Хелпикс

Главная

Контакты

Случайная статья





atha tṛtīyo'dhyāyaḥ



atha tṛtīyo'dhyāyaḥ

 

śrī-gopa-kumāra uvāca—

brahma-lokād imāṁ pṛthvīm āgacchan dṛṣṭavān aham |

pūrvaṁ yatra yad āsīt tad- gandho’py asti na kutracit ||1||

paraṁ śrī-mathurā tādṛg vanādri-sarid-anvitā |

virājate yathā-pūrvaṁ tādṛśair jaṅgamair vṛtā ||2||

ājñāṁ bhagavataḥ smṛtvā bhraman vṛndāvanāntare |

anviśya kuñje’trāpaśyaṁ sva-guruṁ prema-mūrchitam ||3||

prayāsair bahubhiḥ svāsthyaṁ nīto’sau vīkṣya māṁ natam |

parirebhe’tha sarvajño bubudhe man-manoratham ||4||

snātvā sva-datta-mantrasya dhyānādi-vidhim uddiśan |

kiñcin mukhena kiñcic ca saṅkeṭenābhyavedayat ||5||

jagāda ca nijaṁ sarvam idaṁ preṣṭhayā te’dadam |

sarvam etat-prabhāvena svayaṁ jñāsyasi lapsyase ||6||

harṣeṇa mahatā tasya pādayoḥ patite mayi |

so’ntarhita ivāgacchad yatra kutrāpy alakṣitam ||7||

ahaṁ ca tad-viyogārtaṁ mano viṣṭabhya yatnataḥ |

yathādeśaṁ sva-mantraṁ taṁ pravṛtto jāptum adarāt ||8||

pañca-bhautikatātītaṁ sva-dehaṁ kalayan raveḥ |

nirbhidya maṇḍalaṁ gacchann ūrdhvaṁ lokān vyalokayam ||9||

duṣitān bahu-doṣeṇa sukhābhāsena bhūṣitān |

mayāmayān mano-rājya- svapna-dṛṣṭārtha-sammitān ||10||

pūrvaṁ ye bahu-kālena samprāptāḥ kramaśo’dhunā |

sarve nimeṣataḥ krantā yugapan manaseva te ||11||

brahma-lokāt sukhaiḥ koṭi- guṇitair uttarottaram |

vaibhavaiś ca mahiṣṭhāni prāpto’smy āvaraṇāny atha ||12||

kāryopādhim ati-krantaiḥ prāpta-vyakrama-muktikaiḥ |

liṅgākhyaṁ kāraṇopādhim ati-kramitum ātmabhiḥ ||13||

praviśya tat-tad-rūpeṇa bhujyamanāni kāmataḥ |

tat-tad-udbhava-niḥśeṣa- sukha-sāra-mayāni hi ||14||

pṛthivy-āvaraṇaṁ teṣāṁ prathamaṁ gatavān aham |

tad-aiśvaryādhikāriṇyā dhāriṇyā pūjitaṁ prabhum ||15||

brahmāṇḍa-durlabhair dravyair mahā-sūkara-rūpiṇam |

apaśyaṁ pratiromānta- bhramad-brahmāṇḍā-vaibhavam ||16||

tasyāṁ kāraṇa-rūpāyāṁ kārya-rūpam idaṁ jagat |

tad-upādanakaṁ sarvaṁ sphuritaṁ ca vyalokayam ||17||

vidhāya bhagavat-pūjāṁ tayātithyena sat-kṛtaḥ |

dināni katicit tatra bhogārtham aham arthitaḥ ||18||

tām anujñāpya kenāpy ā- kṛṣyamāṇa ivāsu tat |

ātītyāvaraṇaṁ prāptaḥ parāṇy āvaraṇāni sat ||19||

mahā-rūpa-dharair vāri- tejo-vāyv-ambarais tathā |

ahaṅkāra-mahadbhyāṁ ca sva-svāvaraṇato’rcitam ||20||

krameṇa matsyaṁ suryaṁ ca pradyumnam aniruddhakam |

saṅkarṣaṇaṁ vāsudevaṁ bhagavantam alokayam ||21||

sva-kāryāt pūrva-pūrvasmāt kāraṇaṁ cottarottaram |

pūjya-pūjaka-bhoga-śrī- mahattvenādhikādhikam ||22||

pūrvavat tāny atikramya prakṛty-āvaraṇaṁ gataḥ |

mahā-tamomayaṁ sāndra- syāmikākṣi-manoharam ||23||

tasmān nijeṣṭa-devasya varṇa-sādṛśyam ātate |

dṛṣṭvāhaṁ nitarāṁ hṛṣṭo naicchaṁ gantuṁ tato’grataḥ ||24||

 

