|
|||
atha dvitīyo'dhyāyaḥatha dvitīyo'dhyāyaḥ
śrī-gopa-kumāra uvāca— śrī-mathurottama viśrāntau snatvā vṛndāvanaṁ gataḥ | atra govardhanādau ca yathā-kāmaṁ pribhraman ||1|| pibaṁś ca gorasaṁ pūrva- bandhavais tair alakṣitaḥ | bhajan sva-japyam anayaṁ dināni katicit sukham ||2|| atha sandarśanotkaṇṭhā jagad-īśasya sājani | yayedaṁ śunyavad vīkṣya puruṣottamam asmaram ||3|| ārtas tatra jagannāthaṁ draṣṭum oḍhrān punar vrajan | pathi gaṅgā-taṭe’paśyaṁ dharmācāra-parān dvijān ||4|| vicitra-śāstra-vijñebhyas tebhyaś cāśrauṣam adbhutam | svarga-nāmordhva-deśe’sti deva-loko’ntarīkṣitaḥ ||5|| vimānāvalibhiḥ śrīmān nirbhayo duḥkha-varjitaḥ | jarā-maraṇa-rogādi- doṣa-varga-bahiṣkṛtaḥ ||6|| mahā-sukhamayo labhyaḥ puṇyair atrottamaiḥ kṛtaiḥ | yasya śakro’dhipo jyāyān bhrātā śrī-jagadīśituḥ ||7|| yadyāpy asti vila-svargo viṣṇu-śeṣādy-alaṅkṛtaḥ | bhauma-svargaś ca tad-dvīpa- varṣādiṣu pade pade ||8|| vicitra-rūpa-śrī-kṛṣṇa- pūjotsava-virājitaḥ | tathāpy ūrdhvataro loko divyas tābhyāṁ viśiṣyate ||9|| yasmin śrī-jagadīśo’sti sākṣād aditi-nandanaḥ | tasyopendrasya vārtā ca śrī-viṣṇor adbhutā śrutā ||10||
āruhya pakṣīndram itas tato’sau krīḍan vinighnann asurān manojñaiḥ | līlā-vacobhī ramayann ajasraṁ devān nija-bhratṛtayārcyate taiḥ ||11||
tad-darśane jāta-manoratha-kulaḥ saṅkalpa-pūrvam sva-japaṁ samācaran | svalpena kālena vimānam āgataṁ mudāham āruhya gatas tripiṣṭapam ||12||
pūrvaṁ gaṅgā-taṭa-nṛpa-gṛhe yasya dṛṣṭa pratiṣṭhā taṁ śrī-viṣṇuṁ sura-gaṇa-vṛtaṁ sac-cid-ānanda-sāndram | tatrāpaśyaṁ rucira-garuḍa-skandha-siṁhāsana-sthaṁ vīṇā-gītaṁ madhura-madhuraṁ nāradasyārcayantam ||13||
prāpya prāpyaṁ draṣṭum iṣṭaṁ ca dṛṣṭvā tatrātmānaṁ manyamānaḥ kṛtārtham | dūrād bhūyo daṇḍavad vandamānas tenāhūto’nugraha-snigdha-vācā ||14||
diṣṭyā diṣṭyā gato’si tvam atra śrī-gopa-nandana | alaṁ daṇḍa-praṇāmair me nikaṭe’nusarābhayam ||15|| tasyājñayā mahendreṇa preritair tridaśair aham | agrataḥ sādaraṁ nītvā prayatnād upaveśitaḥ ||16||
divyair dravyais tarpito nandanākhye 'raṇye vāsaṁ prāpito’gaṁ praharṣam | vīkṣe kācit tatra bhīr nāsti śoko rogo mṛtyur glānir artir jarā ca ||17||
santu vā katicid doṣās tān ahaṁ gaṇayāmi na | tādṛśaṁ jagadīśasya sandarśana-sukhaṁ bhajan ||18|| mahendreṇārcyate svarga- vibhūtibhir asau prabhuḥ | bhratṛtveneśvaratvena śaraṇatvena cānv-aham ||19|| manasy akaravaṁ caitad aho dhanyaḥ śatakratuḥ | yo hi śrī-viṣṇunā dattaṁ sādhayitvā nirākulam ||20|| trailokaiśvaryam āsādya bhagavantam imaṁ mudā | upahāra-cayair divyair gṛhyamānaiḥ svayaṁ yajet ||2x|| evaṁ mamāpi bhagavān ayaṁ kiṁ kṛpayiṣyati | iti tatrāvasaṁ kurvan sva-saṅkalpaṁ nijaṁ japam ||22|| athaikasya munīndrasya dūṣayitvā priyāṁ balāt | lajjayā śāpa-bhityā ca śakraḥ kutrāpy alīyata ||23|| devair anviśya bahudhā sa na prāpto yadā tataḥ | arājakatvāt trailokyam abhibhūtam upadravaiḥ ||24|| śrī-viṣṇor ājñayā devair guruṇā preritair atha | aindre pade’bhiṣikto’ham adity-ādy-anumoditaḥ ||25|| tato’ditiṁ śacīṁ jīvaṁ brāhmaṇān api mānayan | trailokye vaiṣṇaviṁ bhaktiṁ pūrṇaṁ prāvartayaṁ sadā ||26|| svayaṁ tasyāḥ prabhāvena svarājye’pi yathā purā | sadākiñcana-rūpo’haṁ nyavasan nandane vane ||27|| atyajaṁś ca japaṁ svīyam akṛtajñatva-śaṅkāyā | vismartuṁ naiva śaknomi vrajabhūmim imaṁ kvacit ||28||
tac-choka-duḥkhair anutapyamānaḥ śuṣkānano’haṁ jagadīśvareṇa | saṁlakṣya toṣyeya muhuḥ karābja- sparśena citrair vacanāmṛtaiś ca ||29||
