Хелпикс

Главная

Контакты

Случайная статья





Chapter Twenty-three 31 страница



  When Kṛ ṣ ṇ a entered the assembly of brā hmaṇ as at the time of the sacrifice, the gopī s offered their minds into the fire.                      gireḥ parikrame yarhi vyavadhā naṁ yayau hariḥ |                    tadā tā ṁ vyavadhā m eva girī yanti sma tat-priyā ḥ ||124||   When they became separated from him during circumambulation of Govardhana, the gopī s thought that the distance of separation was as long as Govardhana.          yaṣ ṭ iṁ yarhy utkṣ ipan gṛ hṇ an kṛ ṣ ṇ aś cakrā ma tarhi tā m |        dṛ ṣ ṭ vā dū rā d añ janā srair bhā nujā bhā nujā yate ||125||   When Kṛ ṣ ṇ a threw his stick in the air and caught it, Rā dhā seeing that at a distance, made a Yamunā River with her tears mixed with lamp black.                      yadā yadā mitho rū paṁ draṣ ṭ um ā sī d asambhavaḥ |                    gavā nudrava-lakṣ yeṇ a sa tā sā ṁ madhyam adravat ||126||   Whenever it was impossible for others to see them, he would run amidst the gopī s on the pretext of following the cows.          dhenv-anudravaṇ a-vyā jā t spṛ ś an vavrā ja yā ṁ hariḥ |        cillī -vallī -tā ḍ yamā nas tayā sa stambham ī yivā n ||127||   When Kṛ ṣ ṇ a on the pretext of following the cows went and touched Rā dhā, she beat him with an angry glance, and he became stunned.                      yadā rā dhā m anu spṛ ṣ ṭ iṁ dṛ ṣ ṭ ir asya gatā tadā |               ayaṁ sarvaṁ visasmā ra kintu sasmā ra tan-mukham ||128||   When he saw Rā dhā, he forgot everything, but he remembered her face.          yadā rā trā v abhū d vā saḥ sarveṣ ā m eka-dhā mani |        tac-chabda-mā tra-tā t-paryā ḥ ś rutitā ṁ tarhi tā ḥ yayuḥ ||129||   When they all lived together at night in one house, the gopī s would hear only topics concerning Kṛ ṣ ṇ a.                      kṛ ṣ ṇ ā yā s tu yadā kṛ ṣ ṇ aś cikrī ḍ a srotasi svayam |                    tadā modiny amū s tasminn akrī ḍ ann atidū rataḥ ||130||   When Kṛ ṣ ṇ a played in the waves of the Yamunā, the gopī s experienced playing with Kṛ ṣ ṇ a though they were far away from him.          bhaginī nā ṁ gṛ he yarhi bhoktum abhyā yayau hariḥ |        sakhya-lakṣ yā t tadā tā sā ṁ sarvā s tatrā py amū r gatā ḥ ||131||   When Kṛ ṣ ṇ a went to dine at the houses of girl cousins, the gopī s went there on the pretext of friendship.                      yathā -pū rvaṁ yadā sarve pratisvaṁ vā sam avrajan |                    tadā kā rā -gṛ he hanta menire tā ḥ punar gatim ||132||   When everyone returned to their houses they returned to their houses, which seemed like prisons.          yadā saṁ varta-meghā s te prā vartanta tadā tu tā ḥ |        akā mayanta kṛ ṣ ṇ ā ya sva-sva-cchatrā yamā ṇ atā m ||133||   When the Saṁ vartaka clouds appeared, the gopī s desired to cover Kṛ ṣ ṇ a with the umbrellas of their bodies.                      yadā suhṛ dbhiś chatrā dyair lā litaṁ tam alokayan |                    svā ṅ ga-bhetrī m amū r vṛ ṣ ṭ iṁ tadā saudhī m amaṁ sata ||134||   When they saw him being protected with umbrellas by his friends, they thought the rain would break his body.          vichinna-prakharā sā ra-cchatre tatreha dī vyati |        kṛ ṣ ṇ e svairaṁ gatā dṛ ṣ ṭ iṁ menire vṛ ṣ ṭ im ā mṛ tī m ||135||   When they gazed leisurely at Kṛ ṣ ṇ a as he played under the umbrella which sheltered him from strong rain, they considered the rain to be nectar.                      