Хелпикс

Главная

Контакты

Случайная статья





pañcamo'dhyāyaḥ



pañcamo'dhyāyaḥ

 

tataḥ śrī-nārado harṣa- bharākrāntaḥ sa-nartanam |

kurudeśaṁ gato dhāvan rājadhānyāṁ praviṣṭavān ||1||

tāvat kasyāpi yāgasya vipat-pātasya vā miṣāt |

kṛṣṇam ānayya paśyāma iti mantrayata svakaiḥ ||2||

dharma-rājena taṁ dvāri tathā prāptaṁ mahā-munim |

niśāmya bhrātṛbhir mātrā patnībhiś ca sahotthitam ||3||

sa-sambhramaṁ dhāvatā tu so’bhigamya praṇamya ca |

sabhām ānīya sat-pīṭhe prayatnād upaveṣitaḥ ||4||

rajñā pūjārtham ānītaiḥ pūrvavad dravya-sañcayaiḥ |

mātas tvac-chvāsurān eva sa-bhṛtyān arcayat sa tān ||5||

hanumad-gaditaṁ teṣu kṛṣṇānugraha-vaibhavam |

muhuḥ saṅkīrtayām āsa vīṇā-gītā-vibhūṣitam ||6||

 

śrī-nārada uvāca—

yūyaṁ nṛ-loke bata bhūri-bhāgā

lokaṁ punānā munayo’bhiyānti |

yeṣāṁ gṛhān āvasatīti sākṣād

gūḍhaṁ paraṁ brahma manuṣya-liṅgam ||7||

 

yo brahma-rudrādi-samādhi-durlabho

vedokti-tātparya-viśeṣa-gocaraḥ |

śrīman-nṛsiṁhaḥ kila vāmanaś ca

śrī-rāghavendro’pi yad-aṁśa-rūpaḥ ||8||

 

anye’vatārāś ca yad-aṁśa-leśato

brahmādayo yasya vibhūtayo matāḥ |

māyā ca yasyekṣaṇa-vartma-vartinī

dāsī jagat-sṛṣṭy-avananta-kāriṇī ||9||

 

yasya prasādaṁ dharaṇī-vilāpataḥ

kṣīroda-tīre vrata-niṣṭhayā sthitāḥ |

brahmādayaḥ kañcana nālabhantas

stutvāpy upasthāna-parāḥ samāhitāḥ ||10||

 

brahmaṇaiva samādhau khe jātam adhigataṁ hṛdi |

yasya prakāśyatām ājñāṁ sukhitā nikhilāḥ surāḥ ||11||

 

kasminn api prājña-varair vivikte

gargādibhir yo nibhṛtāṁ prakāśyate |

nārāyaṇo’sau bhagavān anena

samyaṁ kathañcil labhate na cāparaḥ ||12||

 

