Хелпикс

Главная

Контакты

Случайная статья





atha dvitīyo'dhyāyaḥ



atha dvitīyo'dhyāyaḥ

 

śrī-gopa-kumāra uvāca—

śrī-mathurottama viśrāntau snatvā vṛndāvanaṁ gataḥ |

atra govardhanādau ca yathā-kāmaṁ pribhraman ||1||

pibaṁś ca gorasaṁ pūrva- bandhavais tair alakṣitaḥ |

bhajan sva-japyam anayaṁ dināni katicit sukham ||2||

atha sandarśanotkaṇṭhā jagad-īśasya sājani |

yayedaṁ śunyavad vīkṣya puruṣottamam asmaram ||3||

ārtas tatra jagannāthaṁ draṣṭum oḍhrān punar vrajan |

pathi gaṅgā-taṭe’paśyaṁ dharmācāra-parān dvijān ||4||

vicitra-śāstra-vijñebhyas tebhyaś cāśrauṣam adbhutam |

svarga-nāmordhva-deśe’sti deva-loko’ntarīkṣitaḥ ||5||

vimānāvalibhiḥ śrīmān nirbhayo duḥkha-varjitaḥ |

jarā-maraṇa-rogādi- doṣa-varga-bahiṣkṛtaḥ ||6||

mahā-sukhamayo labhyaḥ puṇyair atrottamaiḥ kṛtaiḥ |

yasya śakro’dhipo jyāyān bhrātā śrī-jagadīśituḥ ||7||

yadyāpy asti vila-svargo viṣṇu-śeṣādy-alaṅkṛtaḥ |

bhauma-svargaś ca tad-dvīpa- varṣādiṣu pade pade ||8||

vicitra-rūpa-śrī-kṛṣṇa- pūjotsava-virājitaḥ |

tathāpy ūrdhvataro loko divyas tābhyāṁ viśiṣyate ||9||

yasmin śrī-jagadīśo’sti sākṣād aditi-nandanaḥ |

tasyopendrasya vārtā ca śrī-viṣṇor adbhutā śrutā ||10||

 

āruhya pakṣīndram itas tato’sau

krīḍan vinighnann asurān manojñaiḥ |

līlā-vacobhī ramayann ajasraṁ

devān nija-bhratṛtayārcyate taiḥ ||11||

 

tad-darśane jāta-manoratha-kulaḥ

saṅkalpa-pūrvam sva-japaṁ samācaran |

svalpena kālena vimānam āgataṁ

mudāham āruhya gatas tripiṣṭapam ||12||

 

pūrvaṁ gaṅgā-taṭa-nṛpa-gṛhe yasya dṛṣṭa pratiṣṭhā

taṁ śrī-viṣṇuṁ sura-gaṇa-vṛtaṁ sac-cid-ānanda-sāndram |

tatrāpaśyaṁ rucira-garuḍa-skandha-siṁhāsana-sthaṁ

vīṇā-gītaṁ madhura-madhuraṁ nāradasyārcayantam ||13||

 

prāpya prāpyaṁ draṣṭum iṣṭaṁ ca

dṛṣṭvā tatrātmānaṁ manyamānaḥ kṛtārtham |

dūrād bhūyo daṇḍavad vandamānas

tenāhūto’nugraha-snigdha-vācā ||14||

 

diṣṭyā diṣṭyā gato’si tvam atra śrī-gopa-nandana |

alaṁ daṇḍa-praṇāmair me nikaṭe’nusarābhayam ||15||

tasyājñayā mahendreṇa preritair tridaśair aham |

agrataḥ sādaraṁ nītvā prayatnād upaveśitaḥ ||16||

 

divyair dravyais tarpito nandanākhye

'raṇye vāsaṁ prāpito’gaṁ praharṣam |

vīkṣe kācit tatra bhīr nāsti śoko

rogo mṛtyur glānir artir jarā ca ||17||

 

santu vā katicid doṣās tān ahaṁ gaṇayāmi na |

tādṛśaṁ jagadīśasya sandarśana-sukhaṁ bhajan ||18||

mahendreṇārcyate svarga- vibhūtibhir asau prabhuḥ |

bhratṛtveneśvaratvena śaraṇatvena cānv-aham ||19||

manasy akaravaṁ caitad aho dhanyaḥ śatakratuḥ |

yo hi śrī-viṣṇunā dattaṁ sādhayitvā nirākulam ||20||

trailokaiśvaryam āsādya bhagavantam imaṁ mudā |

upahāra-cayair divyair gṛhyamānaiḥ svayaṁ yajet ||2x||

evaṁ mamāpi bhagavān ayaṁ kiṁ kṛpayiṣyati |

iti tatrāvasaṁ kurvan sva-saṅkalpaṁ nijaṁ japam ||22||

athaikasya munīndrasya dūṣayitvā priyāṁ balāt |

lajjayā śāpa-bhityā ca śakraḥ kutrāpy alīyata ||23||

devair anviśya bahudhā sa na prāpto yadā tataḥ |

arājakatvāt trailokyam abhibhūtam upadravaiḥ ||24||

śrī-viṣṇor ājñayā devair guruṇā preritair atha |

aindre pade’bhiṣikto’ham adity-ādy-anumoditaḥ ||25||

tato’ditiṁ śacīṁ jīvaṁ brāhmaṇān api mānayan |

trailokye vaiṣṇaviṁ bhaktiṁ pūrṇaṁ prāvartayaṁ sadā ||26||

svayaṁ tasyāḥ prabhāvena svarājye’pi yathā purā |

sadākiñcana-rūpo’haṁ nyavasan nandane vane ||27||

atyajaṁś ca japaṁ svīyam akṛtajñatva-śaṅkāyā |

vismartuṁ naiva śaknomi vrajabhūmim imaṁ kvacit ||28||

 

tac-choka-duḥkhair anutapyamānaḥ

śuṣkānano’haṁ jagadīśvareṇa |

saṁlakṣya toṣyeya muhuḥ karābja-

sparśena citrair vacanāmṛtaiś ca ||29||

 

