Хелпикс

Главная

Контакты

Случайная статья





caturthyo'dhyāyaḥ



caturthyo'dhyāyaḥ

 

śrī-parīkṣid uvāca—

śrutvā mahāścaryam iveśa-bhāṣitaṁ

prahlāda-sandarśana-jāta-kautukaḥ |

hṛd-yānataḥ śrī-sutale gato’cirād

dhāvan praviṣṭaḥ puram āsuraṁ muniḥ ||1||

 

tāvad vivikte bhagavat-padāmbuja-

premṇollasad-dhyāna-visakta-cetasā |

śrī-vaiṣṇavāgryeṇa samīkṣya dūrataḥ

protthāya vipraḥ praṇato’ntikaṁ gataḥ ||2||

 

pīṭhe prayatnād upaveṣito’yaṁ

pūjāṁ purāvad vidhinārpyamānam |

sambhrānta-cetāḥ parihṛtya varṣān

harṣāsram āśleṣa-paro’vadat tam ||3||

 

śrī-nārada uvāca—

dṛṣṭaś cirāt kṛṣṇa-kṛpā-bharasya

pātraṁ bhavān me sa-phalaḥ śramo’bhūt |

ābālyato yasya hi kṛṣṇa-bhaktir

jātā viśuddhā na kuto’pi yāsīt ||4||

 

yayā sva-pitrā vihitāḥ sahasram

upadravā dāruṇa-vighna-rūpāḥ |

jitās tvayā yasya tavānubhāvāt

sarve’bhavān bhāgavatā hi daityāḥ ||5||

 

kṛṣṇāviṣṭo yo’smṛtātmeva matto

nṛtyan gāyan kampamāno rudaṁś ca |

lokān sarvān uddharan saṁsṛtibhyo

viṣṇor bhaktiṁ harṣayām āsa tanvan ||6||

 

kṛṣṇenāvirbhūya tīre mahābdheḥ

svāṅke kṛtvā lalito mātṛvad yaḥ |

brahmeśādīn kurvato’pi stavaughaṁ

padmāṁ cānādṛtya sammānito yaḥ ||7||

 

vitrastena brahmaṇā prārthito yaḥ

śrīmat-pādāmbhoja-mūle nipatya |

tiṣṭhann utthāpyottamāṅge karābjaṁ

dhṛtvāṅgeṣu śrī-nṛsiṁhena līḍhaḥ ||8||

 

yaś citra-citrāgraha-cāturī-cayair

utsṛjyamānaṁ hariṇā paraṁ padam |

brahmādi-samprārthyam upekṣya kevalaṁ

vavre’sya bhaktiṁ nija-janma-janmasu ||9||

 

yaḥ sva-prabhu-prītim apekṣya paitṛkaṁ

rājyaṁ svayaṁ śrī-narasiṁha-saṁstutau |

samprārthitāśeṣa-janoddhṛtīcchayā

svīkṛtya tad-dhyāna-paro’tra vartate ||10||

 

yaḥ pīta-vaso-'ṅghri-saroja-dṛṣṭyai

gacchan vanaṁ naimiṣakaṁ kadācit |

nārāyaṇenāhava-toṣitena

proktas tvayā hanta sadā jito’smi ||11||

 

śrī-parīkṣid uvāca—

evaṁ vadan nārado’sau hari-bhakti-rasārṇavaḥ |

tan-narma-sevako nṛtyan jitam asmābhir ity araut ||12||

 

śrī-nārada uvāca—

bho vaiṣṇava-śreṣṭha jitas tvayeti kiṁ

vacyaṁ mukundo balināpi nirjitaḥ |

pautreṇa daiteya-gaṇeśvareṇa te

samrakṣito dvāri tava prasādataḥ ||13||

 

itaḥ prabhṛti kartavyo nivāso niyato’tra hi |

mayābhibhūya dakṣādi- śāpaṁ yuṣmat-prabhāvataḥ ||14||

 

śrī-parīkṣid uvāca—

sva-ślāgha-sahanāśakto lajjāvanamitānanaḥ |

prahlādo nāradaṁ natvā gauravad avadac chanaiḥ ||15||

 

