Хелпикс

Главная

Контакты

Случайная статья





tṛtīyo'dhyāyaḥ



tṛtīyo'dhyāyaḥ

 

śrī-parīkṣid uvāca—

bhagavantaṁ haraṁ tatra bhāvāviṣṭatayā hareḥ |

nṛtyantaṁ kīrtayantaṁ ca kṛta-saṅkarṣaṇārcanam ||1||

bhṛśāṁ nandīśvarādīmś ca ślāghamānaṁ nijānugān |

prītyā sa-jaya-śabdāni gītā-vadyāni tanvataḥ ||2||

devīṁ comaṁ praśaṁsantaṁ karatālīṣu kovidam |

dūrād dṛṣṭvā munir hṛṣṭo’namad vīnāṁ ninādayan ||3||

paramānugṛhīto’si kṛṣṇasyeti muhur muhuḥ |

jagau sarvaṁ ca pitroktaṁ susvaraṁ samakīrtayat ||4||

atha śrī-rudra-pādābja- reṇu-sparśana-kāmyayā |

samīpe’bhyagataṁ devo vaikuṇṭhasya priyaṁ munim ||5||

ākṛṣyāśliṣya sammattaḥ śrī-kṛṣṇa-rasa-dhārayā |

bhṛśāṁ papraccha kiṁ bruṣe brahma-putreti sādaram ||6||

tataḥ śrī-vaiṣṇava-śreṣṭha- sambhāṣaṇa-rasāplutam |

santyakta-nṛtya-kutukaṁ mita-priya-janāvṛtam ||7||

pārvatī-prāṇa-nāthaṁ taṁ vṛṣyāṁ vīrāsanena saḥ |

āsīnaṁ prāṇaman bhaktyā paṭhan rudra-sad-aṅgakam ||8||

jagadīśatva-māhātmya- prakāśana-paraiḥ stavaiḥ |

astaud vivṛtya tasmiṁś ca jagau kṛṣṇa-kṛpā-bharam ||9||

karṇau pidhāya rudro’sau sa-krodham avadad bhṛśām |

sarva-vaiṣṇava-mūrdhānyo viṣṇu-bhakti-pravartakaḥ ||10||

 

śrī-rudra uvāca—

na jātu jagad-īśo’haṁ nāpi kṛṣṇa-kṛpāspadam |

paraṁ tad-dāsa-dāsānāṁ sadānugraha-kāmukaḥ ||11||

 

śrī-parīkṣid uvāca—

sambhrānto’tha munir hitvā kṛṣṇenaikyena tat-stutim |

sāparādham ivātmānaṁ manyamāno’bravīc chanaiḥ ||12||

 

śrī-nārada uvāca—

satyam eva bhavān viṣṇor vaiṣṇavānāṁ ca durgamam |

nigūḍhāṁ mahima-śreṇiṁ vetti vijñāpayaty api ||13||

ato hi vaiṣṇava-śreṣṭhair īṣyate tvad-anugrahaḥ |

kṛṣṇaś ca mahimānaṁ te prīto vitanute’dhikam ||14||

kati varāṁś ca kṛṣṇena varā vividha-mūrtibhiḥ |

bhaktyā bhavantam ārādhya gṛhītaḥ kati santi na ||15||

 

śrī-parīkṣid uvāca—

iti śrutvā tu sahasā dhairyaṁ kartum aśaknuvan |

lajjito drutam utthāya nāradasya mukhaṁ haraḥ |

karābhyāṁ pidadhe dharṣtyaṁ mama tan na vader iti ||16||

anantaram uvācoccaiḥ sa-vismayam aho mune |

durvitarkyataraṁ līlā- vaibhavaṁ dṛśyatāṁ prabhoḥ ||17||

aho vicitra-gambhīra- mahimābdhir mad-īśvaraḥ |

vividheṣv aparadheṣu nopekṣeta kṛteṣv api ||18||

 

śrī-parīkṣid uvāca—

paramānandito dhṛtvā pādayor upaveśya tam |

nāradaḥ parituṣṭāva kṛṣṇa-bhakti-rasa-plutam ||19||

 