jyeṣṭha-sodara-sambandham iva pālayatā svayam |

mat-toṣaṇāya mad-dattaṁ bhogyam ādāya bhujyate ||30||

tena vismṛtya tad-duḥkhaṁ pūjayāpūrva-vṛttayā |

prīṇayan sneha-bhāvāt taṁ lālayeyaṁ kaniṣṭhavat ||31||

evaṁ māṁ svasthyam āpādya sva-sthāne kutracid gataḥ |

upendro vasati śrīmān na labhyeta sadekṣitum ||32||

tato yo jāyate śokas tena nīlācala-prabhum |

acalāśrita-vātsalyaṁ draṣṭum iccheyam etya tam ||33||

prādurbhūtasya viṣṇos tu tasya tādṛk-kṛpā-bharaiḥ |

ādhiḥ sarvo vilīyeta pāścātyo’pi tad-āśayā ||34||

evaṁ nivasatā tatra śakratvam adhikurvatā |

brahman saṁvatsaro divyo mayaiko gamitaḥ sukham ||35||

akasmād āgatas tatra bhṛgu-mukhyā maharṣayaḥ |

padbhyāṁ pāvayituṁ yāntas tīrthāni kṛpayā bhuvi ||36||

sa-sambhramaṁ suraiḥ sarvair ṛṣibhir guruṇā svayam |

viṣṇunā cārcyamānās te mayā dṛṣṭāḥ sa-vismayam ||37||

ahaṁ cābhinavo viṣṇu- sevānanda-hṛtāntaraḥ |

na jāne tān atha svīyaiḥ preritas tair apūjayam ||38||

abhinandya śubhāśīrbhir māṁ te’gacchan yathā-sukham |

tiro’bhavad upendro’pi mayā pṛṣṭās tadāmarāḥ ||39||

pūjyā devā nṛṇāṁ pūjyā devānām apy amī tu ke |

kiṁ māhātmya mahā-tejo- mayaḥ kutra vasanti vā ||40||

mahābhimānibhir devair matsarākrānta-mānasaiḥ |

lajjayeva na tad-vṛttam uktaṁ gurur athābravīt ||41||

 

śrī-bṛhaspatir uvāca—

ata ūrdhvaṁ mahar-loko rājate karmabhiḥ śubhaiḥ |

mahadbhir yo naśyet trailokya-pralaye’pi na ||42||

yathā hi koṭi-guṇitaṁ samrājyāt sukham aindrakam |

tat-koṭi-guṇitaṁ tatra prājāpatyaṁ sukhaṁ matam ||43||

tenāmī sevitās tatra nivasanti mahā-sukhaiḥ |

yajñeśvaraṁ prabhuṁ sākṣāt pūjayantaḥ pade pade ||44||

 

śrī-gopa-kumāra uvāca—

tac chrūtvendra-pade sadyo nirvidyaicchaṁ tam īkṣitum |

pūjya-pūjyair mahadbhis taiḥ pūjyamānaṁ mahā-prabhum ||45||

tat saṅkalpya japaṁ kurvann acirād ūrdhvam utthitaḥ |

vyoma-yānena taṁ prāpto lokaṁ tatra vyalokayam ||46||

trailokye yat sukhaṁ nāsti vaibhavaṁ bhajanaṁ tathā |

nirdoṣaṁ tatra tat sarvam asty anirvacyam āśu tat ||47||

 

vītāyamāneṣu mahā-makheṣu tair

maharṣibhir bhakti-paraiḥ sahasraśaḥ |

makhāgni-madhye prabhur utthitaḥ sphuran

makheśvaraḥ krīḍati yajña-bhāga-bhūk ||48||

 

sa yajña-mūrtir avikoṭi-tejā

jagan-mano-hāri-mahā-pratīkaḥ |

prasarya hastāṁś cārum ādadāno

varān priyān yacchati yājakebhyaḥ ||49||

 

tad-darśanojjṛmbhita-sambhramāya

harṣān namaskāra-parāya mahyam |

dāto nijocchiṣṭa-mahā-prasādas

tena sva-hastena dayārdra-vācā ||50||

 

apūrva-labdham ānandaṁ paramaṁ prāpnuvaṁs tataḥ |

kāruṇyātiśayāt tasya saṁsiddhāśeṣa-vāñchitaḥ ||51||

dayālūnāṁ maharṣīṇāṁ saṅgatyetas tato bhraman |

pratyāvasaṁ tathaivāhaṁ adrakṣaṁ jagadīśvaram ||52||

tataḥ kṛtārthatā-niṣṭhāṁ manvānaḥ svasya sarvathā |

sānandaṁ nivasaṁs tatra prokto’haṁ tair maharṣibhiḥ ||53||

 

śrī-maharṣaya ūcuḥ—

bho gopa-vaiśya-putra tvam etal-loka-svabhāva-jam |

pradīyamānam asmābhir vipratvaṁ svī-kuru drutam ||54||

maharṣīnām ekatamo bhūtvā tvam api pūjaya |

jagadīśam imaṁ yajñais ciram ātma-didṛkṣitam ||55||

 

