pūrvavad bālya-līlayā ||30||

mahā-prasādam ucchiṣṭaṁ bhuktvā sva-gṛham ānayat |

bhagavad-bhāva-vijño’sāv uddhavo māṁ balād iva ||31||

tadānīm eva yāto’haṁ samyāk saṁjñāṁ tato’khilam |

tatrānubhūtaṁ vimṛśan muhur nṛtyann amāṁsy adaḥ ||32||

 

manorathānāṁ paramaṁ kilāntam

aho gato’dyaiva yad-iṣṭa-devam |

prāpto’parokṣaṁ vraja-nāgaraṁ taṁ

hṛd-dhyāyamānākhila-mādhurībhiḥ ||33||

 

prasthāyoddhava-saṅgatyā sva-prabhuṁ taṁ vilokayan |

nāśakaṁ harṣa-vaivaśyāt kiñcit kartuṁ paraṁ tataḥ ||34||

vicitraṁ tasya kāruṇya- bharaṁ santatam āpnuvan |

vasaṁs tatra mahānanda- pūrān anubhavāmi yān ||35||

teṣāṁ nirūpanaṁ kartuṁ vācā cittena vā janaḥ |

brahmāyuṣāpi kaḥ śakto bhagavad-bhaktimān api ||36||

 

mokṣe sukhaṁ nanu mahattamam ucyate yat-

tat-koṭi-koṭi-guṇitaṁ gaditaṁ vikuṇṭhe |

yuktyā kayācid adhikaṁ kila koṣalāyāṁ

yad dvārakā-bhavam idaṁ tu kathaṁ nirūpyam ||37||

 

tatrāpi tac-cira-didṛkṣita-jīviteśa-

prāptyā tad-eka-dayitasya janasya yat syāt |

vṛttyā kayāstu vacaso manaso’pi vāttaṁ

tad vai vidus tad-ucitātmani tad-vidas te ||38||

 

evaṁ vasantaṁ māṁ tatra śrīmad-yādava-puṅgavāḥ |

viśva-bāhyāntarānanda- didṛkṣārdra-hṛdo’bruvan ||39||

 

śrī-yādavā ūcuḥ—

vaikuṇṭhato’py uttama-bhūti-pūrite

sthāne tvam etyātra sakhe’smad-anvitaḥ |

yad-vanya-veśena sudīnavad vaser

manyāmahe sādhu na tat kathañcana ||40||

 

citte duḥkham ivāsmākam api kiñcid bhaved ataḥ |

svataḥ siddhaṁ tam asmākam iva veṣādikaṁ tanu ||41||

 

śrī-gopa-kumāra uvāca—

teṣāṁ tatrāgraheṇāpi sva-cittasyācyutasya ca |

alabdhvā sva-rasaṁ teṣu nīcākiñcanavat sthitaḥ ||42||

āsīnasya sabhā-madhye sevitasya maharddhibhiḥ |

pārśve bhagavato’thāhaṁ gantuṁ lajje bibhemi ca ||43||

catur-bāhutvam apy asya paśyeyaṁ tatra karhicit |

na ca krīḍā-viśeṣāṁ taṁ vrajabhūmi-kṛtaṁ sadā ||44||

kadācid eṣa tatraiva vartamānān adūrataḥ |

pāṇḍavān īkṣituṁ gacched ekākī priya-bandhavān ||45||

itthaṁ cirāntanābhīṣṭā- sampūrtyā me vyatheta hṛt |

tādṛg-rūpa-guṇasyāsya dṛṣṭyaivāthāpi śāmyati ||46||

tasya vāg-amṛtais tais taiḥ kṛpābhivyañjanair api |

bhavet sukha-viśeṣo yo jihvā spṛśatu taṁ katham ||47||

evam uddhava-gehe me dināni katicid yayuḥ |

yadi syāt ko’pi śokas taṁ saṁvṛṇomy avahitthāya    ||48||

ekadā nāradaṁ tatrā- gataṁ vīkṣya prāṇamya tam |

harṣeṇa vismayenāpi veṣṭito’vocam īdṛśam ||49||

 

munīndra-veṣa prabhu-pārṣadottama

svargādi-lokeṣu bhavantam īdṛśam |

vaikuṇṭha-loke’tra ca hanta sarvataḥ

paśyāmy aho kautukam āvṛṇoti mām ||50||

 

śrī-nārada uvāca—

gopa-bālaka evāsi satyam adyāpi kautukī |

pūrvam eva mayoddiṣṭam etad asti na kiṁ tvayi ||51||

yathā hi bhagavān ekaḥ śrī-kṛṣṇo bahu-mūrtibhiḥ |

bahu-sthāneṣu varteta tathā tat-sevakā vayam ||52||

śrī-suparṇādayaḥ sarve śrīmad-dhanūmad-ādayaḥ |

uddhavo’pi tathaivāyaṁ tādṛśā yādavādayaḥ ||53||

 

sarve’pi nityaṁ kila tasya pārṣadāḥ

sevā-parāḥ krīḍaṇakānurūpāḥ |

pratyekam ete bahu-rūpavanto’py

ekaṁ bhajāmo bhagavān yathāsau ||54||

 

nānā-vidhās tasya paricchadā ye

nāmāni līlāḥ priya-bhūmayaś ca |

nityāni satyāny akhilāni tadvad

ekāny anekāny api tāni viddhi ||55||

 

āścaryam etat tvam apīdṛg eva san

pūrva-svabhāvaṁ tanuṣe’tra līlayā |

paraṁ mahāścaryam ihāpi lakṣyase

’tṛptārta-cetā iva sarvadā mayā ||56||

 

śrī-gopa-kumāra uvāca—

mayā sa-pāda-graham eṣa natvā

sa-dainyam ukto bhagavaṁs tvam eva |

jānāsi tat sarvam itīdam āha

smitvā nirīkṣyānanam uddhavasya ||57||

 

śrī-nārada uvāca—

uddhavāyam aho gopa- putro govardhanodbhavaḥ |

mādṛśaṁ tvādṛśānāṁ ca mṛgyan vastu sudurlabham ||58||

itas tato bhraman vyagraḥ kadācid api kutracit |

nātikramati cittāntar lagnaṁ taṁ śokam arti-dam ||59||

tad enaṁ bata tatratya- lokānugraha-kātaraḥ |

bhavān api na pārśva-sthaṁ pratibodhayati kṣaṇam ||60||

padaṁ dūrataraṁ tad vai tat-sukhānubhavas tathā |

tat-sādhanam api prārthyam asmākam api durghaṭam ||61||

 