śrī-nārada uvāca—

nāparādhāvakāśas te preyasaḥ kaścid acyute |

kadācil loka-dṛṣṭyāpi jāto nāsmin prakāśate ||20||

sva-bāhu-bala-dṛptasya sādhūpadrava-kāriṇaḥ |

māyā-baddhāniruddhasya yudhyamānasya cakriṇā ||21||

hata-prāyasya bāṇasya nija-bhaktasya putravat |

pālitasya tvayā prāṇa- rakṣārthaṁ śrī-hariḥ stutaḥ ||22||

sadyo hitvā svayaṁ prīto dattvā nija-svarūpatām |

bhavat-pārṣadatāṁ ninye tāṁ durāpāṁ surair api ||23||

bhavāṁś ca vaiṣṇava-drohi- gārgyādibhyaḥ suduścaraiḥ |

tapobhir bhajamānebhyo nāvyalīkaṁ varaṁ dade ||24||

citraketu-prabhṛtayo’dhiyo’py aṁśāśritā hareḥ |

nindakā yadyapi svasya tebhyo’kupyās tathāpi na ||25||

kṛṣṇasya prītaye tasmāc chraiṣṭhyam apy abhivañchatā |

tad-bhaktataiva cāturya- viśeṣeṇārthitā tvayā ||26||

ato brahmādi-samprārthya- mukti-dānādhikāritām |

bhavate bhagavatyai ca durgāyai bhagavān adāt ||27||

aho brahmādi-duṣprāpe aiśvarye saty apīdṛśe |

tat sarvaṁ sukham apy ātmyam anādṛtyāvadhūtavat ||28||

bhāvāviṣṭaḥ sadā viṣṇor mahonmāda-gṛhītavat |

ko’nyaḥ patnyā samaṁ nṛtyed gaṇair api dig-ambaraḥ ||29||

dṛṣṭo’dya bhagavad-bhakti- lāmpaṭya-mahimādbhutaḥ |

tad bhavān eva kṛṣṇasya nityaṁ parama-vallabhaḥ ||30||

āḥ kiṁ vācyānavacchinnā kṛṣṇasya priyatā tvayi |

tvat-prasādena bahavo’nye pi tat-priyatāṁ gataḥ ||31||

pārvatyāś ca prasādena bahavas tat-priyāḥ kṛtāḥ |

tattvābhijñā viśeṣeṇa bhavator iyam eva hi ||32||

kṛṣṇasya bhaginīvaiṣā sneha-pātraṁ sadāmbikā |

ata eva bhavān ātmā- rāmo’py etām apekṣate ||33||

vicitra-bhagavan-nāma- saṅkīrtana-kathotsavaiḥ |

sademaṁ rāmayan viṣṇu- jana-saṅga-sukhaṁ bhajet ||34||

 

śrī-parīkṣid uvāca—

tato maheśvaro mātas trāpāvanamitānanaḥ |

nāradaṁ bhagavad-bhaktam avadad vaiṣṇavāgraṇīḥ ||35||

 

