Хелпикс

Главная

Контакты

Случайная статья





dvitīyo'dhyāyaḥ



dvitīyo'dhyāyaḥ

 

śrī-parīkṣid uvāca—

praśasya taṁ mahārājaṁ svargato munir aikṣata |

rājamānaṁ sabhā-madhye viṣṇuṁ deva-gaṇair vṛtam ||1||

 

vicitra-kalpa-druma-puṣpa-mālā-

vilepa-bhūṣā-vasanāmṛtādyaiḥ |

samarcitaṁ divyataropacāraiḥ

sukhopaviṣṭaṁ garuḍasya pṛṣṭhe ||2||

 

bṛhaspati-prabhṛtibhiḥ stūyamānaṁ maharṣibhiḥ |

lālyamānam adityā tān harṣayantaṁ priyoktibhiḥ ||3||

siddha-vidyadhra-gandharvāp- sarobhibhir vividhaiḥ stavaiḥ |

jaya-śabdair vādya-gīta- nṛtyaiś ca paritoṣitam ||4||

śakrāyābhayam uccoktyā daityebhyo dadatāṁ dṛḍham |

kīrtyārpyamānaṁ tāmbūlaṁ carvantaṁ līlayāhṛtam ||5||

śakraṁ ca tasya māhātmyaṁ kīrtayantaṁ muhur muhuḥ |

svāmi-kṛtopakāraṁś ca varṇayantaṁ mahā-mudā ||6||

sahasra-nayanair aśru- dhārā-varṣantam āsane |

svīye niṣaṇṇaṁ tat-pārśve rājantaṁ sva-vibhūtibhiḥ ||7||

atha viṣṇuṁ nijāvāse gacchantam anugamya tam |

sabhāyām āgataṁ śakraṁ āśasyovāca nāradaḥ ||8||

 

śrī-nārada uvāca—

kṛtānukalpitas tvaṁ yat sūrya-candra-yamādayaḥ |

tavājñā-kariṇaḥ sarve loka-pālāḥ pare kim u ||9||

munayo’smādṛśo vaśyāḥ śrutayas tvāṁ stuvanti hi |

jagadīśatayā yat tvaṁ dharmādharma-phala-pradaḥ ||10||

aho nārāyaṇo bhrātā kānīyān yasya sodaraḥ |

sad-dharmaṁ mānayan yasya vidadhāty ādaraṁ sadā ||11||

 

