|
|||
pañcamo'dhyāyaḥpañcamo'dhyāyaḥ
tataḥ śrī-nārado harṣa- bharākrāntaḥ sa-nartanam | kurudeśaṁ gato dhāvan rājadhānyāṁ praviṣṭavān ||1|| tāvat kasyāpi yāgasya vipat-pātasya vā miṣāt | kṛṣṇam ānayya paśyāma iti mantrayata svakaiḥ ||2|| dharma-rājena taṁ dvāri tathā prāptaṁ mahā-munim | niśāmya bhrātṛbhir mātrā patnībhiś ca sahotthitam ||3|| sa-sambhramaṁ dhāvatā tu so’bhigamya praṇamya ca | sabhām ānīya sat-pīṭhe prayatnād upaveṣitaḥ ||4|| rajñā pūjārtham ānītaiḥ pūrvavad dravya-sañcayaiḥ | mātas tvac-chvāsurān eva sa-bhṛtyān arcayat sa tān ||5|| hanumad-gaditaṁ teṣu kṛṣṇānugraha-vaibhavam | muhuḥ saṅkīrtayām āsa vīṇā-gītā-vibhūṣitam ||6||
śrī-nārada uvāca— yūyaṁ nṛ-loke bata bhūri-bhāgā lokaṁ punānā munayo’bhiyānti | yeṣāṁ gṛhān āvasatīti sākṣād gūḍhaṁ paraṁ brahma manuṣya-liṅgam ||7||
yo brahma-rudrādi-samādhi-durlabho vedokti-tātparya-viśeṣa-gocaraḥ | śrīman-nṛsiṁhaḥ kila vāmanaś ca śrī-rāghavendro’pi yad-aṁśa-rūpaḥ ||8||
anye’vatārāś ca yad-aṁśa-leśato brahmādayo yasya vibhūtayo matāḥ | māyā ca yasyekṣaṇa-vartma-vartinī dāsī jagat-sṛṣṭy-avananta-kāriṇī ||9||
yasya prasādaṁ dharaṇī-vilāpataḥ kṣīroda-tīre vrata-niṣṭhayā sthitāḥ | brahmādayaḥ kañcana nālabhantas stutvāpy upasthāna-parāḥ samāhitāḥ ||10||
brahmaṇaiva samādhau khe jātam adhigataṁ hṛdi | yasya prakāśyatām ājñāṁ sukhitā nikhilāḥ surāḥ ||11||
kasminn api prājña-varair vivikte gargādibhir yo nibhṛtāṁ prakāśyate | nārāyaṇo’sau bhagavān anena samyaṁ kathañcil labhate na cāparaḥ ||12||
ataḥ śrī-madhu-puryāṁ yo dīrgha-viṣṇur iti śrutaḥ | mahā-harir mahā-viṣṇur mahā-nārāyaṇo’pi ca ||13|| yasya prasādaḥ san mauna- śānti-bhakty-ādi-sādhanaiḥ | prārthyo naḥ sa svayaṁ vo’bhūt prasanno vaśa-varty api ||14|| aho śṛṇuta pūrvaṁ tu keṣañcid adhikāriṇām | anena dīyamānābhūn mokṣa-sthitir iyaṁ sadā ||15|| kālanemir hiraṇyakṣo hiraṇyakaśipus tathā | rāvaṇaḥ kumbhakarṇaś ca tathānye ghaṭitāḥ svayam ||16|| muktiṁ na nitā bhaktir na dattā kasmaicid uttamā | prahlādāya paraṁ dattā śrī-nṛsiṁhāvatārataḥ ||17|| hanumān jāmbavān śrīmān sugrīvo’tha vibhīṣaṇaḥ | gūho daśaratho’py ete nūnaṁ katipaye janāḥ ||18|| raghunāthāvatāre’smāc chuddhāṁ bhaktiṁ tu lebhire | viśuddhasya tu kasyāpi premṇo vārtāpi na sthitā ||19|| idānīṁ bhavadīyena