śrī-maheśa uvāca—

aho bata mahat kaṣṭāṁ tyakta-sarvābhimāna he |

kvāhaṁ sarvābhimanānāṁ mūlaṁ kva tvādṛśeśvaraḥ ||36||

lokeśo jñāna-do jñānī mukto mukti-prado’py aham |

bhakto bhakti-prado viṣṇor ity ādy-ahaṅkriyāvṛtaḥ ||37||

sarva-grāsa-kare ghore mahā-kāle samāgate |

vilajje’śeṣa-saṁhāra- tamasaṁ sva-prayojanāt ||38||

mayi nārada varteta kṛpā-leśo’pi ced dhareḥ |

tada kiṁ pārijātoṣā- haraṇādau mayā raṇaḥ ||39||

kiṁ mām ārādhayed dāsaṁ kim etac cādiśet prabhuḥ |

svāgamaiḥ kalpitais tvaṁ ca janān mad-vimukhān kuru ||40||

avayor mukti-dātṛtvaṁ yad bhavān stauti hṛṣṭavat |

tac cāti-daruṇaṁ tasya bhaktānāṁ śruti-duḥkhadam ||41||

tat kṛṣṇa-pārṣada-śreṣṭha ma māṁ tasya dayāspadam |

viddhi kintu kṛpā-sāra- bhājo vaikuṇṭha-vāsinaḥ ||42||

yaiḥ sarvaṁ tṛṇavat tyaktvā bhaktyārādhya priyaṁ harim |

sarvārtha-siddhayo labdhvā- paṅga-dṛṣṭyāpi nādṛtaḥ ||43||

tyakta-sarvābhimānā ye samasta-bhaya-varjitam |

vaikuṇṭhaṁ sac-cid-ānandaṁ guṇātītaṁ padaṁ gatāḥ ||44||

tatra ye sad-cid-ānanda- dehāḥ parama-vaibhavam |

samprāptuṁ sac-cid-ānandaṁ hari-sārṣṭiṁ ca nābhajan ||45||

harer bhaktyā paraṁ prītā bhaktān bhaktiṁ ca sarvataḥ |

rakṣanto vardhayantaś ca sañcaranti yadṛcchayā ||46||

muktān upahasantīva vaikuṇṭhe satataṁ prabhum |

bhajantaḥ pakṣi-vṛkṣādi- rūpaiḥ vividha-sevayā ||47||

kamalā-lālyamānāṅghri- kamalaṁ moda-vardhanam |

sampaśyanto hariṁ sākṣād ramante saha tena ye ||48||

aho kāruṇya-mahima śrī-kṛṣṇasya kuto’nyataḥ |

vaikuṇṭha-vaikuṇṭha-loke ye’jasraṁ tadīyeṣu ca rājate ||49||

yasmin mahā-madāśrāntaṁ prabhoḥ sankīrtanādibhiḥ |

vicitrām antarā bhaktiṁ nāsty anyat prema-vāhinīm ||50||

aho tat-paramānanda- rasābdher mahimādbhutaḥ |

brahmānandas tulāṁ nārhet yat-kanārdhāṁśakena ca ||51||

sa vaikuṇṭhas tadīyaś ca tatratyam akhilaṁ ca yat |

tad eva kṛṣṇa-pādābja- para-premānukampitam ||52||

tādṛk kāruṇya-pātrāṇāṁ śrīmad-vaikuṇṭha-vāsinām |

matto’dhikataras tat-tan- mahimā kiṁ nu varṇyatām ||53||

pañca-bhautika-dehā ye martya-loka-nivāsinaḥ |

bhagavad-bhakti-rasikā namasyā mādṛśāṁ sadā ||54||

śrī-kṛṣṇa-caraṇāmbhojār- pitātmāno hi ye kila |

tad-eka-prema-labhāśā- tyaktārtha-jana-jīvanāḥ ||55||

aihikāmūṣmikāśeṣa- sādhya-sādhana-nispṛhāḥ |

jāti-varṇāśramācāra- dharmādhīnatva-pāragāḥ ||56||

ṛṇa-trayādi-nirmuktā veda-mārgāti-gā api |

hari-bhakti-balāvegād akutaścid bhayaḥ sadā ||57||

nānyat kim api vāñchanti tad-bhakti-rasa-lampaṭāḥ |

svargāpavarga-narakeṣv api tulyārtha-darśinaḥ ||58||

bhagavān iva satyaṁ me ta eva parama-priyāḥ |

parama-prārthanīyāś ca mama taiḥ saha saṅgamaḥ ||59||

nāradāham idaṁ mānye tādṛśānāṁ yataḥ sthitiḥ |

bhavet sa eva vaikuṇṭha- loko nātra vicāraṇā ||60||

kṛṣṇa-bhakti-sudhā-pānād deha-daihika-vismṛteḥ |

teṣāṁ bhautika-dehe’pi sac-cid-ānanda-rūpatā ||61||

paraṁ bhagavatā sākaṁ sākṣāt-krīḍā-paramparaḥ |

sadānubhavituṁ tair hi vaikuṇṭho’pekṣyate kvacit ||62||

ato hi sarve tatratyā mayoktāḥ sarvato’dhikāḥ |

dayā-viśeṣa-viṣayāḥ kṛṣṇasya parama-priyāḥ ||63||

 

śrī-pārvaty uvāca—

tatrāpi śrīr viśeṣeṇa prasiddhā śrī-hari-priyā |

tādṛg vaikuṇṭha-vaikuṇṭha- vāsinām īśvarī hi sā ||64||

yasyāḥ kaṭākṣa-pātena loka-pāla-vibhūtayaḥ |

jñānaṁ viraktir bhaktiś ca sidhyanti yad-anugrahāt ||65||

yā vihāyādareṇāpi bhajamānān bhavādṛśān |

vavre tapobhir ārādhya nirapekṣaṁ ca tat priyam ||66||

karoti vasatiṁ nityaṁ yā ramye tasya vakṣasi |

pati-vratottamaśeṣa- vatareṣv anuyāty amum ||67||

 

