Хелпикс

Главная

Контакты

Случайная статья





rī-śrīmad-sanātana-gosvāmi-prabhupāda-praṇītaṁ



 

This is the first of two parts, the Bhagavat-kripa-sara-nirdhara, in which Narada tries to determine which devotee of the Lord has received the greatest blessing.

Jagat 2005-07-21

 

1. Bhauma, 76 verses.

2. Divya, 100.

3. Prapancatita, 86.

4. Bhakta, 119.

5. Pirya, 133.

6. Priyatama, 125.

7. Purna, 160.

 

 

śrī-gaurāṅga-vidhur jayati |

 

śrī-śrī-kṛṣṇa-caitanya-nityānanda-pāda-padmebhyo namaḥ

 

śrī-śrīmad-sanātana-gosvāmi-prabhupāda-praṇītaṁ

śrī-śrī-bṛhad-bhāgavatāmṛtam

 

prathama-khaṇḍaḥ

bhagavat-kṛpā-sāra nirdhāraḥ

 

(1.1)

 

prathamo'dhyāyaḥ

 

namaḥ śrī-kṛṣṇāya bhagavate śrī-rādhikā-ramaṇāya |

 

jayati nija-padābja-prema-dānāvatīrṇo

vividha-madhurimābdhiḥ ko’pi kaiśora-gandhiḥ |

gata-parama-daśāntaṁ yasya caitanya-rūpād

anubhava-padam āptaṁ prema gopīṣu nityam ||1||

 

śrī-rādhikā-prabhṛtayo nitarāṁ jayanti

gopyo nitanta-bhagavat-priyatā-prasiddhaḥ |

yāsāṁ harau parama-sauhṛda-mādhurīṇāṁ

nirvaktuṁ īṣad api jātu na ko’pi śaktaḥ ||2||

 

sva-dayita-nija-bhāvaṁ yo vibhavya sva-bhāvāt

sumadhuram avatīrṇo bhakta-rūpeṇa lobhāt |

jayati kanaka-dhāmā kṛṣṇa-caitanya-nāmā

harir iha yati-veṣaḥ śrī-śacī-sūnur eṣaḥ ||3||

 

jayati mathurā-devī śreṣṭhā purīṣu manoramā

parama-dayitā kaṁsārāter jani-sthiti-rañjitā |

durita-haraṇān mukter bhakter api pratipādanāj

jagati mahitā tat-tat-krīḍā-kathās tu vidūrataḥ ||4||

 

jayati jayati vṛndāraṇyam etan murāreḥ

priyatamam ati-sādhu-svānta-vaikuṇṭha-vāsāt |

ramayati sa sadā gāḥ pālayan yatra gopīḥ

svarita-madhura-veṇur vardhayan prema rāse ||5||

 

jayati taraṇi-putrī dharma-rāja-svasā yā

kalayati mathurāyāḥ sākhyam atyeti gaṅgām |

murahara-dayitā tat-pāda-padma-prasūtaṁ

vahati ca makarandaṁ nīra-pūra-cchalena ||6||

 

govardhano jayati śaila-kulādhirājo

yo gopikābhirudito hari-dāsa-vāryaḥ |

kṛṣṇena śakra-makha-bhaṅga-kṛtārcito yaḥ

  saptāham asya kara-padma-tale’py avatsīt ||7||

 

jayati jayati kṛṣṇa-prema-bhaktir yad-aṅghriṁ

nikhila-nigama-tattvaṁ gūḍham ājñāya muktiḥ |

bhajati śaraṇa-kamkā vaiṣṇavais tyajyamānā

japa-yajana-tapasya-nyāsa-niṣṭhāṁ vihāya ||8||

 

jayati jayati nāmānanda-rūpaṁ murārer

viramita-nija-dharma-dhyāna-pūjādi-yatnam |

katham api sakṛd āttaṁ muktidaṁ prāṇināṁ yat

paramam amṛtam ekaṁ jīvanaṁ bhūṣaṇaṁ me ||9||

 

namaḥ śrī-kṛṣṇa-candraya nirupādhi-kṛpā kṛte |

yaḥ śrī-caitanya-rūpo’bhūt tanvan prema-rasaṁ kalau ||10||

bhagavad-bhakti-śāstrāṇām ayaṁ sārasya saṅgrahaḥ |

anubhūtasya caitanya-deve tat-priya-rūpataḥ ||11||

 

atha kathā-prārambhaḥ—

śṛṇvantu vaiṣṇavāḥ śāstram idaṁ bhāgavatāmṛtam |

sugopyaṁ prāha yat premṇā jaiminir janamejayam ||12||

munīndrāj jaimineḥ śrutvā bhāratākhyānam adbhutam |

parīkṣin-nandano’pṛcchat tat-khilaṁ śravaṇotsukaḥ ||13||

 

