Хелпикс

Главная

Контакты

Случайная статья





Chapter Twenty-three 6 страница



         payo varṣ ati dhā rā bhir varṣ ā van medura-ś riyaḥ |        tasyā ḥ payodhare suṣ ṭ hu kṛ ṣ ṇ aś cā takatā ṁ gataḥ ||4|| [anuṣ ṭ ubh]   When the milk flowed from Yaś odā like monsoon rains, Kṛ ṣ ṇ a was like a cā taka bird drinking those showers.   [7] sā tatra gardhenā rdhe tena pī te dhanye stanye netrā nantara-gṛ hā ntara-santā pyamā na-payaḥ -santā nā nā m utsekaṁ prati nirvivekatā ṁ pratipadya sadya eva taṁ vihā ya yad-drutavatī, drava-gamane tasya patana-bhī tyā ca na taṁ gṛ hī tvā gatavatī   When Kṛ ṣ ṇ a had only half finished drinking, Yaś odā, thinking that the milk in the next room may be boiling over, put Kṛ ṣ ṇ a down and went to the other room, thinking that she may drop him since she was moving very fast.     [8] madhukaṇ ṭ ha uvā ca—kim ittham ā ttha? tā van-mā trā ya tasyā ḥ kathaṁ kṣ ut-kṣ ā ma-gā trā d bā la-putrā d anyatra yā trā yukti-pā trā yatā m? sā hi vatsa-vatsalā nā m acchatā -bhā g-upamā |   Madhukaṇ ṭ ha said “How could this happen? How could she thinking of leaving her son who was becoming thin from hunger, since she was the spotless example of love for her child? ”   [9] snigdhakaṇ ṭ haḥ sahā sam ā ha sma, guro, puro’vadhī yatā ṁ yad vā tsalyavilā sa eva khalv ayam asyā ḥ |   Snigdhakaṇ ṭ ha spoke with a smile “First hear this, since Yaś odā was the perfection of motherly affection. ”   [10] madhukaṇ ṭ ha uvā ca—katham iva?   Madhukaṇ ṭ ha said “What is that? ”   [11] snigdhakaṇ ṭ ha uvā ca—tathā hi, ye geha-dehā dayas taṁ vinā stamita-prā yā manyante sma, te tu taj-janmā rabhya tan-mamatā -maya-mamatā eva tā bhyā ṁ pitṛ bhyā m abhyamanyanta | yad-dhā mā rtha-suhṛ t-priyā tma-tanaya-prā ṇ ā ś ayas tvat-kṛ te [BhP 10. 14. 35] iti brahma-vā kye vraja-mā trasyā pi tathā ś rū yate, kim uta tayor iti | idaṁ ca mugdhaṁ dugdhaṁ dadhi ca tad-adhika-tat-pradhā natā vadhikam eveti sa-viś eṣ atayā vagamyate |   Snigdhakaṇ ṭ ha said: His parents thought “This is my son” and from birth had possessiveness with complete disregard for their own bodies and houses. Brahmā has said the following concerning all the people of Vraja, what to speak of his parents:   So what is left for you to give these devotees of Vṛ ndā vana, whose homes, wealth, friends, dear relations, bodies, children and very lives and hearts are all dedicated only to you?   Since the milk and yogurt were for Kṛ ṣ ṇ a, they were even more attractive than Kṛ ṣ ṇ a. This is the special nature of her love.   [12] tad evaṁ sati tasyā ḥ seyaṁ bhā vanā — kleś am api viṣ ahya spṛ hyamā ṇ ā ṁ nā nā -nija-gṛ hya-kriyā ṁ sā mprataṁ na jā nā ti so’yaṁ bā laka iti dayanī yatayā smadī yam eva khalv etadī ya-kṛ tyaṁ kṛ tyam iti | so’yam evaṁ -vidha-sneha-vividha-vidhis tair eva boddhum adhyavasyate yaiḥ kṛ taṁ tarjana-tā ḍ anā dikam api lā lanā -mayatā ṁ kalayati, kim utā nyat? yataḥ,        snehataḥ kvacana ruṭ prajā yate                    tasya vardhana-karī ca dṛ ś yate |        medure’pi mudire tathā tathā                    vidyud-agnir asakṛ d vivartate ||5|| [rathoddhatā ]   This was her way of thinking. Enduring great difficulties, she was not aware of her household chores that should be done. She thought more of Kṛ ṣ ṇ a as her son than her body and house. Making Kṛ ṣ ṇ a the object of her compassion, she thought that her duty was to serve Kṛ ṣ ṇ a. Kṛ ṣ ṇ a also understood that her scolding and punishment were her show of affection. What more can be said of her affectionate caring for him?   