śrī-prahlāda uvāca—

bhagavān śrī-guro sarvaṁ svayam eva vicaryatām |

bālyena sambhavet kṛṣṇa- bhakter jñānam api sphuṭam ||16||

mahatām upadeśasya balād bodhottame sati |

harer bhaktau pravṛttānāṁ mahima-padakāni ca ||17||

vighnānabhibhavo bāle- sūpadeśaḥ sad-īhitam |

arta-prāṇi-dayā mokṣān anaṅgī-karaṇādi ca ||18||

kṛṣṇasyānugraho’py ebhyo nānumīyeta sattamaiḥ |

sa cāvirbhavati śrīmann adhikṛtyaiva sevakam ||19||

hanumad-ādi-vat tasya kāpi sevā kṛtāsti na |

paraṁ vighnākule citte smaraṇaṁ kriyate mayā ||20||

yan mad-viṣayakaṁ tasya lalanādi praśasyate |

mānyate māyikaṁ tat tu kaścil līlayitaṁ paraḥ ||21||

svabhāvikaṁ bhāvadṛk ca mānye svapnādi-vat tv aham |

satyaṁ bhavatu vāthāpi na tat-kāruṇya-lakṣaṇam ||22||

vicitra-sevā-dānaṁ hi hanumat-prabhṛtiṣv iva |

prabhoḥ prasādo bhakteṣu mataḥ sadbhir na cetarat ||23||

śrīman-nṛsiṁha-līlā ca mad-anugrahato na sā |

sva-bhakta-devatā-rakṣaṁ pārṣada-dvaya-mocanam ||24||

brahma-tat-tanayādīnāṁ kartuṁ vāk-satyatām api |

nija-bhakti-mahattvaṁ ca samyag darśayituṁ param ||25||

paramākiñcana-śreṣṭha yadaiva bhagavān dadau |

rājyaṁ mahyaṁ tadā jñātaṁ tat-kṛpāluś ca no mayi ||26||

taṁ bhraṁsayāmi sampadbhyo yasya vañchāmy anugraham |

ity ādyaḥ sākṣiṇas tasya vyahārā mahatām api ||27||

paśya me rājya-sambandhād bandhu-bhṛtyādi-saṅgataḥ |

sarvaṁ tad-bhajanaṁ līnaṁ dhig dhiṅ māṁ yan na rodimi ||28||

anyathā kiṁ viśālāyāṁ prabhunā viśrutena me |

punar-jāti-svabhāvaṁ taṁ prāptasyeva raṇo bhavet ||29||

ātma-tattvopadeśeṣu duṣpāṇḍityamayāsuraiḥ |

saṅgān nādyāpi me śuṣka- jñānāṁśo’pagato’dhamaḥ ||30||

kuto ataḥ śuddha-bhaktir me yayā syāt karuṇā prabhoḥ |

dhyāyan bāṇasya daurātmyaṁ tac-cihnaṁ niścinomi ca ||31||

baddhvā samrakṣya tasyātra rodhanāyāsty asau baleḥ |

dvārīti śrūyate kvāpi na jāne kutra so’dhunā ||32||

kadācit kārya-gatyaiva dṛśyate rāvaṇādi-vat |

durvāsasekṣito’traiva viśvāsāt tasya darśane ||33||

yasya śrī-bhagavat-prāptāv utkaṭecchā yato bhavet |

sa tatraiva labhetāmuṁ na tu vāso’sya lābha-kṛt ||34||

prākaṭyena sadātrāsau dvāre varteta cet prabhuḥ |

kiṁ yāyaṁ naimiṣaṁ dūraṁ draṣṭuṁ taṁ pīta-vāsasam ||35||

 

bhavatād bhavataḥ prasādato

bhagavat-sneha-vijṛmbhitaḥ kila |

mama tan-mahimā tathāpy aṇur

nava-bhakteṣu kṛpā-bharekṣayā ||36||

 