śrī-janamejaya uvāca—

na vaiśampāyanāt prāpto brahman yo bhārate rasaḥ |

tvatto labdhaḥ sa tac-cheṣāṁ madhureṇa samāpaya ||14||

 

śrī-jaminir uvāca—

śukadevopadeśena nihatāśeṣa-sādhvasam |

samyak-prāpta-samastārthaṁ śrī-kṛṣṇa-prema-samplutam ||15||

sannikṛṣṭa-nijābhiṣṭa- pādārohana-kālakam |

śrīmat-parīkṣitaṁ mātā tasyārtā kṛṣṇa-tat-parā ||16||

virāṭa-tanayaikānte’pṛcchad etan nṛpottamam |

prabodhyānanditā tena putreṇa sneha-samplutā ||17||

 

śrīmad-uttarovāca—

yat śukenopadiṣṭaṁ te vatsa niṣkṛṣya tasya me |

sāraṁ prakāśaya kṣipraṁ kṣīrāmbhodher ivāmṛtam ||18||

 

śrī-jaiminir uvāca—

uvāca sādaraṁ rājā parīkṣin mātṛ-vatsalaḥ |

śrutāty-adbhuta-govinda- kathākhyāna-rasotsukaḥ ||19||

 

śrī-viṣṇurāta uvāca—

mātar yadyapi kāle’smims cikīrṣita-muni-vrataḥ |

tathāpy ahaṁ tava praśna- mādhurī-mukharī-kṛtaḥ ||20||

guroḥ prasādatas tasya śrīmato badarāyaneḥ |

praṇamya te sa-putrāyāḥ prāṇadaṁ prabhum acyutam ||21||

tat-kāruṇya-prabhāvena śrīmad-bhāgavatāmṛtam |

samuddhṛtaṁ prayatnena śrīmad-bhāgavatottamaiḥ ||22||

munīndra-maṇḍalī-madhye niścitaṁ mahatāṁ matam |

mahā-guhyam ayaṁ samyak kathayāmy avadhāraya ||23||

ekadā tīrtha-mūrdhānye prayāge muni-puṅgavāḥ |

māghe prātaḥ kṛta-snānaḥ śrī-mādhava-samīpataḥ ||24||

upaviṣṭā mudāviṣṭā manyamānāḥ kṛtārthatām |

kṛṣṇasya dayito’sīti ślāghante sma parasparam ||25||

mātas tadānīṁ tatraiva vipra-vāryaḥ samāgataḥ |

daśāśvamedhike tīrthe bhagavad-bhakti-tat-paraḥ ||26||

sevito’śeṣa-sampadbhis tad-deśasyādhikāravān |

vṛtaḥ parijanair vipra- bhojanārthaṁ kṛtodyamaḥ ||27||

vicitrotkṛṣṭa-vastūni sa niṣpadya mahā-manāḥ |

avaśyakaṁ samāpyādau saṁskṛtya mahatīṁ sthalīm ||28||

satvaraṁ catvaraṁ tatra madhye nirmāya sundaram |

upalipya sva-hastena vitanāny udatānayat ||29||

śālagrāma-śilā-rūpaṁ kṛṣṇaṁ svarṇāsane śubhe |

niveṣya bhaktyā sampūjya yathā-vidhi mudā bhṛtaḥ ||30||

bhogāmbarādi-sāmagrīm arpayitvāgrato hareḥ |

svayaṁ nṛtyan gīta-vādyā- dibhiś cakre mahotsavam ||31||

tato veda-purāṇādi- vyākhyābhir vada-kovidān |

viprān praṇamya yatino gṛhino brahmacāriṇaḥ ||32||

vaiṣṇavāṁś ca sadā kṛṣṇa- kīrtanānanda-lampaṭān |

subahūn madhurair vākyair vyavahāraiś ca harṣayan ||33||

pāda-śauca-jalaṁ teṣāṁ dhārayan śirasi svayam |

bhagavaty arpitais tādvad annādibhir apūjayat ||34||

bhojayitvā tato dīnān antyajān api sādaram |

atoṣayad yathā-nyāyaṁ śva-śṛgālān khaga-krimīn ||35||

evaṁ santarpitāśeṣaḥ samādiṣṭo’tha sādhubhiḥ |