jyeṣṭha-sodara-sambandham iva pālayatā svayam | mat-toṣaṇāya mad-dattaṁ bhogyam ādāya bhujyate ||30|| tena vismṛtya tad-duḥkhaṁ pūjayāpūrva-vṛttayā | prīṇayan sneha-bhāvāt taṁ lālayeyaṁ kaniṣṭhavat ||31|| evaṁ māṁ svasthyam āpādya sva-sthāne kutracid gataḥ | upendro vasati śrīmān na labhyeta sadekṣitum ||32|| tato yo jāyate śokas tena nīlācala-prabhum | acalāśrita-vātsalyaṁ draṣṭum iccheyam etya tam ||33|| prādurbhūtasya viṣṇos tu tasya tādṛk-kṛpā-bharaiḥ | ādhiḥ sarvo vilīyeta pāścātyo’pi tad-āśayā ||34|| evaṁ nivasatā tatra śakratvam adhikurvatā | brahman saṁvatsaro divyo mayaiko gamitaḥ sukham ||35|| akasmād āgatas tatra bhṛgu-mukhyā maharṣayaḥ | padbhyāṁ pāvayituṁ yāntas tīrthāni kṛpayā bhuvi ||36|| sa-sambhramaṁ suraiḥ sarvair ṛṣibhir guruṇā svayam | viṣṇunā cārcyamānās te mayā dṛṣṭāḥ sa-vismayam ||37|| ahaṁ cābhinavo viṣṇu- sevānanda-hṛtāntaraḥ | na jāne tān atha svīyaiḥ preritas tair apūjayam ||38|| abhinandya śubhāśīrbhir māṁ te’gacchan yathā-sukham | tiro’bhavad upendro’pi mayā pṛṣṭās tadāmarāḥ ||39|| pūjyā devā nṛṇāṁ pūjyā devānām apy amī tu ke | kiṁ māhātmya mahā-tejo- mayaḥ kutra vasanti vā ||40|| mahābhimānibhir devair matsarākrānta-mānasaiḥ | lajjayeva na tad-vṛttam uktaṁ gurur athābravīt ||41||
śrī-bṛhaspatir uvāca— ata ūrdhvaṁ mahar-loko rājate karmabhiḥ śubhaiḥ | mahadbhir yo naśyet trailokya-pralaye’pi na ||42|| yathā hi koṭi-guṇitaṁ samrājyāt sukham aindrakam | tat-koṭi-guṇitaṁ tatra prājāpatyaṁ sukhaṁ matam ||43|| tenāmī sevitās tatra nivasanti mahā-sukhaiḥ | yajñeśvaraṁ prabhuṁ sākṣāt pūjayantaḥ pade pade ||44||
śrī-gopa-kumāra uvāca— tac chrūtvendra-pade sadyo nirvidyaicchaṁ tam īkṣitum | pūjya-pūjyair mahadbhis taiḥ pūjyamānaṁ mahā-prabhum ||45|| tat saṅkalpya japaṁ kurvann acirād ūrdhvam utthitaḥ | vyoma-yānena taṁ prāpto lokaṁ tatra vyalokayam ||46|| trailokye yat sukhaṁ nāsti vaibhavaṁ bhajanaṁ tathā | nirdoṣaṁ tatra tat sarvam asty anirvacyam āśu tat ||47||
vītāyamāneṣu mahā-makheṣu tair maharṣibhir bhakti-paraiḥ sahasraśaḥ | makhāgni-madhye prabhur utthitaḥ sphuran makheśvaraḥ krīḍati yajña-bhāga-bhūk ||48||
sa yajña-mūrtir avikoṭi-tejā jagan-mano-hāri-mahā-pratīkaḥ | prasarya hastāṁś cārum ādadāno varān priyān yacchati yājakebhyaḥ ||49||
tad-darśanojjṛmbhita-sambhramāya harṣān namaskāra-parāya mahyam | dāto nijocchiṣṭa-mahā-prasādas tena sva-hastena dayārdra-vācā ||50||
apūrva-labdham ānandaṁ paramaṁ prāpnuvaṁs tataḥ | kāruṇyātiśayāt tasya saṁsiddhāśeṣa-vāñchitaḥ ||51|| dayālūnāṁ maharṣīṇāṁ saṅgatyetas tato bhraman | pratyāvasaṁ tathaivāhaṁ adrakṣaṁ jagadīśvaram ||52|| tataḥ kṛtārthatā-niṣṭhāṁ manvānaḥ svasya sarvathā | sānandaṁ nivasaṁs tatra prokto’haṁ tair maharṣibhiḥ ||53||
śrī-maharṣaya ūcuḥ— bho gopa-vaiśya-putra tvam etal-loka-svabhāva-jam | pradīyamānam asmābhir vipratvaṁ svī-kuru drutam ||54|| maharṣīnām ekatamo bhūtvā tvam api pūjaya | jagadīśam imaṁ yajñais ciram ātma-didṛkṣitam ||55||