nirupādhi-kṛpārdra-citta he

bahu-daurbhāgya-nirūpaṇena kim |

tava śug-jananena paśya tat-

karuṇaṁ kimpuruṣe hanumati ||37||

 

bhagavann avadhehi mat-pitur

hananārthaṁ narasiṁha-rūpa-bhṛt |

sahasāvirabhūn mahā-prabhur

vihitārtho’ntaradhāt tadaiva saḥ ||38||

 

yathā-kāmam ahaṁ nāthaṁ samyag draṣṭuṁ ca nāśakam |

mahodadhi-taṭe’paśyaṁ tathaiva svapna-vat prabhum ||39||

hanumāṁs tu mahā-bhāgyas tat-sevā-sukham anvabhūt |

subahūni sahasrāṇi vatsarānām avighnakam ||40||

yo baliṣṭhatamo bālye deva-vṛnda-prasādataḥ |

samprāpta-sad-vara-vrato jara-maraṇa-varjitaḥ ||41||

aśeṣa-trāsa-rahito mahā-vrata-dharaḥ kṛtī |

mahā-vīro raghupater asādharaṇa-sevakaḥ ||42||

helā-vilaṅghitāgāḍha- śata-yojana-sāgaraḥ |

rakṣo-rāja-pura-sthārta- sītāśvāsana-kovidaḥ ||43||

vairī-santarjako laṅkā- dahako durga-bhañjakaḥ |

sītā-vārtā-haraḥ svāmi- gaḍhāliṅgana-gocaraḥ ||44||

sva-prabhor vāhakaḥ śreṣṭhaḥ śveta-cchatrika-pucchakaḥ |

sukhāsana-mahā-pṛṣṭhaḥ setu-bandha-kriyāgraṇīḥ ||45||

vibhīṣaṇārtha-sampadī rakṣo-bala-vināśa-kṛt |

viśālya-kariṇīm ausādhy- ānayana-śaktimān ||46||

sva-sainya-prāṇa-daḥ śrīmat- sānuja-prabhu-harṣakaḥ |

gato vahanataṁ bhartur bhaktyā śrī-lakṣmaṇasya ca ||47||

jaya-sampādakas tasya mahā-buddhi-parākramaḥ |

sat-kīrti-vardhano rakṣo- rāja-hantur nija-prabhoḥ ||48||

sītā-pramodanaḥ svāmi- sat-prasādaika-bhājanam |

ajñayāyātmeśvarasyātra sthito’pi virahāsahaḥ ||49||

ātmānaṁ nitya-tat-kīrti- śravaṇenopdhārayan |

tan-mūrti-pārśvatas tiṣṭhan rājate’dyāpi pūrvavat ||50||

svāmin kāpi-patir dāsya ity ādi vacanaiḥ khalu |

prasiddho mahimā tasya dāsyam eva prabhoḥ kṛpā ||51||

yadṛcchayā labdham api viṣṇor daśarathes tu yaḥ |

naicchan mokṣaṁ vinā dāsyaṁ tasmai hanumate namaḥ ||52||

mad-anuktaṁ ca māhātmyaṁ tasya vetti paraṁ bhavān |

gatvā kimpuruṣe varṣe dṛṣṭvā taṁ modam āpnuhi ||53||

 

śrī-parīkṣid uvāca—

aye mātar aho bhadram aho bhadram iti bruvan |

utpatyāsanataḥ khena muniḥ kimpuruṣaṁ gataḥ ||54||

tatrāpaśyad dhanumantaṁ rāmacandra-padābjayoḥ |

sākṣād ivārcana-rataṁ vicitrair vanya-vastubhiḥ ||55||

gandharvādibhir ānandād gīyamānaṁ rasāyanam |

rāmāyaṇaṁ ca śṛṇvantaṁ kampāśru-pulakācitam ||56||

vicitrair divya-divyaiś ca gadya-padyaiḥ sva-nirmitaiḥ |

stutim anyaś ca kurvāṇaṁ daṇḍavat praṇatir api ||57||

cukrośa nārado modāj jaya śrī-raghunātha he |

jaya śrī-janakī-kānta jaya śrī-lakṣmaṇāgraja ||58||

nijeṣṭa-svāmino nāma- kīrtana-śruti-harṣitaḥ |

utplutya hanumān dūrāt kaṇṭhe jagrāha nāradam ||59||

 

tiṣṭhan viyaty eva muniḥ praharṣan

nṛtyan padābhyāṁ kalayan karābhyām |

premāśru-dhārāṁ ca kapīśvarasya

prāpto daśāṁ kiñcid avocad uccaiḥ ||60||

 

