Хелпикс

Главная

Контакты

Случайная статья





rahaḥ-kutūhala-vaha-bahala-rahaḥ krīḍākhyam  5 страница



 

taṁ yuvatī -kula-sā hā yaka-kṛ ta-bala-rā dhā vaś a-balinam |

racayati nayati ca nija-viṣ aye diś i rabhasa-rasā d api valinam ||

 

Rā dhā, with power gained through her friends’ assistance, controls Kṛ ṣ ṇ a and lead him in a weak condition to her place with force.  

 

nī taṁ taṁ nava-pī ta-paṭ aṁ mṛ ga-nā bhi-jalair abhiṣ iktam |

tanute sutanū -tatir iha vitanu-pramada-madā d atiriktam ||

 

When he is brought to her place, the women, in great joy bathe Kṛ ṣ ṇ a, who is dressed in white cloth soft as butter, using dark musk water.

 

seyaṁ rā dhā svayam iha muralī ṁ yad bata harati sa-yatnam |

na tad adbhutam iva yad aharad asya prathamaṁ hṛ n-maṇ i-ratnam ||

 

It is not astonishing that Rā dhā skillfully stole his flute for she has also stolen the jewel of his heart.  

 

atha rā mā diḥ sakhi-janatā taṁ paś yantī viniruddham |

sandhim adhitsata visṛ jantī tā ḥ prati dū taṁ guṇ a-ś uddham ||

 

When Balarā ma and his friends see that Kṛ ṣ ṇ a has been captured, he negotiates friendship with them through a messenger with pure qualities.

 

rā maḥ sa yadā phā lguna-parvaṇ i deyaṁ mene dā tum |

pratibhuvam ā dā yā tha tadā harir ā bhir amanyata rā tum ||

 

When Balarā ma decided to give valuable jewels on the Phā lguna festival day, the gopī s accepted the bail and decided to release Kṛ ṣ ṇ a.

 

jā te sandhā v akhilenā pi ca ś aṁ sati divye loke |

nija-nija-kā ntā -moha-virohaṇ a-gī tiḥ sa sa viluloke || iti ||26||

 

When peace had been obtained, the devatā s along with all people showered praise. All people watched as Kṛ ṣ ṇ a sang a song which enchanted all his beloved gopī s.

 

[77] evaṁ sthite parasparaṁ carcarikā -racana-nicā yane vismā yake jā te samā ja-dvaye ca mithaḥ kiṁ cid dū raṁ yā te kasmā d apy akasmā n mū ḍ ha-dhī ḥ ś aṅ khacū ḍ aḥ samā gataḥ | sa tu vigī ta evety alam ati-tad-vistareṇ a |

 

After this occurred and carcari music amazed all, both parties went off some distance. Then foolish Ś aṅ khacū ḍ a arrived. He died. That has already been described so there is no need to describe that again.  

 

[78] atha samā panam—

 

ś aṅ khacū ḍ aṁ nihatavā n yan maṇ iṁ dattavā n api |

rā dhe kā ntas tavā yaṁ tat kṛ tavā ṁ s tvat-kṛ te dvayam ||27||

 

 

The reciter concluded “O Rā dhā! Your lover has killed Ś aṅ khacū ḍ a and gave his jewel to Balarā ma just for your protection. ” 

 

 

Chapter Thirty-one

Various Rā gas

 

[1] atha snigdhakaṇ ṭ haḥ prabhā ta-kathā ṁ prathayā mā sa—[2] tad evaṁ pratikṣ aṇ am eva parama-prema-lakṣ aṇ a-lī lā ṁ phullad-ullā sataḥ sa gokula-bandhur daś amaṁ saṁ vatsaraṁ saṁ valate sma |

 

Snigdhakaṇ ṭ ha began speaking in the morning.

 

In this way Kṛ ṣ ṇ a, the friend of Gokula, full of bliss at every moment, revealed pastimes of the highest prema during his tenth year.