śrī-parīkṣid uvāca—

ittham indrasya saubhagya- vaibhavaṁ kīrtayan muhuḥ |

devarṣir vādayan vīṇāṁ ślāghamāno nanarta tam ||12||

tato’bhivādya devarṣim uvācendraḥ śanair hriyā |

bho gandharva-kalābhijñā kiṁ mām upahasann asi ||13||

asya na svarga-rājasya vṛttaṁ vetsi tvam eva kim |

kati varān ito daitya- bhityāsmābhir na nirgatam ||14||

ācaran balir indratvam asurān eva sarvataḥ |

sūryendv-ādy-adhikāreṣu nyayunkta kratu-bhāga-bhuk ||15||

tato nas tāta-mātṛbhyāṁ tapobhir vitatair dṛḍhaiḥ |

toṣito’py aṁśa-mātṛeṇa gato bhrātṛtvam acyutaḥ ||16||

tathāpy ahatvā tān chatrūn kevalaṁ nas trapa-kṛtā |

māyā-yacanayādāya bale rājyam dadau sa me ||17||

spardhāsūyādi-doṣeṇa brahma-hatyādi-pāpataḥ |

nitya-pāta-bhayenāpi kiṁ sukhaṁ svarga-vāsinām ||18||

kiṁ ca māṁ praty upendrasya viddhy upekṣaṁ viśeṣataḥ |

sudharmāṁ pārijātaṁ ca svargān mārtyaṁ nināya saḥ ||19||

gopālaiḥ kriyamānaṁ me nyahan pūjāṁ cirantanīm |

akhaṇḍaṁ khāṇḍvākhyaṁ me priyaṁ dahitavān vanam ||20||

trailokya-trāsa-kṛd-vṛtra- vadhārthaṁ prārthitaḥ purā |

audasinyaṁ bhajaṁs tatra prerayām āsa māṁ param ||21||

utsadya mām avajñāya madīyam amarāvatīm |

sarvopari sva-bhavanaṁ rācayām āsa nūtanam ||22||

ārādhana-balāt pitror agrahāc ca purodhasaḥ |

pūjāṁ svī-kṛtya naḥ sadyo yaty adṛśyaṁ nijaṁ padam ||23||

punaḥ satvaram āgatya svārghya-svī-karaṇād vayam |

anugrahyas tvayety ukto’smān ādiśati vañcayan ||24||

yāvan nāhaṁ samāyāmi tāvad brahmā śivo’thavā |

bhavadbhiḥ pūjanīyo’tra matto bhinnau na tau yataḥ ||25||

eka-mūrtis trayo devā viṣṇu-rudra-pitāmahāḥ |

ity ādi śāstra-vacanaṁ bhavadbhir vismṛtaṁ kim u ||26||

vāso’syāniyato’smābhir agamyo muni-durlabhaḥ |

vaikuṇṭhe dhruva-loke ca kṣirābdhau ca kadācana ||27||

samprati dvārakāyāṁ ca tatrāpi niyamo’sti na |

kadācit pāṇḍavāgāre mathurāyāṁ kadācana ||28||

puryāṁ kadācit tatrāpi gokule ca vanād vane |

itthaṁ tasyāvaloko’pi durlabho naḥ kutaḥ kṛpā ||29||

parameṣṭhi-suta-śreṣṭha kintu sva-pitaraṁ hareḥ |

anugraha-padaṁ viddhi lakṣmīkānta-suto hi saḥ ||30||

yasyaikasmin dine śakrā mādṛśāḥ syuś caturdaśa |

manv-ādi-yuktā yasyāhas catur-yuga-sahasrakam ||31||

niśā ca tāvatītthaṁ yā- ho-rātrāṇāṁ śata-trayī |

ṣaṣṭy-uttarā bhaved varṣaṁ yasyāyus tac chataṁ smṛtam ||32||

lokānāṁ loka-palānām api sraṣṭādhikāra-daḥ |

pālakaḥ karma-phala-do rātrau saṁharakaś ca saḥ ||33||

sahasra-śirṣā yal-loke sa mahā-puruṣaḥ sphuṭam |

bhuñjāno yajña-bhāgaughaṁ vasaty ānanda-daḥ sadā ||34||

itthaṁ yukti-sahasraiḥ sa śrī-kṛṣṇasya kṛpāspadam |

kiṁ vaktavyaṁ kṛpā-pātram iti kṛṣṇaḥ sa eva hi ||35||

tac chruti-smṛti-vākyebhyaḥ prasiddhaṁ jñāyate tvayā |

anyac ca tasya māhātmyaṁ tal-lokānām api prabho ||36||

 