śrī-gopa-kumāra uvāca—

tac chrūtvācintayaṁ brahman vaiśyatve syāt sukhaṁ mahat |

prabhor eṣāṁ ca viprāṇāṁ tad-bhaktānām upāsanāt ||56||

eṣāṁ yajñaika-niṣṭhānām aikyenāvaśyake nije jape ca |

sad-gurūddiṣṭe māṇḍyaṁ syād dṛṣṭa-sat-phale ||57||

tatas tān anumanyāham anaṅgī-kṛtya vipratām |

tatrāvasaṁ svato jāta- prājāpatya-mahā-sukhaiḥ ||58||

na doṣas tatra śoko vā śaṅkā vā kāpi vidyate |

nānyac ca kiñcid yajñeśa- prītyai yajñotsavān ṛte ||59||

kintu yajña-samāptau syād duḥkham antarhite prabhau |

vṛtte yajñāntare cāsya prādurbhāvāt punaḥ sukham ||60||

catur-yuga-sahasrasya tatratyaika-dinasya hi |

ante trailokya-dāhena jana-loko’dhigamyate ||61||

rajanyām iva jātayāṁ yajñābhāvena tatra tu |

yajñeśādarśanena syād dāhas tad-dahato’dhikaḥ ||62||

tato’kṣaya-vaṭa-cchaye kṣetre śrī-puruṣottame |

āgatya śrī-jagannāthaṁ paśyeyam iti rocate ||63||

mahar-loke gate’py ātma- japād rahasi pūrvavat |

sampadyamānāc chokaḥ syād asya bhūmer didṛkṣayā ||64||

prādurbhūto’tha bhagavān ijyamāno dayā-nidhiḥ |

yadā mām āhvayet prītyā man-nītaṁ līlayātti ca ||65||

tadānīyeta sarvārtis tamaḥ sūryodaye yathā |

rātrāv api tad-ekāśa- baddho neśe kvacid gatau ||66||

tatraikadā mahā-tejaḥ- puñja-rūpo dig-ambaraḥ |

pañcaśābdhi-kalālābhaḥ ko’py agād ūrdhva-lokataḥ ||67||

vihāya yajña-karmāṇi bhaktyotthāya maharṣibhiḥ |

praṇamya dhyāna-niṣṭho’sau yajñeśvara-vad arcitaḥ ||68||

yathā-kāmaṁ gate tasmin mayā pṛṣṭā maharṣayaḥ |

kutratyaḥ katamo vayaṁ bhavadbhir vārcitaḥ katham ||69||

sanat-kumāra-nāmāyaṁ jyeṣṭo’smākaṁ mahattamaḥ |

ātmārāmāpta-kāmānām ādy-ācāryo bṛhad-vrataḥ ||70||

ita ūrdhvatare loke tapaḥ-saṁjñe vasaty asau |

bhratṛbhis tribhir anyaiś ca yogīndraiḥ sva-samaiḥ saha ||71||

bṛhad-vrataika-labhyo yaḥ kṣemaṁ yasmin sadā sukham |

prājāpatyāt sukhāt koṭi- guṇitaṁ cordhva-retasām ||72||

yathā yajñeśvaraḥ pūjyas tathāyaṁ ca viśeṣataḥ |

gṛhasthānām ivāsmākaṁ sva-kṛtya-tyāgato’pi ca ||73||

 

śrī-gopa-kumāra uvāca—

tato’karṣam ahaṁ citte tatrāho kīdṛśaṁ sukham |

īdṛśaḥ kati vānye syūr eṣāṁ pūjyaś ca kīdṛśaḥ ||74||

evaṁ tān ca didṛkṣuḥ san samāhita-manā japan |

bhūtvā parama-tejasvī taṁ lokaṁ vegato’gamam ||75||

tatra dṛṣṭo mayā śrīmān sanako’tha sanandanaḥ |

asau sanat-kumāro’pi caturthaś ca sanātanaḥ ||76||

sammanyamānas tatratyais tādṛśair eva te mithaḥ |

sukha-goṣṭhiṁ vitanvānaḥ santy agamyaṁ hi mādṛśaiḥ ||77||

bhagaval-lakṣaṇaṁ teṣu tādṛṅ nāsti tathāpy abhūt |

teṣāṁ sandarśanāt tatra mahān modaḥ mama svataḥ ||78||

yathā-sthānaṁ prayāteṣu dhyāna-niṣṭheṣu teṣv atha |

draṣṭuṁ bhramāmi sambhāvya pūrvavaj jagadīśvaram ||79||

itas tato na dṛṣṭvā tam apṛcchaṁ tān mahā-munīn |

na te stuvantaṁ mām agre namantaṁ lokayanty api ||80||

prāyaḥ sarve samādhi-sthā naiṣṭhikā ūrdhva-retasaḥ |

svātmārāmāḥ pūrṇa-kāmāḥ sevyamānāś ca siddhibhiḥ ||81||

bhagavad-darśanāśā ca mahatī phalitā na me |

utābhūd viramantīva teṣāṁ saṅge sva-bhāvataḥ ||82||

tatrāthāpy avasaṁ teṣāṁ prabhāva-bhāra-darśanāt |

guru-vāg-gauravād dṛṣṭa- phalatvāc cātyajan japam ||83||

sthāna-svabhāvajāc citta- prasādānandato’dhikam |

tena sampadyamānena sā didṛkṣā vivardhitā ||84||

sadā nīlācale rājaj- jagannātha-didṛkṣayā |

yiyāsūṁ tatra saṁlakṣyābravīn māṁ pippalāyanaḥ ||85||

 