When the inhabitants of Vraja became angry with him, it increased their love for him, just as sometimes the fire of lightning is seen in the thick cloud.   [13] tathā hi, tayor mitho hitayor ubhayor api caritam | dugdhā ya gamana-samaye sā khalu tan-muditatā -nibandhanam idam uditavatī, vatsa, nirmañ chanaṁ bhajā mi, kṣ aṇ aṁ tā van manthana-gargarī rakṣ atā m, tvadī yaṁ payo vī kṣ ya yā vad drutam aham ā yā mi iti | tataś ca—          yā vad vihā ya pṛ thukaṁ bata manthanā ntā d                    ambā yayau drutam asau tata ā yayau ca |        tā vat payodhara-yugaṁ hṛ daya-stha-vastra-                    knopaṁ vavarṣ a pathi picchilatā yathā sī t ||6|| [vasantatilakā ]   The mother and son mutually benefit each other. When she went to take the milk off the fire she spoke in joy. “I worship you with ā ratrika, but for a moment please protect the churning pot. After taking care of the milk I will come as quickly as I can. ”   While she quickly went from the churning place and then returned, the cloth covering her breasts completely sprinkled the path with milk.     [14] tad evam api sa tu nijā rthite pratyarthite bhṛ ś am ā vijate sma, yathā —        tenā tha kopa-sphuritā ruṇ ā dharaṁ                    sandaś ya dadbhyā m udasarji rodanam |        daṇ ḍ ā hatā matram akhaṇ ḍ i cā ś manā                    nā lambhi tasmin navanī tam aṇ v api ||7|| [vaṁ ś astha]   But because his desire was obstructed, Kṛ ṣ ṇ a became very upset. His lips red with anger and tears flowing from his eyes, he began to cry. He broke the pot with some stones but did not touch a particle of the butter.   [15] atra tu varṇ ayanti,        dantendu-lekhā viś ad ā dharā ruṇ aṁ                    cakṣ uś -cakora-dvayam aś ru cā dadhe |        tadā ś iś or asya karā mbu-janmanā py                    ariṣ ṭ am uddhū ya balā d vijṛ mbhitam ||8|| [upajā ti 12]     Poets describe this: The white moons of his teeth became red like his lips and his eyes, like cakora birds, became filled with tears. With his two lotus hands he destroyed the yogurt pot, showing his strength.     [16] tad evaṁ kalaś ā ntarī ṇ e kā laś eye sarvato rī ṇ e parvā ntaram api jā tam, yathā —          tato gṛ hā bhyantara-ś ikya-lakṣ itaṁ                    haiyaṅ gavī naṁ parigṛ hya yatnataḥ |        jaghā sa tatrorvaritaṁ tu pakṣ aka-                    dvā reṇ a nihnutya jahā ra keś avaḥ ||9|| [upajā ti 12]   The yogurt within remained intact. Kṛ ṣ ṇ a then created another festival. He carefully took the ghee from the hanging pot and began eating it. He then took the ghee pot away through a side door.   [17] sa ca yatno, yathā —        kuñ cī kṣ epā d argalā m antaraṅ gā m                    alpā ṁ muñ can sadma gatvā yuyoja |        kṛ tvā khaṭ ṭ ā ṁ tatra niḥ ś reṇ ikā bhā ṁ                    kṛ tvā sarpir guptam añ cann apā gā t ||10|| [ś ā linī ]          tataḥ kṣ aṇ ā d dugdham itaṁ tu mugdhatā m                    ā dhā ya mā tā sutam ā gamad drutam |        aprā pya taṁ tasya tu karma tad-vidhaṁ                    buddhvā sa-kopaṁ sa-sukhaṁ jahā sa sā ||11|| [upajā ti 12]   Carefully he struck the door panel to loosen the bolt and then entered the store room, bolting the door after entering. Using a wooden bed to climb, he stole the ghee and then fled while no one was looking.   