[3] sa tu nṛ ś aṁ saḥ kaṁ saḥ kramaś aḥ sarveṣ u nirmita-nija-garveṣ u tarhi nistarhiteṣ u vaira-ś uddhiṁ prati pratigata-buddhiḥ sarvataḥ ś reṣ ṭ hatayā rakṣ itā variṣ ṭ a-keś inā v ā hū ya saṁ rabha-mā ṇ atayā sabhayatayā cā bhihitavā n | mayā vajñ ayā nā tiyogyā eva tatra viniyogyā ḥ kṛ tā ḥ | sa tu dā raka iti buddhyā | kintu sphuṭ am asau sarveṣ ā ṁ dā raka eva jā taḥ | tataḥ kausī dya-khidyamā natayā bhavantā v anuyujyete | kim iha yujyata iti |

 

When all the proud demons had been killed, Kaṁ sa, absorbed in killing his enemy, called the Ariṣ ṭ a and Keś i whom he had reserved as his best demons, and spoke to them with anger and fear. “It was not right to send persons like Pū tanā. I have underestimated Kṛ ṣ ṇ a. I thought he was a child but he clearly killed them all.   

Troubled by my own indolence, I ask you two what should be done. ”

 

[4] tā v ū catuḥ —deva tad etad eva pratī kṣ ya sthiratayā bhī kṣ ṇ aṁ vartā vahe | sā mprataṁ tu sā mpratam ā jñ ā pyatā m | athavā kim ā jñ ā panayā | vinā pi tā ṁ viniyuktā eva yukta-sevakatayā vayam ity utthā ya sā bhyutthā na-praṇ ā maṁ prasthitayos tayoḥ kaṁ saḥ ś aś aṁ sa |
[5] ariṣ ṭ as tā vat pratiṣ ṭ hatā m | iṣ ṭ ā patti-vipattitas tu keś ī ca tat-prativeś a-veś ī bhavitā | tad etad avadhā ya tau ca gṛ ham ā gatya sā tatyata eva tad-artham ā jagṛ hatuḥ |

 

They said “We are always ready and await your command. Tell us what should be done now. What is the use of orders? Even without orders, we are engaged as your servants. They rose and offered respects. ”

 

Kaṁ sa spoke to them as they were about to leave. “Ariṣ ṭ a should go, but since it is possible that Kṛ ṣ ṇ a will obstruct being killed, Keś i should stay nearby. ” Hearing this, the two returned home and developed enthusiasm for killing Kṛ ṣ ṇ a.

 

[6] atha kadā cil lohitā yamā ne sā yaṁ mā rtaṇ ḍ a-raś mi-maṇ ḍ ale nā mnā riṣ ṭ aḥ sarva-diviṣ a-dariṣ ṭ aḥ sarvatra ca raṁ hasā jaṅ ghanyamā naḥ sarvā ṁ ś cā ghnā jeghnī yamā naḥ ś rī mantaṁ goṣ ṭ ha-dvā rā ntam ā jagā ma |

 

One day in the evening, when the sun’s rays were red, the enemy of the devatā s named Ariṣ ṭ a ran everywhere in a zigzag manner at full speed killing cows and came to the edge of beautiful Vraja.

 

[8] yadā hi citrā yuta-pū rṇ a-candrā ṁ pū rṇ imā m anu turṇ ita-cetā ḥ sva-sukha-vardhana-govardhana-vilokana-kā manayā ś rī -rā ma-kaniṣ ṭ haḥ kiṁ cid dū raṁ praviṣ ṭ a ā sī t |

 

At that time, on the full moon day with Citrā constellation, astute Kṛ ṣ ṇ a had gone somewhat far with a desire to see Govardhana, which increased his joy.

 

tataś ca—

bhū -kampa-kramaṇ ā n mahī dhra-calanaṁ tasyā gater vā ri-bhṛ d-

vikṣ obhaṁ nadanā n niś ā cara-varaṁ vaikṛ tyabhā g-ā kṛ teḥ |
tad-rū pā dri-viniś cayaṁ kakudi vā r-mug-vṛ nda-saṅ ghaṭ ṭ anā d
unnī ya vrajaga-prajā diś i diś i drā k kā ndiś ī kyaṁ gatā ḥ ||1||

 