śrī-pippalāyana uvāca—

idaṁ mahat padaṁ hitvā katham anyad yiyāsasi |

kathaṁ vā bhramasi draṣṭuṁ dṛgbhyāṁ taṁ parameśvaram ||86||

samādhatsva manaḥ svīyaṁ tato drakṣyasi taṁ svataḥ |

sarvatra bahir antaś ca sadā sākṣād iva sthitam ||87||

paramātmā vāsudevaḥ sac-cid-ānanda-vigrahaḥ |

nitantaṁ śodhite citte sphuraty eṣa na cānyataḥ ||88||

tadānīṁ ca mano-vṛttyān- tarābhāvāt susiddhyati |

cetasā khalu yat sākṣāc cakṣuṣā darśanaṁ hareḥ ||89||

manaḥ-sukhe’ntar-bhavati sarvendriya-sukhaṁ svataḥ |

tad-vṛttiṣv api vāk-cakṣuḥ- śruty-ādīndriya-vṛttayaḥ ||90||

mano-vṛttiṁ vinā sarven- driyānāṁ vṛttayo’phalāḥ |

kṛtāpīhākṛtaiva syād ātmany anupalabdhitaḥ ||91||

kadācid bhakta-vātsalyād yāti ced dṛśyatāṁ dṛśoḥ |

jñāna-dṛṣṭyaiva taj-jātam abhimānaḥ paraṁ dṛśoḥ ||92||

tasya kāruṇya-śaktyā vā dṛśyo’stv api bahir-dṛśoḥ |

tathāpi darśanānandaḥ sva-yānau jāyate hṛdi ||93||

anantaraṁ ca tatraiva vilasan paryavasyati |

mana eva mahā-pātraṁ tat-sukha-grahiṇocitam ||94||

tat-prasādodayād yāvat sukhaṁ vardheta mānasam |

tāvad vardhitum īśitā na cānyad bāhyam indriyam ||95||

antar-dhyānena dṛṣṭo’pi sākṣād dṛṣṭa iva prabhuḥ |

kṛpā-viseṣāṁ tanute pramāṇaṁ tatra padmajaḥ ||96||

sākṣād darśanam apy asya bhaktānām eva harṣa-dam |

kaṁsa-duryodhanādīnāṁ bhaya-doṣādinocyate ||97||

parānanda-ghanaṁ śrīmat sarvendriya-guṇāñjanam |

nārāyaṇasya rūpaṁ tat sākṣāt sampaśyatām api ||98||

madhu-kaiṭabha-mukhyānām asurāṇāṁ durātmanām |

na līno duṣṭa-bhāvo’pi sarva-pīḍā-karo hi yaḥ ||99||

ānandaka-svabhāvo’pi bhakti-māhātmya-darśanāt |

bhaktān harṣayituṁ kuryād durghaṭaṁ ca sa īśvaraḥ ||100||

bhaktau nava-vidhāyāṁ ca mukhyaṁ smaraṇam eva hi |

tat samagrendriya-śreṣṭha- mano-vṛtti-samarpaṇam ||101||

antarāṅgāntarāṅgāṁ tu prema-bhaktiṁ yathā-ruci |

dātum arhaty aviśrāmaṁ mana eva samāhitam ||102||

aśeṣa-sādhanaiḥ sādhyaḥ samastārthādhikādhikaḥ |

yo vasī-karaṇe gāḍho- pāyo bhagavato’dvayaḥ ||103||

tat-prasādaika-lābhyo yas tad-bhaktaika-mahā-nidhiḥ |

vicitra-paramānanda- mādhurya-bhāra-pūritaḥ ||104||

mahā-nirvacya-māhātmyaḥ padārthaḥ prema-saṁjñakaḥ |

pariṇāma-viśeṣe hi ceto-vṛtter udeti saḥ ||105||

manaso hi samādhānaṁ manyase duṣkaraṁ yadi |

cakṣuḥ sāphalya-kāmo vā bhagavantaṁ didṛkṣase ||106||

tad gaccha bhārataṁ varṣaṁ tatra no’tratyam īśvaram |

nārāyaṇaṁ nara-sakhaṁ paśyādrau gandhamādane ||107||

antar bahiś ca paśyāmas taṁ samādhi-parāyaṇāḥ |

nāto viccheda-duḥkhaṁ syād ity agāt tatra sa prabhuḥ ||108||

loka-śikṣā-hitārthaṁ tu kurvann āste mahat-tapaḥ |

dhanur-vidyā-gurur brahma- cāri-veśo jaṭādharaḥ ||109||

 

śrī-gopa-kumāra uvāca—

tatraiva gantu-kāmaṁ māṁ catvāraḥ sanakādayaḥ |

paśyātraiva tam ity uktvā bahu-rūpāṇy adarśayan ||110||

eko nārāyaṇo vṛtto viṣṇu-rūpo’paro’bhavat |

anyo yajñeśa-rūpo’bhūt paro vividha-rūpavān ||111||

bhayena vepamānas tān avocaṁ sāñjalir naman |

aparāddhaṁ mayā bāḍhaṁ kṣamadhvaṁ dīna-vatsalāḥ ||112||

 

spṛṣṭo’haṁ tair mūrdhni labdhvā samādhiṁ

dṛṣṭāni prāk tāni rūpāṇy apaśyam |

vyutthāne’pi dhyāna-vegāt kadācit

pratyakṣāṇīvānupaśyeyam ārāt ||113||

 