śrī-parīkṣid uvāca—

indrasya vacanaṁ śrutvā sādhu bhoḥ sādhv iti bruvan |

tvāravān brahmaṇo lokaṁ bhagavān nārado gataḥ ||37||

yajñānāṁ mahatāṁ tatra brahmarṣibhir anāratam |

bhaktyā vitāyamānānāṁ praghoṣaṁ dūrato’śṛṇot ||38||

dadarśa ca tatas teṣu prasannaḥ parameśvaraḥ |

mahā-puruṣa-rūpeṇa jāta-maṇḍala-maṇḍitaḥ ||39||

sahasra-mūrdhā bhagavān yajña-mūrtiḥ śriyā saha |

āvirbhūyādadād bhagān ānandayati yājakān ||40||

padmayoneḥ praharṣārthaṁ dravya-jātaṁ niveditam |

sahasra-pāṇibhir vaktra- sahaśreṣv arpayan adan ||41||

dattveṣṭān yajamānebhyo varān nidrā-gṛhaṁ gataḥ |

lakṣmī-saṁvāhyamānāṅghrir nidrām ādatta līlayā ||42||

tad-ājñayā ca yajñeṣu niyujyarṣīn nijātmajān |

brahmāṇḍa-kārya-caryārthaṁ svaṁ dhiṣṇyaṁ vidhir āgataḥ ||43||

parameṣṭhy āsane tatra sukhāsīnaṁ nija-prabhoḥ |

mahima-śravaṇākhyāna- paraṁ sāsrāṣṭa-netrakam ||44||

vicitra-paramaiśvarya- samāgrī-pariṣevitam |

sva-tātaṁ nārado’bhyetya praṇamyovāca daṇḍavat ||45||

 

śrī-nārada uvāca—

bhavān eva kṛpā-pātraṁ dhruvaṁ bhagavato hareḥ |

prajāpati-patir yo vai sarva-loka-pitāmahaḥ ||46||

ekaḥ sṛjati pātay atti bhuvanāni caturdaśa |

brahmāṇḍasyeśvaro nityaṁ svayambhūr yaś ca kathyate ||47||

sabhāyāṁ yasya vidyante mūrtimanto’rtha-bodhakaḥ |

yac-catur-vaktrato jātaḥ purāṇa-nigamādayaḥ ||48||

yasya lokaś ca niśchidra- sva-dharmācara-niṣṭhayā |

madādi-rahitaiḥ sadbhir labhyate śata-janmabhiḥ ||49||

yasyopari na vartate brahmāṇḍe bhavanaṁ param |

loko nārāyaṇasyāpi vaikuṇṭhākhyo yad-antare ||50||

yasmin nityaṁ vaset sākṣād mahā-puruṣa-vigrahaḥ |

sa padmanābho yajñānāṁ bhagān aśnan dadāt phalān ||51||

paramānveṣaṇāyāsair yasyoddeśo’pi na tvayā |

puro prāptaḥ paraṁ dṛṣṭas tapobhir hṛdi yaḥ kṣaṇam ||52||

tat satyam asi kṛṣṇasya tvam eva nitarāṁ priyaḥ |

aho nūnaṁ sa eva tvaṁ līlā-nānā-vapur-dharaḥ ||53||

 

śrī-parīkṣid uvāca—

itthaṁ māhātmyam udgāyan vistarya brahmaṇo’sakṛt |

śakra-proktaṁ sva-dṛṣṭaṁ ca bhaktyāsit taṁ naman muniḥ ||54||

śṛṇvann eva sa tad-vākyaṁ dāso’smīti muhur vadan |

catur-vaktro’sta-karṇānāṁ pidhāne vyagratāṁ gataḥ ||55||

aśravya-śravaṇāj jātaṁ kopaṁ yatnena dhārayan |

sva-putraṁ nāradaṁ prāha sākṣepaṁ catur-ānanaḥ ||56||

 