śrīmad-uddhava uvāca—

vrajabhūmāv ayaṁ jātas tasyāṁ gopatvam ācarat |

gopālopāsana-niṣṭho viśiṣṭo’smān mahāṣayaḥ ||62||

sotsāham āha taṁ harṣāt tac chrutvāśliṣya nāradaḥ |

yathāyaṁ labhate’bhīṣṭaṁ tathopādiśa satvaram ||63||

abravīd uddhavo jātyā kṣatriyo’haṁ mahā-mune |

upadeśa-pradāne tan nādhikārī tvayi sthite ||64||

nārado nitarām uccair vihasyāvadad uddhavam |

na vaikuṇṭhe’py apetāsmin kṣatriyatva-matis tava ||65||

uddhavaḥ sa-smitaṁ prāha kiṁ bruyāṁ sā na mādṛśam |

apeteti kilāsmākaṁ prabhor apy apayāti na ||66||

yathā tatra tathātrāpi sad-dharama-paripālanam |

gārhasthyāri-jaya-jeṣṭhya- vipra-sammānanādikam ||67||

tad-uktyā nārado harṣa- bharākrānta-manā hasan |

utplutyotplutya cākrośann idam āha suvismitaḥ ||68||

 

śrī-nārada uvāca—

aho bhagavato līlā- mādhurya-mahimādbhutaḥ |

tad-eka-niṣṭhā-gāmbhīryaṁ sevakānāṁ ca tādṛśām ||69||

 

aho alaṁ kautukam etad īkṣyate

yathaiṣa vikrīḍati martya-loka-gaḥ |

tathaiva vaikuṇṭha-padopari sthito

nija-priyānāṁ paritoṣa-hetave ||70||

 

yal-līlānubhavenāyaṁ bhramaḥ syān mādṛśām api |

vaikuṇṭha-dvārakāyaṁ kiṁ martye vartāmahe’thavā ||71||

 

yuktaṁ tad-eko prabhu-pada-padmayoḥ

sa-prema-bhaktir bhavatām apekṣitā |

bhakta-priyasyāsya ca bhakta-kāmita-

prapūraṇaṁ kevalam iṣṭam uttamam ||72||

 

vaikuṇṭha-vāsocitam īhitaṁ na vo

no marta-loka-sthiti-yogyam apy ataḥ |

aiśvarya-yogyaṁ na hi loka-bandhutā

yuktaṁ ca tasyāpi bhaved apekṣitam ||73||

 

sa-prema-bhakteḥ paramānukūlaṁ

dainyaṁ mahā-puṣṭi-karaṁ sadā vaḥ |

tasyāpi tat-prema-vibhāvane’laṁ

bhogākula-grāmya-vihāra-jātaṁ ||74||

 

premodreka-parīpāka- mahimā kena varṇyatām |

yaḥ kuryāt parameśaṁ taṁ sad-bandhum iva laukikam ||75||

aho laukika-sambandha- bhāvaṁ ca staumi yena hi |

gauravāder vilopena kṛṣṇe sat prema tanyate ||76||

 

śrī-gopa-kumāra uvāca—

evaṁ vadan prema-bharābhiyantrito

vikāra-jātaṁ vividhaṁ bhajan muniḥ |

tūṣṇīm abhūd ārtam athāha māṁ punaḥ

sāpekṣam ālakṣya nijopadeśane ||77||

 

śrī-nārada uvāca—

gopāla-deva-priya gopa-nandana

śrīmān ito dūrataro virājate |

goloka-nāmopari sarva-sīma-go

vaikuṇṭhato deśa-viśeṣa-śekharaḥ ||78||

 

sa māthura-śrī-vrajabhūmi-rūpas

tatraiva devī mathurā-purī ca |

vṛndāvanādi-vraja-bhūmim ātma-

sāraṁ vinā sthātum apārayānti ||79||

 

sā go-pradhāna-deśatvāt sarva śrī-mathurocyate |

goloka iti gūḍho’pi vikhyātaḥ sa hi sarvataḥ ||80||

sa ca tad vraja-lokānāṁ śrīmat-premānuvartinā |

kṛṣṇe śuddhatareṇaiva bhāvenaikena labhyate ||81||

tādṛg bhagavati premā paramaiśvarya-dṛṣṭitaḥ |

sadā sampadyate naiva bhaya-gaurava-sambhavāt ||82||

kevalaṁ laukika-prāṇa- suhṛd-buddhyā sa sidhyati |

lokālokottaro yo’sāv ati-lokottaro’pi yaḥ ||83||

lokānugāpi sānyonyaṁ priyatātīta-laukikā |

madhurāty-adbhutaiśvaryā- laukikatva-vimiśritā ||84||

vyavahāro’sya teṣāṁ ca so’nyonyaṁ prema-vardhanaḥ |

vaikuṇṭhe paramaiśvarya- pade na kila sambhavet ||85||

tādṛśī sāpy ayodhyeyaṁ dvārakāpi tato’dhikā |

ataḥ sa lokaḥ kṛṣṇena dūrataḥ parikālpitaḥ ||86||

sukha-krīḍā-viśeṣo’sau tatratyānāṁ ca tasya ca |

mādhuryāntyāvadhiṁ prāptaḥ sidhyet tatrocitāspade ||87||

aho kila tad evāhaṁ manye bhagavato hareḥ |

sugopya-bhagavattāyāḥ sarva-sāra-prakāśanam ||88||

vaikuṇṭhopari-vṛttasya jagad-eka-śiromaṇeḥ |

mahimā sambhaved eva golokasyādhikādhikaḥ ||89||

martya-lokāntara-sthasya mathura-gokulasya ca |

māhātmyaṁ sarvataḥ śreṣṭham āścaryaṁ kena varṇyatām ||90||

śṛṇu kāṇḍūyate jihvā mameyaṁ capalā sakhe |

ratnam udghaṭayāmy adya hṛṇ-mañjuṣārpitaṁ cirāt ||91||

 

tat-tan-mahā-prema-vihāra-kāmaḥ

kasminn api dvāpara-kāla-śeṣe |

goloka-nātho bhagavān sa kṛṣṇaḥ

kṛtsnāṁśa-pūrṇo’vataraty amuṣmin ||92||

 