tato jape’pi me niṣṭhām avindata sukhaṁ svataḥ |

kintv asyā mādhurī bhūmer vyākulī-kurute manaḥ ||114||

suṣuptir iva kācin me kadācij jāyate daśā |

tayā jape’ntarāya syāt tat-tad-rūpekṣaṇe tathā ||115||

vilapāmi tato nīlā- calaṁ jigamiṣāmi ca |

tatratyais tais tu tad-vṛttaṁ pṛcchyeyāhaṁ sa-santvānam ||116||

sa-śokaṁ kathyamānā sā śrutvāmībhiḥ praśasyate |

mayā tathānubudhyeta duḥkham evānumanyate ||117||

athābhyāsa-balenāntar bahiś ca jagadīśvaram |

tat-tad-rūpeṇa paśyāmi pratyakṣam iva sarvataḥ ||118||

kadācit sanakādiṁś ca dhyāna-niṣṭhā-vaśaṁ gatān |

vindatas tāni rūpāṇi dṛṣṭvāpnomi paraṁ mudam ||119||

tat-tad-rahita-kāle’pi na sīdāmi tad-āśayā |

itthaṁ cira-dinaṁ tatra sukhenevāvasaṁ sadā ||120||

kadācit puṣkara-dvīpe sva-bhaktān kṛpayekṣitum |

prasthito haṁsam ārūḍhas tatrayataś catur-mukhaḥ ||121||

paramaiśvarya-sampannaḥ sa vṛddhaḥ sanakādibhiḥ |

sa-sambhramaṁ praṇamyābhi- pūjito bhakti-namritaiḥ ||122||

āśīrbhir vardhayitvā tān snehenāghrāya mūrdhasu |

kiñcit samānuśiṣyāsau taṁ dvīpaṁ vegato’gamāt ||123||

tat-tattva-vṛttaṁ sampṛṣṭā mayāvocan vihasya te |

atrāgatyādhunāpīmaṁ gopa-bālaka vetsi na ||124||

prajāpati-patir brahmā sraṣṭā viśvasya naḥ pitā |

svayambhūḥ parameṣṭhy eṣa jagat pāty anuśāsty api ||125||

tasya lokas tu satyākhyaḥ sarvopari virājate |

sata-janma-kṛtaiḥ śuddhaiḥ sva-dharmair labhyate hi yaḥ ||126||

tatra vaikuṇṭha-loko’sti yasmin śrī-jagadīśvaraḥ |

sahasra-śirṣā varteta sa mahā-puruṣaḥ sadā ||127||

tasya putra iva brahmā śrūyate na hi bhidyate |

brahmaiva līlayā tatra mūrtibhyāṁ bhāti no matam ||128||

 

śrī-gopa-kumāra uvāca—

tac chrūtvā tatra gatvā taṁ mahā-puruṣam īkṣitum |

japaṁ kurvaṁs tapo-loke niviṣṭo’ntaḥ-samādhinā ||129||

muhurtān antaraṁ dṛṣṭī samunmīlya vyalokayam |

brahma-lokāptam ātmānaṁ taṁ ca śrī-jagadīśvaram ||130||

 

śrīmat-sahasra-bhuja-śīrṣa-padaṁ mahantaṁ

nīlāmbudābham anurūpa-vibhūṣaṇāḍhyam |

tejo-nidhiṁ kamala-nābham ananta-bhoga-

talpe śayānam akhilākṣi-manobhirāmam ||131||

 

saṁvāhyamāna-caraṇaṁ ramayā suparṇe

baddhāñjalau kṛta-dṛśaṁ vidhinārcyamānam |

bhūyo-vibhūtibhir amuṁ bahu lālayantaṁ

śrī-nārada-praṇaya-bhaktiṣu datta-cittam ||132||

 

mahā-rahasyaṁ nigamārtha-tattvaṁ

sva-bhakti-mārgaṁ kamalāsanāya |

śanair vivṛtyopadiśantam antar

nijālayendrasya virājamānam ||133||

 

atho tad ākarṇya catur-mukhaṁ ca

pramoda-sampad-vivaśī-bhavantam |

anūdya nīcair anumodamānaṁ

muhus tad-aṅghrīn abhivandamānam ||134||

 

pramoda-vegāt patitaṁ visaṁjñaṁ

vilokya sā mām abhigamya lakṣmīḥ |

nināya saṁjñāṁ bahu lālayitvā

sva-bālavat pārśvam uta sva-bhartuḥ ||135||

 

bhagavantaṁ muhuḥ paśyan praṇamann avadaṁ manaḥ |

nijepsitāntam adyāgā niścalaṁ tvaṁ mudaṁ bhaja ||136||

aśeṣa-soka-santrāsa- duḥkha-hīnam idaṁ padam |

paramardhi-parānanda- nicitaṁ jagad-arcitam ||137||

yādṛśaḥ sambhaved bhrātar jagadīśaś ca tādṛśaḥ |

bhāty aśeṣa-mahattāyāḥ paraṁ kaṣṭhāṁ gataḥ sphuṭam ||138||

sneham anvabhavo lakṣmyā dṛgbhyāṁ paśyādhunā prabhum |

mathurā-vrajabhū-śokaṁ yiyāsāṁ cānyato jahi ||139||

jagadīśād vidhāteva lalanaṁ ced abhīpsasi |

tan mahā-puruṣād iṣṭa- mantra-śaktyā phaliṣyati ||140||

nidrā-līlāṁ prabhur bheje loka-padme’sya nābhi-je |

sṛṣṭi-rītiṁ vidhir vīkṣya sva-kṛtyāyābhavad bahiḥ ||141||

 

paśyan prabho rūpam ado mahādbhutaṁ

tan-nābhi-padme yugapat tathā jagat |

gūḍhopadeśa-śravanāc catur-mukha-

prema-pravāhaṁ ca sukhaṁ tato’vasam ||142||

 