śrī-brahmovāca—

ahaṁ na bhagavān kṛṣṇa iti tvaṁ kiṁ pramāṇataḥ |

yuktitaś ca mayābhikṣṇaṁ bodhito’si na bālyataḥ ||57||

tasya śaktir mahā-māyā dāsīvekṣa-pathe sthitā |

sṛjatīdaṁ jagat pāti sva-guṇaiḥ saṁharaty api ||58||

tasya eva vayaṁ sarve’py adhīnā mohitās tayā |

tan na kṛṣṇa-kṛpā-leśā- syāpi pātram avehi mām ||59||

tān māyayaiva satataṁ jagato’haṁ guruḥ prabhuḥ |

pitāmahaś ca kṛṣṇasya nābhi-padma-samudbhavaḥ ||60||

tapasvy ārādhakas tasyety ādyair guru-madair hataḥ |

brahmāṇḍāvaśyakāpāra- vyāparāmarṣa-vihvalaḥ ||61||

bhūta-prāyātma-lokīya- nāśa-cintā-niyantritaḥ |

sarva-grāsi-mahā-kālād bhīto muktiṁ paraṁ vṛṇe ||62||

tad-arthaṁ bhagavat-pūjāṁ kārayāmi karomi ca |

āvāso jagad-īśasya tasya vā na kva vidyate ||63||

veda-pravartanāyāsau bhagaṁ gṛhṇāti kevalam |

svayaṁ sampādita-preṣṭha- yajñasyānugrahāya ca ||64||

vicārācārya buddhyasva sa hi bhakty-eka-vallabhaḥ |

kṛpāṁ tanoti bhakteṣu nābhakteṣu kadācana ||65||

bhaktir dure’stu tasmin me nāparādhā bhavanti cet |

bahu-manye tad ātmānāṁ nāham agaḥsu rudravat ||66||

mad āpta-vara-jāto’sau sarva-lokopatāpakaḥ |

hiraṇyakaśipur duṣṭo vaiṣṇava-droha-tat-paraḥ ||67||

śrīman-nṛsiṁha-rūpeṇa prabhunā saṁhṛto yadā |

tadāhaṁ sa-paīrvāro vicitra-stava-pāṭavaiḥ ||68||

stuvan sthitvā bhayād dūre’paṅga-dṛṣṭyāpi nādṛtaḥ |

prahlādasyābhiśeke tu vṛtte tasmin prasādataḥ ||69||

śanair upasṛto’bhyārṇam ādiṣṭo’ham idaṁ ruṣā |

maivaṁ varo’surāṇāṁ te pradeyaḥ padmasambhava ||70||

tathāpi rāvaṇādibhyo duṣṭebhyo’haṁ varān adam |

rāvaṇasya tu yat karma jihvā kasya gṛṇāti tat ||71||

mayā dattādhikārāṇāṁ śakrādīnāṁ mahā-madaiḥ |

sadā hata-vivekānāṁ tasminn agaṁsi saṁsmara ||72||

vṛṣṭi-yuddhādinendrasya govardhana-makhādiṣu |

nandāharaṇa-vāṇīya- dhenv-ādānādināppateḥ ||73||

yamasya ca tad-ācāryāt- maja-durmaraṇādinā |

kuverasyāpi dusceṣṭa- śaṅkhacūḍā-kṛtādinā ||74||

adho loke tu daiteyā vaiṣṇava-droha-kāriṇaḥ |

sarpaś ca sahaja-krodha- duṣṭā kāliya-bandhavaḥ ||75||

sampraty api mayā tasya svayaṁ vatsās tathārbhakāḥ |

vṛndāvane pālyamāna bhojane māyayā hṛtaḥ ||76||

tato vīkṣya mahāścaryaṁ bhīṭa stutvā namann api |

dhṛṣṭo’haṁ vañcitas tena gopa-bālaka-līlayā ||77||

tasya svabhavikasyābja- prasādekṣaṇa-mātrataḥ |

iṣṭaḥ svaṁ bahu-manye sma tat-priya-vraja-bhū gateḥ ||78||

tatrātmānaś cira-sthityā- parādhāḥ syur iti trasan |

apasaraṁ kim anyais tan nijāsaubhagya-varṇaṇaiḥ ||79||

atha brahmāṇḍa-madhye’smin tādṛṅ nekṣe kṛpāspadam |

viṣṇoḥ kintu mahādeva eva khyātaḥ sakheti yaḥ ||80||

