|
|||
caturthyo'dhyāyaḥcaturthyo'dhyāyaḥ
śrī-parīkṣid uvāca— śrutvā mahāścaryam iveśa-bhāṣitaṁ prahlāda-sandarśana-jāta-kautukaḥ | hṛd-yānataḥ śrī-sutale gato’cirād dhāvan praviṣṭaḥ puram āsuraṁ muniḥ ||1||
tāvad vivikte bhagavat-padāmbuja- premṇollasad-dhyāna-visakta-cetasā | śrī-vaiṣṇavāgryeṇa samīkṣya dūrataḥ protthāya vipraḥ praṇato’ntikaṁ gataḥ ||2||
pīṭhe prayatnād upaveṣito’yaṁ pūjāṁ purāvad vidhinārpyamānam | sambhrānta-cetāḥ parihṛtya varṣān harṣāsram āśleṣa-paro’vadat tam ||3||
śrī-nārada uvāca— dṛṣṭaś cirāt kṛṣṇa-kṛpā-bharasya pātraṁ bhavān me sa-phalaḥ śramo’bhūt | ābālyato yasya hi kṛṣṇa-bhaktir jātā viśuddhā na kuto’pi yāsīt ||4||
yayā sva-pitrā vihitāḥ sahasram upadravā dāruṇa-vighna-rūpāḥ | jitās tvayā yasya tavānubhāvāt sarve’bhavān bhāgavatā hi daityāḥ ||5||
kṛṣṇāviṣṭo yo’smṛtātmeva matto nṛtyan gāyan kampamāno rudaṁś ca | lokān sarvān uddharan saṁsṛtibhyo viṣṇor bhaktiṁ harṣayām āsa tanvan ||6||
kṛṣṇenāvirbhūya tīre mahābdheḥ svāṅke kṛtvā lalito mātṛvad yaḥ | brahmeśādīn kurvato’pi stavaughaṁ padmāṁ cānādṛtya sammānito yaḥ ||7||
vitrastena brahmaṇā prārthito yaḥ śrīmat-pādāmbhoja-mūle nipatya | tiṣṭhann utthāpyottamāṅge karābjaṁ dhṛtvāṅgeṣu śrī-nṛsiṁhena līḍhaḥ ||8||
yaś citra-citrāgraha-cāturī-cayair utsṛjyamānaṁ hariṇā paraṁ padam | brahmādi-samprārthyam upekṣya kevalaṁ vavre’sya bhaktiṁ nija-janma-janmasu ||9||
yaḥ sva-prabhu-prītim apekṣya paitṛkaṁ rājyaṁ svayaṁ śrī-narasiṁha-saṁstutau | samprārthitāśeṣa-janoddhṛtīcchayā svīkṛtya tad-dhyāna-paro’tra vartate ||10||
yaḥ pīta-vaso-'ṅghri-saroja-dṛṣṭyai gacchan vanaṁ naimiṣakaṁ kadācit | nārāyaṇenāhava-toṣitena proktas tvayā hanta sadā jito’smi ||11||
śrī-parīkṣid uvāca— evaṁ vadan nārado’sau hari-bhakti-rasārṇavaḥ | tan-narma-sevako nṛtyan jitam asmābhir ity araut ||12||
śrī-nārada uvāca— bho vaiṣṇava-śreṣṭha jitas tvayeti kiṁ vacyaṁ mukundo balināpi nirjitaḥ | pautreṇa daiteya-gaṇeśvareṇa te samrakṣito dvāri tava prasādataḥ ||13||
itaḥ prabhṛti kartavyo nivāso niyato’tra hi | mayābhibhūya dakṣādi- śāpaṁ yuṣmat-prabhāvataḥ ||14||
śrī-parīkṣid uvāca— sva-ślāgha-sahanāśakto lajjāvanamitānanaḥ | prahlādo nāradaṁ natvā gauravad avadac chanaiḥ ||15||