abhi kṛ ṣ ṇ aṁ yadā sarvaḥ ś aila-garte’nvavartata |                    gṛ ha-prā pta-nidhī nā ṁ vā tadā tā sā ṁ sthitir matā ||136|| [anuṣ ṭ ubh]   When everyone stayed with Kṛ ṣ ṇ a in the hole in the mountain, the gopī s considered that they had attained a treasure in their house.          nimeṣ a-rahitā s tadā pratinimeṣ am ā sedire                    harer mukha-sudhā -rasaṁ rasanayā dṛ g-ā kā rayā |        aho rajani-saptakaṁ vraja-cakora-netrā ḥ kiyat                    kutaḥ sukṛ tam udgataṁ na iti vismṛ tī r avrajan ||137|| [pṛ thvī ]   They relished the moon face of Kṛ ṣ ṇ a by their eyes in the form of tongues, without blinking. Their eyes became cakora birds, constantly drinking the nectar for seven days and nights. They could not imagine how they had gained such pious credits.            rā dhā tatra sukhā tisī ma-dṛ ś ayā yuktā pi muktā valī        svacche netra-jale tad-ī kṣ aṇ a-bhave koṣ ṇ atvam itthaṁ gatā |        hā dhig daiva sadaiva nā sti tava ko’py uccair viveko yataḥ        kā ntasyā niś a-darś itasya ca cirā d adriḥ kare dṛ ś yate ||138|| [ś ā rdū lavikrī ḍ itam]   Though Rā dhā experienced the highest bliss, she shed warm tears, like a pearl necklace. “O Lord! You have no intelligence, because only after a long time you have shown me my lover whom I now constantly see, with a mountain in his hand. ”          yadā giri-varaṁ dadhe muraharas tadā locanaṁ                    nijā rthita-vinā kṛ tā m api diś aṁ sa ninye muhuḥ |        kadā cid iha cet prathā ṁ bhajati rā dhikā yā mukhaṁ                    tadā phala-mayaṁ mama ś ramatamaḥ prasajjed iti ||139|| [pṛ thvī ]   When Kṛ ṣ ṇ a held up the mountain, he avoided glancing in the direction of the gopī s who were praying for his affection. If that glance happens to meet the face of Rā dhā, my desires have been fulfilled after much endeavor.          ayaṁ girivaraṁ dadhe karuṇ ayeti kā ruṇ yavā n                    samastam abhitarkyate tad iha citta dhairyaṁ bhaja |        nirantarita-locana-prabhava-vṛ ṣ ṭ i-bhī tī bhavad-                    vapuś ca tava rakṣ itety akṛ ta bhā vam eṣ ā tadā ||140|| [pṛ thvī ]   “Everyone thinks that merciful Kṛ ṣ ṇ a lifted the mountain out of mercy. O heart, remain steady! He will save your body, fearful of drowning in the constant shower from his eyes. ” This was Rā dhā ’s thought.     girer gartā n niṣ krā ma-vacanam ā karṇ ya dayitā                    murā res taṁ prā ṇ a-pratimam apahā yā pi nirayuḥ |        sa evaṁ taṁ bhā vaṁ bata visṛ jatī tthaṁ sa tu paraṁ                    tad ā sā ṁ viś liṣ ṭ er bharam asahamā no niragamat ||141|| [ś ikhariṇ ī ]   When the gopī s heard Kṛ ṣ ṇ a order everyone to leave the hole in the mountain, they left him, though he was their very life. He experienced their mood, and also left the hole, unable to tolerate their burden of pain.          kiṁ girer vivarato bahir gataḥ                    kiṁ sa vā sva-hṛ dayā d iti sphuṭ am |        nā tiboddhum aś akan hari-priyā s                    tarhi yarhi niragā d asau priyaḥ ||142|| [rathoddhatā ]   When Kṛ ṣ ṇ a emerged from the hole in the mountain, the gopī s could not distinguish whether he had come out of the mountain hole or whether he had come out of their hearts.          