mātuleyena no kṛtaḥ | muktā bhaktās tathā śuddha- prema-sampūritāḥ kati ||20|| ātmanā māritā ye ca ghaṭitā vārjunādibhiḥ | narakārhaś ca daiteyās tan-mahimnāmṛtaṁ gatāḥ ||21|| tapo-japa-jñāna-para munayo ye’rtha-sādhakāḥ | viśvāmitro gautamaś ca vaśiṣṭho’pi tathā pare ||22|| taṁ kurukṣetra-yātrāyāṁ gatvā kṛṣṇa-prasādataḥ | bhaktitaḥ prārthyatāṁ prāpyā- bhāvaṁs tad-bhakti-tat-parāḥ ||23|| sthāvarāś ca tamo-yoni- gatās taru-latādayaḥ | śuddha-sāttvika-bhāvāptyā tat-prema-rasa-varṣiṇaḥ ||24|| he kṛṣṇa-bhrātaras tasya kiṁ varṇyo’pūrva-darśitaḥ | rūpa-saundarya-lāvaṇya- mādhuryāścaryatā-bharaḥ ||25|| apūrvatvena tasyaiva yo vismaya-vidhāyakaḥ | tathā līlā guṇāḥ prema mahimā keli-bhūr api ||26|| mānye’trāvatariṣyan na svayam evam asau yadi | tadāsya bhagavattaiva- bhaviṣyat prakaṭā na hi ||27|| idānīṁ paramāṁ kaṣṭhāṁ prāptābhūt sarvataḥ sphuṭā | viśiṣṭa-mahima-śreṇi- mādhurī-citritācitā ||28||
kṛṣṇasya karuṇā-kathās tu dūre tasya prakāśyo bata nigraho’pi | kaṁsādayaḥ kāliya-pūtanādyā baly-ādayaḥ prāg api sākṣiṇo’tra ||29||
śrī-parīkṣid uvāca— iti pragāyan rasanāṁ munir nijām aśikṣayan mādhava-kīrti-lampaṭām | aho pravṛttāsi mahattva-varṇane prabhor apīti sva-radair vidaśya tām ||30||
rasane te mahad-bhāgyam etad eva yad īhitam | kiñcid uccārayer eṣāṁ tat-priyāṇāṁ sva-śaktitaḥ ||31||
mahānubhāvā bhavatāṁ tu tasmin pratisvakaṁ yaḥ priyatā-viśeṣaḥ | bhavatsu tasyāpi kṛpā-viśeṣo dhṛṣṭena nīyeta sa kena jihvām ||32||
mātā pṛtheyaṁ yadunandanasya snehārdraṁ āśvāsana-vākyam ekam | akrūra-vaktrāt prathamaṁ niśāmya prema-pravāhe nimamajja sadyaḥ ||30||
vicitra-vākyair bahudhā ruroda sphuṭen nṛṇāṁ yac-chravaṇena vakṣaḥ | bhavatsv api sneha-bharaṁ paraṁ sa rarakṣa kṛṣṇa-priyatām apekṣya ||31||
cireṇa dvārakāṁ gantuṁ udyato yadu-jīvanaḥ | kāku-stutibhir āvṛtya sva-gehe rakṣyate’nayā ||32||
yudhiṣṭhirāyāpi mahā-pratiṣṭhā loka-dvayotkṛṣṭatarā pradattā | tathā jarasandha-vadhādinā ca bhīmāya tenātmana eva kīrtiḥ ||36||
bhagavān ayam arjunaś ca tat-priya-sakhyena gataḥ prasiddhatām | na purāṇa-śataiḥ parair aho mahimā stotum amuṣya śakyate ||37||
nakulaḥ sahadevaś ca yādṛk-prīti-parau yamau | agra-pūjā-vicārādau sarvais tad-vṛttam īkṣitam ||38||