śrī-prahlāda uvāca— bhagavān śrī-guro sarvaṁ svayam eva vicaryatām | bālyena sambhavet kṛṣṇa- bhakter jñānam api sphuṭam ||16|| mahatām upadeśasya balād bodhottame sati | harer bhaktau pravṛttānāṁ mahima-padakāni ca ||17|| vighnānabhibhavo bāle- sūpadeśaḥ sad-īhitam | arta-prāṇi-dayā mokṣān anaṅgī-karaṇādi ca ||18|| kṛṣṇasyānugraho’py ebhyo nānumīyeta sattamaiḥ | sa cāvirbhavati śrīmann adhikṛtyaiva sevakam ||19|| hanumad-ādi-vat tasya kāpi sevā kṛtāsti na | paraṁ vighnākule citte smaraṇaṁ kriyate mayā ||20|| yan mad-viṣayakaṁ tasya lalanādi praśasyate | mānyate māyikaṁ tat tu kaścil līlayitaṁ paraḥ ||21|| svabhāvikaṁ bhāvadṛk ca mānye svapnādi-vat tv aham | satyaṁ bhavatu vāthāpi na tat-kāruṇya-lakṣaṇam ||22|| vicitra-sevā-dānaṁ hi hanumat-prabhṛtiṣv iva | prabhoḥ prasādo bhakteṣu mataḥ sadbhir na cetarat ||23|| śrīman-nṛsiṁha-līlā ca mad-anugrahato na sā | sva-bhakta-devatā-rakṣaṁ pārṣada-dvaya-mocanam ||24|| brahma-tat-tanayādīnāṁ kartuṁ vāk-satyatām api | nija-bhakti-mahattvaṁ ca samyag darśayituṁ param ||25|| paramākiñcana-śreṣṭha yadaiva bhagavān dadau | rājyaṁ mahyaṁ tadā jñātaṁ tat-kṛpāluś ca no mayi ||26|| taṁ bhraṁsayāmi sampadbhyo yasya vañchāmy anugraham | ity ādyaḥ sākṣiṇas tasya vyahārā mahatām api ||27|| paśya me rājya-sambandhād bandhu-bhṛtyādi-saṅgataḥ | sarvaṁ tad-bhajanaṁ līnaṁ dhig dhiṅ māṁ yan na rodimi ||28|| anyathā kiṁ viśālāyāṁ prabhunā viśrutena me | punar-jāti-svabhāvaṁ taṁ prāptasyeva raṇo bhavet ||29|| ātma-tattvopadeśeṣu duṣpāṇḍityamayāsuraiḥ | saṅgān nādyāpi me śuṣka- jñānāṁśo’pagato’dhamaḥ ||30|| kuto ataḥ śuddha-bhaktir me yayā syāt karuṇā prabhoḥ | dhyāyan bāṇasya daurātmyaṁ tac-cihnaṁ niścinomi ca ||31|| baddhvā samrakṣya tasyātra rodhanāyāsty asau baleḥ | dvārīti śrūyate kvāpi na jāne kutra so’dhunā ||32|| kadācit kārya-gatyaiva dṛśyate rāvaṇādi-vat | durvāsasekṣito’traiva viśvāsāt tasya darśane ||33|| yasya śrī-bhagavat-prāptāv utkaṭecchā yato bhavet | sa tatraiva labhetāmuṁ na tu vāso’sya lābha-kṛt ||34|| prākaṭyena sadātrāsau dvāre varteta cet prabhuḥ | kiṁ yāyaṁ naimiṣaṁ dūraṁ draṣṭuṁ taṁ pīta-vāsasam ||35||
bhavatād bhavataḥ prasādato bhagavat-sneha-vijṛmbhitaḥ kila | mama tan-mahimā tathāpy aṇur nava-bhakteṣu kṛpā-bharekṣayā ||36||
nirupādhi-kṛpārdra-citta he bahu-daurbhāgya-nirūpaṇena kim | tava śug-jananena paśya tat- karuṇaṁ kimpuruṣe hanumati ||37||