śrī nārada uvāca—

śrīmān bhagavataḥ satyaṁ tvam eva parama-priyaḥ |

ahaṁ ca tat-priyo’bhuvam adya yat tvaṁ vyalokayam ||61||

 

śrī-parīkṣid uvāca—

kṣaṇāt sva-sthena devarṣiḥ praṇamya śrī-hanumatā |

raghuvīra-praṇāmāya samānītas tad-ālayam ||62||

kṛtābhivandanas tatra prayatnād upaveṣitaḥ |

sampattiṁ prema-jāṁ citrāṁ prāpto vīṇāśrito’bravīt ||63||

 

śrī-nārada uvāca—

satyam eva bhagavat-kṛpā-bhara-

syāspadaṁ nirupamaṁ bhavān param |

yo hi nityam ahaho mahā-prabhoś

citra-citra-bhajanāmṛtārṇavaḥ ||64||

 

dāsaḥ sakhā vāhanam āsanaṁ dhvajaḥ

chātrāṁ vitānaṁ vyajanaṁ ca vandī |

mantrī bhiṣag yodha-patiḥ sahāya-

śreṣṭho mahā-kīrti-vivardhanaś ca ||65||

 

samarpitātmā parama-prasāda-bhṛt

tadīya-sat-kīrti-kathaika-jīvanaḥ |

tad-aśritānanda-vivardhanaḥ sadā

mahattamaḥ śrī-garuḍādito’dhikaḥ ||66||

 

aho bhavān eva viśuddha-bhaktimān

paraṁ na sevā-sukhato’dhimanya yaḥ |

imaṁ prabhuṁ vācaṁ udāra-śekharaṁ

jagāda tad-bhakta-gaṇa-pramodinīm ||67||

 

bhava-bandha-cchide tasyai spṛhayāmi na muktaye |

bhavān prabhur ahaṁ dāsa iti yatra vilupyate ||68||

 

śrī-parīkṣid uvāca—

tato hanumān prabhu-pāda-padma-

kṛpā-viśeṣa-śravaṇendhanena |

pradīpitādau virahāgni-tapto

rudan chucārto munināha santvitaḥ ||69||

 

śrī-hanumān uvāca—

muni-varya kathaṁ śrīmad- rāmacandra-padāmbujaiḥ |

hīnaṁ rodayase dīnaṁ naiṣṭhūrya-smaraṇena mām ||70||

yadi syaṁ sevako’muṣya tadā tyajeya kiṁ haṭhāt |

nītaḥ sva-dayitaḥ pārśvaṁ sugrīvādyaḥ sakoṣalaḥ ||71||

sevā-saubhāgyato yaś ca mahā-prabhu-kṛto mahān |

anugraho mayi snigdhair bhavadbhir anumīyate ||72||

so’dhunā mathurā-puryām avatīrṇena tena hi |

praduskṛta-nijaiśvarya- parakaṣṭhā-vibhūtinā ||73||

kṛtasyānugrahasyāṁśaṁ pāṇḍaveṣu mahātmasu |

tulāyārhati no gantuṁ sumeruṁ mṛd-aṇur yathā ||74||

sa yeṣāṁ bālyatas tat-tad- viśeṣāpad-gaṇeraṇat |

dhairyaṁ dharmaṁ yaśo jñānaṁ bhaktiṁ premāpy adarśayat ||75||

sārathyaṁ pārṣadatvaṁ ca sevanaṁ mantri-dūtate |

vīrāsanānugamane cakre stuti-natir api ||76||

kiṁ va sa-sneha-kātaryāt teṣāṁ nācarati prabhuḥ |

sevā sakhyaṁ priyatvaṁ tad anyonyaṁ bhāti miśritam ||77||

yasya santata-vāsena sā yeṣāṁ rājadhānikā |

tapovanaṁ maharṣīnām abhūd vā sat-tapaḥ-phalam ||78||

 