When Ariṣ ṭ a stepped on the ground, the earth moved and the mountains trembled. The clouds became agitated by the sound of his feet and the moon became distorted. Because the hump on his back collided with the clouds, the people of Vraja surmised that it must be a mountain. They quickly fled in all directions in fear.


kiṁ cit kiṁ cin mū traṇ ā d ā pagā nā ṁ

gū tha-tyā gā d gaṇ ḍ a-ś ailā valī nā m |
sṛ ṣ ṭ iṁ kartā paś yatā riṣ ṭ a-nā mā

devā riṣ ṭ aḥ parvatā tmā pratī taḥ ||2||

 

By a little urine, the enemy of the devatā s named Ariṣ ṭ a with a body huge as a mountain created rivers and by his stool, he created a mountain range. Look at him!


vṛ ṣ a-dambhī sa-saṁ rambhaṁ rambhaṇ aṁ yad-vyadhā d asau |
tenā sī d vyakta-sandarbhaḥ svayaṁ go-garbha-pā tinā ||3||

 

He had the pride of a bull and made angry sounds which caused miscarriages in all the cows.


vapraṁ yadā paskirate sma ś ṛ ṅ gā -

dibhir vikurvā ṇ atā vṛ ṣ aḥ saḥ |
tadā khilaṁ gokulam ā ś u mṛ dbhiḥ

pracchannam ā sī d vana-maṇ ḍ alaṁ ca ||4||

 

When he disfigured the earth and dug up the hillocks with his horns and hooves, all of Gokula became covered in dust.


yatra tatra khuram ā dadhā ti

sa kṣ mā pi tatra valate vidī rṇ atā m |
netra-tulya-vilataḥ samucchritaṁ

vā ri rodana-nibhaṁ bibharti ca ||5||

 

The earth split wherever he placed his hooves. From the holes in the earth water rose like tears from the earth’s weeping.

 

[9] tatra lokā nā ṁ vacanaṁ —

jā tu bhā tu girireṣ a samantā d-
uccalann api tathā -vidha-mū rteḥ |
kiṁ tu ś ṛ ṅ ga-talagaṁ ravi-yugmaṁ

hā vyasismayata gokula-lokam ||6|| iti |

 

The people said “If ever a mountain that moves let it be. ” But two suns (his eyes) between horns astonished the people of Vraja.


[10] evam udghnatā gavā m udghnā n nighnatā ca sarvaṁ vastu prastubhyatā cā riṣ ṭ ena kṛ tā d ā kruṣ ṭ ā t kaṣ ṭ am anuspṛ ṣ ṭ avantas te goṣ ṭ ha-niṣ ṭ hā go-nara-prakṛ ṣ ṭ ā ḥ kṛ ṣ ṇ ā ya muhur vikṛ ṣ ṭ avantaḥ |

 

In this way the demon showed pride, killed all the cows, violated all objects and roared. The cows and people all became terrified and called out to Kṛ ṣ ṇ a.


[11] sū rataḥ sa tu dū ratas teṣ ā m avagata-vikroś ana-leś a-mā traṁ kutrā py akṛ ta-yā tra iva saṁ mukhata evā vatasthe | avasthā ya ca mā bhaiṣ ṭ ety abhayam uddiṣ ṭ aṁ vidhā ya krodhā viṣ ṭ as tam ariṣ ṭ am ā juhā va balī varda-krodha-vardhana-narda-viś eṣ eṇ a | tad idaṁ tu taṁ prati samprati sukarā rdanas tvam asī ti jñ ā panā ya |

 

Hearing just a trace of their wailing, merciful Kṛ ṣ ṇ a appeared before them as if he had not gone anywhere. When he said “Do no fear” fear disappeared. He then beckoned Ariṣ ṭ a by making the sound of an angry bull announcing to Ariṣ ṭ a “You can easily be killed. ”

 

[12] atha covā ca, yathā —

 

sapā laiḥ paś ubhir manda trā sitaiḥ kim asattama |
mayi ś ā stari duṣ ṭ ā nā ṁ tvad-vidhā nā ṁ durā tmanā m || [BhP 10. 36. 7] iti |

 