śrī-draupadī ca hariṇā svayam eva rāja- sūyādiṣūtsava-vareṣv abhisikta-keśā | sambodhyate priya-sakhīty avitātri-putra- duḥśāsanādi-bhayato hṛta-sarva-śokā ||39||
āsvādanaṁ śrī-viduraudanasya śrī-bhīṣma-niryāṇa-mahotsavaś ca | tat-tat-kṛta-tvādṛśa-pakṣa-pāta- syāpekṣayaiveti vicārayadhvām ||40||
aho bata mahāścaryaṁ kavīnāṁ geyatāṁ gataḥ | bhavadīya-pura-strīṇāṁ jñāna-bhakty-uktayo harau ||41||
sahaika-pautreṇa kayādhu-nandano’ nukampito’nena kapīndra ekalaḥ | sa-sarva-bandhu-svajanā bhavādṛśā mahā-hareḥ prema-kṛpā-bharāspadam ||42||
uddiśya yān kaurava-sampadaṁ gataḥ kṛṣṇaḥ samakṣaṁ nijagāda mādṛśam | ye pāṇḍavānāṁ suhṛdo’tha vairinas te tādṛśā me’pi mamāsavo hi te ||43||
dhārṣtyaṁ mamāho bhavatāṁ guṇān kila jñātuṁ ca vaktuṁ prabhavet sa ekalaḥ | nirṇītam etat tu mayā mahā-prabhuḥ so’trāvatīrṇo bhavatāṁ kṛte param ||44||
śrī-parīkṣid uvāca— atha kṣaṇaṁ lajjayeva maunaṁ kṛtvātha niśvāsan | dharmarājo’bravīn mātṛ- bhrātṛ-patnībhir anvitaḥ ||45|| vāvadūka-śiro-dhāryā naivāsmāsu kṛpā hareḥ | vicaryābhīkṣṇam asmābhir jātu kāpy avadhāryate ||46|| prākṛtānāṁ janānāṁ hi mādṛg-āpad-gaṇekṣayā | kṛṣṇa-bhaktau pravṛttiś ca viśvāsaś ca hrased iva ||47|| etad evāti-kaṣṭāṁ nas tad eka-praṇa-jīvinam | vinānnaṁ prāṇināṁ yadvān mīnānāṁ ca vinā jalam ||48|| tato’rthitaṁ mayā yajña- sampādana-miṣād idam | niṣṭhāṁ darśaya bhaktānāṁ abhaktānām api prabho ||49|| loko’yaṁ tu yato lokāḥ sarve tvad-bhakta-sampadaḥ | aihikāmuṣmikāś citrāḥ śuddhāḥ sarva-vilakṣaṇāḥ ||50|| bhūtvā parama-viśvastā bhajantas tvat-padāmbujaṁ | nirduḥkhā nirbhayā nityaṁ sukhitvaṁ yānti sarvataḥ ||51|| sampraty abhaktān asmākaṁ vipakṣaṁs tān vinaśya ca | rājyaṁ pradattaṁ yat tena śoko’bhūt pūrvato’dhikaḥ ||52|| droṇa-bhīṣmādi-guravo’bhimanyu-pramukhāḥ sutāḥ | pare’pi bahavaḥ santo’smād-hetor nidhanaṁ gatāḥ ||53|| sva-jīvanādhika-prārthya- śrī-viṣṇujana-saṅgatiḥ | vicchedena kṣaṇaṁ cātra na sukhāṁśaṁ labhāmahe ||54|| śrī-kṛṣṇa-vadanāmbhoja- sandarśana-sukhaṁ ca tat | kadācit kārya-yogena kenacij jāyate cirāt ||55|| yādavān eva sad-bandhūn dvārakāyām asau vasan | sadā parama-sad-bhāgya- vato ramayati priyān ||56||
asmāsu yat tasya kadāpi dautyaṁ sārathyam anyac ca bhavadbhir īkṣate | tad bhūmi-bhāra-kṣapaṇāya pāpa- nāśena dharmasya ca rakṣaṇāya ||57||