ataḥ śrī-madhu-puryāṁ yo dīrgha-viṣṇur iti śrutaḥ |

mahā-harir mahā-viṣṇur mahā-nārāyaṇo’pi ca ||13||

yasya prasādaḥ san mauna- śānti-bhakty-ādi-sādhanaiḥ |

prārthyo naḥ sa svayaṁ vo’bhūt prasanno vaśa-varty api ||14||

aho śṛṇuta pūrvaṁ tu keṣañcid adhikāriṇām |

anena dīyamānābhūn mokṣa-sthitir iyaṁ sadā ||15||

kālanemir hiraṇyakṣo hiraṇyakaśipus tathā |

rāvaṇaḥ kumbhakarṇaś ca tathānye ghaṭitāḥ svayam ||16||

muktiṁ na nitā bhaktir na dattā kasmaicid uttamā |

prahlādāya paraṁ dattā śrī-nṛsiṁhāvatārataḥ ||17||

hanumān jāmbavān śrīmān sugrīvo’tha vibhīṣaṇaḥ |

gūho daśaratho’py ete nūnaṁ katipaye janāḥ ||18||

raghunāthāvatāre’smāc chuddhāṁ bhaktiṁ tu lebhire |

viśuddhasya tu kasyāpi premṇo vārtāpi na sthitā ||19||

idānīṁ bhavadīyena mātuleyena no kṛtaḥ |

muktā bhaktās tathā śuddha- prema-sampūritāḥ kati ||20||

ātmanā māritā ye ca ghaṭitā vārjunādibhiḥ |

narakārhaś ca daiteyās tan-mahimnāmṛtaṁ gatāḥ ||21||

tapo-japa-jñāna-para munayo ye’rtha-sādhakāḥ |

viśvāmitro gautamaś ca vaśiṣṭho’pi tathā pare ||22||

taṁ kurukṣetra-yātrāyāṁ gatvā kṛṣṇa-prasādataḥ |

bhaktitaḥ prārthyatāṁ prāpyā- bhāvaṁs tad-bhakti-tat-parāḥ ||23||

sthāvarāś ca tamo-yoni- gatās taru-latādayaḥ |

śuddha-sāttvika-bhāvāptyā tat-prema-rasa-varṣiṇaḥ ||24||

he kṛṣṇa-bhrātaras tasya kiṁ varṇyo’pūrva-darśitaḥ |

rūpa-saundarya-lāvaṇya- mādhuryāścaryatā-bharaḥ ||25||

apūrvatvena tasyaiva yo vismaya-vidhāyakaḥ |

tathā līlā guṇāḥ prema mahimā keli-bhūr api ||26||

mānye’trāvatariṣyan na svayam evam asau yadi |

tadāsya bhagavattaiva- bhaviṣyat prakaṭā na hi ||27||

idānīṁ paramāṁ kaṣṭhāṁ prāptābhūt sarvataḥ sphuṭā |

viśiṣṭa-mahima-śreṇi- mādhurī-citritācitā ||28||

 

kṛṣṇasya karuṇā-kathās tu

dūre tasya prakāśyo bata nigraho’pi |

kaṁsādayaḥ kāliya-pūtanādyā

baly-ādayaḥ prāg api sākṣiṇo’tra ||29||

 

śrī-parīkṣid uvāca—

iti pragāyan rasanāṁ munir nijām

aśikṣayan mādhava-kīrti-lampaṭām |

aho pravṛttāsi mahattva-varṇane

prabhor apīti sva-radair vidaśya tām ||30||

 

rasane te mahad-bhāgyam etad eva yad īhitam |

kiñcid uccārayer eṣāṁ tat-priyāṇāṁ sva-śaktitaḥ ||31||

 

mahānubhāvā bhavatāṁ tu tasmin

pratisvakaṁ yaḥ priyatā-viśeṣaḥ |

bhavatsu tasyāpi kṛpā-viśeṣo

dhṛṣṭena nīyeta sa kena jihvām ||32||

 

mātā pṛtheyaṁ yadunandanasya

snehārdraṁ āśvāsana-vākyam ekam |

akrūra-vaktrāt prathamaṁ niśāmya

prema-pravāhe nimamajja sadyaḥ ||30||

 

vicitra-vākyair bahudhā ruroda

sphuṭen nṛṇāṁ yac-chravaṇena vakṣaḥ |

bhavatsv api sneha-bharaṁ paraṁ

sa rarakṣa kṛṣṇa-priyatām apekṣya ||31||

 

cireṇa dvārakāṁ gantuṁ udyato yadu-jīvanaḥ |

kāku-stutibhir āvṛtya sva-gehe rakṣyate’nayā ||32||

 

yudhiṣṭhirāyāpi mahā-pratiṣṭhā

loka-dvayotkṛṣṭatarā pradattā |

tathā jarasandha-vadhādinā ca

bhīmāya tenātmana eva kīrtiḥ ||36||

 

bhagavān ayam arjunaś ca

tat-priya-sakhyena gataḥ prasiddhatām |

na purāṇa-śataiḥ parair aho

mahimā stotum amuṣya śakyate ||37||

 

nakulaḥ sahadevaś ca yādṛk-prīti-parau yamau |

agra-pūjā-vicārādau sarvais tad-vṛttam īkṣitam ||38||

 