śrī-parīkṣid uvāca—

śṛṇvann idaṁ kṛṣṇa-padābja-lālaso

dvārāvatī-santata-vāsa-lampaṭaḥ |

utthāya cotthāya mudāntarāntarā

śrī-nārado’nṛtyad alaṁ sa-huṅkṛtam ||79||

 

pāṇḍavānāṁ hanumāṁs tu kathā-rasa-nimagna-hṛt |

tan nṛtya-vardhitānandaḥ prastutaṁ varṇayaty alam ||80||

 

śrī-hanumān uvāca—

teṣām āpad-gaṇā eva sattamāḥ syuḥ susevitāḥ |

ye vidhāya prabhuṁ vyagraṁ sadyaḥ saṅgamayanti taiḥ ||81||

are prema-parādhīna vicārācāra-varjitaḥ |

niyojāyātha taṁ dautye sārathye’pi mama prabhum ||82||

nūnaṁ re pāṇḍavā mantram ausāḍhaṁ vātha kiñcana |

lokottaraṁ vijānīdhve mahā-mohana-mohanam ||83||

ity uktvā hanumān mataḥ pāṇḍaveya-yaśasvini |

utplutyotplutya muninā muhur nṛtyati vākti ca ||84||

aho mahā-prabho bhakta- vātsalya-bhara-nirjita |

karoṣy evam api svīya- cittākarṣaka-ceṣṭitā ||85||

mamāpi paramaṁ bhāgyaṁ pārthānāṁ teṣu madhyamaḥ |

bhīmaseno māṁ bhrātā kanīyān vayasā priyaḥ ||86||

svāsṛ-dānādi-sakhyena yaḥ samyāg anukampitaḥ |

tena tasyārjunasyāpi priyo mad-rūpavān dhvajaḥ ||87||

prabhoḥ priyatamānaṁ tu prasādaṁ paramaṁ vinā |

na sidhyati priyā sevā dāsānāṁ na phalaty api ||88||

tasmād bhāgavata-śreṣṭha prabhu-priyatamocitam |

tatra no gamanaṁ teṣāṁ darśanāśrayane tathā ||89||

ayodhyāyām tadānīṁ tu prabhunāviṣkṛtaṁ na yat |

mathuraika-pradeśe tad dvārakāyāṁ pradarśitam ||90||

paramaiśvarya-mādhurya- vaicitryaṁ vṛndaśo’dhunā |

brahma-rudrādi-dustarkyaṁ bhakta-bhakti-vivardhanam ||91||

 

śrī-nārada uvāca—

aḥ kim uktaṁ ayodhyāyāṁ iti vaikuṇṭhato’pi na |

uttiṣṭhottiṣṭha tat tatra gacchāvaḥ satvaraṁ sakhe ||92||

 

śrī-parīkṣid uvāca—

atha kṣaṇaṁ niśaśvāsa hanumān dhairya-sāgaraḥ |

jagāda nāradaṁ natvā kṣaṇaṁ hṛdi vimṛṣya saḥ |93||

 