śrī-gopa-kumāra uvāca— tac chrūtvācintayaṁ brahman vaiśyatve syāt sukhaṁ mahat | prabhor eṣāṁ ca viprāṇāṁ tad-bhaktānām upāsanāt ||56|| eṣāṁ yajñaika-niṣṭhānām aikyenāvaśyake nije jape ca | sad-gurūddiṣṭe māṇḍyaṁ syād dṛṣṭa-sat-phale ||57|| tatas tān anumanyāham anaṅgī-kṛtya vipratām | tatrāvasaṁ svato jāta- prājāpatya-mahā-sukhaiḥ ||58|| na doṣas tatra śoko vā śaṅkā vā kāpi vidyate | nānyac ca kiñcid yajñeśa- prītyai yajñotsavān ṛte ||59|| kintu yajña-samāptau syād duḥkham antarhite prabhau | vṛtte yajñāntare cāsya prādurbhāvāt punaḥ sukham ||60|| catur-yuga-sahasrasya tatratyaika-dinasya hi | ante trailokya-dāhena jana-loko’dhigamyate ||61|| rajanyām iva jātayāṁ yajñābhāvena tatra tu | yajñeśādarśanena syād dāhas tad-dahato’dhikaḥ ||62|| tato’kṣaya-vaṭa-cchaye kṣetre śrī-puruṣottame | āgatya śrī-jagannāthaṁ paśyeyam iti rocate ||63|| mahar-loke gate’py ātma- japād rahasi pūrvavat | sampadyamānāc chokaḥ syād asya bhūmer didṛkṣayā ||64|| prādurbhūto’tha bhagavān ijyamāno dayā-nidhiḥ | yadā mām āhvayet prītyā man-nītaṁ līlayātti ca ||65|| tadānīyeta sarvārtis tamaḥ sūryodaye yathā | rātrāv api tad-ekāśa- baddho neśe kvacid gatau ||66|| tatraikadā mahā-tejaḥ- puñja-rūpo dig-ambaraḥ | pañcaśābdhi-kalālābhaḥ ko’py agād ūrdhva-lokataḥ ||67|| vihāya yajña-karmāṇi bhaktyotthāya maharṣibhiḥ | praṇamya dhyāna-niṣṭho’sau yajñeśvara-vad arcitaḥ ||68|| yathā-kāmaṁ gate tasmin mayā pṛṣṭā maharṣayaḥ | kutratyaḥ katamo vayaṁ bhavadbhir vārcitaḥ katham ||69|| sanat-kumāra-nāmāyaṁ jyeṣṭo’smākaṁ mahattamaḥ | ātmārāmāpta-kāmānām ādy-ācāryo bṛhad-vrataḥ ||70|| ita ūrdhvatare loke tapaḥ-saṁjñe vasaty asau | bhratṛbhis tribhir anyaiś ca yogīndraiḥ sva-samaiḥ saha ||71|| bṛhad-vrataika-labhyo yaḥ kṣemaṁ yasmin sadā sukham | prājāpatyāt sukhāt koṭi- guṇitaṁ cordhva-retasām ||72|| yathā yajñeśvaraḥ pūjyas tathāyaṁ ca viśeṣataḥ | gṛhasthānām ivāsmākaṁ sva-kṛtya-tyāgato’pi ca ||73||
śrī-gopa-kumāra uvāca— tato’karṣam ahaṁ citte tatrāho kīdṛśaṁ sukham | īdṛśaḥ kati vānye syūr eṣāṁ pūjyaś ca kīdṛśaḥ ||74|| evaṁ tān ca didṛkṣuḥ san samāhita-manā japan | bhūtvā parama-tejasvī taṁ lokaṁ vegato’gamam ||75|| tatra dṛṣṭo mayā śrīmān sanako’tha sanandanaḥ | asau sanat-kumāro’pi caturthaś ca sanātanaḥ ||76|| sammanyamānas tatratyais tādṛśair eva te mithaḥ | sukha-goṣṭhiṁ vitanvānaḥ santy agamyaṁ hi mādṛśaiḥ ||77|| bhagaval-lakṣaṇaṁ teṣu tādṛṅ nāsti tathāpy abhūt | teṣāṁ sandarśanāt tatra mahān modaḥ mama svataḥ ||78|| yathā-sthānaṁ prayāteṣu dhyāna-niṣṭheṣu teṣv atha | draṣṭuṁ bhramāmi sambhāvya pūrvavaj jagadīśvaram ||79|| itas tato na dṛṣṭvā tam apṛcchaṁ tān mahā-munīn | na te stuvantaṁ mām agre namantaṁ lokayanty api ||80|| prāyaḥ sarve samādhi-sthā naiṣṭhikā ūrdhva-retasaḥ | svātmārāmāḥ pūrṇa-kāmāḥ sevyamānāś ca siddhibhiḥ ||81|| bhagavad-darśanāśā ca mahatī phalitā na me | utābhūd viramantīva teṣāṁ saṅge sva-bhāvataḥ ||82|| tatrāthāpy avasaṁ teṣāṁ prabhāva-bhāra-darśanāt | guru-vāg-gauravād dṛṣṭa- phalatvāc cātyajan japam ||83|| sthāna-svabhāvajāc citta- prasādānandato’dhikam | tena sampadyamānena sā didṛkṣā vivardhitā ||84|| sadā nīlācale rājaj- jagannātha-didṛkṣayā | yiyāsūṁ tatra saṁlakṣyābravīn māṁ pippalāyanaḥ ||85||
śrī-pippalāyana uvāca— idaṁ mahat padaṁ hitvā katham anyad yiyāsasi | kathaṁ vā bhramasi draṣṭuṁ dṛgbhyāṁ taṁ parameśvaram ||86|| samādhatsva manaḥ svīyaṁ tato drakṣyasi taṁ svataḥ | sarvatra bahir antaś ca sadā sākṣād iva sthitam ||87|| paramātmā vāsudevaḥ sac-cid-ānanda-vigrahaḥ | nitantaṁ śodhite citte sphuraty eṣa na cānyataḥ ||88|| tadānīṁ ca mano-vṛttyān- tarābhāvāt susiddhyati | cetasā khalu yat sākṣāc cakṣuṣā darśanaṁ hareḥ ||89|| manaḥ-sukhe’ntar-bhavati sarvendriya-sukhaṁ svataḥ | tad-vṛttiṣv api vāk-cakṣuḥ- śruty-ādīndriya-vṛttayaḥ ||90|| mano-vṛttiṁ vinā sarven- driyānāṁ vṛttayo’phalāḥ | kṛtāpīhākṛtaiva