śrī-draupadī ca hariṇā svayam eva rāja-

sūyādiṣūtsava-vareṣv abhisikta-keśā |

sambodhyate priya-sakhīty avitātri-putra-

duḥśāsanādi-bhayato hṛta-sarva-śokā ||39||

 

āsvādanaṁ śrī-viduraudanasya

śrī-bhīṣma-niryāṇa-mahotsavaś ca |

tat-tat-kṛta-tvādṛśa-pakṣa-pāta-

syāpekṣayaiveti vicārayadhvām ||40||

 

aho bata mahāścaryaṁ kavīnāṁ geyatāṁ gataḥ |

bhavadīya-pura-strīṇāṁ jñāna-bhakty-uktayo harau ||41||

 

sahaika-pautreṇa kayādhu-nandano’

nukampito’nena kapīndra ekalaḥ |

sa-sarva-bandhu-svajanā bhavādṛśā

mahā-hareḥ prema-kṛpā-bharāspadam ||42||

 

uddiśya yān kaurava-sampadaṁ gataḥ

kṛṣṇaḥ samakṣaṁ nijagāda mādṛśam |

ye pāṇḍavānāṁ suhṛdo’tha vairinas

te tādṛśā me’pi mamāsavo hi te ||43||

 

dhārṣtyaṁ mamāho bhavatāṁ guṇān kila

jñātuṁ ca vaktuṁ prabhavet sa ekalaḥ |

nirṇītam etat tu mayā mahā-prabhuḥ

so’trāvatīrṇo bhavatāṁ kṛte param ||44||

 

śrī-parīkṣid uvāca—

atha kṣaṇaṁ lajjayeva maunaṁ kṛtvātha niśvāsan |

dharmarājo’bravīn mātṛ- bhrātṛ-patnībhir anvitaḥ ||45||

vāvadūka-śiro-dhāryā naivāsmāsu kṛpā hareḥ |

vicaryābhīkṣṇam asmābhir jātu kāpy avadhāryate ||46||

prākṛtānāṁ janānāṁ hi mādṛg-āpad-gaṇekṣayā |

kṛṣṇa-bhaktau pravṛttiś ca viśvāsaś ca hrased iva ||47||

etad evāti-kaṣṭāṁ nas tad eka-praṇa-jīvinam |

vinānnaṁ prāṇināṁ yadvān mīnānāṁ ca vinā jalam ||48||

tato’rthitaṁ mayā yajña- sampādana-miṣād idam |

niṣṭhāṁ darśaya bhaktānāṁ abhaktānām api prabho ||49||

loko’yaṁ tu yato lokāḥ sarve tvad-bhakta-sampadaḥ |

aihikāmuṣmikāś citrāḥ śuddhāḥ sarva-vilakṣaṇāḥ ||50||

bhūtvā parama-viśvastā bhajantas tvat-padāmbujaṁ |

nirduḥkhā nirbhayā nityaṁ sukhitvaṁ yānti sarvataḥ ||51||

sampraty abhaktān asmākaṁ vipakṣaṁs tān vinaśya ca |

rājyaṁ pradattaṁ yat tena śoko’bhūt pūrvato’dhikaḥ ||52||

droṇa-bhīṣmādi-guravo’bhimanyu-pramukhāḥ sutāḥ |

pare’pi bahavaḥ santo’smād-hetor nidhanaṁ gatāḥ ||53||

sva-jīvanādhika-prārthya- śrī-viṣṇujana-saṅgatiḥ |

vicchedena kṣaṇaṁ cātra na sukhāṁśaṁ labhāmahe ||54||

śrī-kṛṣṇa-vadanāmbhoja- sandarśana-sukhaṁ ca tat |

kadācit kārya-yogena kenacij jāyate cirāt ||55||

yādavān eva sad-bandhūn dvārakāyām asau vasan |

sadā parama-sad-bhāgya- vato ramayati priyān ||56||

 

asmāsu yat tasya kadāpi dautyaṁ

sārathyam anyac ca bhavadbhir īkṣate |

tad bhūmi-bhāra-kṣapaṇāya pāpa-

nāśena dharmasya ca rakṣaṇāya ||57||

 