śrī-mohinī-mūrti-dharasya tatra

vibhrājamānsya nijeśvarasya |

pūjāṁ samāpya prakṛtiḥ prakṛṣṭa-

mūrtiḥ sapady eva samabhyayan mām ||25||

 

upānayan mahā-siddhir animādya mamāgrataḥ |

yayāce ca pṛthivy-ādi- vat tatra mad-avasthitim ||26||

sa-snehaṁ ca jagādedaṁ yadi tvaṁ muktim icchasi |

tadāpy anugṛhāṇemāṁ māṁ tasyāḥ pratihāriṇīm ||27||

bhaktim icchasi vā viṣṇos tathāpy etasya ceṭikām |

bhaginīṁ śakti-rūpaṁ māṁ kṛpayā bhaja bhaktidam ||28||

 

śrī-gopa-kumāra uvāca—

tad aśeṣam anādṛtya viṣṇu-śakti-dhiyā param |

tāṁ natvāvaraṇaṁ ramya- varṇaṁ tad draṣṭum abhramam ||29||

prādhānikair jīva-saṅghair bhujyamānaṁ manoramam |

sarvataḥ sarva-māhātmyā- dhikyena vilasat svayam ||30||

bahu-rūpaṁ durvibhavyaṁ mahā-mohana-vaibhavam |

kārya-kāraṇa-saṅghāṭaiḥ sevyamānaṁ jagan-mayam ||31||

atheśvarecchayātītya durantaṁ tad ghanaṁ tamaḥ |

tejaḥ-puñjam apaśyaṁ taṁ dṛn-nimīlana-kāraṇam ||32||

bhaktyā paramayā yatnād agre dṛṣṭīḥ prasārayan |

sūrya-koṭi-pratīkāsam apaśyaṁ parameśvaram ||33||

 

mano-dṛg-ānanda-vivardhanaṁ vibhuṁ

vicitra-mādhurya-vibhūṣaṇācitam |

samagra-sat-pūruṣa-lakṣaṇānvitaṁ

sphurat-para-brahmamayaṁ mahādbhutam ||34||

 

sadā-guṇātītam aśeṣa-sad-guṇaṁ

nirākṛtiṁ loka-manoramākṛtim |

prakṛtyādhiṣṭhatṛtayā vilāsinaṁ

tadīya-sambandha-vihīnam acyutam ||35||

 

mahā-sambhrama-santrāsa- pramoda-bhāva-vihvalaḥ |

tadā kiṁ karavānīti jñātuṁ neśe kathañcana ||36||

yadyapi sva-prakāśo’sāv atītendriya-vṛttikaḥ |

tat-kāruṇya-prabhāvena paraṁ sākṣāt samīkṣyate ||37||

naitan niścetum īśe’yaṁ dṛgbhyāṁ cittena vekṣyate |

kiṁ vātikramya tat-sarvam ātma-bhāvena kenacit ||38||

 

kṣaṇān nirākāram ivāvalokayan

smarāmi nīlādri-pater anugraham |

kṣaṇāc ca sākāram udīkṣya pūrvavan

mahā-mahaḥ-puñjam amuṁ labhe mudam ||39||

 

kadāpi tasminn evāham līyamāno’nukampayā |

rakṣeya nija-pādābja- nakhāṁśu-sparśato’munā ||40||

bhinnābhinnair mahā-siddhaiḥ sūkṣmaiḥ sūryam ivāṁśubhiḥ |

vṛtaṁ bhaktair ivālokya kadāpi prīyate manaḥ ||41||

ittham ānanda-sandoham anuvindan nimagna-dhīḥ |

ātmārāma ivābhuvaṁ pūrṇa-kāma ivāthavā ||42||

tarkārcita-vicāraughair idam eva paraṁ padam |

parāṁ kaṣṭhāṁ gataṁ caitad amaṁsi paramaṁ phalam ||43||

pada-svabhāvikānanda- taraṅga-kṣobha-vihvale |

citte tad-anya-sva-prāpya- jñānam antar-dadhāv iva ||44||

 