Yaś odā, seeing the milk had thickened on the stove, took the pot off and quickly returned to her son. Knowing the type of actions of her son, she felt both anger and joy and then smiled.   [18] tatra prathamaṁ ś aṅ kā -saṅ kasukā yā ṁ tasyā ṁ yogamā yā -prakā ś itā kā ś a-vā g eva hā sa-prakā ś anasya bodhasya kā raṇ aṁ jā tam |   Though she was worried at first, a message from the sky caused her to smile.   [19] sā yathā —        ś iś u-madhu-kṛ d atakṣ an madhv asiddhaṁ pipā san                    sarasija-mukulā dhaś chedam ā carya paś yan |        drava-vigalana-mā traṁ tatra nirvidya madhye                    kamalam aparam añ can prā pa tasmin madhū ni ||12|| [mā linī ]     kiṁ ca,        ś amayā ñ cakṛ ṣ e dugdhaṁ   kṣ ubhitaṁ tat tava sudakṣ atā kalitā |        ś amayasi yadi ś iś u-kopaṁ   tā dṛ ś am uccais tadā praś asyethā ḥ ||13|| [udgī ti]   The voice from the sky said “The baby bee, being very thirsty, has not been fully satisfied with honey, and has thus broken the lotus bud. On breaking the lotus and seeing only the contents flow out without honey, the bee has gone to another lotus and obtained honey. Moreover, you have shown skill in taking the milk off the fire, but you will be praised more for your ability to pacify the anger of your son. ”   [20] tad evaṁ ś rutvā hasitvā kā laś eya-leś ā dhyavaseyatā napahnava-caraṇ a-cihnam ī kṣ itvā sā dhakatamā ntareṇ a dvā ra-yantraṁ mocayitvā ca sā punar evam ā cacā ra—   Hearing this she smiled. Seeing his footprints of buttermilk which indicated the path of his theft, by her own means she was able to unbolt the door and then acted as follows.          gatvā gṛ hā bhyantaram anyad apy asau                    dṛ ṣ ṭ vā sutasyā tula-cā palaṁ prasū ḥ |        tadī ya-vartmā nugamena ca kramā d                    ā lokayal lola-vilocanaṁ ca tam ||14|| [upajā ti 12]   When Yaś odā left the room and saw that her son had made mischief, she followed him, and then saw him as he was looking around with fearful eyes.   [21] tatra lola-vilocanatvam, yathā —        havir abhihṛ tavā n ihā smi dṛ ś yaḥ                    katham atha mā taram ī kṣ aṇ aṁ nayā ni |        iti nayana-yugaṁ ś ruti-dvayā ntar                    muhur iva veś ayati sma bā la-kṛ ṣ ṇ aḥ ||15|| [puṣ pitā grā ]   He was moving his eyes about. “I have stolen the ghee and mother will see me. How will I meet her gaze? ” Fearing her he moved his eyes from ear to ear.          adho-mukhī -kṛ tya balā d udū khalaṁ                    niviś ya tasyopari cañ calekṣ aṇ am |        kī ś ā ya sarpir dadataṁ prasū ḥ sutaṁ                    vī kṣ ya smitaṁ prā pa tathā ca vismitam ||16|| [upajā ti 12]   He overturned a mortar and sat on it while feeding monkeys, as his eyes moved here and there. Seeing him do this, Yaś odā smiled slightly and became filled with astonishment.          gū ḍ haṁ pratasthe kṛ ta-moṣ am ā tmajaṁ                    dhartuṁ prasū r eṣ a nirī kṣ ya cā dravat |        prasiddhir eṣ ā khalu lokataḥ ś ataṁ                    dṛ ś or mataṁ hartari bhartari dvayam ||17|| [upajā ti 12]   She silently approached in order to catch her thieving son, but seeing her, he began to flee. It is well known that the thief has a hundred eyes whereas the owner of wealth has only two eyes.     [22] sa khalu dṛ ptaḥ ś ā khā -mṛ gas tu navanī tā nā ṁ tṛ ptaḥ paṭ a-veṣ ṭ ita-yaṣ ṭ im etā ṁ dṛ ṣ ṭ vā drutam eva ś ā khā m ā rū ḍ haḥ |   The proud monkeys became full from eating the butter. Yaś odā took a stick and covering it with cloth, approached. Seeing her, he quickly climbed a tree.          atha dravantaṁ sutam anvagā t prasū ḥ                    prasū na-vṛ ṣ ṭ i-pratha-keś a-bandhanā |        kva yā si re coravareti jalpitā                    nā tisphuṭ a-krandana-hā sa-sundaram ||18|| [upajā ti 12]   She ran after her fleeing son, but the flowers fell from her bound hair. “King of thieves! Where are you going? ” His beauty increased by his indistinct smiling and crying.            tokaṁ dhartuṁ sā samī pe’pi ś ī ghraṁ                    dhā vantī tat prā pa dhā van na mā tā |        prā gañ cantaṁ vā yu-vegā t pratī cī                    stokā mbhodaṁ yadvad ambhoda-vī thī ||19|| [ś ā linī ]   She pursued him to catch him but she could not catch him, just as a group of clouds going west by the wind cannot catch a small cloud going to the east.   [23] atha pura-dvā raṁ na mā tur gamana-dvā ram iti matvā palā yana-grahilas tad-diś am eva jagrā ha | jananī tu tadā nī ṁ tatrā janatā ṁ jā natī tam evā nuyā tavatī | tataś ca,        yadā dravat pṛ ṣ ṭ ham anī kṣ amā ṇ as                    tadā na lebhe pṛ thuko jananyā |        yadā bhayā d vī kṣ itavā n sa paś cā t                    tadā tayā sau jagṛ he kareṇ a ||20|| [upendravajrā ]   He ran where he thought his mother could not follow him. Thinking no one else was around, she followed him.     When he ran without looking back, she could not catch him. When he looked back in fear, she was able to catch him with her hand.   [24] sa ca tathā pi—          akṣ iṇ ī drava-gamā ya sā kṣ iṇ ī                    rodanaṁ krud-udaya-praṇ odanam |        cā lanaṁ vapuṣ i dhā rṣ ṭ ya-pā lanaṁ                    sṛ ṣ ṭ avā n avinayaṁ na mṛ ṣ ṭ avā n ||21|| [svā gatā ]   He used his eyes to try to find some way of escaping and began weeping to remove his mother’s anger. He made his body falsely tremble out of boldness, but he could not wipe out his bad behavior.          nirmame prasabham ambayā mukhaṁ                    sammukhaṁ nijaś iś or yadā yadā |        sarpir-arpita-vilepanaṁ tadā                    rū kṣ aṇ ā ya tad aghukṣ ad eṣ a ca ||22|| [svā gatā ]   When she came face to face with him, he tried to cover his ghee soaked limbs by smearing himself with dust.   tataś ca—          vaṣ ṭ i ced bata bhavā n gṛ ha-muṣ ṭ iṁ                    yaṣ ṭ im ā kalaya mat-kara-mṛ ṣ ṭ ā m |        ittham uccakitite kamalā kṣ e                    tā ṁ jahau nijajahau vraja-rā jñ ī ||23|| [svā gatā ]   Seeing this Yaś odā said “If you want to steal in this house, then look at this stick in my hand. ” When her lotus-eyed son was overcome with fear on hearing this, she threw down her stick.          