syād ātmany anupalabdhitaḥ ||91|| kadācid bhakta-vātsalyād yāti ced dṛśyatāṁ dṛśoḥ | jñāna-dṛṣṭyaiva taj-jātam abhimānaḥ paraṁ dṛśoḥ ||92|| tasya kāruṇya-śaktyā vā dṛśyo’stv api bahir-dṛśoḥ | tathāpi darśanānandaḥ sva-yānau jāyate hṛdi ||93|| anantaraṁ ca tatraiva vilasan paryavasyati | mana eva mahā-pātraṁ tat-sukha-grahiṇocitam ||94|| tat-prasādodayād yāvat sukhaṁ vardheta mānasam | tāvad vardhitum īśitā na cānyad bāhyam indriyam ||95|| antar-dhyānena dṛṣṭo’pi sākṣād dṛṣṭa iva prabhuḥ | kṛpā-viseṣāṁ tanute pramāṇaṁ tatra padmajaḥ ||96|| sākṣād darśanam apy asya bhaktānām eva harṣa-dam | kaṁsa-duryodhanādīnāṁ bhaya-doṣādinocyate ||97|| parānanda-ghanaṁ śrīmat sarvendriya-guṇāñjanam | nārāyaṇasya rūpaṁ tat sākṣāt sampaśyatām api ||98|| madhu-kaiṭabha-mukhyānām asurāṇāṁ durātmanām | na līno duṣṭa-bhāvo’pi sarva-pīḍā-karo hi yaḥ ||99|| ānandaka-svabhāvo’pi bhakti-māhātmya-darśanāt | bhaktān harṣayituṁ kuryād durghaṭaṁ ca sa īśvaraḥ ||100|| bhaktau nava-vidhāyāṁ ca mukhyaṁ smaraṇam eva hi | tat samagrendriya-śreṣṭha- mano-vṛtti-samarpaṇam ||101|| antarāṅgāntarāṅgāṁ tu prema-bhaktiṁ yathā-ruci | dātum arhaty aviśrāmaṁ mana eva samāhitam ||102|| aśeṣa-sādhanaiḥ sādhyaḥ samastārthādhikādhikaḥ | yo vasī-karaṇe gāḍho- pāyo bhagavato’dvayaḥ ||103|| tat-prasādaika-lābhyo yas tad-bhaktaika-mahā-nidhiḥ | vicitra-paramānanda- mādhurya-bhāra-pūritaḥ ||104|| mahā-nirvacya-māhātmyaḥ padārthaḥ prema-saṁjñakaḥ | pariṇāma-viśeṣe hi ceto-vṛtter udeti saḥ ||105|| manaso hi samādhānaṁ manyase duṣkaraṁ yadi | cakṣuḥ sāphalya-kāmo vā bhagavantaṁ didṛkṣase ||106|| tad gaccha bhārataṁ varṣaṁ tatra no’tratyam īśvaram | nārāyaṇaṁ nara-sakhaṁ paśyādrau gandhamādane ||107|| antar bahiś ca paśyāmas taṁ samādhi-parāyaṇāḥ | nāto viccheda-duḥkhaṁ syād ity agāt tatra sa prabhuḥ ||108|| loka-śikṣā-hitārthaṁ tu kurvann āste mahat-tapaḥ | dhanur-vidyā-gurur brahma- cāri-veśo jaṭādharaḥ ||109||
śrī-gopa-kumāra uvāca— tatraiva gantu-kāmaṁ māṁ catvāraḥ sanakādayaḥ | paśyātraiva tam ity uktvā bahu-rūpāṇy adarśayan ||110|| eko nārāyaṇo vṛtto viṣṇu-rūpo’paro’bhavat | anyo yajñeśa-rūpo’bhūt paro vividha-rūpavān ||111|| bhayena vepamānas tān avocaṁ sāñjalir naman | aparāddhaṁ mayā bāḍhaṁ kṣamadhvaṁ dīna-vatsalāḥ ||112||
spṛṣṭo’haṁ tair mūrdhni labdhvā samādhiṁ dṛṣṭāni prāk tāni rūpāṇy apaśyam | vyutthāne’pi dhyāna-vegāt kadācit pratyakṣāṇīvānupaśyeyam ārāt ||113||
tato jape’pi me niṣṭhām avindata sukhaṁ svataḥ | kintv asyā mādhurī bhūmer vyākulī-kurute manaḥ ||114|| suṣuptir iva kācin me kadācij jāyate daśā | tayā jape’ntarāya syāt tat-tad-rūpekṣaṇe tathā ||115|| vilapāmi tato nīlā- calaṁ jigamiṣāmi ca | tatratyais tais tu tad-vṛttaṁ pṛcchyeyāhaṁ sa-santvānam ||116|| sa-śokaṁ kathyamānā sā śrutvāmībhiḥ praśasyate | mayā tathānubudhyeta duḥkham evānumanyate ||117|| athābhyāsa-balenāntar bahiś ca jagadīśvaram | tat-tad-rūpeṇa paśyāmi pratyakṣam iva sarvataḥ ||118|| kadācit sanakādiṁś ca dhyāna-niṣṭhā-vaśaṁ gatān | vindatas tāni rūpāṇi dṛṣṭvāpnomi paraṁ mudam ||119|| tat-tad-rahita-kāle’pi na sīdāmi tad-āśayā | itthaṁ cira-dinaṁ tatra sukhenevāvasaṁ sadā ||120|| kadācit puṣkara-dvīpe sva-bhaktān kṛpayekṣitum | prasthito haṁsam ārūḍhas tatrayataś catur-mukhaḥ ||121|| paramaiśvarya-sampannaḥ sa vṛddhaḥ sanakādibhiḥ | sa-sambhramaṁ praṇamyābhi- pūjito bhakti-namritaiḥ ||122|| āśīrbhir vardhayitvā tān snehenāghrāya mūrdhasu | kiñcit samānuśiṣyāsau taṁ dvīpaṁ vegato’gamāt ||123|| tat-tattva-vṛttaṁ sampṛṣṭā mayāvocan vihasya te | atrāgatyādhunāpīmaṁ gopa-bālaka vetsi na ||124|| prajāpati-patir brahmā sraṣṭā viśvasya naḥ pitā | svayambhūḥ parameṣṭhy eṣa jagat pāty anuśāsty api ||125|| tasya lokas tu satyākhyaḥ sarvopari virājate | sata-janma-kṛtaiḥ śuddhaiḥ sva-dharmair labhyate hi yaḥ ||126|| tatra vaikuṇṭha-loko’sti yasmin śrī-jagadīśvaraḥ | sahasra-śirṣā varteta sa mahā-puruṣaḥ sadā ||127|| tasya putra iva brahmā śrūyate na hi bhidyate | brahmaiva līlayā tatra mūrtibhyāṁ bhāti no matam ||128||
śrī-gopa-kumāra uvāca— tac chrūtvā tatra gatvā taṁ mahā-puruṣam īkṣitum | japaṁ kurvaṁs tapo-loke niviṣṭo’ntaḥ-samādhinā ||129|| muhurtān antaraṁ dṛṣṭī samunmīlya vyalokayam | brahma-lokāptam ātmānaṁ taṁ ca śrī-jagadīśvaram ||130||
śrīmat-sahasra-bhuja-śīrṣa-padaṁ mahantaṁ nīlāmbudābham anurūpa-vibhūṣaṇāḍhyam | tejo-nidhiṁ kamala-nābham ananta-bhoga- talpe śayānam akhilākṣi-manobhirāmam ||131||
saṁvāhyamāna-caraṇaṁ ramayā suparṇe baddhāñjalau kṛta-dṛśaṁ vidhinārcyamānam | bhūyo-vibhūtibhir amuṁ bahu lālayantaṁ śrī-nārada-praṇaya-bhaktiṣu datta-cittam ||132||
mahā-rahasyaṁ nigamārtha-tattvaṁ sva-bhakti-mārgaṁ kamalāsanāya | śanair vivṛtyopadiśantam antar nijālayendrasya virājamānam ||133||
atho tad ākarṇya catur-mukhaṁ ca pramoda-sampad-vivaśī-bhavantam | anūdya nīcair anumodamānaṁ muhus tad-aṅghrīn abhivandamānam ||134||
pramoda-vegāt patitaṁ visaṁjñaṁ vilokya sā mām abhigamya lakṣmīḥ | nināya saṁjñāṁ bahu lālayitvā sva-bālavat pārśvam uta sva-bhartuḥ ||135||
bhagavantaṁ muhuḥ paśyan praṇamann avadaṁ manaḥ | nijepsitāntam adyāgā niścalaṁ tvaṁ mudaṁ bhaja ||136|| aśeṣa-soka-santrāsa- duḥkha-hīnam idaṁ padam | paramardhi-parānanda- nicitaṁ jagad-arcitam ||137|| yādṛśaḥ sambhaved bhrātar jagadīśaś ca tādṛśaḥ | bhāty aśeṣa-mahattāyāḥ paraṁ kaṣṭhāṁ gataḥ sphuṭam ||138|| sneham anvabhavo lakṣmyā dṛgbhyāṁ paśyādhunā prabhum | mathurā-vrajabhū-śokaṁ yiyāsāṁ cānyato jahi ||139|| jagadīśād vidhāteva lalanaṁ ced abhīpsasi | tan mahā-puruṣād iṣṭa- mantra-śaktyā phaliṣyati ||140|| nidrā-līlāṁ prabhur bheje loka-padme’sya nābhi-je | sṛṣṭi-rītiṁ vidhir vīkṣya sva-kṛtyāyābhavad bahiḥ ||141||
paśyan prabho rūpam ado mahādbhutaṁ tan-nābhi-padme yugapat tathā jagat | gūḍhopadeśa-śravanāc catur-mukha- prema-pravāhaṁ ca sukhaṁ tato’vasam ||142||
kṛtsne loka-traye naṣṭe rātrāv ekārṇave sati | śeṣopari sukhaṁ śete bhagavān brahmaṇā samam ||143|| stuyate citra-vākyaiḥ sa jana-lokādi-vāsibhiḥ | tan-mahā-kautukaṁ vīkṣye brahma-loka-prabhāvataḥ ||144|| antardhasya kadācic cet kutrāpi bhagavān vrajet | śokaḥ syād āgate tasmin sa-mūlaḥ kṣiyate sa naḥ ||145|| ittham ahnāṁ katipaye prayāte prātar ekadā | kautukād brahmaṇā spṛṣṭaḥ pheṇa-puñjo’suro’bhavat ||146|| tad-bhītyālīyata brahmā daityo bhagavatā hataḥ | bhayākrānto vidhir naiti tat-pade’yuṅkta māṁ prabhuḥ ||147|| ahaṁ tu vaiṣṇavān eva sṛjaṁs tad-bhakti-vṛddhaye | nyayuñjam adhikāreṣu vaiṣṇavān eva sarvataḥ ||148|| itas tato mahā-yajñair aśvamedhādibhir vibhum | sampūjayan mudāṁ pūrair brahmāṇḍaṁ samapūrayam ||149|| pārameṣṭhyena samruddho vedair mūrtidharair makhaiḥ | purāṇair itihāsaiś cā- gamais tīrthair maharṣibhiḥ ||150|| brahmarṣibhiś ca bahudhā stuyamāno mahā-mudaiḥ | grāsyamāno’pi muñcāmi na smākiñcanatāṁ nijām ||151|| tathāpi brahma-kṛtyābdhi- bhaṅga-magno na