kṛtsne loka-traye naṣṭe rātrāv ekārṇave sati |

śeṣopari sukhaṁ śete bhagavān brahmaṇā samam ||143||

stuyate citra-vākyaiḥ sa jana-lokādi-vāsibhiḥ |

tan-mahā-kautukaṁ vīkṣye brahma-loka-prabhāvataḥ ||144||

antardhasya kadācic cet kutrāpi bhagavān vrajet |

śokaḥ syād āgate tasmin sa-mūlaḥ kṣiyate sa naḥ ||145||

ittham ahnāṁ katipaye prayāte prātar ekadā |

kautukād brahmaṇā spṛṣṭaḥ pheṇa-puñjo’suro’bhavat ||146||

tad-bhītyālīyata brahmā daityo bhagavatā hataḥ |

bhayākrānto vidhir naiti tat-pade’yuṅkta māṁ prabhuḥ ||147||

ahaṁ tu vaiṣṇavān eva sṛjaṁs tad-bhakti-vṛddhaye |

nyayuñjam adhikāreṣu vaiṣṇavān eva sarvataḥ ||148||

itas tato mahā-yajñair aśvamedhādibhir vibhum |

sampūjayan mudāṁ pūrair brahmāṇḍaṁ samapūrayam ||149||

pārameṣṭhyena samruddho vedair mūrtidharair makhaiḥ |

purāṇair itihāsaiś cā- gamais tīrthair maharṣibhiḥ ||150||

brahmarṣibhiś ca bahudhā stuyamāno mahā-mudaiḥ |

grāsyamāno’pi muñcāmi na smākiñcanatāṁ nijām ||151||

tathāpi brahma-kṛtyābdhi- bhaṅga-magno na pūrvavat |

lebhe bhagavato bhakti- sukhaṁ cintāturāntaraḥ ||152||

dvi-parārdhāyuṣi svasya śrūyamāno’pi kālataḥ |

bhayaṁ syāt kriyamāṇe ca jape bhūri-mayārtidā ||153||

jagadīśvarataḥ putra- lālanaṁ tu mahā-sukham |

mamānubhavataś citta- vaikalyaṁ tad vinaśyati ||154||

atyanta-sannikarṣeṇa pitṛ-buddhyā ca sevayā |

kadāpy agāṁsi jātāni mṛśyante prabhunā mama ||155||

tathāpy antar-mahodvegaḥ syāt tato vyañjite śriyā |

snehe mātreva hṛṣṭaḥ syām evaṁ tatrāvasaṁ ciram ||156||

ekadā mukti-mātrāptam ekaṁ tal-loka-vāsibhiḥ |

saṁślāghyamānam ākarṇya tān apṛcchaṁ tad adbhutam ||157||

mukteḥ paramam utkarṣaṁ daurlabhyaṁ ca niśamyatām |

sarvajñaṁ punar aprakṣaṁ tad-upāyaṁ tad-īpsayā ||158||

bahulopaniṣad-devyaḥ śruti-smṛtibhir anvitaḥ |

ūcur ekena sādhye’sau mokṣo jñānena nānyathā ||159||

kaiścid uktaṁ sa-gāmbhīryaṁ purāṇair āgamair api |

janyate bhagavad-bhaktyā sukhaṁ jñānaṁ sudurghaṭam ||160||

kiṁ vānusthitayā samyak tayaiva sulabho’sti saḥ |

śruti-smṛtīnāṁ kāsāṁcit sammatis tatra lakṣitā ||161||

vyaktaṁ tāsāṁ vaco’śrutvā kruddhāḥ svairāgamādibhiḥ |

mahopaniṣadaḥ kāścid anvamodanta tat sphuṭam ||162||

gūḍhopaniṣadaḥ kāścit kaiścid gūḍhair mahāgamaiḥ |

samaṁ mahā-purāṇaiś ca tūṣṇīm āsan kṛta-smitaḥ ||163||

mokṣo nu bhagavan-mantra- japa-mātrāt susidhyati |

na veti kaiścid āmnāya- purāṇādibhir ulbaṇaḥ ||164||

āgamānāṁ vivādo’bhūt tam aṣoḍhvā bahir gatāḥ |

te purāṇāgamāḥ karṇau pidhāyopaniṣad-yutāḥ ||165||

tato mahā-purāṇānāṁ mahopaniṣadāṁ tathā |

madhyasthyād āgamānāṁ tu jayo jāto mama priyaḥ ||166||

japena devatā nityaṁ stūyamānā prasīdati |

prasannā vipulān bhogān dadyān muktiṁ ca śāśvatīm ||167||

mayābhipretya tad-bhāvaṁ te purāṇāgamādayaḥ |

anunīya sabhā-madhyam anītāḥ stuti-pāṭhavaiḥ ||167||

tat-tattvaṁ sādaraṁ pṛṣṭās te śrī-bhāgavatādayaḥ |

ūcuḥ sātvata-siddhāntādy- āgamāḥ śruti-maulibhiḥ ||168||

 