mā meti vadatā tena, cora coreti gī ḥ -kalim |        rahasā saha sā rā jñ ī sahasā sahasā tanot ||24|| [anuṣ ṭ ubh]        aho rā jā si corā ṇ ā ṁ, corā s tvat-pitṛ -gotrajā ḥ |        ity ā dy acakalan mā tā ś iś unā gavya-coriṇ ā ||25|| [anuṣ ṭ ubh]   “Mother! Do not beat me! ” With a hidden smile she said, “But you are thief. ” In this way a quarrel began. “Ah! You are the king of thieves! ” “Your father’s lineage is all thieves. ” In this way the mother argued with the infant who had stolen the ghee.   kiṁ ca—          dadhi-maṇ ḍ aḥ kathaṁ khaṇ ḍ o? daṇ ḍ o’yaṁ parameś ituḥ |        ghṛ taṁ kī ś ā ya kaḥ prā dā d? asau yena vinirmitaḥ ||26|| [anuṣ ṭ ubh] iti |   “How did the yogurt pot break? ” “It was the Supreme Lord’s stick. ” “Who gave ghee to the monkeys? ” “He who created monkeys gave it to them. ”          ś aṅ ke svā duṅ kā ram itthaṁ sadā tvaṁ                    yajñ ā ṅ gī yaṁ lekṣ i haiyaṅ gavī nam |        evaṁ coraṅ kā ram ambā ś iś uṁ taṁ                    praty ā kroś anty ā rdra-cittā babhū va ||27|| [ś ā linī ]   “I think that you are always tasting and eating the fresh ghee meant for sacrifices. ” After Yaś odā scolded the infant as a thief, her heart softened.   [25] tataḥ sa-saṁ rambhaṁ vihasya, sarahasyam ucyatā m, dambhaś ca mucyatā m iti mā trā pṛ ṣ ṭ aḥ sṛ ṣ ṭ a-rodana-netraḥ putra uvā ca—   Smiling but with anger she said, “You should tell your secret and give up your pride. ” When his mother said this, her son began weeping.          tvayy udbhaṭ aṁ pradravantyā m aṅ ghryā ḥ kaṭ aka-ghaṭ ṭ anā t |        asphuṭ ad dadhi-maṇ ḍ asya ghaṭ aḥ, kā mama dhṛ ṣ ṭ atā? ||28|| [anuṣ ṭ ubh]            kī ś o’yam ī ś a-nirdiṣ ṭ aḥ praviṣ ṭ aḥ sadma muṣ ṭ aye |        kṛ ṣ ṭ aḥ sarpiḥ -parā mṛ ṣ ṭ o mayā, kā mama duṣ ṭ atā? ||29|| [anuṣ ṭ ubh]          tathā pi tvā m ā tta-yaṣ ṭ iṁ dṛ ṣ ṭ vā dudrava coravat |        tvaṁ punar mā ṁ vṛ thā bhī tam api dudrotha nirdayam ||30|| [anuṣ ṭ ubh]   “When you ran quickly, the pot broke because of being struck by your anklets. What is my fault in this? Inspired by the Lord, the monkeys entered the house to steal. When they pulled at the ghee, I caught it. What is my fault? Seeing you holding a stick I ran away like a thief. Seeing that I was frightened you tried to mercilessly beat me without justice. ”   [26] atha sā nutā pam iva mā tā prā ha—re vā co-yuktimattama corottama! tvaṁ narottama-jā to’pi vā nara-priyo vā nara-prakṛ tir evā si |   Yaś odā spoke with repentance. “O best of thieves with clever words! Though you are the son of the king of Vraja, you are fond of monkeys and have the nature of a monkey. ”   [27] sutas tu sa-bhayaṁ sabhaya-pradā nam apy uvā ca—tato vanam eva praviś ya sthā syā mi |   Fearful and to give fear to his mother he said “If I am a monkey then I will go to the forest and stay there. ”   [28] atha mā tā sabhayaṁ cintitavatī, ko jā nī yā t, kuryā d apī daṁ mā nī | tarhi tan-nibandhanaṁ bandhanam eva sandheyam, yad ekayā mayā laya-bā layor avadhā naṁ durdhā naṁ bhavitā |   His mother began to worry with fear. “Who can understand him? A proud child will do this. I must tie him up to prevent this, since I am alone and cannot continue to pay attention to both the house and this child. ”    [29] spaṣ ṭ aṁ tv idam uktavatī —          re caura cañ cala-vilola-vilocana-ś rī -                    nikṣ ipta-moha manuṣ e vinivā raṇ aṁ na |        baddhvā bhavantam aham ā ś u calā mi gehaṁ,                    ś aktir yadi prathayatā ṁ kuru cauryam anyat ||31|| [vasantatilakā ]   But she spoke aloud. “O thief who bewilders everyone with your