pūrvavat | lebhe bhagavato bhakti- sukhaṁ cintāturāntaraḥ ||152|| dvi-parārdhāyuṣi svasya śrūyamāno’pi kālataḥ | bhayaṁ syāt kriyamāṇe ca jape bhūri-mayārtidā ||153|| jagadīśvarataḥ putra- lālanaṁ tu mahā-sukham | mamānubhavataś citta- vaikalyaṁ tad vinaśyati ||154|| atyanta-sannikarṣeṇa pitṛ-buddhyā ca sevayā | kadāpy agāṁsi jātāni mṛśyante prabhunā mama ||155|| tathāpy antar-mahodvegaḥ syāt tato vyañjite śriyā | snehe mātreva hṛṣṭaḥ syām evaṁ tatrāvasaṁ ciram ||156|| ekadā mukti-mātrāptam ekaṁ tal-loka-vāsibhiḥ | saṁślāghyamānam ākarṇya tān apṛcchaṁ tad adbhutam ||157|| mukteḥ paramam utkarṣaṁ daurlabhyaṁ ca niśamyatām | sarvajñaṁ punar aprakṣaṁ tad-upāyaṁ tad-īpsayā ||158|| bahulopaniṣad-devyaḥ śruti-smṛtibhir anvitaḥ | ūcur ekena sādhye’sau mokṣo jñānena nānyathā ||159|| kaiścid uktaṁ sa-gāmbhīryaṁ purāṇair āgamair api | janyate bhagavad-bhaktyā sukhaṁ jñānaṁ sudurghaṭam ||160|| kiṁ vānusthitayā samyak tayaiva sulabho’sti saḥ | śruti-smṛtīnāṁ kāsāṁcit sammatis tatra lakṣitā ||161|| vyaktaṁ tāsāṁ vaco’śrutvā kruddhāḥ svairāgamādibhiḥ | mahopaniṣadaḥ kāścid anvamodanta tat sphuṭam ||162|| gūḍhopaniṣadaḥ kāścit kaiścid gūḍhair mahāgamaiḥ | samaṁ mahā-purāṇaiś ca tūṣṇīm āsan kṛta-smitaḥ ||163|| mokṣo nu bhagavan-mantra- japa-mātrāt susidhyati | na veti kaiścid āmnāya- purāṇādibhir ulbaṇaḥ ||164|| āgamānāṁ vivādo’bhūt tam aṣoḍhvā bahir gatāḥ | te purāṇāgamāḥ karṇau pidhāyopaniṣad-yutāḥ ||165|| tato mahā-purāṇānāṁ mahopaniṣadāṁ tathā | madhyasthyād āgamānāṁ tu jayo jāto mama priyaḥ ||166|| japena devatā nityaṁ stūyamānā prasīdati | prasannā vipulān bhogān dadyān muktiṁ ca śāśvatīm ||167|| mayābhipretya tad-bhāvaṁ te purāṇāgamādayaḥ | anunīya sabhā-madhyam anītāḥ stuti-pāṭhavaiḥ ||167|| tat-tattvaṁ sādaraṁ pṛṣṭās te śrī-bhāgavatādayaḥ | ūcuḥ sātvata-siddhāntādy- āgamāḥ śruti-maulibhiḥ ||168||
śrī-bhakti-śāstrāṇy ūcuḥ— labdha-brahmādhikāredaṁ mahā-gopyaṁ nidher api | bhavat-sad-guṇa-sandohair ākhyāmo mukharī-kṛtāḥ ||169|| kvacit prastūyate’smābhir bhagavad-bhakti-tat-paraiḥ | mokṣas tyājayituṁ samyāg vinindya sa-paricchadaḥ ||170|| nirvaktuṁ bhakti-māhātmyaṁ kathyate’syāpi tat kvacit | na tu sādhya-phalatvena sukha-gandho’pi nāsti yat ||171|| yathārogye suṣuptau ca sukhaṁ mokṣe’pi kalpyate | paraṁ tv ajñāna-saṁjño’yam anabhijña-prarocakaḥ ||172|| kathañcid bhagavan-nāmā- bhāsasyāpi sa sidhyati | sakṛd-uccāra-mātreṇa kiṁ vā karṇa-praveśataḥ ||173|| vicārācāturī-ramyo mokṣo’yam avadharyatām | teṣāṁ veda-purāṇādi- śāstrāṇāṁ hi yathā-matam ||174|| so’śeṣa-duḥkha-dhvaṁso vā- vidyā-karma-kṣayo’thavā | māyā-kṛtānyathā-rūpa- tyāgāt svānubhavo’pi vā ||175|| jīva-svarūpa-bhūtasya sac-cid-ānanda-vastunaḥ | sākṣād-ānubhavenāpi syāt tādṛk sukham alpakam ||176|| śuddhātma-tattvaṁ yad vastu tad eva brahma kathyate | nirguṇaṁ tac ca niḥsaṅgaṁ nirvikāraṁ nirīhitam ||177|| bhagavāṁs tu paraṁ brahma parātmā parameśvaraḥ | susāndra-sac-cid-ānanda- vigraho mahimārṇavaḥ ||178|| sa-guṇatvāguṇatvādi- virodhaḥ praviśanti tam | mahā-vibhūtir brahmāsya prasiddhetthaṁ tayor bhidā ||179|| ataḥ sāndra-sukhaṁ tasya śrīmat-pādāmbuja-dvayam | bhaktyānubhavatāṁ sāndram sukhaṁ sampadyate dhruvam ||180|| sukha-rūpaṁ sukhādhāraḥ śarkāra-piṇḍavan-matam | śrī-kṛṣṇa-caraṇa-dvandvaṁ sukhaṁ brahma tu kevalam ||181|| jīva-svarūpaṁ yad vastu paraṁ brahma tad eva cet | tad eva sac-cid-ānanda- ghanaṁ śrī-bhagavāṁś ca tat ||182|| tathāpi jīva-tattvāni tasyāṁsā eva sammatāḥ | ghana-tejaḥ-samūhasya tejo-jālaṁ yathā raveḥ ||183|| nitya-siddhās tato jīvā bhinnā eva yathā raveḥ | aṁśavo visphuliṅgāś ca vahner bhaṅgāś ca vāridheḥ ||184|| anādi-siddhayā śaktyā cid-vilāsa-svarūpayā | mahā-yogākhyayā tasya sadā te bheditās tataḥ ||185|| atas tasmād abhinnās te bhinnā api satāṁ matāḥ | muktau satyam api prāyo bhedas tiṣṭhed ato hi saḥ ||186|| sac-cid-ānanda-rūpānāṁ jīvānāṁ kṛṣṇa-māyayā | anādy-avidyayā tattva- vismṛtyā saṁsṛtir bhramaḥ ||187|| muktau sva-tattva-jñānena māyāpāgamato hi saḥ | nivarteta ghanānanda- brahmāṁśānubhavo bhavet ||188|| sva-sādhanānurūpaṁ hi phalaṁ sarvatra sidhyati | ataḥ svarūpa-jñānena sādhye mokṣe’lpakaṁ phalam ||189|| saṁsāra-yatanodvignai rasa-hīnair mumukṣubhiḥ | bahudhā stuyate mokṣo yathā dyauḥ svarga-kāmibhiḥ ||190|| sukhasya tu parā kaṣṭhā bhaktāv eva svato bhavet | tan-māyā-śrī-padāmbhoja- sevināṁ sādhanocitā ||191|| paramātiśaya-prāpta- mahattā-bodhanāya hi | para-kaṣṭheti śabdyeta tasyānantasya nāvadhiḥ ||192|| tat sukhaṁ vardhate’bhīkṣṇam anantaṁ paramaṁ mahat | na tu brahma-sukhaṁ muktau vardhate sīmavad yathā ||193|| paramātmā para-brahma sa eva parameśvaraḥ | ity evam eṣām aikyena sajātīya-bhidā hatā ||194|| sadā vaijātyam āptānāṁ jīvānām api tattvataḥ | aṁśatvenāpy abhinnatvād vijātīya-bhidā mṛtā ||195|| asmin hi bhedābhedākhye siddhānte’smat-susammate | yuktyāvatārite sarvaṁ niravadyaṁ dhruvaṁ bhavet ||196|| sadā pramāṇa-bhūtānām asmākaṁ mahatāṁ tathā | vākyāni vyavahāraś ca pramāṇaṁ khalu sarvathā ||197|| tathaitad-anukūlāni parāvṛttāni santi ca | naiva saṅgacchate tasmād arthavādatva-kalpanā ||198|| athāpy ācāryamānā sā nāstikatvaṁ vitanvatī | kṣipet kalpayitāraṁ taṁ duṣṭare narakotsave ||199|| aho ślāghyaḥ kathaṁ mokṣo daityānām api dṛśyate | tair eva śāstrair nindyante ye go-viprādi-ghāṭinaḥ ||200|| sarvathā prati-yogitvaṁ yat sādhutvāsuratvayoḥ | tat-sādhaneṣu sādhye ca vaiparītyaṁ kilocitam ||201|| kṛṣṇa-bhaktyaiva sādhutvaṁ sādhanaṁ paramaṁ hi sā | tayā sādhyaṁ tad-aṅghry-abja- yugalaṁ paramaṁ phalam ||202|| tad-bhakti-rasikānāṁ tu mahatāṁ tattva-vedinām | sādhyā tac-caraṇāmbhoja- makarandātmikaiva sā ||203|| sa karma-jñāna-vairāgyā- pekṣakasya na sidhyati | paraṁ śrī-kṛṣṇa-kṛpayā tan-mātrāpekṣakasya hi ||204|| karma vikṣepakaṁ tasya vairāgyaṁ rasa-śoṣakam | jñānaṁ hāni-karaṁ tat-tac- chodhitaṁ tv anuyāti tam ||205|| ātmārāmaś ca bhagavat- kṛpayā bhakta-saṅgataḥ | santyajya brahma-niṣṭhātvaṁ bhakti-mārgaṁ viśanty ataḥ ||206|| muktāś cāsya tayā śaktyā sac-cid-ānanda-dehitam | prāpitās te bhajante tam tādṛśaiḥ karaṇair harim ||207|| svārāmatā tv ahaṅkara- tyāga-mātreṇa sidhyati | sukaro’tīva tat-tyāgo matas tat-tattva-vedibhiḥ ||208|| avāntara-phalaṁ bhakter eva mokṣādi yady api | tathāpi nātmārāmatvaṁ grāhyaṁ prema-virodhi yat ||209|| bhakteḥ phalaṁ paraṁ prema tṛpty-abhāva-sva-bhāvakam | avāntara-phaleṣv etad ati-heyaṁ satāṁ matam ||210|| bhaktiṁ vināpi tat-siddhāv asantoṣo bhaven na tat | śrīmad-bhāgavatendrāṇāṁ mate sa hi guṇo mahān ||211|| tad-hetuś citta-śuddhir vā sva-dharmācāra-bhaktitaḥ | bāhyāyās tv alpakaṁ bhakter antaryāḥ sumahat-phalam ||212|| nijātmārāmatā paścād bhajatāṁ tat-padāmbujam | nirvighnam acirāt sidhyed bhakti-niṣṭhā-mahā-sukham ||213|| tatrānubhavitā so’nu- bhāvanīyo’nubhūtayaḥ | vṛttayaḥ karaṇānāṁ ca bahudhā prasphuranti hi ||214||