nānātvam āptair iva vartamānaiḥ

sarvaiḥ svarūpaiḥ samam advayaḥ sān |

vaikuṇṭha-lokādikam āśu hitvā

nityāṁś ca tatratya-paricchadādīn ||93||

 

sva-pāramaiśvaryam api prasaktaṁ

dūrād upekṣya śriyam āpy ananyām |

asmādṛśo’nanya-gatīṁś ca bhṛtyān

sarvān anādṛtya sa yāti tatra ||94||

 

anyaiḥ sahānyatra na labhyate yal

labdhuṁ sukhaṁ śrī-mathurā-vraje tat |

tatratya-lokair ucita-svabhāvaiḥ

sākaṁ yathecchaṁ nitarāṁ vihṛtya ||95||

 

tad-ātanānāṁ dṛḍha-bhakti-bhāgya-

viśeṣa-bhājāṁ jagatāṁ hi sakṣāt |

dṛśyo bhaven nūnam ananya-kāla-

prāduṣkṛtenātma-kṛpā-bhareṇa ||96||

 

ato vaikuṇṭha-nāthasya vaikuṇṭhe’pi kadācana |

darśanaṁ naiva labhyeta bhavatāpy anvabhāvi tat ||97||

ata evarṣayas tat-tal- loka-vṛttānta-tat-parāḥ |

vaikuṇṭha-nāyakaṁ kecit sahasra-śirasāṁ pare ||98||

nārāyaṇaṁ nara-sakhaṁ ke’pi viṣṇuṁ ca kecana |

kṣīrodaśāyinaṁ tv anye keśavaṁ mathurā-pure ||99||

avatīṛṇaṁ vadanty āryāḥ sva-sva-maty-anusārataḥ |

niṛṇīteśvara-māhātmya- mādhuryādy-avalokanāt ||100||

kintu svayaṁ sa eva śrī- golokeśo nijaṁ padam |

bhūrloka-stham api krīḍā- viśeṣair bhāsayet sadā ||101||

nātra ko’py asti bhinno yat tatratya-jana-vallabhaḥ |

uddhavas tvaṁ ca tatratyas tad gopyaṁ kiñcid ucyate ||102||

 

kaṣṭhām amutraiva paraṁ prabhor gatā

sphuṭā vibhūtir vividha kṛpālutā |

surūpatāśeṣa-mahattva-mādhurī

vilāsa-lakṣmīr api bhakta-vaśyatā ||103||

 

vrajaḥ sa nandasya guṇaiḥ svakīyair

vilāsa-bhūr āsa mahā-vibhūteḥ |

yasyāḥ kaṭākṣena jagad-vibhūtir

vaikuṇṭha-nāthasya gṛheśvarī yā ||104||

 

yasyaika-vṛkṣo’pi nijena kenacid

dravyena kāmāṁs tanute’rthino’khilān |

tathāpi tat tan na sadā prakāśayed

aiśvaryam īśaḥ sva-vihāra-vighnataḥ ||105||

 

sad-veṣa-mātreṇa hi bāla-ghaṭinīṁ

taṁ rakṣasīṁ mātṛ-gatiṁ nināya saḥ |

tad-bandhavān muktim athāsurādikān

sādhu-druhas tādṛśa-līlayānayat ||106||

 

go-dāma-vīthibhir udūkhalāṅghrau

svasyodare bandhanam ādade’sau |

protsāhanena vraja-yoṣitāṁ tan

nṛtyādikaṁ taṁ ca nideśa-vārtitam ||107||

 

rūpasya tasya mahimānam alaṁ na ko’pi

vaktuṁ tathāpi kathayāmi yathātma-śakti |

tasyāpi vismaya-karaṁ yad udīkṣya bhāvaṁ

taṁ go-dvija-druma-latā-taravo’py |agacchan ||108||

 

yat tāta tāsām api dhairya-moṣakaṁ

yā vai kula-strī-kula-pūjitāṅghrayaḥ |

rūpeṇa śīlena guṇena karmaṇā

śraiṣṭhyaṁ gatā hanta mahā-śriyo’pi yāḥ ||109||

 

yad-darśane pakṣma-kṛtaṁ śapanti

vidhiṁ sahasrākṣam api stuvanti |

vañchanti dṛktvaṁ sakalendriyānāṁ

kāṁ kāṁ daśāṁ vā na bhajanti lokāḥ ||110||

 

kiṁ varṇyatāṁ vraja-bhuvo mahimā sa tasya

yatraiva tat sa bhagavān vitanoti rūpam |

yat tādṛśa-prakṛtināpy amunā sametā

nānyatrikā dadhāti bhāvam ime’pi tadvat ||111||

 

vayaś ca tac-chaisava-śobhayaśritaṁ

sadā tathā yauvana-līlayādṛtam |

manojña-kaiśora-daśāvalambitaṁ

pratikṣaṇaṁ nūtana-nūtanaṁ guṇaiḥ ||112||

 

yad yan na pūrvaṁ kṛtam asti kenacit

svayaṁ ca tenāpi kathañcana kvacit |

tat tat kṛtaṁ sundara-bālya-ceṣṭayā

tatra vraje yac ca purā sa duṣkaram ||113||

 

tat-tad-vinodāmṛta-sāgarāntaraṁ

bibhety alaṁ me rasanāvagāhitum |

sadaiva tat-tan-madhura-priyāpi yat

karmāṇy aśakyena janaḥ pravartate ||114||

 

pītaṁ sakṛt karṇa-puṭena tat-tal-

līlāmṛtaṁ kasya haren na cetaḥ |

pravartituṁ vañchati tatra tasmāl

lajjāṁ na rakṣet kila lolatā hi ||115||

 

traimāsiko yaḥ śakaṭaṁ babhañja

sthūlaṁ śayāno mṛdunā padena |

stanyāya rodīty uta yaḥ prasūṁ dvi-

vārau mukhe darśayati sma viśvam ||116||

 

yā sā tṛṇavarta-vadhena līlā

tasyātha yā riṅgana-bhaṅgikābhiḥ |

tvāṁ pātu gopī-gaṇa-toṣaṇāya

kṛtā ca yā gorasa-moṣanena ||117||

 

gopī-gaṇākrośanato jananyāḥ

sākṣād-bhayālokana-caturī sā |

māṁ pātu mṛd-bhakṣaṇa-kautukaṁ tat-

krīḍā sā mātur dadhi-manthane sā ||118||

 

tad-rodanaṁ tad-dadhi-bhaṇḍa-bhañjanaṁ

tac-chikya-patrān navanīta-moṣaṇam |

tan-mātṛ-bhīti-dravaṇaṁ bhayākula-

lokekṣaṇatvaṁ ca mahādbhutaṁ prabhoḥ ||119||

 