He also said “You fool! What do you think you’re doing, you wicked rascal, frightening the cowherd community and their animals when I am here just to punish corrupt miscreants like you! ”


punaś ca—


piṇ ḍ ī ś ū ra vidū raḥ san krū ratā ṁ tvaṁ kim ṛ cchasi |
sā mudra-pū ra iva mā ṁ kumbha-jā taṁ prapū rayeti ||7||

 

He also said “Despicable demon! Why are you showing your cruel nature from far away? Satisfy me just as the ocean satisfied Agastya (who swallowed the ocean). ”

 

[13] tad idaṁ ca tasya gā ṁ -manyasya jighā ṁ sayā lokā nā ṁ gotva-bhramā pagamanayā coktavā n iti gamyate |

 

One should understand that he said this to dispel people’s belief that Ariṣ ṭ a was of the cow species, because he wanted to the kill the demon who was disguised as a bull.

 

kiṁ ca—

ā sphoṭ anaṁ kṛ tam anena tadā yad asmā d-
ā sphoṭ anaṁ samabhavad danuja-ś rutī nā m |
ko’yaṁ cakā ra sa tu yad vṛ sabhas tad

uccaiḥ kopaṁ ca varṣ a-ś iś uvan nahi jā hasī ti ||8||

 

When the bull roared, Kṛ ṣ ṇ a’s roar broke the ear drums of the demons. When the bull became angry, Kṛ ṣ ṇ a became angry like a child and laughed repeatedly.


kṛ ṣ ṇ aḥ sakhyuḥ skandha-deś e sva-bā huṁ

nikṣ ipyā sā v uddhasann eva tasthau |
yena krodhaṁ vardhayā mā sa tasya

preyo-vargā ṇ ā ṁ ca sandeha-sargam ||9||

 

Placing his arm on a friend’s shoulder, Kṛ ṣ ṇ a laughed loudly. This increased Ariṣ ṭ a’s anger but destroyed the worries of his friends.


vṛ ṣ as tv asau raja iva puccha-mā rjanī -
paribhramair ghana-gaṇ a-lakṣ am utkṣ ipan |
kṣ itiṁ kṣ atā m atha khura-vajra-vijvalat-
khanitrakair vidadhad agā d dhariṁ prati ||10||

 

Waving his tail, the bull raised clouds of dust. Wounding the earth with his thunderbolt hooves which were like shovels, he came running towards Kṛ ṣ ṇ a.


sa vajrati sma na param ā ś u vidravaṁ

prati dviṣ at-pratirutatī -vratā ṁ prati |
na kevalaṁ harir iha hā samā yayau

sakhā pi yaḥ parikṛ ta-tad-bhujā ṁ sakaḥ ||11||

 

Kṛ ṣ ṇ a became hard as a thunderbolt as Ariṣ ṭ a approached and sounded like thunder against the bellowing of his adversary. Not only did Kṛ ṣ ṇ a laugh but his friends holding his shoulder also laughed.

 

[14] tā dṛ ś atayā spaṣ ṭ am aviprakṛ ṣ ṭ e ca tasmin ś rī mā n kṛ ṣ ṇ as tu ś ṛ ṅ ga-dvayam evā bhijagrā ha, yathā —


ś ṛ ṅ ge ye pū rvatā ṁ nī te jayā ya vṛ ṣ a-rakṣ asā |
sva-sandā nā ya te sṛ ṣ ṭ e kṛ ṣ ṇ a-doṣ ṇ or vaś aṁ gate ||12||

 

When Ariṣ ṭ a came close, Kṛ ṣ ṇ a firmly grabbed his horns.

When Ariṣ ṭ a threw his horns forward in order to get bound, Kṛ ṣ ṇ a easily subdued them.  