śrī-parīkṣid uvāca— atha śrī-yādavendrasya bhīmo narma-suhṛttamaḥ | vihasyoccair uvācedaṁ śṛṇu śrī-kṛṣṇa-śiṣya he ||58||
amuṣya durbodha-caritra-vāridher māyādi-hetoś caturāvalī-guroḥ | pravartate vāg-vyavahāra-kauśalaṁ na kutra kiṁ tan na vayaṁ pratīmaḥ ||59||
śrī-parīkṣid uvāca— sa-śokam avadan mātas tato mama pitāmahaḥ | kṛṣṇa-prāṇa-sakhāḥ śrīmān arjuno viśvasan muhuḥ ||60||
śrī-bhagavān arjuna uvāca— bhavat-priyatameśena bhagavann amunā kṛtaḥ | kṛpā-bharo’pi duḥkhāya kilāsmākaṁ babhūva saḥ ||61|| sva-dharmaika-paraiḥ śuddha-jñānavadbhiḥ kṛtā raṇe | bhīśmādibhiḥ praharā ye varma- |marma-bhido dṛḍhāḥ ||62|| te tasyāṁ mat-kṛte svasya śrī-mūrtau cakrapāṇinā | vāryamānena ca mayā soḍhaḥ svī-kṛtya vāraśaḥ ||63|| tan me cintayato’dyāpi hṛdayān nāpasarpati | duḥkha-śālyam ato brahman sukhaṁ me jāyatāṁ katham ||65|| karmaṇā yena duḥkhaṁ syān nija-priya-janasya hi | na tasyācaraṇaṁ prīteḥ kāruṇyasyāpi lakṣaṇam ||66|| bhīṣma-droṇādi-hananān nivṛttaṁ maṁ pravartayan | mahā-jñāni-varaḥ kṛṣṇo yat kiñcid upādiṣṭavān ||67|| yathā-śrutārtha-śravaṇāc śuṣka-jñāni-sukha-pradam | mahā-duḥkha-kṛd asmākaṁ bhakti-māhātmya-jīvinām ||67|| tātparyasya vicāreṇa kṛtenāpi na tat sukham | kiñcit karoty utāmuṣya vāñcanaṁ kila bodhayet ||68|| yat sadā sarvathā śuddha- nirupādhi-kṛpākare | tasmin satya-pratijñe san mitra-vārye mahā-prabhau ||69|| viśvāstasya dṛḍhaṁ sākṣāt prāptāt tasmān mama priyam | mahā-manoharākārān na para-brahmaṇaḥ param ||70||
śrī-nakula-sahadevāv ūcatuḥ— yad vipad-gaṇato dhairyaṁ vairi-varga-vināśanam | aśvamedhādi cāsmākaṁ śrī-kṛṣṇaḥ samapādayat ||71|| yac ca tena yaśo rājyaṁ puṇyād apy anya-durlabham | vyatanod bhagavāṁs tena nāsya manyāmahe kṛpām ||72|| kintv aneka-mahā-yajñot- savaṁ sampādayann asau | svī-kareṇāgra-pūjāyā hārṣayan naḥ kṛpā hi sā ||73|| adhunā vañcitas tena vayaṁ jīvāma tat katham | tad-darśanam api brahman yan no’bhūd ati-durghaṭam ||74||
śrī-parīkṣid uvāca— tac chrutvā vacanaṁ teṣāṁ draupadī śoka-vihvalā | samstabhya yatnād ātmānaṁ krandanty āha sa-gadgadam ||75||