pārīvāraiḥ samaṁ śeṣāṁ sa-harṣaṁ bubhuje’mṛtam ||36||

tato’bhimukham āgatya kṛṣṇasya racitāñjaliḥ |

tasminn evārpayām āsa sarvaṁ tat-phala-sañcayam ||37||

sukhaṁ saṁveṣya devaṁ taṁ sva-gṛhaṁ gantum udyatam |

dūrāc chrī-nārado dṛṣṭvot- thito muni-samājataḥ ||38||

ayam eva mahā-viṣṇoḥ preyān iti muhur bruvan |

dhāvan gatvāntike tasya viprendrasyedam abravīt ||39||

śrī-kṛṣṇa-paramotkṛṣṭa- kṛpayā bhajanaṁ janam |

loke vikhyāpayan vyaktaṁ bhagavad-bhakti-lampaṭaḥ ||40||

 

śrī-nārada uvāca—

bhavān viprendra kṛṣṇasya mahānugraha-bhājanam |

yasyedṛśaṁ dhanaṁ dravyam audaryaṁ vaibhavaṁ tathā ||41||

sārdham āpadakaṁ tac ca sarvam eva mahā-mate |

dṛṣṭaṁ hi sākṣād asmābhir asmiṁs tīrtha-vare’dhunā ||42||

vidvad-vareṇa tenokto na tv idaṁ sa mahā-muniḥ |

svāmin kiṁ mayi kṛṣṇasya kṛpā-lakṣaṇaṁ īkṣitam ||43||

ahaṁ varākaḥ ko nu syāṁ dātuṁ śaknomi vā kiyat |

vaibhavaṁ vartate kiṁ me bhagavad-bhajanaṁ kutaḥ ||44||

kintu dakṣiṇa-deśe yo mahā-rājo virājate |

sa hi kṛṣṇa-kṛpā-pātraṁ yasya deśe surālayaḥ ||45||

sarvato bhikṣavo yatra tairthikābhyāgatādayaḥ |

kṛṣṇārpitānnaṁ bhuñjānā bhramanti sukhinaḥ sadā ||46||

rājadhānī-samīpe ca sac-cid-ānanda-vigrahaḥ |

sākṣād ivāste bhagavān kāruṇyāt sthiratāṁ gataḥ ||47||

nityaṁ nava-navas tatra jāyate paramotsavaḥ |

pūjā-dravyāni ceṣṭāni nūtanāni pratikṣaṇam ||48||

viṣṇor niveditais tais tu sarve tad-deśa-vāsinaḥ |

vaideśikaś ca bahavo bhojyante tena sādaram ||49||

puṇḍarīkākṣa-devasya tasya darśana-lobhataḥ |

mahā-prasāda-rūpānnād upabhoga-sukhāptitaḥ ||50||

sādhu-saṅgāti-lābhāc ca nānā-deśat samāgataḥ |

nivasanti sadā tatra santo viṣṇu-parāyaṇāḥ ||51||

deśaś ca deva-viprebhyo rājñā datto vibhajya saḥ |

nopadravo’sti tad-deśe ko’pi śoko’thavā bhayam ||52||

akṛṣṭa-pācyā sā bhūmir vṛṣṭis tatra yathā-sukham |

iṣṭāni phala-mūlāni sulabhāny ambarāni ca ||53||

sva-svadharma-kṛtaḥ sarvāḥ sukhinyaḥ kṛṣṇa-tat-parāḥ |

prajās tam anuvartante mahārājaṁ yathā sutāḥ ||54||

sa cāgarvāḥ sadā nīca- yoga-sevābhir acyutam |

bhajamāno’khilān lokān ramayaty acyuta-priyaḥ ||55||

tasyāgre vividhair nāma- gathā-saṅkīrtanaiḥ svayam |

nṛtyan divyāni gītāni gāyan vādyāni vādayan ||56||

bhrātṛ-bharyā-sutaiḥ pautrair bhṛtyāmātya-purohitaiḥ |

anyaiś ca svajanaiḥ sākaṁ prabhuṁ taṁ toṣayat sadā ||57||

te te tasya guṇa-vratāḥ kṛṣṇa-bhakty-anuvartinaḥ |

saṅkhyatuṁ kati kathyante jñāyante kati vā mayā ||58||

 