 

bā hu-pā ś a-sita-tī vra-ś ṛ ṅ gakaḥ

sa sphuṭ aṁ pratimukhaṁ sarann api |
pratyag aṣ ṭ ā daś a ca kramā n balā d
dity-apatya-ripuṇ ā payā pitaḥ ||13||

 

Holding his sharp horns in his noose-like arms, he faced the demon and kicked him strongly eighteen times.


ayam uddhutas tad iha nā sti bhā ratā

na phalaṁ vinodana-kalā -vinodataḥ |
iti mā dhavaḥ sphuṭ am ariṣ ṭ am utkṣ ipan

nati-rī ḍ hayā bata vivṛ ttim ā ṭ iṭ at ||14||

 

The demon was arrogant, without prema. There was no use in playing with him. Thus Kṛ ṣ ṇ a casually threw him high up in the air, making him tumble about.


vyavartata hari-kṣ iptaḥ paraṁ nokṣ ā suraḥ kṣ itau |
hā sā veś a-vaś e kṣ iptaḥ svarge’pi svargiṇ ā ṁ gaṇ aḥ ||15||

 

Thrown by Kṛ ṣ ṇ a, not only the demon tumbled on the earth but the devatā s in heaven tumbled over with fits of laughter.


papā ta pucchaṁ bhuvi ś ṛ ṅ gayor balā c

chṛ ṅ ge tu pucchasya nipetatur bhuvi |
pṛ ṣ ṭ hā ṅ ghri caivaṁ vṛ ṣ a-rakṣ asas tadā

yuktaṁ tad asmin viparī ta-kā riṇ i ||16||

 

By the power of his horns, his tail fell on the earth and by the power of his tail, his horns fell on the earth. By the power of his back, his feet fell on earth and by the power of his feet, his back fell on the earth. The topsy-turvy situation was befitting the demon.


tajjā lajjā py utthitā tasya so’pi

pratyuttasthā v abhyayuṅ ktā pi bhū yaḥ |
kṛ ṣ ṇ as tv enaṁ pā tayan vā ma-ś ṛ ṅ ge-
ṇ otkṛ ttenā muṣ ya vaktraṁ cukuṭ ṭ a ||17||

 

When he fell, he became ashamed but stood up again. But Kṛ ṣ ṇ a then uprooted his left horn and crushed his face with it.

 

[14] ś ṛ ṅ gotpā ṭ aṇ aṁ ghaṭ ayaṁ s tv idam ā caṣ ṭ a—


abhadrasyā pi bhavato bhadrā kṛ ti-vidha-sariṇ aḥ |
viṣ ā ṇ a-muṇ ḍ anā d bhadrā kṛ tir eva praś asyate ||18||

 

Pulling out his horn Kṛ ṣ ṇ a spoke. “Though inauspicious, you have taken an auspicious form of a bull. The form of a cow is more auspicious than a pile of your horns. ”


athā rdra-vasanaṁ yathā parinipī ḍ ayan jī vanaṁ

vikarṣ ati janas tathā tam akarod ariṣ ṭ aṁ hariḥ |
malā ni ca yadā kirac chamala-mū tra-raktā dikā ny

asyau parama-ś uddhatā m api jagā ma kaivalyataḥ ||19||

 

As one wrings water out of cloth, Kṛ ṣ ṇ a squeezed the life out of Ariṣ ṭ a. Expelling his sin in the form of stool, urine and blood, he became purified and attained liberation.


layaṁ paramam ā gatas tad api yat padaṁ nairṛ taṁ

yayā vayam iti smṛ taṁ munibhir etad uccai ruṣ ā |
prasū nam atha yan mudā vavṛ ṣ ur ā diteyā s tad apy

amitra-vilayā d bhaved ucitam ī dṛ ś ā t kiṁ punaḥ ||20||

 

Though he achieved the highest liberation, sages say that he went to Yama’s kingdom because he was Kṛ ṣ ṇ a’s enemy. The devatā s showered flowers because their enemy had been destroyed. What event is more wonderful that destruction of the enemy?

 

[15] atra ca ś rī -gokula-prā ṇ ā bhiprā yam abhiprayadbhis tad eva cā nuvadadbhir diviṣ adbhir upahasitam—


vatsaṁ laghuṁ daityatayā vagacchan

jaghā na bā le’py aham ukṣ a daitya |
prauḍ haḥ kathaṁ tvā m atibhī ṣ ma-varṣ ma-
praṣ ṭ haṁ na jā nā ni na ghā tayā nī ti ||21||

 

 

Understanding the intentions of Kṛ ṣ ṇ a, the life of Gokula, the devatā s described his intentions and laughed.