śrī-kṛṣṇovāca— śrī-kṛṣṇena mama prāṇa- sakhena bahudhā trapā | nivaraṇīyā duṣṭāś ca maraṇīyāḥ kiledṛśaḥ ||76|| kartavyo’nugrahas tena sadety āsīn matir mama | adhunā patitās tāta- bhrātṛ-putrādayo’khilāḥ ||77|| tatrāpi vidadhe śokaṁ na tad-icchānusāriṇī | kiṁ caicchaṁ prāptuṁ ātmeṣṭaṁ kiñcit tat-tac-chalāt phalam ||78|| tena sāntvāyitavyāhaṁ hata-bandhujanā svayam | śrī-kṛṣṇenopaviśyātra mat-pārśve yukti-pāṭavaiḥ ||79|| tāni tāni tatas tasya pātavyāni mayā sadā | madhurāṇi manojñāni smita-vākyāmṛtāni hi ||80|| tad astu dūre saubhāgyān mama pūrvavad apy asau | nayaty ato dayā kasya mantavyā māyakā mune ||81||
śrī-parīkṣid uvāca— śokarteva tathā kuntī kṛṣṇa-darśana-jīvanā | sāsraṁ sa-karuṇaṁ prāha smaranti tat-kṛpākṛpe ||82||
śrī-pṛthovāca— anāthāyāḥ sa-putrāyā mamāpad-gaṇato’sakṛt | tvārayā mocanaṁ samyāg devakī-mātṛto’pi yaḥ ||83|| kṛpā-viśeṣaḥ kṛṣṇasya svasyam anumito mayā | sa cādhunātmano’nyeṣām api geheṣu sarvataḥ ||84|| strīṇāṁ nihata-bandhūnāṁ mahā-rodana-saṁśruteḥ | manasy api padaṁ jātu na prāpnoti kiyān mama ||85|| atas tad-darśana-tyaktaḥ sampadaḥ parihṛtya vai | āpadaḥ prārthitās tasmin mayā tad-darśanāpikāḥ ||86|| dattvā niṣkaṇṭakaṁ rājyaṁ pāṇḍavaḥ sukhitā iti | matvādhunā vihāyasmān dvārakāyām avasthitam ||87|| ato’tra tasyāgamane’py āśā me’pagatā bata | mānye’dhunātmanaḥ śīghraṁ maraṇaṁ tad-anugraham ||88|| bandhu-vatsala ity āśā- tantur yaś cāvalambyate | sa truṭyed yadubhis tasya gāḍha-sambandha-marṣaṇāt ||89||
tad yāhi tasya parama-priya-varga-mukhyān śrī-yādavān nirupama-pramadābdhi-magnān | teṣāṁ mahattvam atulaṁ bhagavaṁs tvam eva jānāsi tad vayam aho kim u varṇayema ||90||
śrī-parīkṣid uvāca— bho yādavendra-bhaginī-suta-patnī mātaḥ śrī-dvārakāṁ muni-varas tvarayā gato’sau | daṇḍa-praṇama-nikaraiḥ praviśan purāntar dūrād dadarśa subhagān yadu-puṅgavāṁs tān ||91||
sabhāyāṁ śrī-sudharmāyāṁ sukhāsīnān yathā-kramam | nija-saundarya-bhūṣāḍhyān pārijāta-srag-ācitān ||92|| divyāti-divya-saṅgīta- nṛtyādi-paramotsavaiḥ | sevyamānān vicitroktyā stūyamānāṁś ca vandibhiḥ ||93|| anyonyaṁ citra-narmokti- kelibhir hasato mudā | sūryam ākramataḥ svābhiḥ prabhābhir mādhurīmayan ||94|| nānā-vidha-mahā-divya- vibhūṣaṇa-vicitritān | kāṁścit pravayaso’py eṣu nava-yauvanam āpitan | śrī-kṛṣṇa-vadanāmbhoja- sudhā-tṛptān abhīkṣṇaśaḥ ||95|| ugraseṇaṁ mahā-rājaṁ parivṛtya cakāsataḥ | pratīkṣyamānan śrī-kṛṣṇa- devagāmanam ādarāt ||96|| tad-antaḥ-pura-vartmekṣa- vyagra-mānasa-locanān | tat-kathā-kathanāsaktān asaṅkhyān koṭi-koṭiśaḥ ||97|| jñātvā taṁ yadavo’bhyetya dhāvantaḥ sambhramākulāḥ | utthāpya prasabhaṁ pāṇau dhṛtvā ninyuḥ sabhāntaram ||98|| mahā-divyāsane datte’nupaviṣṭaṁ tad-icchayā | bhūmāv evopaveśyāmuṁ paritaḥ svayam āsataḥ ||99|| devarṣi-pravaro’mībhiḥ pūjā-dravyaṁ samāhṛtam | natvā sāñjalim utthāya vinīto muhur āha tān ||100||