śrī-parīkṣid uvāca—

tataḥ parama-harṣena kṣobhitātmālapān muniḥ |

jaya śrī-kamalā-kānta he vaikuṇṭha-pate hare ||68||

jaya vaikuṇṭha-loketi tatratya jayateti ca |

jaya kṛṣṇa-priye padme vaikuṇṭhādhīśvarīty api ||69||

athābhinandanāyāsyā vaikuṇṭhe gantuṁ utthitaḥ |

abhipretya hareṇoktaḥ kare dhṛtvā nivārya saḥ ||70||

 

śrī-maheśa uvāca—

kṛṣṇa-priyajanālokot- sukatā-vihata-smṛte |

na kiṁ smarasi yad bhūmau dvārakāyāṁ vasaty asau ||71||

rukmiṇī sā mahā-lakṣmīḥ kṛṣṇas tu bhagavān svayam |

tasyā aṁśāvatārā hi vāmanādi-samīpataḥ ||72||

sampūrṇā paripūrṇasya lakṣmīr bhagavataḥ sadā |

niṣevate padāmbhoje śrī-kṛṣṇasyaiva rukmiṇī ||73||

tasmād upaviśa brahman rahasyaṁ paramaṁ śanaiḥ |

karṇe te kathayāmy ekaṁ parama-śraddhayā śṛṇu ||74||

 

tvat-tātato mad-garuḍāditaś ca

śriyo’pi kāruṇya-viśeṣa-pātram |

prahlāda eva prathito jagatyāṁ

kṛṣṇasya bhakto nitarāṁ priyaś ca ||75||

 

bhagavad-vacanāni tvaṁ kiṁ nu vismṛtavān asi |

adhītāni purāṇeṣu ślokam etam na kiṁ smareḥ ||76||

nāham ātmānam āśāse mad-bhaktaiḥ sādhubhir vinā |

śriyaṁ cātyantikiṁ brahman yeṣāṁ gatir ahaṁ parā ||77||

mad-ādi-devatā-yonir nija-bhakta-vinoda-kṛt |

śrī-mūrtir api sā yogyā nāpekṣyā ko hi nautu tān ||78||

tatrāpy aśeṣa-bhaktānām upamānatayoditaḥ |

sākṣād-bhagavataivāsau prahlādo’tarkya-bhagyavān ||79||

tasya saubhāgyam asmābhiḥ sarvair lakṣmyāpy anuttamam |

sākṣād dhiraṇyakaśipor anubhūtaṁ vidāraṇe ||80||

punar punar varān ditsur viṣṇur muktiṁ na yācitaḥ |

bhaktir eva vṛtā yena prahlādaṁ taṁ namāmy aham ||81||

maryādā-laṅghakasyāpi gurv-ādeśākṛto mune |

asampanna-sva-vāg-jāla- satyātantasya yad baleḥ ||82||

dvāre tādṛg avasthānaṁ tuccha-dāna-phalaṁ kim u |

rakṣaṇaṁ duṣṭa-bāṇasya kiṁ nu mat-stava-kāritam ||83||

kevalaṁ tan-mahā-preṣṭha- prahlāda-prīty-apekṣayā |

kiṁ brūyāṁ param atrāste gaurī lakṣmyāḥ priyā sakhī ||84||

tad gatvā sutale śīghraṁ vardhayitvāśiṣaṁ gaṇaiḥ |

prahlādaṁ svayam āśliṣya mad-āśleṣāvaliṁ vadeḥ ||85||

aho na sahate’smākaṁ praṇāmaṁ saj-janāgraṇīḥ |

stutiṁ ca mā pramādi syāt tatra cet sukhaṁ icchasi ||86||

 

iti bṛhad-bhāgavatāmṛte bhagavat-kṛpā-sāra-nirdhāra-khaṇḍe

prapañcātīto nāma tṛtīyo'dhyāyaḥ

|| 1.3 |

 

 --o)0(o--

 

(1.4)

 



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.