śrī-bhakti-śāstrāṇy ūcuḥ—

labdha-brahmādhikāredaṁ mahā-gopyaṁ nidher api |

bhavat-sad-guṇa-sandohair ākhyāmo mukharī-kṛtāḥ ||169||

kvacit prastūyate’smābhir bhagavad-bhakti-tat-paraiḥ |

mokṣas tyājayituṁ samyāg vinindya sa-paricchadaḥ ||170||

nirvaktuṁ bhakti-māhātmyaṁ kathyate’syāpi tat kvacit |

na tu sādhya-phalatvena sukha-gandho’pi nāsti yat ||171||

yathārogye suṣuptau ca sukhaṁ mokṣe’pi kalpyate |

paraṁ tv ajñāna-saṁjño’yam anabhijña-prarocakaḥ ||172||

kathañcid bhagavan-nāmā- bhāsasyāpi sa sidhyati |

sakṛd-uccāra-mātreṇa kiṁ vā karṇa-praveśataḥ ||173||

vicārācāturī-ramyo mokṣo’yam avadharyatām |

teṣāṁ veda-purāṇādi- śāstrāṇāṁ hi yathā-matam ||174||

so’śeṣa-duḥkha-dhvaṁso vā- vidyā-karma-kṣayo’thavā |

māyā-kṛtānyathā-rūpa- tyāgāt svānubhavo’pi vā ||175||

jīva-svarūpa-bhūtasya sac-cid-ānanda-vastunaḥ |

sākṣād-ānubhavenāpi syāt tādṛk sukham alpakam ||176||

śuddhātma-tattvaṁ yad vastu tad eva brahma kathyate |

nirguṇaṁ tac ca niḥsaṅgaṁ nirvikāraṁ nirīhitam ||177||

bhagavāṁs tu paraṁ brahma parātmā parameśvaraḥ |

susāndra-sac-cid-ānanda- vigraho mahimārṇavaḥ ||178||

sa-guṇatvāguṇatvādi- virodhaḥ praviśanti tam |

mahā-vibhūtir brahmāsya prasiddhetthaṁ tayor bhidā ||179||

ataḥ sāndra-sukhaṁ tasya śrīmat-pādāmbuja-dvayam |

bhaktyānubhavatāṁ sāndram sukhaṁ sampadyate dhruvam ||180||

sukha-rūpaṁ sukhādhāraḥ śarkāra-piṇḍavan-matam |

śrī-kṛṣṇa-caraṇa-dvandvaṁ sukhaṁ brahma tu kevalam ||181||

jīva-svarūpaṁ yad vastu paraṁ brahma tad eva cet |

tad eva sac-cid-ānanda- ghanaṁ śrī-bhagavāṁś ca tat ||182||

tathāpi jīva-tattvāni tasyāṁsā eva sammatāḥ |

ghana-tejaḥ-samūhasya tejo-jālaṁ yathā raveḥ ||183||

nitya-siddhās tato jīvā bhinnā eva yathā raveḥ |

aṁśavo visphuliṅgāś ca vahner bhaṅgāś ca vāridheḥ ||184||

anādi-siddhayā śaktyā cid-vilāsa-svarūpayā |

mahā-yogākhyayā tasya sadā te bheditās tataḥ ||185||

atas tasmād abhinnās te bhinnā api satāṁ matāḥ |

muktau satyam api prāyo bhedas tiṣṭhed ato hi saḥ ||186||

sac-cid-ānanda-rūpānāṁ jīvānāṁ kṛṣṇa-māyayā |

anādy-avidyayā tattva- vismṛtyā saṁsṛtir bhramaḥ ||187||

muktau sva-tattva-jñānena māyāpāgamato hi saḥ |

nivarteta ghanānanda- brahmāṁśānubhavo bhavet ||188||

sva-sādhanānurūpaṁ hi phalaṁ sarvatra sidhyati |

ataḥ svarūpa-jñānena sādhye mokṣe’lpakaṁ phalam ||189||

saṁsāra-yatanodvignai rasa-hīnair mumukṣubhiḥ |

bahudhā stuyate mokṣo yathā dyauḥ svarga-kāmibhiḥ ||190||

sukhasya tu parā kaṣṭhā bhaktāv eva svato bhavet |

tan-māyā-śrī-padāmbhoja- sevināṁ sādhanocitā ||191||

paramātiśaya-prāpta- mahattā-bodhanāya hi |

para-kaṣṭheti śabdyeta tasyānantasya nāvadhiḥ ||192||

tat sukhaṁ vardhate’bhīkṣṇam anantaṁ paramaṁ mahat |

na tu brahma-sukhaṁ muktau vardhate sīmavad yathā ||193||

paramātmā para-brahma sa eva parameśvaraḥ |

ity evam eṣām aikyena sajātīya-bhidā hatā ||194||

sadā vaijātyam āptānāṁ jīvānām api tattvataḥ |

aṁśatvenāpy abhinnatvād vijātīya-bhidā mṛtā ||195||

asmin hi bhedābhedākhye siddhānte’smat-susammate |

yuktyāvatārite sarvaṁ niravadyaṁ dhruvaṁ bhavet ||196||

sadā pramāṇa-bhūtānām asmākaṁ mahatāṁ tathā |

vākyāni vyavahāraś ca pramāṇaṁ khalu sarvathā ||197||

tathaitad-anukūlāni parāvṛttāni santi ca |

naiva saṅgacchate tasmād arthavādatva-kalpanā ||198||

athāpy ācāryamānā sā nāstikatvaṁ vitanvatī |

kṣipet kalpayitāraṁ taṁ duṣṭare narakotsave ||199||

aho ślāghyaḥ kathaṁ mokṣo daityānām api dṛśyate |

tair eva śāstrair nindyante ye go-viprādi-ghāṭinaḥ ||200||

sarvathā prati-yogitvaṁ yat sādhutvāsuratvayoḥ |

tat-sādhaneṣu sādhye ca vaiparītyaṁ kilocitam ||201||

kṛṣṇa-bhaktyaiva sādhutvaṁ sādhanaṁ paramaṁ hi sā |

tayā sādhyaṁ tad-aṅghry-abja- yugalaṁ paramaṁ phalam ||202||

tad-bhakti-rasikānāṁ tu mahatāṁ tattva-vedinām |

sādhyā tac-caraṇāmbhoja- makarandātmikaiva sā ||203||

sa karma-jñāna-vairāgyā- pekṣakasya na sidhyati |

paraṁ śrī-kṛṣṇa-kṛpayā tan-mātrāpekṣakasya hi ||204||

karma vikṣepakaṁ tasya vairāgyaṁ rasa-śoṣakam |

jñānaṁ hāni-karaṁ tat-tac- chodhitaṁ tv anuyāti tam ||205||

ātmārāmaś ca bhagavat- kṛpayā bhakta-saṅgataḥ |

santyajya brahma-niṣṭhātvaṁ bhakti-mārgaṁ viśanty ataḥ ||206||

muktāś cāsya tayā śaktyā sac-cid-ānanda-dehitam |

prāpitās te bhajante tam tādṛśaiḥ karaṇair harim ||207||

svārāmatā tv ahaṅkara- tyāga-mātreṇa sidhyati |

sukaro’tīva tat-tyāgo matas tat-tattva-vedibhiḥ ||208||

avāntara-phalaṁ bhakter eva mokṣādi yady api |

tathāpi nātmārāmatvaṁ grāhyaṁ prema-virodhi yat ||209||

bhakteḥ phalaṁ paraṁ prema tṛpty-abhāva-sva-bhāvakam |

avāntara-phaleṣv etad ati-heyaṁ satāṁ matam ||210||

bhaktiṁ vināpi tat-siddhāv asantoṣo bhaven na tat |

śrīmad-bhāgavatendrāṇāṁ mate sa hi guṇo mahān ||211||

tad-hetuś citta-śuddhir vā sva-dharmācāra-bhaktitaḥ |

bāhyāyās tv alpakaṁ bhakter antaryāḥ sumahat-phalam ||212||

nijātmārāmatā paścād bhajatāṁ tat-padāmbujam |

nirvighnam acirāt sidhyed bhakti-niṣṭhā-mahā-sukham ||213||

tatrānubhavitā so’nu- bhāvanīyo’nubhūtayaḥ |

vṛttayaḥ karaṇānāṁ ca bahudhā prasphuranti hi ||214||

 