śrī-parīkṣid uvāca—

atha śrī-yādavendrasya bhīmo narma-suhṛttamaḥ |

vihasyoccair uvācedaṁ śṛṇu śrī-kṛṣṇa-śiṣya he ||58||

 

amuṣya durbodha-caritra-vāridher

māyādi-hetoś caturāvalī-guroḥ |

pravartate vāg-vyavahāra-kauśalaṁ

na kutra kiṁ tan na vayaṁ pratīmaḥ ||59||

 

śrī-parīkṣid uvāca—

sa-śokam avadan mātas tato mama pitāmahaḥ |

kṛṣṇa-prāṇa-sakhāḥ śrīmān arjuno viśvasan muhuḥ ||60||

 

śrī-bhagavān arjuna uvāca—

bhavat-priyatameśena bhagavann amunā kṛtaḥ |

kṛpā-bharo’pi duḥkhāya kilāsmākaṁ babhūva saḥ ||61||

sva-dharmaika-paraiḥ śuddha-jñānavadbhiḥ kṛtā raṇe |

bhīśmādibhiḥ praharā ye varma- |marma-bhido dṛḍhāḥ ||62||

te tasyāṁ mat-kṛte svasya śrī-mūrtau cakrapāṇinā |

vāryamānena ca mayā soḍhaḥ svī-kṛtya vāraśaḥ ||63||

tan me cintayato’dyāpi hṛdayān nāpasarpati |

duḥkha-śālyam ato brahman sukhaṁ me jāyatāṁ katham ||65||

karmaṇā yena duḥkhaṁ syān nija-priya-janasya hi |

na tasyācaraṇaṁ prīteḥ kāruṇyasyāpi lakṣaṇam ||66||

bhīṣma-droṇādi-hananān nivṛttaṁ maṁ pravartayan |

mahā-jñāni-varaḥ kṛṣṇo yat kiñcid upādiṣṭavān ||67||

yathā-śrutārtha-śravaṇāc śuṣka-jñāni-sukha-pradam |

mahā-duḥkha-kṛd asmākaṁ bhakti-māhātmya-jīvinām ||67||

tātparyasya vicāreṇa kṛtenāpi na tat sukham |

kiñcit karoty utāmuṣya vāñcanaṁ kila bodhayet ||68||

yat sadā sarvathā śuddha- nirupādhi-kṛpākare |

tasmin satya-pratijñe san mitra-vārye mahā-prabhau ||69||

viśvāstasya dṛḍhaṁ sākṣāt prāptāt tasmān mama priyam |

mahā-manoharākārān na para-brahmaṇaḥ param ||70||

 

śrī-nakula-sahadevāv ūcatuḥ—

yad vipad-gaṇato dhairyaṁ vairi-varga-vināśanam |

aśvamedhādi cāsmākaṁ śrī-kṛṣṇaḥ samapādayat ||71||

yac ca tena yaśo rājyaṁ puṇyād apy anya-durlabham |

vyatanod bhagavāṁs tena nāsya manyāmahe kṛpām ||72||

kintv aneka-mahā-yajñot- savaṁ sampādayann asau |

svī-kareṇāgra-pūjāyā hārṣayan naḥ kṛpā hi sā ||73||

adhunā vañcitas tena vayaṁ jīvāma tat katham |

tad-darśanam api brahman yan no’bhūd ati-durghaṭam ||74||

 

śrī-parīkṣid uvāca—

tac chrutvā vacanaṁ teṣāṁ draupadī śoka-vihvalā |

samstabhya yatnād ātmānaṁ krandanty āha sa-gadgadam ||75||

 