ākarṣaṇaṁ yat-tad-ulūkhalasya

baddhasya pāśair jaṭhare jananyā |

ceto haren me’rjuna-bhañjanaṁ tat

tasyāṁ daśāyaṁ ca vara-pradānam ||120||

 

vṛndāvane tarṇaka-cāraṇena

krīḍan ahan vatsa-bakau tathā yaḥ |

māṁ venu-cādyādi-guruh sa vānya-

veśo’vatāj jantu-rutānukārī ||121||

 

prātaḥ sa-vatsaḥ sakhibhiḥ praviṣṭo

vṛndāvanaṁ yān akarod vihārān |

tat-tat-parāmarṣa-mahāhi-vaktra-

praveśanādīn sa-rasān bhaje tān ||122||

 

saras-taṭe sadvala-jemane yā

līlā samākarṣati sā mano me |

tathā prabhos tarṇaka-margaṇe

yā dadhy-odana-grāsa-vilāsi-pāneḥ ||123||

 

brahmāpi yāṁ vīkṣya vilāsa-mādhurīṁ

mumoha tāṁ varṇayituṁ nu ko’rhati |

kva sātma-vatsārbhaka-rūpa-dharitā

kva mugdhavat tat sakhi-vatsa-margaṇam ||124||

 

tat-tad-vilāsāspada-gokulasya

sa brahmaiva māhātmya-viśeṣa-vittamaḥ |

astaut tathā yo bhagavantam ādarān

mūrto mahā-prema-raso vrajasya yaḥ ||125||

 

go-pālanenāgraja-mānanena

vṛndāvana-śrī-stavanena cāsau |

tenāli-gānābhinayādināpi

prabhur vyadhād yāṁ bhaja tāṁ sulīlām ||126||

 

tālī-vane yāvirabhūc ca līlā

yā dhenuka-jñāti-vimardane ca |

sāyaṁ vraja-strī-gaṇa-saṅgame’pi

stotuṁ na śaknomy abhivādaye tām ||127||

 

yo vai vihāro’jani kāliyasya

hṛde yaśodā-tanayasya tasya |

taṁ smartum īśo na bhavāmi śoka-

praharṣa-vegāt katham ālapāni ||128||

 

kva duṣṭa-ceṣṭasya khalasya tasya

daṇḍas tadā krodha-bhareṇa kāryaḥ |

kva connate tat-phaṇa-varga-raṅge

nṛtyotsavo harṣa-bhareṇa tādṛk ||129||

 

kva nigrahas tādṛg-anugrahaḥ kva

sa śeṣo’pi yaṁ varṇayituṁ na śaknuyāt |

tan nāga-patnī-nivahāya me namaḥ

stuty-arcane yo’kṛta kāliyāya ca ||130||

 

tīre hradasyāsya davānalena yā

krīḍādbhutā mañju-vane’py ato’dhikā |

bhāṇḍīra-saṅkrīḍāna-cāturī ca sā

jyeṣṭhasya kīrtyai racitā tanotu śam ||131||

 

manoharā prāvṛṣī yā hi līlā

mahīruhāṅkāśrayanādikā sa |

jīyād vraja-strī-smara-tāpa-dātrī

śarad-vana-śrī-bhara-vardhitā ca ||132||

 

sā vānya-bhūṣa sa ca veṇu-vādya-

mādhurya-pūro’khila-citta-hārī |

tad-gopa-yoṣid-gaṇa-mohanaṁ ca

mayā kadāsyānubhaviṣyate’ddhā ||133||

 

kvāho sā kanyāmbara-moṣaṇotsavaḥ

sā nīpa-mūrdhāny adhirohana-tvarā |

narmāṇi tāny añjali-vandanārthanaṁ

tat-svāṁśa-nītāṁsuka-dātṛtā ca sā ||134||

 

taṁ yajña-viprodana-yācanaṁ ca tat-

patnī-gaṇākarṣaṇam apy amuṣya |

tān bhūṣaṇāvasthiti-vāk-prasādān

īḍe tad-annādana-pāṭavaṁ ca ||135||

 

govardhanādre rucirārcanāṁ tathā

sva-vāma-hastena mahādri-dhāraṇam |

tad-gopa-santoṣaṇam indra-sāntvanaṁ

vande’sya govindatayābhiṣecaṇam ||136||

 

vrajasya vaikuṇṭha-padānudarśanaṁ

lokāc ca nandānayanaṁ pracetasaḥ |

na vaktum arhāmi parānta-sīma-gaṁ

vakṣye kathaṁ taṁ bhagavattva-mādhurīm ||137||

 

vācyaḥ kim eṣāṁ vraja-ceṣṭitānāṁ

yaḥ sarvataḥ śraiṣṭhya-bharo vicāraiḥ |

tad akṣarāṇāṁ śravaṇe praveśād

udeti hi prema-bharaḥ prakṛtyā ||138||

 

kṛṣṇehitānām akhilottamaṁ yas

tarkaiḥ prakarṣaṁ tanute sa dhanyaḥ |

teṣāṁ darākārṇana-mātrato yaḥ

syāt prema-pūrṇas tam ahaṁ namāmi ||139||

 

aho kilāśeṣa-vilakṣaṇasya

tad eka-yogyasya sadā karābje |

vikrīḍatas tat priya-vastuno’pi

spraṣṭuṁ mahattvaṁ rasanā kim iṣṭe ||140||

 

athāpi tat-prasādasya prabhavenaiva kiñcana |

yathā-śakti tad ākhyāmi bhavatv avahito bhavān ||141||

 

na śrī-mukhenopaniṣan-mukhaiḥ kṛtaṁ

yad veda-vākyair aparair vaco-'mṛtaiḥ |

tat tasya bimbādhara-yoga-mātrataḥ

sā dāravī mohana-vaṁśikākarot ||142||

 

vimāna-yānaḥ sura-siddha-saṅghaḥ

samaṁ vadhūbhiḥ praṇayād amuhyan |

mahendra-rudra-druhinādayas tu

mugdhā gatā vismṛta-tattvataṁ te ||143||

 