yaś ca śrī-kṛṣṇa-padābja- rasenonmāditaḥ sadā |

avadhīrita-sarvārtha- paramaiśvarya-bhogakaḥ ||81||

asmādṛśo viṣayino bhogāsaktān hasann iva |

dhusturārkāsthi-mālā-dhṛg nagno bhasmānulepanaḥ ||82||

viprakīrṇa-jāta-bhara unmatta iva ghūrṇate |

tathā sva-gopanāsaktaḥ kṛṣṇa-padābja-saucajam |

gaṅgāṁ mūrdhni vahan harṣān nṛtyaṁś ca layate jagat ||83||

kṛṣṇa-prasādāt tenaiva mādṛśam adhikāriṇām |

abhiṣṭārpayituṁ muktis tasya patnyāpi śakyate ||84||

aho sarve’pi te muktāḥ śiva-loka-nivāsinaḥ |

muktās tat-kṛpayā kṛṣṇa- bhaktāś ca kati nābhavan ||85||

kṛṣṇāc chivasya bhedekṣā mahā-doṣa-karī matā |

ago bhagavatā svasmin kṣamyate na śive kṛtam ||86||

śiva-datta-varonmattāt tripureśvarato bhayāt |

tathā vṛkāsurādeś ca saṅkaṭaṁ paramaṁ gataḥ ||87||

śivaḥ samuddhṛto’nena harṣitaś ca vaco-'mṛtaiḥ |

tad-antaraṅga-sad-bhaktyā kṛṣṇena vaśa-vartinā |

svayam ārādhyate cāsya māhātmya-bhara-siddhaye ||88||

tiṣṭhatāpi svayaṁ sākṣāt kṛṣṇenāmṛta-manthane |

prajāpatibhir ārādhya sa gaurī-prāṇa-vallabhaḥ ||89||

samānayya viṣaṁ ghoraṁ pāyayitvā vibhūṣitaḥ |

mahā-mahima-dhārābhir abhiṣiktaś ca tat sphuṭam ||90||

purāṇāny eva gāyanti dayālutvaṁ harer hare |

jñāyate hi tvayāpy etat paraṁ ca smāryatāṁ mune ||91||

 

śrī-parīkṣid uvāca—

guruṁ praṇamya taṁ gantuṁ kailāsaṁ girim utsukaḥ |

ālakṣyoktaḥ punas tena sva-putraḥ putra-vatsale ||92||

 

śrī-brahmovāca—

kuvereṇa purārādhya bhaktyā rudro vaśī-kṛtaḥ |

brahmāṇḍābhyantare tasya kailāse’dhikṛte girau ||93||

tad-vidik-pāla-rūpena tad-yogya-parivārakaḥ |

vasaty āviskṛta-svalpa- vaibhavaḥ sann umā-pati ||94||

yathā hi kṛṣṇo bhagavān mādṛśaṁ bhakti-yantritaḥ |

mama loke svarādau ca vasaty ucita-līlayā ||95||

atha vayu-purāṇasya matam etad bravīmy aham |

śrī-mahādeva-lokas tu saptāvaraṇato bahiḥ ||96||

nityaḥ sukhamayaḥ satyo labhyas tat-sevakottamaiḥ |

samāna-mahima-śrīmat- parivāra-gaṇāvṛtaḥ ||97||

mahā-vibhūtimān bhāti sat-paricchada-maṇḍitaḥ |

śrīmat-saṅkarṣaṇaṁ svasmād abhinnaṁ tatra so’rcayan |

nijeṣṭa-devatatvena kiṁ vā nātanute’dbhutam ||98||

tatra gantuṁ bhavān śaktaḥ śrī-śive śuddha-bhaktimān |

abhigamya tam āśritya kṛpāṁ kṛṣṇasya paśyatu ||99||

ity evaṁ śikṣito mataḥ śiva-kṛṣṇeti kīrtayan |

nāradaḥ śiva-lokaṁ taṁ prayātaḥ kautukād iva ||100||

 

iti śrī-bṛhad-bhāgavatāmṛte bhagavat-kṛpā-sāra-nirdhāra-khaṇḍe

divyo nāma dvitīyo'dhyāyaḥ

|| 1.2 ||

 

 --o)0(o--

 

(1.3)

 



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.