śrī-kṛṣṇovāca—

śrī-kṛṣṇena mama prāṇa- sakhena bahudhā trapā |

nivaraṇīyā duṣṭāś ca maraṇīyāḥ kiledṛśaḥ ||76||

kartavyo’nugrahas tena sadety āsīn matir mama |

adhunā patitās tāta- bhrātṛ-putrādayo’khilāḥ ||77||

tatrāpi vidadhe śokaṁ na tad-icchānusāriṇī |

kiṁ caicchaṁ prāptuṁ ātmeṣṭaṁ kiñcit tat-tac-chalāt phalam ||78||

tena sāntvāyitavyāhaṁ hata-bandhujanā svayam |

śrī-kṛṣṇenopaviśyātra mat-pārśve yukti-pāṭavaiḥ ||79||

tāni tāni tatas tasya pātavyāni mayā sadā |

madhurāṇi manojñāni smita-vākyāmṛtāni hi ||80||

tad astu dūre saubhāgyān mama pūrvavad apy asau |

nayaty ato dayā kasya mantavyā māyakā mune ||81||

 

śrī-parīkṣid uvāca—

śokarteva tathā kuntī kṛṣṇa-darśana-jīvanā |

sāsraṁ sa-karuṇaṁ prāha smaranti tat-kṛpākṛpe ||82||

 

śrī-pṛthovāca—

anāthāyāḥ sa-putrāyā mamāpad-gaṇato’sakṛt |

tvārayā mocanaṁ samyāg devakī-mātṛto’pi yaḥ ||83||

kṛpā-viśeṣaḥ kṛṣṇasya svasyam anumito mayā |

sa cādhunātmano’nyeṣām api geheṣu sarvataḥ ||84||

strīṇāṁ nihata-bandhūnāṁ mahā-rodana-saṁśruteḥ |

manasy api padaṁ jātu na prāpnoti kiyān mama ||85||

atas tad-darśana-tyaktaḥ sampadaḥ parihṛtya vai |

āpadaḥ prārthitās tasmin mayā tad-darśanāpikāḥ ||86||

dattvā niṣkaṇṭakaṁ rājyaṁ pāṇḍavaḥ sukhitā iti |

matvādhunā vihāyasmān dvārakāyām avasthitam ||87||

ato’tra tasyāgamane’py āśā me’pagatā bata |

mānye’dhunātmanaḥ śīghraṁ maraṇaṁ tad-anugraham ||88||

bandhu-vatsala ity āśā- tantur yaś cāvalambyate |

sa truṭyed yadubhis tasya gāḍha-sambandha-marṣaṇāt ||89||

 

tad yāhi tasya parama-priya-varga-mukhyān

śrī-yādavān nirupama-pramadābdhi-magnān |

teṣāṁ mahattvam atulaṁ bhagavaṁs

tvam eva jānāsi tad vayam aho kim u varṇayema ||90||

 

śrī-parīkṣid uvāca—

bho yādavendra-bhaginī-suta-patnī mātaḥ

śrī-dvārakāṁ muni-varas tvarayā gato’sau |

daṇḍa-praṇama-nikaraiḥ praviśan purāntar

dūrād dadarśa subhagān yadu-puṅgavāṁs tān ||91||

 