samādhi-bhaṅgo’tha mahā-munīnāṁ

vikāra-jātasya ca janma teṣu |

tat-kāla-cakra-bhramaṇānuvarti-

candrādi-nityāśu-gater nirodhaḥ ||144||

 

gopāś ca kṛṣṇe’rpita-deha-daihikāt-

māno nijācāra-vicāra-cañcalāḥ |

loka-dvārtheṣv anapekṣitādṛtā

bhāryām api svasya namanti tat-priyām ||145||

 

tad-bālakāḥ saṅga-ratā hi tasya

chāyā ivāmuṁ kṣaṇam apy adṛṣṭvā |

dūre gataṁ kautukataḥ kadācid

ārtā ramante tvarayā spṛśantaḥ ||146||

 

rādhādyās tāḥ parama-bhagavatyas tu paty-ātmajādīn

lokān dharmān hriyam api parityajya bhāvaṁ tam āptāḥ |

yenājasraṁ madhura-kaṭukair vyākulās tad-vikārair

mugdhāḥ kiñcit taru-gati-mitā nānusandhātum īśāḥ ||147||

 

āścaryaṁ vai śṛṇu paśu-gaṇā buddhi-hīnatvam āptā

gāvo vatsā vṛṣa-vana-mṛgāḥ pakṣiṇo vṛkṣa-vaśāḥ |

dūre krīḍā-rata-jala-khagaḥ sthāvara jñāna-śūnyā

nādyo meghā api nija-nijaṁ |tātyajus taṁ sva-bhāvam ||148||

 

carāḥ sthiratvaṁ caratāṁ sthirā gatāḥ

sa-cetanā moham acetanā matim |

nimajjitāḥ prema-rase mahaty aho

vikāra-jātākramitāḥ sadābhavan ||149||

 

rāso hi tasya bhagavattva-viśeṣa-gopyaḥ

sarvasva-sāra-paripāka-mayo vyanakti |

utkṛṣṭata-mādhurīmāpara-sīma-niṣṭhāṁ

lakṣmyā manoratha-śatair api yo durāpaḥ ||150||

 

aho vaidagdhī sā madhura-madhurā śrī-bhagavataḥ

samākarṣaty uccair jagati kṛtinaḥ kasya na manaḥ |

kula-strīṇāṁ tāsāṁ vana-bhuvi tathākarṣaṇam atho

tathā vāk-cāturyaṁ sapadi ruditaṁ tābhir api yat ||151||

 

ślāghe’vahitthākṛtitaṁ hares taṁ

tat-kāku-jātād yadi sā sthitā syāt |

vyaktātma-bhāvaḥ kṣaṇataḥ sa reme

tā mohayan kāma-kalāvalībhiḥ ||152||

 

antardhānaṁ tasya tad-vipralambha-

līlā-dakṣasyāniśaṁ ko na gāyet |

yat tās tādṛg dhairya-gāmbhīrya-bhājo

’naiṣīt tāṁ tām uktim īhāṁ daśāṁ ca ||153||

 

bibhemy asmād dhanta durbodha-līlāt

kva tat tasyāḥ sāra-saubhagya-dānam |

kva sadyo’ntardhānato rodanābdhāv

anāthāyā yātanaikākinī yā ||154||

 

tāsām ārtyā gītavad-rodanād yaḥ

prādurbhūyānanda-pūraṁ vyadhatta |

yaḥ praśnānām uttaraṁ tad dadau ca

svasyarṇitva-sthāpakaṁ so’vatu tvām ||155||

 

sā maṇḍalī-bandhana-cāturī prabhoḥ

sā nṛtya-gītādi-kālāsu dakṣatā |

sa pūrva-śobhādhikatā-paramparā

muñcati ceto mama viśva-mohinī ||156||

 

kṛṣṇāṅghri-padma-makaranda-nipāna-lubdho

jānāti tad-rasa-lihāṁ paramaṁ mahattvam |

brahmaiva gokula-bhuvām ayam uddhavo’pi

gopī-gaṇasya yad imau lasataḥ sma tat tat ||157||

 

yeṣāṁ hi yad vastuni bhāti lobhas

te tadvatāṁ bhāgya-balaṁ vidanti |

gopyo mukundādhara-pāna-lubdhā

gāyanti saubhāgya-bharaṁ muralyāḥ ||158||

 

tad goṣṭha-lokeṣu mahādbhutasyā-

saktiḥ sadā prema-bhareṇa teṣu |

yayā gataṁ jyeṣṭha-sutaṁ stuvantaṁ

vidhiṁ namantaṁ na didṛkṣate’pi ||159||

 

tat-pāda-padmaika-gatīṁś ca mādṛśān

sambhāṣituṁ notsahate’pi sa kṣaṇam |

tair mohito’sau kila goṣṭha-nāgaro

vanyair vicitrauṣadhi-mantra-vittamaiḥ ||160||

 

teṣāṁ tad-āsaktir api kva vācyā

ye nanda-gopasya kumāram enam |

premṇā vidanto bahu sevamānā

sadā mahartyaiva nayanti kālam ||161||

 

kālātītā jñāna-sampatti-bhājām

asmākaṁ ye pūjya-pādāḥ samantāt |

vaikuṇṭhasyānuttamānanda-pūra-

bhājām eṣāṁ yādavānām apījyāḥ ||162||

 

kṛṣṇena na vraja-janāḥ kila mohitās te

taiḥ sa vyamohi bhagavān iti satyam eva |

gatvā mayaiva sa hi vismṛta-deva-kāryo

’nusmāritaḥ kim iti kṛtyam aho kathañcit ||163||

 

kathaṁ katham api prajñen- ākrūreṇa balād iva |

vrajān madhu-purīṁ nīto yadūnāṁ hitam icchatā ||164||

sa tān vraja-janān hātuṁ śaknuyān na kadācana |

abhīkṣṇaṁ yāti tatraiva vasati krīḍati dhruvam ||165||

 

paraṁ parama-kautukī viraha-jāta-bhāvormito

vrajasya vividhehitaṁ nija-manoramaṁ vīkṣitum |

nikuñja-kuhare yathā bhavati nāma so’ntarhitas

tathā vividha-līlayāpasarati chalāt karhicit ||166||

 

manye’ham evaṁ parama-priyebhyas

tebhyaḥ pradeyasya sudurlabhasya |

dravyasya kasyāpi samarpaṇārho

vadānya-mauler vyavahāra eṣaḥ ||167||

 

yathā krīḍati tad-bhūmau goloke’pi tathaiva saḥ |

adha-ūrdhvatayā bhedo’nayoḥ kalpyeta kevalam ||168||

kintu tad-vraja-bhūmau sa na sarvair dṛśyate sadā |

taiḥ śrī-nandādibhiḥ sārdham aśrāntaṁ vilasann api ||169||

śrī-suparṇādayo yadvad vaikuṇṭhe nitya-pārṣadāḥ |

goloke tu tathā te’pi nitya-priyatamā matāḥ ||170||

te hi sva-prāṇa-nāthena samaṁ bhagavatā sadā |

lokayor eka-rūpeṇa viharanti yadṛcchayā ||171||

 