bhoḥ kṛṣṇa-pādābja-mahānukampitā lokottarā mām adhunā dayādhvām | yuṣmākam evāvirataṁ yathāhaṁ kīrtim pragāyan jagati bhrameyam ||101||
aho alaṁ ślāghyatamaṁ yadoḥ kulaṁ cakāsti vaikuṇṭha-nivāsito’pi yat | manuṣya-loko yad-anugrahād ayaṁ vilaṅghya vaikuṇṭham atīva rājate ||102||
vṛttā dharitrī bhavati saphala-prayāsā yasyāṁ janur-vasati-keli-cayā kilaiṣam | yeṣāṁ mahā-harir ayaṁ nivasan gṛheṣu kutrāpi pūrvam akṛtai ramate vihāraiḥ ||103||
yeṣāṁ darśana-sambhāṣā- sparṣānugamanāsanaiḥ | bhojanodvāha-śayanais tathānyair daihikair dṛḍhaiḥ ||104|| duśchedaiḥ prema-sambandhair ātma-sambandhato’dhikaiḥ | baddhaḥ svargāpavargecchaṁ cchittvā bhaktiṁ vivardhayan ||105|| kṛṣṇo vismṛta-vaikuṇṭho vilāsaiḥ svair anukṣaṇam | navaṁ navam anirvācyaṁ vitanoti sukhaṁ mahat ||106|| śayyāsanātānālāpa- krīḍā-snānāsanādiṣu | vartamānā api svān ye kṛṣṇa-premṇā smaranti na ||107|| mahā-rājādhirājāyaṁ ugraseṇa mahādbhutaḥ | mahā-saubhāgya-mahimān bhavataḥ kena varṇyatām ||108|| aho mahāścaryataraṁ camatkāra-bharākaram | paśya priyajana-prīti- para-vaśyaṁ mahā-hareḥ ||109|| yadu-rāja bhavantam yan niṣaṇṇaṁ paramāsane | agre sevakavat tiṣṭhan sambodhayati sādaram ||110|| bho nidhāraya deveti bhṛtyaṁ mām ādiśeti ca | tad bhavadbhyo namo’bhīkṣṇaṁ bhavat-sambandhine namaḥ ||111||
śrī-parīkṣid uvāca— tato brahmaṇya-devānu- vartino yadavo’khilāḥ | sa-pāda-grahaṇaṁ natvā mātar ūcur mahā-munim ||112||
śrī-yādava ucuḥ— śrī-kṛṣṇasyāpi pūjyās tvam asmadīya-mahā-prabhoḥ | katham asmān mahā-nīcān nīcavan namasi prabho ||113|| jita-vākpati-naipuṇya yad idaṁ nas tvayoditam | tad asambhavitaṁ na syād yādavendra-prabhāvataḥ ||114|| tasya kenāpi gandhena kiṁ va kasya na siddhyati | mahā-dayākaro yo’yaṁ nirupādhi-suhṛttamaḥ ||115|| mahā-mahima-pāthodhiḥ smṛta-mātrākhilārthadaḥ | dīnanāthaika-śaraṇaṁ hīnārthādhika-sādhakaḥ ||116|| kintv asmāsūddhavaḥ śrīmān paramānugrahāspadam | yādavendrasya yo