sabhāyāṁ śrī-sudharmāyāṁ sukhāsīnān yathā-kramam |

nija-saundarya-bhūṣāḍhyān pārijāta-srag-ācitān ||92||

divyāti-divya-saṅgīta- nṛtyādi-paramotsavaiḥ |

sevyamānān vicitroktyā stūyamānāṁś ca vandibhiḥ ||93||

anyonyaṁ citra-narmokti- kelibhir hasato mudā |

sūryam ākramataḥ svābhiḥ prabhābhir mādhurīmayan ||94||

nānā-vidha-mahā-divya- vibhūṣaṇa-vicitritān |

kāṁścit pravayaso’py eṣu nava-yauvanam āpitan |

śrī-kṛṣṇa-vadanāmbhoja- sudhā-tṛptān abhīkṣṇaśaḥ ||95||

ugraseṇaṁ mahā-rājaṁ parivṛtya cakāsataḥ |

pratīkṣyamānan śrī-kṛṣṇa- devagāmanam ādarāt ||96||

tad-antaḥ-pura-vartmekṣa- vyagra-mānasa-locanān |

tat-kathā-kathanāsaktān asaṅkhyān koṭi-koṭiśaḥ ||97||

jñātvā taṁ yadavo’bhyetya dhāvantaḥ sambhramākulāḥ |

utthāpya prasabhaṁ pāṇau dhṛtvā ninyuḥ sabhāntaram ||98||

mahā-divyāsane datte’nupaviṣṭaṁ tad-icchayā |

bhūmāv evopaveśyāmuṁ paritaḥ svayam āsataḥ ||99||

devarṣi-pravaro’mībhiḥ pūjā-dravyaṁ samāhṛtam |

natvā sāñjalim utthāya vinīto muhur āha tān ||100||

 

bhoḥ kṛṣṇa-pādābja-mahānukampitā

lokottarā mām adhunā dayādhvām |

yuṣmākam evāvirataṁ yathāhaṁ

kīrtim pragāyan jagati bhrameyam ||101||

 

aho alaṁ ślāghyatamaṁ yadoḥ kulaṁ

cakāsti vaikuṇṭha-nivāsito’pi yat |

manuṣya-loko yad-anugrahād ayaṁ

vilaṅghya vaikuṇṭham atīva rājate ||102||

 

vṛttā dharitrī bhavati saphala-prayāsā

yasyāṁ janur-vasati-keli-cayā kilaiṣam |

yeṣāṁ mahā-harir ayaṁ nivasan gṛheṣu

kutrāpi pūrvam akṛtai ramate vihāraiḥ ||103||

 

yeṣāṁ darśana-sambhāṣā- sparṣānugamanāsanaiḥ |

bhojanodvāha-śayanais tathānyair daihikair dṛḍhaiḥ ||104||

duśchedaiḥ prema-sambandhair ātma-sambandhato’dhikaiḥ |

baddhaḥ svargāpavargecchaṁ cchittvā bhaktiṁ vivardhayan ||105||

kṛṣṇo vismṛta-vaikuṇṭho vilāsaiḥ svair anukṣaṇam |

navaṁ navam anirvācyaṁ vitanoti sukhaṁ mahat ||106||

śayyāsanātānālāpa- krīḍā-snānāsanādiṣu |

vartamānā api svān ye kṛṣṇa-premṇā smaranti na ||107||

mahā-rājādhirājāyaṁ ugraseṇa mahādbhutaḥ |

mahā-saubhāgya-mahimān bhavataḥ kena varṇyatām ||108||

aho mahāścaryataraṁ camatkāra-bharākaram |

paśya priyajana-prīti- para-vaśyaṁ mahā-hareḥ ||109||

yadu-rāja bhavantam yan niṣaṇṇaṁ paramāsane |

agre sevakavat tiṣṭhan sambodhayati sādaram ||110||

bho nidhāraya deveti bhṛtyaṁ mām ādiśeti ca |

tad bhavadbhyo namo’bhīkṣṇaṁ bhavat-sambandhine namaḥ ||111||

 

śrī-parīkṣid uvāca—

tato brahmaṇya-devānu- vartino yadavo’khilāḥ |

sa-pāda-grahaṇaṁ natvā mātar ūcur mahā-munim ||112||

 