bhagavann avadhehi mat-pitur hananārthaṁ narasiṁha-rūpa-bhṛt | sahasāvirabhūn mahā-prabhur vihitārtho’ntaradhāt tadaiva saḥ ||38||
yathā-kāmam ahaṁ nāthaṁ samyag draṣṭuṁ ca nāśakam | mahodadhi-taṭe’paśyaṁ tathaiva svapna-vat prabhum ||39|| hanumāṁs tu mahā-bhāgyas tat-sevā-sukham anvabhūt | subahūni sahasrāṇi vatsarānām avighnakam ||40|| yo baliṣṭhatamo bālye deva-vṛnda-prasādataḥ | samprāpta-sad-vara-vrato jara-maraṇa-varjitaḥ ||41|| aśeṣa-trāsa-rahito mahā-vrata-dharaḥ kṛtī | mahā-vīro raghupater asādharaṇa-sevakaḥ ||42|| helā-vilaṅghitāgāḍha- śata-yojana-sāgaraḥ | rakṣo-rāja-pura-sthārta- sītāśvāsana-kovidaḥ ||43|| vairī-santarjako laṅkā- dahako durga-bhañjakaḥ | sītā-vārtā-haraḥ svāmi- gaḍhāliṅgana-gocaraḥ ||44|| sva-prabhor vāhakaḥ śreṣṭhaḥ śveta-cchatrika-pucchakaḥ | sukhāsana-mahā-pṛṣṭhaḥ setu-bandha-kriyāgraṇīḥ ||45|| vibhīṣaṇārtha-sampadī rakṣo-bala-vināśa-kṛt | viśālya-kariṇīm ausādhy- ānayana-śaktimān ||46|| sva-sainya-prāṇa-daḥ śrīmat- sānuja-prabhu-harṣakaḥ | gato vahanataṁ bhartur bhaktyā śrī-lakṣmaṇasya ca ||47|| jaya-sampādakas tasya mahā-buddhi-parākramaḥ | sat-kīrti-vardhano rakṣo- rāja-hantur nija-prabhoḥ ||48|| sītā-pramodanaḥ svāmi- sat-prasādaika-bhājanam | ajñayāyātmeśvarasyātra sthito’pi virahāsahaḥ ||49|| ātmānaṁ nitya-tat-kīrti- śravaṇenopdhārayan | tan-mūrti-pārśvatas tiṣṭhan rājate’dyāpi pūrvavat ||50|| svāmin kāpi-patir dāsya ity ādi vacanaiḥ khalu | prasiddho mahimā tasya dāsyam eva prabhoḥ kṛpā ||51|| yadṛcchayā labdham api viṣṇor daśarathes tu yaḥ | naicchan mokṣaṁ vinā dāsyaṁ tasmai hanumate namaḥ ||52|| mad-anuktaṁ ca māhātmyaṁ tasya vetti paraṁ bhavān | gatvā kimpuruṣe varṣe dṛṣṭvā taṁ modam āpnuhi ||53||
śrī-parīkṣid uvāca— aye mātar aho bhadram aho bhadram iti bruvan | utpatyāsanataḥ khena muniḥ kimpuruṣaṁ gataḥ ||54|| tatrāpaśyad dhanumantaṁ rāmacandra-padābjayoḥ | sākṣād ivārcana-rataṁ vicitrair vanya-vastubhiḥ ||55|| gandharvādibhir ānandād gīyamānaṁ rasāyanam | rāmāyaṇaṁ ca śṛṇvantaṁ kampāśru-pulakācitam ||56|| vicitrair divya-divyaiś ca gadya-padyaiḥ sva-nirmitaiḥ | stutim anyaś ca kurvāṇaṁ daṇḍavat praṇatir api ||57|| cukrośa nārado modāj jaya śrī-raghunātha he | jaya śrī-janakī-kānta jaya śrī-lakṣmaṇāgraja ||58|| nijeṣṭa-svāmino nāma- kīrtana-śruti-harṣitaḥ | utplutya hanumān dūrāt kaṇṭhe jagrāha nāradam ||59||