śrī-parīkṣid uvāca—

tato nṛpa-varaṁ draṣṭuṁ tad-deśe nārado vrajan |

deva-pūjotsavāsaktas tatra taraikṣata prajāḥ ||59||

harṣena vādayan vīṇāṁ rājadhānīṁ gato’dhikam |

viproktād api sampaśyan saṅgamyovāca taṁ nṛpam ||60||

 

śrī-nārada uvāca—

tvaṁ śrī-kṛṣṇa-kṛpā-pātram yasyedṛg rājya-vaibhavam |

sal-loka-guṇa-dharmārtha- jñāna-bhaktibhir anvitam ||61||

 

śrī-parīkṣid uvāca—

tat tad vistārya kathayann āśliṣyan bhūpatiṁ muhuḥ |

prasasaṁśa guṇān gāyan vīṇayā vaiṣṇavottamaḥ ||62||

sārvabhaumo muni-varaṁ sampūjya prāśrito’bravīt |

nija-ślāgha-bharāj jāta- lajjā-namita-mastakaḥ ||63||

devarṣe’lpāyuṣaṁ svalpaiśvaryam alpa-pradaṁ naram |

asvatantraṁ bhayākrantaṁ tāpa-traya-niyantritam ||64||

kṛṣṇānugraha-vākyasyāpy ayogyam avicārataḥ |

tadīya-karuṇā-pātraṁ kathaṁ māṁ manyate bhavān ||65||

devā eva dayā-pātraṁ viṣṇor bhagavataḥ kila |

pūjyamāna narair nityaṁ tejomaya-śarīriṇaḥ ||66||

niṣpāpāḥ sāttvikā duḥkha- rahitāḥ sukhinaḥ sadā |

svacchandācāra-gatayo bhakteccha-vara-dāyakāḥ ||67||

yeṣāṁ hi bhogyam amṛtaṁ mṛtyu-roga-jarādi-hṛt |

svecchayopanataṁ kṣut-tṛd- bādhābhāve’pi tuṣṭidam ||68||

vasanti bhagavan svarge mahā-bhāgya-balena ye |

yo nṛbhir bhārate varṣe sat-puṇyair labhyate kṛtaiḥ ||69||

mune viśiṣṭas tatrāpi teṣām indraḥ purandaraḥ |

nigrahe’nugrahe’pīśo vṛṣṭibhir loka-jīvanaḥ ||70||

trilokīśvaratā yasya yugānām eka-saptatim |

yāśvamedha-śatenāpi sarvabhaumasya durlabhā ||71||

haya uccaiḥśravā yasya gaja airāvato mahān |

kāmadhug gaur upavanaṁ nandanaṁ ca virājate ||72||

pārijātādayo yatra vartante kāma-pūrakāḥ |

kāma-rūpa-dharāḥ kalpa- drumāḥ kalpa-latanvitāḥ ||73||

yeṣām ekena puṣpena yathā-kāmaṁ susidhyati |

vicitra-gīta-vāditra- nṛtya-veṣāśanādikam ||74||

aḥ kiṁ vacyaṁ paraṁ tasya saubhagyaṁ bhagavān gataḥ |

kaniṣṭha-bhrātṛtāṁ yasya viṣṇur vāmana-rūpa-dhṛk ||75||

apadbhyo yam asau rakṣan harṣayan yena vistṛtam |

sākṣāt svī-kurute pūjāṁ tad vetsi tvam utāparam ||76||

 

iti śrī-bṛhad-bhāgavatāmṛte bhagavat-kṛpā-sāra-nirdhāra-khaṇḍe

bhaumo nāma prathamo'dhyāyaḥ

|| 1.1 ||

 

 --o)0(o--

 

(1.2)

 



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.