śrī-golokaṁ gantum arhanty upāyair

yādṛgbhis taṁ sādhakas tādṛśaiḥ syuḥ |

draṣṭuṁ śaktā martya-loke’pi tasmiṁs

tādṛk-krīḍaṁ suprasannaṁ prabhuṁ tam ||172||

 

tāta tādṛśa-gopāla- deva-pāda-sarojayoḥ |

vinoda-mādhurīṁ tāṁ tām utsuko’sīkṣituṁ katham ||173||

satyaṁ jānīhi re bhrātas tat-prāptir ati-durghaṭā |

tat-sādhanaṁ ca nitarām eṣa me niścayaḥ paraḥ ||174||

prāṇinaḥ prāyaśaḥ śūnyā hitāhita-vivecanaiḥ |

narā ca katicit teṣu santv ācāra-vicāriṇaḥ ||175||

dṛśyante’thāpi bahavas te’rtha-kāma-parāyaṇāḥ |

svarga-sādhaka-dharmeṣu ratās tu katicit kila ||176||

teṣāṁ katipaye syūr vā ratā niṣkāma-karmasu |

tathāpy arāginas teṣāṁ kecid eva mumukṣavaḥ ||177||

teṣāṁ parama-haṁsā ye muktāḥ syūḥ kecid eva te |

kecin mahāśayās teṣu bhagavad-bhakti-tat-parāḥ ||178||

śrīman-madana-gopāla- pada-padmaika-suhṛde |

ratātmāno hi nitarāṁ durlabhās teṣv api dhruvam ||179||

evaṁ tat-tat-sādhanānāṁ rītir apy avagamyatām |

taj-jñāpakānāṁ śāstrāṇāṁ vacanānāṁ ca tādṛśī ||180||

tatrāpi yo viśeṣo’nyaḥ keṣāñcit ko’pi vartate |

lokānāṁ kila tasyāham ākhyāne nādhikāravān ||181||

 

śrī-gopa-kumāra uvāca—

ity uktvoddhavam āliṅgya sa-dainyaṁ kāku-cāṭubhiḥ |

yayāca nāradas tasya kiñcit tvāṁ kathayeti saḥ ||182||

jagau premāturaḥ śīṛṣṇo- ddhavo nīcair muhur naman |

vande nanda-vraja-strīṇāṁ pāda-reṇum abhīkṣṇaśaḥ ||183||

kṣaṇān mahārtito vyagro gṛhitvā yavasāṁ radaiḥ |

nāradasya padau dhṛtvā hari-dāso’vadat punaḥ ||184||

 

āsām aho caraṇa-reṇu-juṣām ahaṁ syāṁ

vṛndāvane kim api janma-latausādhīnām |

yā dustyajaṁ svajanam arya-pathaṁ ca hitvā

bhejur mukunda-padavīṁ śrutibhir vimṛgyam ||185||

 

atha prema-parīpāka- vikārair vividhair vṛtaḥ |

sa-camatkāram utplutya so’gāyat punar uddhavaḥ ||186||

 

nāyaṁ śriyāṅga u nitānta-rateḥ prasādaḥ

svar-yoṣitaṁ nalina-gandha-rucāṁ kuto’nyaḥ |

rāsotsave’sya bhuja-daṇḍa-gṛhīta-kaṇṭha-

labdhāśiṣaṁ yā udagad vraja-sundarīṇām ||187||

 

tato’ti-vismayāviṣṭo nārado bhagavān punaḥ |

nirīkṣyamāṇo mām ārtaṁ sa-sambhramam idaṁ jagau ||188||

 

śrī-nārada uvāca—

śreyastamo nikhila-bhāgavata-vrajeṣu

yāsāṁ padāmbuja-rajo bahu vandamānaḥ |

yāsāṁ padābja-yugalaika-rajo-'bhimarṣa-

saubhagya-bhāk-tṛṇa-janīm uta yācate’yam ||189||

 

saubhāgya-gandhaṁ labhate na yāsāṁ

sā rukmiṇī yā hi hari-priyeti |

khyātācyutāśāsta-kulīna-kanyā-

dharmaika-narmokti-bhiyā mṛteva ||190||

 

kva svar-devya iva strīṇāṁ madhye śreṣṭhatamā api |

kālindī-satyabhāmādyāḥ kva cānyā rohiṇī-mukhāḥ ||191||

ahaṁ varākaḥ ko nu syāṁ tāsāṁ māhātmya-varṇane |

tathāpi cāpalā jihvā mama dhairyaṁ na rakṣati ||192||

 

bho gopa-putra vraja-nātha-mitra he

tat-prema-bhakta-pravaro’yam uddhavaḥ |

tat-sāra-kāruṇya-viśeṣa-bhāgyatas

tāsāṁ vraje prema-bharaṁ tam aikṣata ||193||

 

tāsāṁ prasādātiśayasya gocaras

tat-saṅgato vismṛta-kṛṣṇa-saṅgamaḥ |

nidhāram etaṁ vyavahāram īdṛśam

kurvan vaded yat tad atīva sambhavet ||194||

 