yad dṛ gambu vavṛ ṣ uḥ stana-bhū bhṛ d                    bhū ri-bhū mi-valayeṣ u mṛ gā kṣ yaḥ |        uddhṛ ta-prathita-bhū bhṛ ti tasmiṁ s                    tat kim apy akathayan nija-hā rdam ||143|| [svā gatā ]   When the tears of the gopī s soaked a large area of their mountain-like breasts, they seemed to reveal their desires to the mountain lifted by Kṛ ṣ ṇ a.     [92] atha samā panam ā ha—          rā dhe parito yā sī d govardhana-dhā riṇ as tadā karuṇ ā |        sā srā n nayana-prā ntā t prā ntā t tvayy eva sā suviś rā ntā ||144|| [anuṣ ṭ ubh]   Concluding, he said “O Rā dhā! Did the mercy that the lifter of the mountain distributed at that time take shelter of you through the edges of your tear-soaked eyes? ”   [93] tad etad api kathana-ś eṣ aṁ samā pya pū rvavad eva sū ta-sutayor gatayoḥ sarve’pi yathā svaṁ prasthitā ḥ |   When the two reciters departed after concluding the story, as previously, all returned to their houses.   Chapter 19 Surrender of Indra and Kṛ ṣ ṇ a as lord of the cows.   [1] atha prabhā te sabhā -tejasā vibhā tayoḥ sū ta-jā tayor madhukaṇ ṭ ha-nā mā kathayā mā sa—   In the dawn, lit by the effulgence of the assembly, of the two young reciters, Madhukaṇ ṭ ha began speaking.   [2] tad evaṁ tā dṛ k-sampadi pratipadi govardhana-samardhanaṁ siddham | tṛ tī yā m ā rabhya navamy-avadhikaṁ ramyaṁ tad-dhā raṇ am addhā vadhā ryatā m |   On the auspicious first lunar day, Govardhana manifested his powers. From the third lunar day to the ninth day, Kṛ ṣ ṇ a attractively lifted Govardhana.   [3] atha tā dṛ ś a-daś ā -ramyā yā ṁ daś amyā ṁ ś rī -vraja-rā ja-samā jam anu nimantraṇ ayā prā mā ṇ i-kamā ṇ ikya-vraja-janā ḥ sukha-yojanaṁ bhojanaṁ saṁ yujya mukha-vā sanaṁ mukha-vā sam upajyujya vā rtā ṁ vartayā mā suḥ |   On the tenth lunar day, made attractive by the previous situation, the most learned residents, after dining at his invitation and chewing betel to purify the mouth, began to discuss the incident at the assembly of Nanda.   [4] yatra kṣ itidhara-dhā raṇ a-nidhyā nā n nirdhā rayantaḥ pū tanā vadhā dikam etad avadhikam asambhā vitaṁ sambhā vitaṁ cā viś eṣ atayā tat-karma-viś eṣ atayā gaṇ ayā mā suḥ |   From seeing him lift Govardhana they began to recount all the impossible events starting from the killing of Pū tanā without omitting any.   [5] punaś caivam ā huḥ —          vā vahiḥ parvataṁ bā laḥ sā sahir na tu cā caliḥ |        bahir eva yathā vṛ ṣ ṭ iḥ pā patir na tad-antare ||1|| [anuṣ ṭ ubh]   They then said: Lifting the mountain continually he endured a heavy load, but he did not tremble at all. The rain fell outside but not within the mountain.   [6] tad evaṁ parama-prabhā vatā tā vad vismaya-jananī jananī tim atikrā mati | tasyā m api satyā matyā sakti-maya-sneha-caya-svabhā vatā mā dṛ ś ā m anyā dṛ ś ā m api tasmin niś citā vismitim ā tanoti |   His great power is most astonishing and beyond normal conduct. But though this is true, we and others are astonished by his being the natural object of the greatest affection.     [7] tasya ca mā dṛ kṣ u visadṛ kṣ u ca yā sau lakṣ yate, sā tu parama-vilakṣ aṇ atayā tī va vailakṣ yaṁ lakṣ ayati |    That affection which is seen in people like us is most outstanding by its uniqueness.   kiṁ ca—        pratyekaṁ sve tanū je pravalayati janaḥ svairam evā nurā gaṁ        sarveṣ ā ṁ nas tadī ye sa katham atha kathaṁ ś akyate nā pi moktuṁ |        sarveṣ v apy asya so’yaṁ sphurati sahabhavas tā dṛ g eva vrajeś a        smā raṁ smā raṁ tad etat na katham api manā g uktiyuktī vrajā maḥ ||2||  [sragdharā ]   Everyone naturally has attraction for their sons but we cannot give up attraction to your son. Everyone has this attraction for Kṛ ṣ ṇ a. O Nanda! Remembering all this, we cannot speak at all or use reasoning.      [8] tad evaṁ pravaṇ atayā ś ravaṇ ataḥ ś rī mā n nandaḥ prajā tā nandaḥ praṇ aya-mayatayā sammata-samayatayā ca garga-siddhā nta-vargam evā nugadya niravadya-sauhṛ dyatas teṣ ā m amandehodbhava-sandehodyamaṁ saṁ yamanam anaiṣ ī t,  ś rū yatā ṁ me vaco gopo vyetu ś aṅ kā ca vo’rbhake [BhP 10. 26. 15] ity ā dinā | ante coktavā n—          yad-avadhi mā m upadiś ya    prā sthita gargas tad-avadhi jā nā mi |        ś iś ur ayam adbhuta-caryā ṁ     valayati nā rā yaṇ ī yayā ś aktyā ||3|| [gī ti]   Listening attentively, Nanda felt bliss. Then with great affection and the permission of all present he repeated the words of Garga and out of pure affection destroyed the doubt that had arisen about Kṛ ṣ ṇ a’s glorious activities.   “Garga had said ‘O cowherds! Listen to my words and give up fear about this boy. ’  From the time Garga instructed us and left, I know that Kṛ ṣ ṇ a performs remarkable activities because of the ś akti of Nā rā yaṇ a within him. ”   [9] tad evaṁ ś rī man-nanda-rā ja-vā kyatas tad-avakalanā nanda-bhā jas taṁ yadā samasta-janā ḥ samasta-janā nandana-tan-nandana-vā rtayā nandayantaḥ santi sma, tadā nija-vṛ ndair vṛ ndā rakaiś ca vandyamā natayā nandyamā natayā ca vṛ ndā vana-candraḥ sahasā saha-rā maḥ samā jagā ma |   Hearing Nanda’s words they became satisfied. When all the people made Nanda joyful by hearing about his son who gave joy to all, suddenly Kṛ ṣ ṇ a, praised and overjoyed by his leading group of friends, entered with Balarā ma.     [10] samā jaś cā yaṁ samam eva taṁ pariveṣ a iva paritaś chā dayā mā sa, cakora-vā ra iva tat-kā ntim ā svā dayā mā sa, kumuda samudaya iva tad-abhimukhatayā svaṁ prasā dayam ā sa. Candrakā nta-saṅ gha iva nijam aṅ gam aṅ gam ā sā dayā m ā sa. vā rā ṁ nidhir iva cā tmā nam ullolatayā sampā dayā mā sa |   The assembly surrounded him like the halo around the moon. They tasted his beauty like cakora birds. They became joyful in his presence like lotuses. Their limbs became liquid like moonstones. They swelled with joy like the ocean.   [11] tad evaṁ sthite sarvasminn api svasthatayā cā vasthite kṣ aṇ a-katipaye ca prasthite sarva eva te sā mā jikā ḥ pratisvam amandendirā d ā tma-mandirā d ā nī ta-prī ta-sitā sita-praś asta-vastra-saṅ karaṁ sad-alaṅ karaṇ ā dikaṁ taṁ ca tad-bhrā taraṁ tat-pitaraṁ ca pṛ thak pṛ thag alaṅ kā raṁ svī kā rayā ñ cakruḥ |   When this happened and all were in this situation, after a few moments from their houses where Lakṣ mī resided they brought white, yellow, and blue cloth as well as ornaments for Kṛ ṣ ṇ a, Balarā ma and Nanda to wear.     [12] yathaivaṁ bahir ebhir ā caritaṁ, tathā ntaḥ -pure sa-rā ma-mā tṛ kā ṁ giridharasya mā taram abhi caiṣ ā ṁ mahilā bhir viracitam iti nirviś eṣ am eva tad ubhayatra parvā sī t |   Just as the men acted in the assembly, the women in the inner chambers decorated Rohiṇ ī and Yaś odā. Thus there was a festival outside and inside.   [13] atha sura-pure sureś asya vṛ ttam anuvṛ tyatā m |   Now Indra in Svarga should be described.   [14] ito gatvā dainyaṁ matvā skhalad-ojā viḍ aujā ḥ kṣ ayaṁ gacchann apy asau kṣ ayam ṛ cchann iva sthitavā n na tu ś acī m acī kamata, na ca nirjara-sadasi nirjagā ma |   Departing from Vraja and thinking of his miserable condition, devoid of his powers, he went to his house but desired his own destruction. He did not desire his wife and did not go to the assembly of devatā s.   [15] tad evaṁ varṇ yamā nam avakarṇ ya vā caspatir vā stoṣ patim anurahasaṁ bhartsayā mā sa, yataḥ sa khalu vibudhā nā m api vibudhaḥ |   Hearing what had happened, Bṛ haspati came and scolded him in private, since he was the priest of the devatā s.   [16] bhartsanaṁ, yathā —          yasmā d abhajasi viṣ ṇ uṁ jiṣ ṇ o tasmā d anedhitā se tvam |        na vinā candraṁ vindati jī vana-vṛ ttiṁ vanaspatiḥ ko’pi ||4|| [gī ti]   He scolded him as follows: O Indra! Because you do not worship Viṣ ṇ u, you will not flourish, just as trees cannot grow without the moon.   [17] athavā sahasradṛ ś am apy aho bhavā dṛ ś am abhibhū ya bhṛ ś ī -bhavantī tā dṛ ś ī madā ndhatā nā sadṛ ś ī, yataḥ sureś o’si | kintv amṛ tapatā tava kathaṁ mrtapatā jā tā? yatas tyakta-prā ṇ a-prā yaṇ a-kā ya-prā yataḥ pramā daḥ so’yam ā patitaḥ |   It is not surprising that intoxication with pride has overcome a person like you since you are the leader of the devatā s and master of intoxication. But how did you who drank nectar become like a dead person? You have become insane, giving up life by not eating.     [18] tathā ca smarati—        apasnā ta iva snā to’py alam aspṛ ś ya eva saḥ |        mṛ takaṁ vapur ā sajjan yaḥ sadbhyo bhaya-dā yakaḥ ||5|| [anuṣ ṭ ubh]   The wise say “He who gives fear to the gentle and touches dead bodies should not be touched, like a person who in spite of bathing remains untouchable. ”   [19] kiṁ ca—vṛ ṣ ā hvaya, tava cedam atyavicā rata eva | tathā hi—          yad-ā lambā j janaḥ prā ṇ aṁ yasmā d rakṣ itum icchati |        vaiparī tyaṁ tayoḥ kurvann anunmatto na kathyate ||6|| [anuṣ ṭ ubh]   O hero! This has happened because of your indiscretion:   If a person rejects the antaryā mī who is his support and rejects Paramā tmā who is protection he is called insane. ||6||   [20] indra uvā ca—avicā ritam evā caritam idaṁ mayā, bhavadbhiś ca sā mprataṁ sā mpratam upadiś yatā m |   Indra said “Without thinking I did this act. Now please instruct me something suitable. ”   [21] vā caspatir uvā ca—ś atamanyo, tā dṛ ś a-visadṛ ś atā yā ṁ ś atadhṛ tir eva dhṛ tim ā sā dayitā, tasmā t tad-anusaraṇ am eva ś araṇ am |   Bṛ haspati said “When such irregularity occurs, only Brahmā can rectify the situation. Your only solution is to follow his advice. ”   [22] tad evaṁ jambhabhedī sakhedī -bhavann avadhā ya dhā tā ram eva gatvā saṅ kocam amatvā svā parā dham avadhā rayā mā sa |   Full of grief, Indra went respectfully to Brahmā and without hesitation revealed his offense.   [23] sa tū vā ca—hanta, vibudhā dhipenā py abudhena bhavatā bhavatā duḥ sā dha-rā dhaḥ so’yaṁ mahā n evā parā dhaḥ kṛ taḥ, yaṁ khalu sā dhavaḥ sakṛ d apy avadhā rayantas tvā m avadhī rayantaḥ sā vadhā nā ḥ ś rotram apidadhate | tathā pi sṛ ṣ ṭ i-vidhitsā -durvidhinā vidhinā mayā tad idam upadiś yate | pū rvaṁ tan-mahima-jijñ ā sayā dhā rṣ ṭ yam anuṣ ṭ hitam astī ti tan-mā tra-kilbiṣ a-viṣ ama-viṣ ama-viṣ aha-mā nena mayā durmā ṇ a-mayā gā dha-bhavad-aparā dha-kṣ amā paṇ ā ya kṣ amatā na labhyate |   [24] kintu—        gavā ṁ kaṇ ḍ ū yanaṁ kuryā d go-grā saṁ go-pradakṣ iṇ ā m |        nityaṁ goṣ u prasannā su gopā lo’pi prasī dati ||   iti gautamā di-sammatyā gojā tiṣ u prī ti-rī ti-parī tasya tasya kṣ amā paṇ ā ya kā taras tvaṁ taj-jā ti-mā taraṁ surabhī m eva bhajasva, na ced asurataḥ surabhī -saṅ gatir bhaviṣ yati |   Brahmā said “Ah! Though you are the leader of the devatā s, you are ignorant. Thus you have committed a great offense which could only be accomplished with great effort. Just on hearing you have done such a thing, the wise will block their ears. Having the misfortune of desiring to create the universe, I must instruct you. Desiring to know the Lord’s power, you showed audacity. Considering this an intolerably poisonous sin, I am not able to cleanse you of your grave offense. However, Gautama and others have said “One should tickle the cows, feed them and circumambulate them. If you always please the cows, Kṛ ṣ ṇ a will be pleased. ” Eager to obtain forgiveness of Kṛ ṣ ṇ a who has great affection for cows, you must serve the mother of cows Surabhī. If you do not, she will side with the demons. ”   [25] atha sunā sī ras tv asurabhī taḥ surabhī -lokam ā sā dya sadyas tad avadya-carita-pracā rā d vimanasam api tā ṁ mā tuḥ svasā raṁ muhuḥ prasā dya vedhasaḥ savidham evā ninā ya |   Afraid of the demons, Indra went to Surabhī ’s planet and pleased Surabhī repeatedly, though she was disturbed when he explained his offense. He returned to Brahmā with Surabhī.     [26] tataś ca vidhā tedam abhidadhe—ayi, surabhi, surapati-bhī -sā ntvanā rtham asurā ntakasyā ntikaṁ gaccha | gatvā ca tvam asya nū nam evam eva labdha-duś cyavana-nā mnaḥ parikilbiṣ a-kī rtana-bhiyā kila kavi-pariṣ ad-upekṣ aṇ ī ya-tan-nā ma-dheyasya kṛ ṣ ṇ ataś cyavanaṁ vicyā vaya | tac ca sva-sampad-upakaṇ ṭ ha-kuṇ ṭ hī -kṛ tā para-vaikuṇ ṭ ha-loka-goloka-mahendratā -martya-loke’py asya vyaktī bhavatā d iti tad-abhiṣ eka-sevā tirekataḥ sambhā vitā iti |   Brahmā said “O Surabhī! Go to Kṛ ṣ ṇ a in order to remove Indra’s fear. Remove the bad meaning of the name of Indra, who is called “having bad conduct” in the assembly of the learned. Make Goloka visible in the material world with your wealth of cows-- which makes Vaikuṇ ṭ ha seem limited. Kṛ ṣ ṇ a will attain that position of king of Goloka if you bathe him and serve him. ”   [27] atha hari-vā sara-divase