śrīman-mahā-bhagavatopadeśataḥ

san-mantra-sevā-balato na kevalam |

līnā kadācin nija-pūjya-devatā-

pādābja-sākṣād-avaloka-lālasā ||45||

 

utāsya tejo-maya-pūruṣasya

vicāra-lokena vivardhito’bhūt |

nijeṣṭa-sandarśana-dīrgha-lobhaḥ

smṛteḥ sṛtiṁ nīta iva prakarṣāt ||46||

 

tena taṁ prakaṭaṁ paśyann api prīye na pūrvavat |

sīdāmy atha layaṁ svasya saṅkamanaḥ svayam-bhavam ||47||

vrajabhūmāv ihāgatya sādhaye’haṁ sva-vañchitam |

vimṛśann evam aśrauṣaṁ gīta-vādyādbhuta-dhvanim ||48||

hṛṣṭo’haṁ paritaḥ paśyan vṛṣārūḍhaṁ vyalokayam |

kam apy ūrdhva-padāt tatrā- yāntaṁ sarva-vilakṣaṇam ||49||

 

karpūra-gauraṁ tridṛśaṁ dig-ambaraṁ

candrārdha-mauliṁ lalitaṁ tri-śūlinam |

gaṅgā-jala-mlāna-jaṭāvalī-dharaṁ

bhasmāṅga-rāgaṁ rucirāsthi-mālinam ||50||

 

gauryā nijāṅkāśritayānurañjitaṁ

divyātidivyaiḥ kalitaṁ paricchadaiḥ |

ātmānurūpaiḥ parivāra-sañcayaiḥ

saṁsevyamānaṁ rucirākṛtīhitaiḥ ||51||

 

paramaṁ vismayaṁ prāpto harṣaṁ caitad acintayam |

ko’nv ayaṁ parivārāḍhyo bhāti mukti-padopari ||52||

jagad-vilakṣaṇaiśvaryo mukta-vargādhiko’pi san |

lakṣyate’ti-sad-ācāro mahā-viṣayavān iva ||53||

parānanda-bharākrānta- cetas tad-darśanād aham |

naman sa-parivāraṁ taṁ kṛpayālokito’munā ||54||

harṣa-vegād upavrajya śrīman-nandīśvarāhvayam |

apṛcchaṁ tad-gaṇādhyakṣaṁ tad-vṛttāntaṁ viśeṣataḥ ||55||

sa sa-hāsam avocan māṁ gopālopāsanā-parā |

gopa-bāla na jānīṣe śrī-śivaṁ jagad-īśvaram ||56||

bhukter mukteś ca dātāyaṁ bhagavad-bhakti-vardhanaḥ |

muktānām api sampūjyo vaiṣṇavānāṁ ca vallabhaḥ ||57||

śiva-kṛṣṇāpṛthag-dṛṣṭi- bhakti-labhyāt sva-lokataḥ |

svānurūpāt kuverasya sakhyur bhakti-vaśī-kṛtāḥ ||58||

kailāsādrim alaṅkartuṁ pārvatyā priyayānayā |

samaṁ parimitair yāti priyaiḥ parivṛtair vṛtaḥ ||59||

 

śrī-gopa-kumāra uvāca—

tad ākarṇyā prahṛṣṭo’ham aicchaṁ tasmān maheśvarāt |

prasādaṁ kam api prāptum ātmano hṛdayaṅgamam ||60||

jñātvā bhagavatā tena dṛṣṭādiṣṭasya nandinaḥ |

upadeśena śuddhena svayaṁ me sphurad añjasā ||61||

śrīman-madana-gopālān nija-prāṇeṣṭa-daivatāt |

abhinnaḥ śrī-maheśo’yam uta tad-bhāva-vardhanaḥ ||62||

sukhaṁ tad-gaṇa-madhye’haṁ praviṣṭaḥ prīṇato’khilaiḥ |

śaivaiḥ śrī-nandino’śrauṣa | vṛttam etad vilakṣaṇam ||63||

 

sadaika-rūpo bhagavān śivo’yaṁ

vasan sva-loke prakaṭaḥ sadaiva |

vilokyate tatra nivāsa-tuṣṭais

tad-eka-niṣṭhaiḥ satataṁ nijeṣṭaiḥ ||64||

 

svābhinna-bhagavad-bhakti- lāmpaṭyaṁ grāhayann iva |

sadā ramayati svīyān nṛtya-gītādi-kautukaiḥ ||65||

bhagavantaṁ sahasrāsyaṁ śeṣa-mūrtiṁ nija-priyam |

nityam arcayati premṇā dāsa-vaj jagadīśvaraḥ ||66||

jñātvemaṁ śiva-lokasya viśeṣāṁ sarvato’dhikam |

pramodaṁ paramaṁ prāpto’py apūrṇaṁ hṛd alakṣayam ||67||

tan-nidānam anāsādya sadyo’jñāsiṣam āmṛśan |

śrīmad-guru-prasādāpta- vastu-sevā-prabhāvataḥ ||68||

śrīman-madana-gopāla- deva-pāda-sarojayoḥ |

līlādy-anubhavābhāvo mām ayaṁ bādhate kila ||69||

abodhayaṁ mano’nena maheśenaiva sa khalu |

līlā-viśeṣa-vaicitrī kṛtā mūrti-viśeṣataḥ ||70||

tathāpy avasthām ālakṣya sva-cittam idam abruvam |

yady asminn anubhūyeta sa tad-rūpādi-mādhurī ||71||

tathāpi dīrgha-vañchā te’nugrahād asya setsyati |

acirād iti manyasva sva-prasāda-viśeṣataḥ ||72||

evaṁ tuṣṭa-manas tasya tatra kenāpi hetunā |

viśrāntasya maheśasya pārśve’tiṣṭhaṁ kṣaṇaṁ sukham ||73||

tarhy eva bhagavān dūre keṣām api mahātmanām |

saṅgīta-dhvanir atyanta- madhuraḥ kaścid udgataḥ ||74||

taṁ śrūtvā paramānanda- sindhau magno maheśvaraḥ |

mahā-prema-vikārāttaḥ pravṛtto nartituṁ svayam ||75||

pati-vratottamā sā tu devī nandy-ādibhiḥ saha |

prabhum utsāhayām āsa vādya-saṅkīrtanādibhiḥ ||76||

sadya evāgatāṁs tatrā- drakṣaṁ cāru-caturbhujān |

śrīmat-kaiśora-saundarya- mādhurya-vibhavācitān ||77||

bhūṣā-bhūṣana-gātrāṁ- śu-cchaṭācchādita-śaivakān |

nijeśvara-mahā-kīrti- gaṇānanda-rasāplutān ||78||

anirvācya-tamāṁś ceto- hari-sarva-paricchadān |

saṅgatān pūrva-dṛṣṭais tais caturbhiḥ sanakādibhiḥ ||79||

tad-darśana-svabhāvottha- praharṣākṛṣṭa-mānasaḥ |

nājñāśiṣaṁ kim apy antar bahiś cānyaṁ nija-priyam ||80||

kṣaṇāt svastho’py aho teṣāṁ dāsatvam api cetasā |

nāśakaṁ yācituṁ bhītyā lajjayā ca sudurghaṭam ||81||

eṣā hi lālasā nūnaṁ kṛpanaṁ mām abādhata |

sambhāṣerann ime kiṁ māṁ śivasya kṛpayā sakṛt ||82||

kutratyāḥ katame vaite kṛpāpaṅgena pāntu mām |

yān āliṅgya bhṛśāṁ rudraḥ prema-mūrcchām ayaṁ vrajet ||83||

ity-ādi-man-mano-vṛttaṁ jñātvā devyomayeritaḥ |

śiva-cittānuvartinyā gaṇeśo’kathayac chanaiḥ ||84||

 