śrī-yādava ucuḥ—

śrī-kṛṣṇasyāpi pūjyās tvam asmadīya-mahā-prabhoḥ |

katham asmān mahā-nīcān nīcavan namasi prabho ||113||

jita-vākpati-naipuṇya yad idaṁ nas tvayoditam |

tad asambhavitaṁ na syād yādavendra-prabhāvataḥ ||114||

tasya kenāpi gandhena kiṁ va kasya na siddhyati |

mahā-dayākaro yo’yaṁ nirupādhi-suhṛttamaḥ ||115||

mahā-mahima-pāthodhiḥ smṛta-mātrākhilārthadaḥ |

dīnanāthaika-śaraṇaṁ hīnārthādhika-sādhakaḥ ||116||

kintv asmāsūddhavaḥ śrīmān paramānugrahāspadam |

yādavendrasya yo mantrī śiṣyo bhṛtyaḥ priyo mahān ||117||

asmān vihāya kutrāpi yātrāṁ sa kurute prabhuḥ |

na hi tad duḥkham asmākaṁ dṛṣṭe’py asminn apavrajet ||118||

na jānīmaḥ kadā kutra punar eṣa vrajed iti |

uddhavo nityam abhyarṇe nivasan sevate prabhum ||119||

sva-gamya eva viṣaye preṣayad bhagavān amum |

kauravāvṛta-sāmbīya- mocanādi-kṛte kvacit ||120||

yas tiṣṭhan bhojana-krīḍā- kautukāvasare hareḥ |

mahā-prasādam ucchiṣṭaṁ labhate nityam ekalaḥ ||121||

padāravinda-dvandvaṁ yaḥ prabhoḥ saṁvāhayan mudā |

tato nidrā-sukhāviṣṭaḥ śete svāṅke nidhāya tat ||122||

 

rahaḥ-krīḍāyāṁ ca kvacid api sasaṅge bhagavataḥ

prayāty atrāmatyaḥ pariṣadi mahān mantra-maṇibhiḥ |

vicitrair narmoghair api hari-kṛta-ślāghana-bhavair

manojñāiḥ sarvān naḥ sukhayati varān prāpayati ca ||123||

 

kiṁ tasya saubhāgya-kulaṁ hi vācyaṁ

vātūlatāṁ prāpa kilāyam evam |

āśaiśavādyaḥ prabhu-pāda-padma-

sevā-rasāviṣṭatayocyate’jñaiḥ ||124||

 

aho sadā-mādhava-pāda-padmayoḥ

prapatti-lāmpaṭya-mahattvam adbhutam |

ihaiva mānuṣya-vapuṣy avāpa

svarūpam utsṛjya hareḥ sva-rūpatām ||125||

 

pradyumnād ramya-rūpaḥ prabhu-dayitataro’py eṣa kṛṣṇopabhuktair

vanya-srāk-pīta-paṭṭyāṁśuka-maṇi-makarottāṁsa-hārādibhis taiḥ |

nepathye bhūṣito’smān sukhayati satataṁ devakī-nandanasya

bhrāntyā sandarśanena priya-jana-hṛdayākarṣanotkarṣa-bhājā ||126||

 

śrī-parīkṣid uvāca—

mātar ity ādikaṁ śrūtvā mahā-saubhāgyam uttamam |

uddhavasya munir gehaṁ gantuṁ harṣa-prakarṣataḥ ||127||

utthāya tasya dig-bhāga- vartma dātuṁ samudyataḥ |

jñātvokto yadu-rājena citra-prema-vikāra-bhāk ||128||

 

śrī-ugraseṇa uvāca—

bhagavān uktam evāsau kṣaṇam ekam api kvacit |

nānyatra tiṣṭhatīśasya kṛṣṇasyādeśato vinā ||129||

yathāhaṁ prārthya tat-saṅga- sthitiṁ nāpnomi karhicit |

tan-mahā-labhato hīno’satyayā rājya-rakṣayā ||130||

ajñā-pālana-mātraika- sevādara-kṛtotsavaḥ |

yathā ca vañcito nitvā mithyā-gaurava-yantraṇam ||131||

kṛṣṇena ca tathā kaścid uddhavaś ca mahā-sukhi |

tat-pārśva-sevā-saubhagyād vañcitaḥ syāt kadāpi na ||132||

 

tat tatra gatvā bhavatāśu mādṛśaṁ

sandeśam etaṁ sa nivedanīyaḥ |

adyātyagad āgamanasya velā

sva-nātham ādāya sabhāṁ sanāthaya ||133||

 

iti śrī-bṛhad-bhāgavatāmṛte bhagavat-kṛpā-sāra-nirdhāra-khaṇḍe

priyo nāma pañcamo'dhyāyaḥ

|| 1.5 ||

 

 --o)0(o--

 

(1.6)

 



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.