surabhiḥ sura-rā jam anu vṛ ndā vana-bhū pari-bhuvar-loka-bhā gam ā gamya tad-avasaraṁ pratī kṣ ā mā sa | tatra ca dū rataḥ sura-patiṁ surabhir abhihitavatī —   On the eleventh lunar day Surabhī came to Vṛ ndā vana on earth with Indra and waited for an opportunity. From far off, Surabhī spoke to Indra:   nā sau meghaḥ paś ya govardhanā drir                    nā yaṁ navyas tasya bhā gaḥ sa kṛ ṣ ṇ aḥ |        neyaṁ vidyul-lola-pī tā ṁ ś uka-ś rī r                    naitan mandaṁ garjitaṁ narmavā rtā ||7|| [ś ā linī ]   This is not a cloud, but Govardhana. This is not part of Govardhana, but Kṛ ṣ ṇ a. This is not lightning, but his moving cloth. This is not the rumbling of clouds but his joking.   [28] paś ya paś ya, samyag utpatiṣ ṇ uḥ pataga-jiṣ ṇ ur viṣ ṇ u-vā hanaḥ so’yam asmad apy upari-bhā gam ā rū ḍ haḥ san vidyud-gū ḍ ha-vā rida-vā ra iva yasya cchā yā m icchan kila yatra cchā yā ṁ prasā rayati |   Look Garuḍ a is flying high above us, desiring the shelter of the cloud filled with lightning, who is sitting in the shade of Govardhana.       [29] so’yaṁ tu—          ś rī -govardhana-ś aila-ratna-dṛ ś adi prakṣ ipta-ś ubhrā stare        vā moru-sthita-kañ ja-cā ru-caraṇ e savyaṁ karaṁ dakṣ iṇ e |        nyasyann anyam apū rva-rū pa-muralī -nā le manā g atra naḥ        smereṇ ā kṣ i-taṭ ena sandadhad aho manye kṛ pā ṁ varṣ ati ||8|| [ś ā rdū la]   He is sitting on a white cloth spread on the gems of Govardhana. His left hand is placed on his lotus foot resting on his left thigh, and his right hand holds the most beautiful flute. With a smiling glance, it seems he showers mercy.   [30] atra cā yam asman-milanam aṅ gī kurvann eva saṅ ginaḥ prasaṅ gā ntarā ya prasthā pitavā n | baladevaś ca nā dya vanam ā gatavā n iti cā sthī yate | tasmā d atisvacchatara-cetasam amuṁ bhavā ṁ s tā van nibhṛ tatayā nibhṛ tam avyagratayā cā bhyagraṁ gatvā daṇ ḍ avan natvā prasā dayitum arhati |    He is willing to meet us, and he has sent his friends away on errands. It is certain that Balarā ma has not come today. Go in front of him with grieving heart when no one is there, offer respects and please him.   yataḥ,        svayam aparā dhyati kurute prabhum abhi tan-mā rjane sahā yaṁ yaḥ |        tasyedaṁ para-ś akter darś anam atha naiva dainyasya ||9|| [ā ryā ]             The person of superior power unto whom the offense has been committed and who can remove the offense rarely sees the miserable offender.     yasmin svayam aparā dhī namati rahas taṁ sahā ya-nirviṇ ṇ aḥ |        kṛ payati sā jana-mā traṁ dainyā vasthā mahā janaṁ kim uta? ||10|| [gī ti]   If one offers respects to the person offended in a private place, one’s miserable state will invoke the mercy of even an ordinary person, what to speak of an elevated person.     [31] tataś ca paś cā d eva viś eṣ a-nivedanā yā m aham ā yā syā mi |   I will approach later to make some special request.     [32] atha pā ka-ś ā sanas tad-anuś ā sanam urarī kṛ tya pracchannatayā muralī -dhara-samī pam ā gatya pratyagraṁ caraṇ a-khara-daṇ ḍ ayor daṇ ḍ avat papā ta |   Following Surabhi’s instructions, Indra approached Kṛ ṣ ṇ a in private and fell at his feet.


  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.