paraṁ samādhau sukham ekam asphuṭaṁ vṛtter abhāvān manaso na cātatam | vṛttau sphurad vastu tad eva bhāsate ’dhikaṁ yathaiva sphuṭikācale mahaḥ ||215||
itthaṁ samādhi-jān mokṣāt sukhaṁ bhaktau paraṁ mahat | tad-bhakta-vatsalasyāsya kṛpā-mādhurya-jṛmbhitam ||216||
sadaika-rūpaṁ bahu-rūpam adbhutaṁ vimukti-saukhyāt prati-yogi tat-sukham | harer mahā-bhakti-vilāsa-mādhurī- bharātmakaṁ tarkyam atad-vidāṁ na hi ||217||
sadaika-rūpo’pi sa viṣṇur ātmanas tathā sva-bhakter janayaty anukṣaṇam | vicitra-mādhurya-satāṁ navaṁ navaṁ tayā sva-śaktyetara-durvitarkayā ||218||
pāra-brāhmyaṁ madhura-madhuraṁ pārameśyaṁ ca tad vai bhakteṣv eṣa pravara-karuṇā-prānta-sīma-prakāśaḥ | teṣāṁ caiṣa niviḍa-madhurānanda-pūrānubhūter antyāvasthā-prakṛtir uditā dhik-kṛta-brahma-saukhyā ||219||
sva-bhaktānāṁ tat-tad-vividha-madhurānanda-laharī- sadā-sampatty-arthaṁ bahutara-viśeṣaṁ vitanute | yathā svasmiṁs tat-tat-prakṛti-rahite’pi dhruvataraṁ tathā teṣāṁ citrākhila-karaṇa-vṛtty-ādi-vibhavam ||220||
nityaiśvaryo nitya-nānā-viśeṣo nitya-śrīko nitya-bhṛtya-prasaṅgaḥ | nityopāstir nitya-loko’vatu tvāṁ nityādvaita-brahma-rūpo’pi kṛṣṇaḥ ||221||
mahā-rase’smin na budhaiḥ prayujyate sukomale karkaśa-tarka-kaṇṭakam | tathāpi nirvāṇa-rata-pravṛttaye navīna-bhakta-pramude pradarśitam ||222||
bhavāṁs tu yadi mokṣasya tucchatvānubhavena hi | viśuddha-bhagavad-bhakti- niṣṭhā-sampattim icchati ||223|| tadā nijaṁ mahā-mantraṁ tam eva bhajatāṁ param | atrāpīdaṁ mahā-gūḍhaṁ śṛṇotu hṛdayāṅgamam ||224|| brahmāṇḍāt koṭi-pāñcāṣad- yojana-pramitād bahiḥ | yathottaraṁ daśa-guṇāṇy aṣṭāv āvaraṇāṇi hi ||225|| tāny atikramya labhyeta tan nirvāṇa-padaṁ dhruvam | mahā-kāla-purākhyaṁ yat kārya-kāraṇa-kālanāt ||226|| tat svarūpam anirvacyaṁ kathañcid varṇyate budhaiḥ | sākāraṁ ca nirākāraṁ yathā-maty-anusārataḥ ||227|| bhagavat-sevakais tatra gataiś ca svecchayā paraam | hṛdyākāraṁ ghanī-bhūtaṁ brahma-rūpaṁ tad īkṣyate ||228|| atas tatrāpi bhavato dīrgha-vañchā-mahā-phalam | sākṣāt sampatsyate svīya- mahā-mantra-prabhāvataḥ ||229|| bahu-kāla-vilambaś ca bhavān nāpekṣato’tra cet | tadā śrī-mathurāyās taṁ vraja-bhūmiṁ nijāṁ vraja ||230||
śrī-gopa-kumāra uvāca— teṣām etair vacobhir me bhakti-vṛddhiṁ gatā prabhau | vicāraś caiṣa hṛdaye’jani māthura-bhūsura ||231|| bhaktir yasyedṛśī so’tra sākṣāt prāpto mayā pitā | taṁ parityajya gantavyam anyatra bata kiṁ kṛte ||232|| ittham udvigna-cittaṁ māṁ bhagavān sa kṛpākaraḥ | sarvāntar ātma-vṛtti-jñaḥ samādiśad idaṁ svayam ||233||
śrī-bhagavān uvāca— nija-priyatamaṁ yāhi māthurīṁ tāṁ vraja-kṣitim | tat-tan-mat-parama-krīḍā- sthaly-āvali-vibhūṣitam ||234|| yasyāṁ śrī-brahmaṇāpy ātma- tṛṇa-janmābhiyācyate | parivṛtto’pi yā dīrgha- kāle rājati tādṛśī ||235|| tatra mat-parama-preṣṭhaṁ lapsyase sva-guruṁ punaḥ | sarvaṁ tasyaiva kṛpayā nitarāṁ jñāsyasi svayam ||236|| mahā-kāla-pure samyāg mām eva drakṣyasi drutam | tatrāpi paramānandaṁ prāpsyasi sva-manoramam ||237|| mat-prasāda-prabhāvena yathā-kāmam itas tataḥ | bhramitvā paramāścarya- śatāny anubhaviṣyasi ||238|| kālena kiyatā putra paripūrṇākhilārthakaḥ | vṛndāvane mayā sārdhaṁ krīḍiṣyasi nijecchayā ||239||
śrī-gopa-kumāra uvāca— evaṁ tad-ājñayā harṣa- śokāviṣṭo’ham āgataḥ | etad vṛndāvanaṁ śrīmat tat-kṣaṇān manaseva hi ||240||
iti śrī-bṛhad-bhāgavatāmṛte śrī-goloka-māhātmya-khaṇḍe jñāna-nāma dvitīyo'dhyāyaḥ || 2.2 ||
(2.3)
|
|||
|