restless eyes! Do not think of avoiding me. After binding you up I will go to the house quickly. If you show your strength, then steal something else. ”   [30] bandhodyame ruṣ itatā -ruṣ itaḥ putraḥ phut-kurvann iva sā sram uccair uvā ca—amba, rohiṇ i, saha sahajena kva gatā si? tvayā rahitaṁ mā m iyaṁ badhnā ti, tad drutam iha samehi |   When she began tying him up, he became so angry that he breathed with a hissing sound. He said “Rohiṇ ī! Where have you gone with Balarā ma? Because you are not here, she is binding me up. Please come quickly. ”   [31] tad etad dū ragatayā tayā nā vadhā ryate sma, kintu parā ḥ pā ramparyeṇ ā vadhā rya kṛ topā lambha-caryā ḥ kā ś cin nikaṭ a-nikā yyā nā ryaḥ parivā rya militā ḥ | sva-vā cam iha smā rayitum aikā gā rikaḥ so’yaṁ bhavad-agā re’pi kā ṁ kā rim akā rṣ ī t iti sū cayantya iva saha jahasuś ca |   Because Rohiṇ ī was far away she could not hear, but other women who were neighbors who had previously scolded him heard his cries and came. They laughed and said, “Has he done anything at your house? ” so that she would remember her own previous words.                                                               [32] tatas tad anavadadhatī kuntala-santā na-bandhā d vighaṭ itā ṁ paṭ ṭ a-ḍ orī m ekā m upasā dya, sadyaḥ sadma-dvā rā ntar upasadyamā nam udū khalam anu vatsa-gala-bandhavad alagnam evā valagne sa-nirbandhaṁ bandhum udyatavatī, stanandhayaṁ ś ikṣ ā -jananī jananī | sā tu dvy-aṅ gulā ṅ ga-nyū nā jani |   Ignoring their words she took an old string from her hair and began binding him around the waist to the mortar near the outer door, just as Rudra’s followers bound up Dakṣ a to teach him a lesson. But the string was two fingers too short.   [33] tataś ca tasyā dhammillā d udvā syā nyasyā vinyastatve’pi tad-avasthatā yā ṁ dṛ ś yamā nā yā ṁ sā ś caryam iva nā ry-arpitair manthana-netrair bahubhir api pā raṁ na vavrā ja vrajeś varī | tataś ca—          tad-aṅ ge dvy-aṅ gulā bhā se sarve labdhā vakā ś akā ḥ |        dṛ ś yante sma vaṭ ā s tatra vidū rā drau ghanā iva ||32|| [anuṣ ṭ ubh]   She took another silk string from her hair and tied the two together, but still the string was two fingers short. Even when the other women gave the churning rope, she could not tie him up.   Just as a cloud touching a far mountain appears not to touch it, so the rope around his waist appeared to be two fingers too short.   [34] tad etat paś yantī bhiḥ parihasantī bhir uktam, vraja-devi, niveditam evā smā bhiḥ; sa eṣ a samunnatayā mohanatayā kaphallakam api vellayan loptra-mā tra-sukalatā nandī parā skandī sandī pyate iti |   The other women laughed and said “O Yaś odā! We told you previously that he makes the original thief Kaphallaka tremble by his great power of bewilderment. He shows himself to be a thief, taking joy in eating stolen goods.   [35] sā prā ha—kiṁ jā nā ty asā v adya-jā taḥ, kintu bhavatī nā m eva kā pī yam avadyā vidyā yad antar asya pakṣ a-pā tinyaḥ samī kṣ yadhve, bahir evā nyathā vyavahā ratayā viharantyaḥ stha |   She said “He was born at the wrong time. Thus he does not know good from bad. But I think you have been put under a spell since internally you are prejudiced against him, but externally you show yourselves differently. ”   [36] sarvā ḥ sahā sam ū cuḥ, tatrabhavati, bhavac-caraṇ ebhyaḥ ś apatham ā carā maḥ, nā smā kaṁ vismā pikeyaṁ vidyā vidyate iti |   Laughing they said “Falling at your feet, we swear that we are not under some amazing spell. ”   [37] sā ca cetasi vicā ram ā cacā ra, tarhi garga-vacana-vargavat sakṛ t kā pi bhā gavatī ś aktir evā mum avaruṇ addhi, na cā yaṁ kiñ cid api jā nā ti |     She then began to think “According to Garga’s words, the Lord’s powers are covering this boy, and he does not know what is happening. ”   [38] atheyam asyā ś caryasya paryantaṁ paryā locituṁ tā bhir eva gṛ hā d anyā ny api manthana-dā mā ni muhur muhur ā nā yya sanirbandhaṁ bandham ā dadhaty api gaty-antaraṁ na prā pa | tataś ca— badhnatī na tu sutaṁ brajeś varī                    pā ram ā pa tad apā ra-karmaṇ aḥ |        gharma-vā ri-varimā ṇ am ā vrajad                    vā ra-vā ram alakā vṛ tī r api ||33|| [rathoddhatā ]   She repeatedly brought churning ropes from the women’s houses to see the limits of astonishment and tried to bind him up, but found no way to do so. Attempting to bind her son, she found no end in this endless task. Perspiration flowed over her limbs and her hair became loose.     [39] tato yā vad eva yā dava-deva-kulajasya tasya haṭ havattā yā ṁ prayatnā dhī r ā sī t, tā vat tad-ā graho’pi graha-nigṛ hī ta ivā bhū t | mā tṛ -vaikalyena kalyamā na-manastve tu prathama-ḍ orikā -dvaya-mā tra-sambaddha-gā tratayā baddha eva so’yam abudhyata | anyā ni tu sarvā ṇ i dā mā ni tasminn urvaritā ny evā dṛ ś yanta |   As much as Kṛ ṣ ṇ a made efforts to show his stubbornness, Yaś odā ’s attempts became useless, as if under the influence of bad planets. It is understood that when his mind became moved by her fatigue, he became bound up by the first two ropes alone. All the other ropes became unnecessary.   [40] yogamā yā -nā minī tat-karma-kā riṇ ī hi tan-mano’nusā riṇ ī, yayā tan niṣ pā dya mā taraṁ praty, api bhrama evā yam iti pratyayaḥ pratyaham ā sā dyata | [41] atha labdha-sandhaṁ taṁ bandhaṁ dī rghatamayā nyayā rajjvā badhya ca tayā tad-udū khala-madhyaṁ babandha |   The performer of actions, Yogamā yā, acting according to his desires, created this incident for his mother, which appeared like some illusion. Such acts Yogamā yā performed daily. Having tied up, Kṛ ṣ ṇ a she lengthened the rope with other ropes and tied him to the mortar.    [42] baddhvā ca mā tā ś ikṣ ā ṁ ghaṭ ayantī nija-kaṭ hinatā m eva tasmin haṭ hini prakaṭ ayantī tā bhir vihasantī bhiḥ saha sa-narma-geha-karmaṇ e gacchantī, tat-paripā lanā ya bā lakā n paritaḥ sthā pitavatī |   Having tied him up and showing harshness to him to teach him, his mother went to do her household chores with the other women who were laughing. She placed other boys around him to protect him.     [43] tataś ca gatā su tā su kṣ aṇ aṁ kṛ ta-rodana-vinodaḥ, paś cā d bahala-khalaṁ praty udū khala-nodanā ya labdha-modaḥ sa tu baddha eva kevala-bā la-valitatayā prabalita-cā pala-ś raddhas taiḥ saha prahasan khelann ulū khalam etaṁ laghu laghu cā layā m ā sa, hā rayā mā sa ca tair evolbaṇ a-hā satayā ś ulva-hā riṇ ī nā ṁ labdha-ś ū nya-sā dharmya-harmya-ś reṇ yā hā ri-ś ikyita-nava-navanī tā dikam ā hā rayā mā sa ca | kintu, tat-karṣ aṇ a-maya-harṣ a-prada-lī layā na ca kareṇ a na cā pareṇ a tad-uddā na-mocana-rocanatā m avā pa |


  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.