śvaphalka-putro bhagavat-pitṛvyaḥ

sa nīrasa-jñāna-viśuddha-cetāḥ |

vṛddho dayārdrāntaratā-vihīnaḥ

kaṁsasya dautye’bhirato vraje yān ||195||

 

sañcintayan kṛṣṇa-padāmbuja-dvayaṁ

tasya prakarṣātiśayaṁ nyavarṇayat |

gopī-mahotkarṣa-bharānuvarṇanais

tal-lālito dharṣṭyam abhāvayan hṛdi ||196||

 

yad arcitaṁ brahma-bhavādibhiḥ suraiḥ

śriyā ca devyā munibhiḥ sa-sātvataiḥ |

go-caraṇāyānucaraiś carad vane

yad gopikānāṁ kuca-kuṅkumācitam ||197||

 

apy aṅghri-mūle patitasya me vibhuḥ

śirasy adhāsyan nija-hasta-paṅkajam |

dattābhayaṁ kāla-bhujaṅga-raṁhasā

prodvejitānāṁ śaraṇāśiṣaṁ nṛṇam ||198||

 

samarhaṇaṁ yatra nidhāya kauṣikas

tathā baliś cāpajagat-trayendratām |

yad vā vihāre vraja-yoṣitāṁ śramaṁ

sparśena saugandhika-gandhy apānudāt ||199||

 

pitāmaho’sau kuru-pāṇḍavānām

bṛhad-vrato dharma-paro’pi bhīṣmaḥ |

vrajāṅganotkarṣa-nirūpaṇena tam

anta-kāle bhagavantam astaut ||200||

 

lalita-gati-vilāsa-valgu-hāsā

prāṇaya-nirīkṣaṇa-kalpitoru-manāḥ |

kṛtam anukṛtavatyā unmadāndhāḥ

prakṛtim agaman kila yasya gopa-vadhvaḥ ||201||

 

tas tathaivāhur anyonyaṁ kauravendra-pura-strīyaḥ |

paśyantyo bhagavantaṁ taṁ gacchantaṁ sva-puraṁ tataḥ ||202||

 

nūnaṁ vrata-snana-hutādineśvaraḥ

samarcito hy asya gṛhita-pāṇibhiḥ |

pibanti yaḥ sākhya-dharāmṛtaṁ muhur

vraja-strīyaḥ sammumuhur yad-āśayāḥ ||203||

 

śrī-gopa-kumāra uvāca—

evaṁ vadan sa bhagavān parirabdhavān māṁ

premābdhi-kampa-pulakāśru-taraṅga-magnaḥ |

daṣṭvā radais tad-anuvarṇana-lola-jihvāṁ

nṛtyan vicitram agamād vividhām avasthām ||204||

 

kṣaṇāt svasthyam ivāsādya dṛṣṭvā māṁ dīna-mānasam |

sāntvayan slakṣṇayā vācā munīndraḥ punar āha saḥ ||205||

 

śrī-nārada uvāca—

idaṁ tu vṛttaṁ sarvatra gopanīyaṁ sadā satām |

viśeṣato mahaiśvarya- prākaṭya-bhara-bhūmiṣu ||206||

atas tadānīṁ vaikuṇṭhe na mayā te prakāśitam |

paraṁ tvad-bhāva-mādhurya- lolito’trāvadaṁ kiyat ||207||

svasyoddhavasya te’py eṣa kṛtvāhaṁ śapathaṁ bruve |

duḥsādhyaṁ tat-padaṁ hy atra tat-sādhanam api druvam ||208||

 

kintūpadeśāṁ hitam ekam etaṁ

mattaḥ śṛṇu śrī-puruṣottamākhyam |

kṣetraṁ tad atrāpi vibhāty adūre

pūrvaṁ tvayā yad bhuvi dṛṣṭam asti ||209||

 

tasmin subhadrā-balarāma-samyutas

taṁ vai vinodaṁ puruṣottamo bhajet |

cakre sa govardhana-vṛndakāṭavī

kālindajā-tīra-bhuvi svayaṁ hi yam ||210||

 

sarvāvatāraika-nidhāna-rūpas

tat-tac-caritrāṇi ca santanoti |

yasmai ca roceta yad asya rūpaṁ

bhaktāya tasmai khalu darśayet tat ||211||

 

śrī-kṛṣṇa-devasya sadā priyaṁ tat

kṣetraṁ yathā śrī-mathurā tathaiva |

tat-pāramaiśvarya-bhara-prakāśa-

lokānusāri-vyavahāra-ramyam ||212||

 

gatas tatra na santṛpyes tastā darśanato’pi cet |

tadā tatrānutiṣṭhes tvaṁ nijeṣṭa-prāpti-sādhanam ||213||

tac ca śrī-ballavī-prāṇa- nātha-pāda-sarojayoḥ |

premaiva tad-vraja-prema- sājātīyaṁ na cetarat ||214||

nidānaṁ tu paraṁ premṇāṁ śrī-kṛṣṇa-karuṇā-bharaḥ |

kasyāpy udety akasmād vā kasyacit sādhana-kramāt ||215||

yathodarān mīlaty annaṁ pākvaṁ vā pāka-sādhanam |

sādhakasyocyate śāstra- gatyāyaṁ sādhana-kramaḥ ||216||

tat tu laukika-sad-bandhu- buddhyā prema bhayādi-jam |

vighnaṁ nirasya tad gopa- gopī-dāsyepsayārjayet ||217||

tad dhi tat-tad-vraja-krīḍā- dhyāna-gāna-pradhānayā |

bhaktyā sampadyate preṣṭha- nāma-saṅkīrtanojjvalam ||218||

tad eka-rasa-lokasya saṅge’bhivyaktatāṁ svataḥ |

prajāsyad api tad vastu gopanīyaṁ prayatnataḥ ||219||

tad vai tasya priya-krīḍā- vana-bhūmau sadā rahaḥ |

nivasaṁs tanuyād evaṁ sampadyetācirād dhruvam ||220||

tat karma-jñāna-yogādi- sādhanād dūrataḥ sthitam |

sarvatra nairapekṣyena bhūṣitaṁ dainya-mūlakam ||221||

yenāsādharaṇāśaktā- dhama-buddhiḥ sadātmani |

sarvotkarṣānvite’pi syād buddhais tad dainyam iṣyate ||222||

yayā vācehayā dainyaṁ matyā ca sthairyam eti tat |

taṁ yatnena bhajed vidvāṁs tad-viruddhāni varjayet ||223||

dainyaṁ tu paramaṁ premṇaḥ paripākena janyate |

tāsāṁ gokula-nārīṇām iva kṛṣṇa-viyogataḥ ||224||

paripākena dainyasya premājasraṁ vitanyate |

parasparaṁ tayor itthaṁ kārya-kāraṇatekṣyate ||225||

bhrātaḥ premṇaḥ svarūpaṁ yat tad dhi jānanti tad-vidaḥ |

yasya cittārdratā-jātaṁ bāhyaṁ kampādi-lakṣaṇam ||226||

 