tiṣṭhan viyaty eva muniḥ praharṣan nṛtyan padābhyāṁ kalayan karābhyām | premāśru-dhārāṁ ca kapīśvarasya prāpto daśāṁ kiñcid avocad uccaiḥ ||60||
śrī nārada uvāca— śrīmān bhagavataḥ satyaṁ tvam eva parama-priyaḥ | ahaṁ ca tat-priyo’bhuvam adya yat tvaṁ vyalokayam ||61||
śrī-parīkṣid uvāca— kṣaṇāt sva-sthena devarṣiḥ praṇamya śrī-hanumatā | raghuvīra-praṇāmāya samānītas tad-ālayam ||62|| kṛtābhivandanas tatra prayatnād upaveṣitaḥ | sampattiṁ prema-jāṁ citrāṁ prāpto vīṇāśrito’bravīt ||63||
śrī-nārada uvāca— satyam eva bhagavat-kṛpā-bhara- syāspadaṁ nirupamaṁ bhavān param | yo hi nityam ahaho mahā-prabhoś citra-citra-bhajanāmṛtārṇavaḥ ||64||
dāsaḥ sakhā vāhanam āsanaṁ dhvajaḥ chātrāṁ vitānaṁ vyajanaṁ ca vandī | mantrī bhiṣag yodha-patiḥ sahāya- śreṣṭho mahā-kīrti-vivardhanaś ca ||65||
samarpitātmā parama-prasāda-bhṛt tadīya-sat-kīrti-kathaika-jīvanaḥ | tad-aśritānanda-vivardhanaḥ sadā mahattamaḥ śrī-garuḍādito’dhikaḥ ||66||
aho bhavān eva viśuddha-bhaktimān paraṁ na sevā-sukhato’dhimanya yaḥ | imaṁ prabhuṁ vācaṁ udāra-śekharaṁ jagāda tad-bhakta-gaṇa-pramodinīm ||67||
bhava-bandha-cchide tasyai spṛhayāmi na muktaye | bhavān prabhur ahaṁ dāsa iti yatra vilupyate ||68||
śrī-parīkṣid uvāca— tato hanumān prabhu-pāda-padma- kṛpā-viśeṣa-śravaṇendhanena | pradīpitādau virahāgni-tapto rudan chucārto munināha santvitaḥ ||69||
śrī-hanumān uvāca— muni-varya kathaṁ śrīmad- rāmacandra-padāmbujaiḥ | hīnaṁ rodayase dīnaṁ naiṣṭhūrya-smaraṇena mām ||70|| yadi syaṁ sevako’muṣya tadā tyajeya kiṁ haṭhāt | nītaḥ sva-dayitaḥ pārśvaṁ sugrīvādyaḥ sakoṣalaḥ ||71|| sevā-saubhāgyato yaś ca mahā-prabhu-kṛto mahān | anugraho mayi snigdhair bhavadbhir anumīyate ||72|| so’dhunā mathurā-puryām avatīrṇena tena hi | praduskṛta-nijaiśvarya- parakaṣṭhā-vibhūtinā ||73|| kṛtasyānugrahasyāṁśaṁ pāṇḍaveṣu mahātmasu | tulāyārhati no gantuṁ sumeruṁ mṛd-aṇur yathā ||74|| sa yeṣāṁ bālyatas tat-tad- viśeṣāpad-gaṇeraṇat | dhairyaṁ dharmaṁ yaśo jñānaṁ bhaktiṁ premāpy adarśayat ||75|| sārathyaṁ pārṣadatvaṁ ca sevanaṁ mantri-dūtate | vīrāsanānugamane cakre stuti-natir api ||76|| kiṁ va sa-sneha-kātaryāt teṣāṁ nācarati prabhuḥ | sevā sakhyaṁ priyatvaṁ tad anyonyaṁ bhāti miśritam ||77|| yasya santata-vāsena sā yeṣāṁ rājadhānikā | tapovanaṁ maharṣīnām abhūd vā sat-tapaḥ-phalam ||78||