 

“O bull demon! In childhood I recognized a demon disguised as a calf and killed it. Now in kaiś ora age, why should I not recognize you as the most fearful of demons and kill you? ”

 

[16] atra gokula-janasya gokula-jī vanasya ca bhā vam ā viś ann eva ś rī -ś ukadevas tad idaṁ vadati sma—

 

evaṁ kukudminaṁ hatvā

stū yamā naṁ svajā tibhiḥ |
viveś a goṣ ṭ haṁ sabalo

gopī nā ṁ nayanotsavaḥ || [BhP 10. 36. 15] iti |

 

Ś ukadeva, entering the mood of the people of Gokula and Kṛ ṣ ṇ a, the life of Gokula, describes this:

 

Having thus killed the bull demon Ariṣ ṭ a, he who is a festival for the gopī s’ eyes entered the cowherd village with Balarā ma.

 

ā yā te vrajam acyute ripu-jaya-svasti-praś astī ḍ ite

sarve’py unmadatā ṁ gatā bahu-vidhaṁ saṁ vā dam unnirmamuḥ |
kiṁ tu drā k pitarā v amuṣ ya vadanaṁ tad vī kṣ yamā ṇ ā v amū

svair bā ṣ pā mbubhir ā plutaṁ mamṛ jatur vikruś ya mū kā v iva ||22||

 

When Kṛ ṣ ṇ a, praised because of his excellence in the auspicious killing of the enemy, entered Vraja, all the people became overjoyed and began speaking. On seeing his face filled with tears, his mother and father wiped away those tears and, weeping loudly, stood without speaking.  

 

 [17] atha samā panam—

ayaṁ sa stava-bhā k sū nus tava gopa-narā dhipa |
pū ṣ itā s tridaś ā yena mū ṣ itā s tridaś ā rayaḥ ||23||

 

The reciter concluded the story. “O Nanda! Your son is worthy of praise because he protected the devatā s and killed their enemy. ”

 

[18] atha rā tri-kathā yā m api snigdhakaṇ ṭ ha evā bhidadhe—[19] evaṁ horikā -prā nta-kā nta-krī ḍ ā ntarā nusā reṇ ā bhira-vī ra-sarasijā kṣ ī ṇ ā m akṣ ī ṇ ā naṅ gā nā ṁ vṛ tta-kṛ ṣ ṇ a-saṅ gā nā ṁ bahudhā nivṛ ttaṁ rā tri-vṛ ttaṁ svayam eva sakhī bhir anusandhī yatā m |

 

During the evening recital among the sakhī s, Snigdhakaṇ ṭ ha began speaking.

May the sakhī s seek out the various night pastimes of the lotus-eyed women having great love for Kṛ ṣ ṇ a, after he killed Ś aṅ khacū ḍ a who obstructed the Hori festival!

 

[20] vā sarā vasaraś cā yaṁ mad-ukti-nidigdha-dig-darś anataḥ parā marś am ā nī yatā m |
yathā cā ha ś rī -parā ś araḥ —

 
sa tathā saha gopī bhī rarā ma madhusū danaḥ |
yathā bda-koṭ i-pratimaḥ kṣ aṇ as tena vinā bhavat || [ViP 5. 13. 57]

 

One should consider how the days were spent, according to the sketch I have given. Parā ś ara also describes this:

 

Kṛ ṣ ṇ a enjoyed with the gopī s. One moment without him became ten million years.

 


yathā ca ś rī -ś ukaḥ —

gopyaḥ kṛ ṣ ṇ e vanaṁ yā te tam anudruta-cetasaḥ |
kṛ ṣ ṇ a-lī lā ḥ pragā yantyo ninyur duḥ khena vā sarā n || [BhP 10. 35. 1] iti |

 

Ś ukadeva says:

Whenever Kṛ ṣ ṇ a went to the forest, the minds of the gopī s would run after him, and thus the young girls sadly spent their days singing of his pastimes.