śrī-hanumān uvāca—

śrīman-mahā-prabhos tasya preṣṭhānām api sarvathā |

tatra darśana-sevārthaṁ prayānaṁ yuktam eva naḥ ||94||

kintu tenādhunājasraṁ mahā-kāruṇya-mādhurī |

yathā prakāśyamānas te gambhīrā pūrvato’dhikā ||95||

vicitra-līlā-bhaṅgī ca tathā parama-mohinī |

munīnām apy abhijñānaṁ yayā syāt paramo bhramaḥ ||96||

aho bhavādṛśaṁ tāto yato loka-pitāmahaḥ |

veda-pravartakācāryo mohaṁ brahmāpy avindata ||97||

vānarāṇām abuddhīnāṁ mādṛśaṁ tatra kā kathā |

vetsi tvam api tad-vṛttaṁ tad viśaṅke’parādhataḥ ||98||

astāṁ vanānya-bhāvānāṁ dāsānāṁ paramā gatiḥ |

prabhor vicitrā līlaiva prema-bhakti-vivardhinī ||99||

athāpi sahajāvyāja- karuṇā-komalātmani |

avakra-bhāva-prakṛtāv ārya-dharma-pradarśake ||100||

eka-patnī-vrata-dhāre sadā vinaya-vṛddhayā |

lajjayāvanata-śrīmad- vadane’dho vilokane ||101||

jagad-rañjana-śīlāḍhye’yodhyā-pura-purandare |

mahā-rājādhirāje śrī- sītā-lakṣmaṇa-sevite ||102||

bharata-jyāyasī preṣṭha- sugrīve vānareśvare |

vibhīṣaṇāśrite cāpa- pāṇau daśarathātmaje ||103||

kauśalyā-nandane śrīmad- raghunātha-svarūpiṇi |

svasminn atyantikī prītir mama tenaiva vardhitā ||104||

tasmād atra vasāmy asya tādṛg-rūpam idaṁ sadā |

paśyan sākṣāt sa eveti pibaṁs tac-caritāmṛtam ||105||

yadā ca māṁ kadāpy artham uddiśya prabhur āhvayet |

mahānukampayā kiñcid dātuṁ sevā-sukhaṁ param ||106||

kiṁ vā mad-viṣaya-sneha- preritaḥ prāṇato mama |

rūpaṁ priyatamaṁ yat tat sandarśayitum īśvaraḥ ||107||

tada bhaveyaṁ tatrāśu tvaṁ tu gacchādya pāṇḍavān |

teṣāṁ gṛheṣu tat paśya paraṁ brahma narākṛti ||108||

svayam eva prasannaṁ yan muni-hṛd-vāg-agocaram |

manoharataraṁ citra- līlā-mādhurimākaram ||109||

bṛhad-vrata-dharān asmāṁs taṁś ca gārhasthya-dharmiṇaḥ |

samrājya-vyāpṛtan matvā māparādha-vṛto bhava ||110||

niḥspṛhaḥ sarva-kāmeṣu kṛṣṇa-pādānusevayā |

te vai parama-haṁsānāṁ ācāryārcya-padāmbujaḥ ||111||

teṣāṁ jyeṣṭhasya samrājye pravṛttir bhagavat-priyāt |

ato bahu-vidhā deva- durlabhā rājya-sampadaḥ ||112||

rājasūyāśvamedhādi- mahā-puṇyārjitas tathā |

viṣṇu-lokādayo’trāpi jambudvīpādhirājatā ||113||

trailokya-vyāpakaṁ svacchaṁ yaśaś ca viṣayaḥ pare |

surānāṁ spṛhaṇīyā ye sarva-doṣa-vivarjitāḥ ||114||

kṛṣṇa-prasāda-janitāḥ kṛṣṇa eva samarpitāḥ |

nāśakan kam api prītiṁ rājño janayituṁ kvacit ||115||

kṛṣṇa-premāgni-dandāhya- mānāntaḥkaraṇasya hi |

kṣud-agni-vikalasyeva vāsaḥ srak-candanādayaḥ ||116||

aho kim apare śrīmad- draupadī mahiṣī-varā |

tādṛśā bhrātaraḥ śrīmad- bhīmasenārjunādayaḥ ||117||

na priyā deha-sambandhān na catur-varga-sādhanāt |

paraṁ śrī-kṛṣṇa-pādābja- prema-sambandhataḥ priyāḥ ||118||

vānareṇa mayā teṣāṁ nirvaktuṁ śakyate kiyat |

māhātmyaṁ bhagavān vetti bhavān evādhikādhikam ||119||

 

iti śrī-bṛhad-bhāgavatāmṛte bhagavat-kṛpā-sāra-nirdhāra-khaṇḍe

bhakto nāma caturtho'dhyāyaḥ

|| 1.4 ||

 

 --o)0(o--

 

(1.5)

 



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.