dāvānalārcir yamunāmṛtaṁ bhavet

tathā tad apy agni-śikheva yadvatam |

viṣaṁ ca pīyūṣam aho sudhā viṣaṁ

mṛtiḥ sukhaṁ jīvānam arti-vaibhavam ||227||

 

yato vivektuṁ na hi śakyate’ddha

bhedaḥ sa sambhoga-viyogayor yaḥ |

tathedam ānanda-bharātmakaṁ vā-

thavā mahā-śoka-mayāṁ hi vastu ||228||

 

bhavanti sampatty-udayena yasya

sadā mahonmatta-viceṣṭitāni |

na yad vinā sañjanayet sukhaṁ sā

nava-prakārāpi mukunda-bhaktiḥ ||229||

 

yathā hi śāko lavaṇaṁ vinaiva

kṣudhaṁ vinā bhogya-cayo yathā ca |

vinārtha-bodhād iva śāstra-pāṭhaḥ

phalaṁ vinārāma-gaṇo yathaiva ||230||

 

samānyataḥ kiñcid idaṁ mayoktaṁ

vaktuṁ viśeṣena na śakyate tat |

premā tu kṛṣṇe vraja-yoṣitāṁ yas

tat-tattvam ākhyātum alaṁ kathaṁ syām ||231||

 

kṛṣṇe gate madhu-purīṁ bata ballavīnāṁ

bhāve’bhavat sapadi yo laya-vahni-tīvraḥ |

premāsya hetur uta tattvam idaṁ hi tasya

mā tad-viśeṣām aparaṁ bata boddhum iccha ||232||

 

sā rādhikā bhagavatī kvacid īkṣyate cet

premā tadānubhavam rcchati mūrtimān saḥ |

śakyeta ced gaditum eṣa tayā tadaiva

śrūyeta tattvam iha ced bhavati sva-śaktiḥ ||233||

 

cet kṛṣṇacandrasya mahāvatāras

tādṛg-nija-prema-vitāna-kārī |

syād vā kadācid yadi rādhikāyāḥ

premānubhūtiṁ tad upaity athāpi ||234||

 

tad gaccha śīghraṁ tat kṣetraṁ māthuraṁ vrajabhū-bhava |

nijārthi-siddhaye tvaṁ hi na mādṛk tad-dayālayaḥ ||235||

 

śrīmad-uddhava uvāca—

kṣetraṁ yathā tat puruṣottamaṁ prabhoḥ

priyaṁ tathaitat puram apy ado yathā |

pareśatālaukikatocitehitair

vibhūṣitaṁ tasya tathedam apy ṛtam ||236||

 

śrī-devakī-nandana eṣa naḥ prabhus

tad-rūpa-dhārī puruṣottame svayam |

sthairyaṁ bhajan krīḍati tan-nivāsināṁ

tat-prema-pūrārdra-hṛdaṁ sadā mude ||237||

 

yat tatra saṁsiddhyati vastv ihāpi

sampadyate tat kila nāsti bhedaḥ |

kintv asya tatra vraja-bhū-caritra-

dṛṣṭi-śrutibhyāṁ bhavitā sa śokaḥ ||238||

 

tasmin jagannātha-mukhābja-darśanān

mahā-prasādāvali-lābhataḥ sadā |

yatrotsavaughānubhavād api kṣuraty

ullāsa evātmani naiva dīnatā ||239||

 

taṁ vinodeti na premā goloka-prāpakaṁ hi yat |

na ca tal-loka-lābhena vināsya svāsthyam udbhavet ||240||

 

punas tato’sau para-duḥkha-kātaraḥ

praheṣyati śrī-puruṣottamas tv imam |

sva-gokule śrī-mathurā-vibhūṣaṇe

tad eṣa tatraiva kathaṁ na calyate ||241||

 

tatraivotpadyate dainyaṁ tat-premāpi sadā satām |

tat-tac-chūnyam ivāraṇya- sarid-giry-ādi paśyatām ||242||

sadā hā-hā-ravākrānta- vadanānāṁ tathā hṛdi |

mahā-santāpa-dagdhānāṁ sva-priyaṁ parimṛgyatām ||243||

 

śrī-gopa-kumāra uvāca—

mantri-pravara-vākyaṁ tat sva-hṛdyaṁ nyāya-bṛṁhitam |

niśamya nitarāṁ prīto bhagavān nārado’bravīt ||244||

 

śrī-nārada uvāca—

satyam uddhava tad-bhūmi- lokeṣu prītimān asi |

vādasyāsviṣṭa-siddhy-artham attha mantram imaṁ hitam ||245||

tasya vraja-bhuvi vetti bhavān eva mahiṣṭhatām |

nijeṣṭa-daivatāṁ kṛṣṇaṁ tyaktvā yatrāvasac ciram ||246||

 

śrī-gopa-kumāra uvāca—

paritaḥ punar ālokya lakṣaṇāni śubhāni saḥ |

hṛṣṭo mām āha sarva-jño nārado vaiṣṇava-priyaḥ ||247||

 

śrī-nārada uvāca—

vraja-vīra-priya śrīman svārthaṁ viddhy āśu sādhitam |

etac cāsti mahā-bhāga puraivānumitaṁ mayā ||248||

 

śrī-vaikuṇṭhe’tula-sukha-bhara-prānta-sīmāspade’syā

yodhyā-puryāṁ tad-adhikatare dvārakākhye pure’smin |

āyātasyāpi tava valate durghaṭaṁ citta-duḥkhaṁ

svargādau ca prabhu-vara-padābjekṣaṇenāpy abodhaḥ ||249||

 

tac cāmuṁ ca sva-dayita-vara-svāmi-pādāravinda-

dvandve dṛśye praṇaya-paṭalī-vardhanāyaiva manye |

asmiṁl loke katham itarathā sambhaved duḥkha-hetus

tasmiṁs tasminn api mati-pade tatra tatrājñatā vā ||250||

 

yayā hṛt-kṣobha-rāhityān mahā-kautukato’pi te |

vṛttaṁ bhāva-viśeṣena tat-tal-loke’cyutekṣaṇaṁ ||251||

tad gacchatu bhav



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.