mantrī śiṣyo bhṛtyaḥ priyo mahān ||117|| asmān vihāya kutrāpi yātrāṁ sa kurute prabhuḥ | na hi tad duḥkham asmākaṁ dṛṣṭe’py asminn apavrajet ||118|| na jānīmaḥ kadā kutra punar eṣa vrajed iti | uddhavo nityam abhyarṇe nivasan sevate prabhum ||119|| sva-gamya eva viṣaye preṣayad bhagavān amum | kauravāvṛta-sāmbīya- mocanādi-kṛte kvacit ||120|| yas tiṣṭhan bhojana-krīḍā- kautukāvasare hareḥ | mahā-prasādam ucchiṣṭaṁ labhate nityam ekalaḥ ||121|| padāravinda-dvandvaṁ yaḥ prabhoḥ saṁvāhayan mudā | tato nidrā-sukhāviṣṭaḥ śete svāṅke nidhāya tat ||122||
rahaḥ-krīḍāyāṁ ca kvacid api sasaṅge bhagavataḥ prayāty atrāmatyaḥ pariṣadi mahān mantra-maṇibhiḥ | vicitrair narmoghair api hari-kṛta-ślāghana-bhavair manojñāiḥ sarvān naḥ sukhayati varān prāpayati ca ||123||
kiṁ tasya saubhāgya-kulaṁ hi vācyaṁ vātūlatāṁ prāpa kilāyam evam | āśaiśavādyaḥ prabhu-pāda-padma- sevā-rasāviṣṭatayocyate’jñaiḥ ||124||
aho sadā-mādhava-pāda-padmayoḥ prapatti-lāmpaṭya-mahattvam adbhutam | ihaiva mānuṣya-vapuṣy avāpa svarūpam utsṛjya hareḥ sva-rūpatām ||125||
pradyumnād ramya-rūpaḥ prabhu-dayitataro’py eṣa kṛṣṇopabhuktair vanya-srāk-pīta-paṭṭyāṁśuka-maṇi-makarottāṁsa-hārādibhis taiḥ | nepathye bhūṣito’smān sukhayati satataṁ devakī-nandanasya bhrāntyā sandarśanena priya-jana-hṛdayākarṣanotkarṣa-bhājā ||126||
śrī-parīkṣid uvāca— mātar ity ādikaṁ śrūtvā mahā-saubhāgyam uttamam | uddhavasya munir gehaṁ gantuṁ harṣa-prakarṣataḥ ||127|| utthāya tasya dig-bhāga- vartma dātuṁ samudyataḥ | jñātvokto yadu-rājena citra-prema-vikāra-bhāk ||128||
śrī-ugraseṇa uvāca— bhagavān uktam evāsau kṣaṇam ekam api kvacit | nānyatra tiṣṭhatīśasya kṛṣṇasyādeśato vinā ||129|| yathāhaṁ prārthya tat-saṅga- sthitiṁ nāpnomi karhicit | tan-mahā-labhato hīno’satyayā rājya-rakṣayā ||130|| ajñā-pālana-mātraika- sevādara-kṛtotsavaḥ | yathā ca vañcito nitvā mithyā-gaurava-yantraṇam ||131|| kṛṣṇena ca tathā kaścid uddhavaś ca mahā-sukhi | tat-pārśva-sevā-saubhagyād vañcitaḥ syāt kadāpi na ||132||
tat tatra gatvā bhavatāśu mādṛśaṁ sandeśam etaṁ sa nivedanīyaḥ | adyātyagad āgamanasya velā sva-nātham ādāya sabhāṁ sanāthaya ||133||
iti śrī-bṛhad-bhāgavatāmṛte bhagavat-kṛpā-sāra-nirdhāra-khaṇḍe priyo nāma pañcamo'dhyāyaḥ || 1.5 ||
--o)0(o--
(1.6)
|
|||
|