 

[22] tathā hi—yadā khalv aharahaḥ kṣ ayam ā sā dya vā dya-gī ta-nṛ tyaṁ vivṛ tya sahacara-saṅ ginī bhiḥ ś ṛ ṅ giṇ ī bhiḥ saha sa harir vraja-jana-sneha-dhanaḥ sva-veś ma praviś ati tadā vigata-parimā ṇ ā vimā nā nucā riṇ aḥ sarva eva samam upary-upari-cariṇ aḥ saha gaṇ ena kaṇ ehatya spaṣ ṭ aṁ draṣ ṭ um icchantas tad-abhā va-labdha-kadanā ḥ sadanā nta-paryantam ā yā nti | kṛ ta-veś ma-praveś e tu tasmin vismaya-sthagitatayā sa-lā lasatayā ca tatra tatra citrā yamā ṇ ā rā triṁ gamayanti sma |

 

When the day was over, with music, singing and dance, Kṛ ṣ ṇ a, the treasure of affection for the people of Vraja, along with his friends and cows, entered his house. Unlimited devatā s flying higher and higher in the sky with airplanes, along with their followers, desired to see him clearly. Not seeing him, they came near to his house. When he entered his house, the devatā s, feeling disappointed and full of desire, remained there at night, motionless like painted pictures.  

 

[23] ś araṇ ā ntarā t punar yā van niḥ sarati sa eṣ a ś araṇ ā gatā yā gatā nusaraṇ aḥ | tad evaṁ yadā niḥ sarati niḥ sṛ tya ca gopa-gogaṇ a-sañ caraṇ ā ya veṇ uṁ raṇ ayati | tadā tanaṁ caritaṁ gocaratā m aticarad api nija-bhā va-prabhā va-sampadā cakṣ uṣ ī va racitaṁ vidhā ya ś rī mad-ā bhī ra-bhī rubhir abhigī tam,

 

The surrendered devatā s remained submissive until he emerged from his house. When he came out, he played his flute to gather the cowherds and cows. Though his actions were not visible to them, the gopī s sang about those actions. But they saw those pastimes with their eyes because of their abundant prema.

 

yathā —

avadhā raya sakhi tava sakhi-vṛ ttam |
virahi-janā nā ṁ janayati hṛ dayam vidayatayā bata kṛ ttam |

[dhruvam idaṁ paraparatrā pi |]

 

O friend! Understand the nature of your friend Kṛ ṣ ṇ a. He destroys the hearts of persons feeling separation without mercy. (This refrain should follow each verse. )

 

vā ma-bhujā kṛ ta-vā ma-kapolakam ullala-cilli-bhā sam |
sukumā rā ṅ guli-vilasitam ujjvala-veṇ u-mukhaṁ mṛ du-hā sam ||

 

He rests his cheek on his left arm. He has his restless eyes, tender fingers, a shining flute in his mouth and a gentle smile.


rā ga-kalā -kulitā khila-bhū cara-gā na-kalair anuviddham |
vyomaga-yā na-janī jana-mohanam anugamitā khila-siddham ||24||

 

He is attached to the sweet sounds of human songs mixed with artistic rā gas. He bewilders the wives of the devatā s and gives power to all, including the devatā s.


[24] tataś ca muhur api tā van mā tre tā sā ṁ gā na-pā tre sati vana-vrajayor madhyam adhyā sya harṣ aṁ tarṣ aṁ ca dhā syan vaṁ ś aṁ ś aṁ sayati sma |

 

While he became the subject of their songs, he would sit in Vraja or the forest nourishing his joy and longing while playing the flute.

 

 

[25] tatra ca tā bhir gī taṁ, yathā —

 

citraṁ lakṣ mī -rekhā sau hṛ di capalā na bhavati capalā |
maṇ im ambara-maṇ im anu tā rā valir api sā rā jā ti taralā ||
yasya sa cā yaṁ veṇ u-kalā mṛ ta-varṣ ī kalayati gavyā m |
sa-tṛ ṇ aka-daś anā m unnata-karṇ ā matrā m arthiṣ u bhavyā m ||25||

 

They sang of this.

 

The golden line of Lakṣ mī on his chest, appearing like lightning, is not fickle. That is remarkable. The necklace with the Kaustubha shining like the sun is fickle. That is remarkable. His flute showers nectar and calls the cows, which give auspiciousness to the followers of dharma. Chewing the grass with their teeth, they prick up their ears.



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.