śrī-parīkṣid uvāca— śṛṇvann idaṁ kṛṣṇa-padābja-lālaso dvārāvatī-santata-vāsa-lampaṭaḥ | utthāya cotthāya mudāntarāntarā śrī-nārado’nṛtyad alaṁ sa-huṅkṛtam ||79||
pāṇḍavānāṁ hanumāṁs tu kathā-rasa-nimagna-hṛt | tan nṛtya-vardhitānandaḥ prastutaṁ varṇayaty alam ||80||
śrī-hanumān uvāca— teṣām āpad-gaṇā eva sattamāḥ syuḥ susevitāḥ | ye vidhāya prabhuṁ vyagraṁ sadyaḥ saṅgamayanti taiḥ ||81|| are prema-parādhīna vicārācāra-varjitaḥ | niyojāyātha taṁ dautye sārathye’pi mama prabhum ||82|| nūnaṁ re pāṇḍavā mantram ausāḍhaṁ vātha kiñcana | lokottaraṁ vijānīdhve mahā-mohana-mohanam ||83|| ity uktvā hanumān mataḥ pāṇḍaveya-yaśasvini | utplutyotplutya muninā muhur nṛtyati vākti ca ||84|| aho mahā-prabho bhakta- vātsalya-bhara-nirjita | karoṣy evam api svīya- cittākarṣaka-ceṣṭitā ||85|| mamāpi paramaṁ bhāgyaṁ pārthānāṁ teṣu madhyamaḥ | bhīmaseno māṁ bhrātā kanīyān vayasā priyaḥ ||86|| svāsṛ-dānādi-sakhyena yaḥ samyāg anukampitaḥ | tena tasyārjunasyāpi priyo mad-rūpavān dhvajaḥ ||87|| prabhoḥ priyatamānaṁ tu prasādaṁ paramaṁ vinā | na sidhyati priyā sevā dāsānāṁ na phalaty api ||88|| tasmād bhāgavata-śreṣṭha prabhu-priyatamocitam | tatra no gamanaṁ teṣāṁ darśanāśrayane tathā ||89|| ayodhyāyām tadānīṁ tu prabhunāviṣkṛtaṁ na yat | mathuraika-pradeśe tad dvārakāyāṁ pradarśitam ||90|| paramaiśvarya-mādhurya- vaicitryaṁ vṛndaśo’dhunā | brahma-rudrādi-dustarkyaṁ bhakta-bhakti-vivardhanam ||91||
śrī-nārada uvāca— aḥ kim uktaṁ ayodhyāyāṁ iti vaikuṇṭhato’pi na | uttiṣṭhottiṣṭha tat tatra gacchāvaḥ satvaraṁ sakhe ||92||
śrī-parīkṣid uvāca— atha kṣaṇaṁ niśaśvāsa hanumān dhairya-sāgaraḥ | jagāda nāradaṁ natvā kṣaṇaṁ hṛdi vimṛṣya saḥ |93||
śrī-hanumān uvāca— śrīman-mahā-prabhos tasya preṣṭhānām api sarvathā | tatra darśana-sevārthaṁ prayānaṁ yuktam eva naḥ ||94|| kintu tenādhunājasraṁ mahā-kāruṇya-mādhurī | yathā prakāśyamānas te gambhīrā pūrvato’dhikā ||95|| vicitra-līlā-bhaṅgī ca tathā parama-mohinī | munīnām apy abhijñānaṁ yayā syāt paramo bhramaḥ ||96|| aho bhavādṛśaṁ tāto yato loka-pitāmahaḥ | veda-pravartakācāryo mohaṁ brahmāpy avindata ||97|| vānarāṇām abuddhīnāṁ mādṛśaṁ tatra kā kathā | vetsi tvam api tad-vṛttaṁ tad viśaṅke’parādhataḥ ||98|| astāṁ vanānya-bhāvānāṁ dāsānāṁ paramā gatiḥ | prabhor vicitrā līlaiva prema-bhakti-vivardhinī ||99|| athāpi sahajāvyāja- karuṇā-komalātmani | avakra-bhāva-prakṛtāv ārya-dharma-pradarśake ||100|| eka-patnī-vrata-dhāre sadā vinaya-vṛddhayā | lajjayāvanata-śrīmad- vadane’dho vilokane ||101|| jagad-rañjana-śīlāḍhye’yodhyā-pura-purandare | mahā-rājādhirāje śrī- sītā-lakṣmaṇa-sevite ||102|| bharata-jyāyasī preṣṭha- sugrīve vānareśvare | vibhīṣaṇāśrite cāpa- pāṇau daśarathātmaje ||103|| kauśalyā-nandane śrīmad- raghunātha-svarūpiṇi | svasminn atyantikī prītir mama tenaiva vardhitā ||104|| tasmād atra vasāmy asya tādṛg-rūpam idaṁ sadā | paśyan sākṣāt sa eveti pibaṁs tac-caritāmṛtam ||105|| yadā ca māṁ kadāpy artham uddiśya prabhur āhvayet | mahānukampayā kiñcid dātuṁ sevā-sukhaṁ param ||106|| kiṁ vā mad-viṣaya-sneha- preritaḥ prāṇato mama | rūpaṁ priyatamaṁ yat tat sandarśayitum īśvaraḥ ||107|| tada bhaveyaṁ tatrāśu tvaṁ tu gacchādya pāṇḍavān | teṣāṁ gṛheṣu tat paśya paraṁ brahma narākṛti ||108|| svayam eva prasannaṁ yan muni-hṛd-vāg-agocaram | manoharataraṁ citra- līlā-mādhurimākaram ||109|| bṛhad-vrata-dharān asmāṁs taṁś ca gārhasthya-dharmiṇaḥ | samrājya-vyāpṛtan matvā māparādha-vṛto bhava ||110|| niḥspṛhaḥ sarva-kāmeṣu kṛṣṇa-pādānusevayā | te vai parama-haṁsānāṁ ācāryārcya-padāmbujaḥ ||111|| teṣāṁ jyeṣṭhasya samrājye pravṛttir bhagavat-priyāt | ato bahu-vidhā deva- durlabhā rājya-sampadaḥ ||112|| rājasūyāśvamedhādi- mahā-puṇyārjitas tathā | viṣṇu-lokādayo’trāpi jambudvīpādhirājatā ||113|| trailokya-vyāpakaṁ svacchaṁ yaśaś ca viṣayaḥ pare | surānāṁ spṛhaṇīyā ye sarva-doṣa-vivarjitāḥ ||114|| kṛṣṇa-prasāda-janitāḥ kṛṣṇa eva samarpitāḥ | nāśakan kam api prītiṁ rājño janayituṁ kvacit ||115|| kṛṣṇa-premāgni-dandāhya- mānāntaḥkaraṇasya hi | kṣud-agni-vikalasyeva vāsaḥ srak-candanādayaḥ ||116|| aho kim apare śrīmad- draupadī mahiṣī-varā | tādṛśā bhrātaraḥ śrīmad- bhīmasenārjunādayaḥ ||117|| na priyā deha-sambandhān na catur-varga-sādhanāt | paraṁ śrī-kṛṣṇa-pādābja- prema-sambandhataḥ priyāḥ ||118|| vānareṇa mayā teṣāṁ nirvaktuṁ śakyate kiyat | māhātmyaṁ bhagavān vetti bhavān evādhikādhikam ||119||
iti śrī-bṛhad-bhāgavatāmṛte bhagavat-kṛpā-sāra-nirdhāra-khaṇḍe bhakto nāma caturtho'dhyāyaḥ || 1.4 ||
--o)0(o--
(1.5)
|
|||
|