paraṁ samādhau sukham ekam asphuṭaṁ

vṛtter abhāvān manaso na cātatam |

vṛttau sphurad vastu tad eva bhāsate

’dhikaṁ yathaiva sphuṭikācale mahaḥ ||215||

 

itthaṁ samādhi-jān mokṣāt sukhaṁ bhaktau paraṁ mahat |

tad-bhakta-vatsalasyāsya kṛpā-mādhurya-jṛmbhitam ||216||

 

sadaika-rūpaṁ bahu-rūpam adbhutaṁ

vimukti-saukhyāt prati-yogi tat-sukham |

harer mahā-bhakti-vilāsa-mādhurī-

bharātmakaṁ tarkyam atad-vidāṁ na hi ||217||

 

sadaika-rūpo’pi sa viṣṇur ātmanas

tathā sva-bhakter janayaty anukṣaṇam |

vicitra-mādhurya-satāṁ navaṁ navaṁ

tayā sva-śaktyetara-durvitarkayā ||218||

 

pāra-brāhmyaṁ madhura-madhuraṁ pārameśyaṁ ca tad vai

bhakteṣv eṣa pravara-karuṇā-prānta-sīma-prakāśaḥ |

teṣāṁ caiṣa niviḍa-madhurānanda-pūrānubhūter

                   antyāvasthā-prakṛtir uditā dhik-kṛta-brahma-saukhyā ||219||

 

sva-bhaktānāṁ tat-tad-vividha-madhurānanda-laharī-

sadā-sampatty-arthaṁ bahutara-viśeṣaṁ vitanute |

yathā svasmiṁs tat-tat-prakṛti-rahite’pi dhruvataraṁ

tathā teṣāṁ citrākhila-karaṇa-vṛtty-ādi-vibhavam ||220||

 

nityaiśvaryo nitya-nānā-viśeṣo

       nitya-śrīko nitya-bhṛtya-prasaṅgaḥ |

nityopāstir nitya-loko’vatu tvāṁ

       nityādvaita-brahma-rūpo’pi kṛṣṇaḥ ||221||

 

mahā-rase’smin na budhaiḥ prayujyate

       sukomale karkaśa-tarka-kaṇṭakam |

tathāpi nirvāṇa-rata-pravṛttaye

       navīna-bhakta-pramude pradarśitam ||222||

 

bhavāṁs tu yadi mokṣasya tucchatvānubhavena hi |

viśuddha-bhagavad-bhakti- niṣṭhā-sampattim icchati ||223||

tadā nijaṁ mahā-mantraṁ tam eva bhajatāṁ param |

atrāpīdaṁ mahā-gūḍhaṁ śṛṇotu hṛdayāṅgamam ||224||

brahmāṇḍāt koṭi-pāñcāṣad- yojana-pramitād bahiḥ |

yathottaraṁ daśa-guṇāṇy aṣṭāv āvaraṇāṇi hi ||225||

tāny atikramya labhyeta tan nirvāṇa-padaṁ dhruvam |

mahā-kāla-purākhyaṁ yat kārya-kāraṇa-kālanāt ||226||

tat svarūpam anirvacyaṁ kathañcid varṇyate budhaiḥ |

sākāraṁ ca nirākāraṁ yathā-maty-anusārataḥ ||227||

bhagavat-sevakais tatra gataiś ca svecchayā paraam |

hṛdyākāraṁ ghanī-bhūtaṁ brahma-rūpaṁ tad īkṣyate ||228||

atas tatrāpi bhavato dīrgha-vañchā-mahā-phalam |

sākṣāt sampatsyate svīya- mahā-mantra-prabhāvataḥ ||229||

bahu-kāla-vilambaś ca bhavān nāpekṣato’tra cet |

tadā śrī-mathurāyās taṁ vraja-bhūmiṁ nijāṁ vraja ||230||

 

śrī-gopa-kumāra uvāca—

teṣām etair vacobhir me bhakti-vṛddhiṁ gatā prabhau |

vicāraś caiṣa hṛdaye’jani māthura-bhūsura ||231||

bhaktir yasyedṛśī so’tra sākṣāt prāpto mayā pitā |

taṁ parityajya gantavyam anyatra bata kiṁ kṛte ||232||

ittham udvigna-cittaṁ māṁ bhagavān sa kṛpākaraḥ |

sarvāntar ātma-vṛtti-jñaḥ samādiśad idaṁ svayam ||233||

 

śrī-bhagavān uvāca—

nija-priyatamaṁ yāhi māthurīṁ tāṁ vraja-kṣitim |

tat-tan-mat-parama-krīḍā- sthaly-āvali-vibhūṣitam ||234||

yasyāṁ śrī-brahmaṇāpy ātma- tṛṇa-janmābhiyācyate |

parivṛtto’pi yā dīrgha- kāle rājati tādṛśī ||235||

tatra mat-parama-preṣṭhaṁ lapsyase sva-guruṁ punaḥ |

sarvaṁ tasyaiva kṛpayā nitarāṁ jñāsyasi svayam ||236||

mahā-kāla-pure samyāg mām eva drakṣyasi drutam |

tatrāpi paramānandaṁ prāpsyasi sva-manoramam ||237||

mat-prasāda-prabhāvena yathā-kāmam itas tataḥ |

bhramitvā paramāścarya- śatāny anubhaviṣyasi ||238||

kālena kiyatā putra paripūrṇākhilārthakaḥ |

vṛndāvane mayā sārdhaṁ krīḍiṣyasi nijecchayā ||239||

 

śrī-gopa-kumāra uvāca—

evaṁ tad-ājñayā harṣa- śokāviṣṭo’ham āgataḥ |

etad vṛndāvanaṁ śrīmat tat-kṣaṇān manaseva hi ||240||

 

iti śrī-bṛhad-bhāgavatāmṛte śrī-goloka-māhātmya-khaṇḍe

jñāna-nāma dvitīyo'dhyāyaḥ

|| 2.2 ||


 

(2.3)



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.