śrī-gaṇeśa uvāca—

ete vaikuṇṭha-nāthasya śrī-kṛṣṇasya mahā-prabhoḥ |

pārṣadāḥ prāpta-sārūpyā vaikuṇṭhād āgatāḥ kila ||85||

paśyeme’py apare yānti brahmaṇo’dhikṛte’lpake |

brahmāṇḍe caturāsyasya tathāmi dūrataḥ pare ||86||

amī cāṣṭānukhasyaitad dvi-guṇe yānti vegataḥ |

amī tu ṣoḍaśasyāsya brahmāṇḍe dvi-guṇe tathā ||87||

ity evaṁ koṭi-koṭīnāṁ brahmaṇāṁ mahatāṁ kramāt |

koṭi-koṭi-mukhābjānāṁ tādṛg-brahmāṇḍa-koṭiṣu ||88||

gacchato līlāyā tat-tad- anurūpa-paricchadān |

gaṇeśo’darśayat tān māṁ bahuśo dṛṅ-mano-harān ||89||

ete hi mṛtyu-kāle’pi jihvāgre śrotra-vartma vā |

kathañcit sakṛd-āptena nāmābhāsena ca prabhoḥ ||90||

bhaktān kṛtsna-bhayāt pāntas tānvanto bhaktim ujjvalām |

sarvatra vicaranty ātme- cchayā bhakty-eka-vallabhāḥ ||91||

bhaktāvatārās tasyaite catvāro naiṣṭikottamāḥ |

paribhramanti lokānāṁ hitārthaṁ pārṣadā iva ||92||

vasanti ca tapo-loke prabhuṁ nārāyaṇaṁ vinā |

anāthānām iva kṣemaṁ vahantas tan-nivāsinām ||93||

gatvā samprati vaikuṇṭhe sarvākarṣaka-sad-guṇam |

bhagavantaṁ tam ālokya mokṣānanda-viḍambinā ||94||

nirbharānanda-pūreṇa samyojyātmānam āgatāḥ |

pibanto bhakta-saṅgatyā harer bhakti-mahā-rasam ||95||

 

nityāparichinna-mahā-sukhāntya-

kaṣṭhāvatas tādṛśa-vaibhavasya |

sākṣād ramā-nātha-padāravinda-

krīḍā-bharājasra-vibhūṣitasya ||96||

 

tat-prema-bhaktaiḥ sulabhasya vaktuṁ

vaikuṇṭha-lokasya paraṁ kim īśe |

advaita-durvāsanayā mumukṣā-

viddhātmanāṁ hṛdy api durlabhasya ||97||

 

yady asya mat-pituḥ samyāk karuṇā syāt tadā tvayā |

śroṣyate mahimā tasya gatvā cānubhaviṣyate ||98||

 

śrī-gopa-kumāra uvāca—

brahmaṁs tat-prāptaye jāta- mahā-lālasayā bhṛśām |

ahaṁ cintārṇava-pāra- bhaṅga-raṅge pranartitaḥ ||99||

vicāra-jātataḥ svasya sambhavya tad-ayogyatām |

prarudan śoka-vegena mohaṁ prāpyāpataṁ kṣaṇāt ||100||

mahā-dayālunānena para-duḥkhāsahiṣṇunā |

vaiṣṇavaika-priyeṇāham utthāpyāśvāsya bhāṣitaḥ ||101||

 

śrī-mahādeva uvāca—

he śrī-vaiṣṇava pārvatyā sahāham api kāmaye |

tasmin vaikuṇṭha-loke tu sadā vāsaṁ bhavān iva ||102||

so’tiva-durlabho lokaḥ prārthyo muktair api dhruvam |

sādhyo brahma-sutānāṁ hi brahmaṇaś ca mamāpi saḥ ||103||

niṣkāmeṣu viśuddheṣu sva-dharmeṣu hi yaḥ pumān |

parāṁ niṣṭhāṁ gatas tasmin ya kṛpā śrī-harer bhavet ||104||

tasyāḥ śata-guṇa cet syād brahmatvaṁ labhate tadā |

tasyāḥ śata-guṇāyāṁ ca syān mad-bhāvaṁ rcchati ||105||

śrīmad-bhagavatas tasya mayi yāvan anugrahaḥ |

tasmāc chata-guṇottane jāte vaikuṇṭham eti tam ||106||

 

athāpi govardhana-gopa-putras

tam arhasi tvaṁ mathureśa-bhaktaḥ |

tad-eka-bhakti-priya-vipra-śiṣyas

tadīya-tan-mantra-paro’nuraktaḥ ||107||

 

catur-vidheṣu mokṣeṣu sāyūjyasya padaṁ tv idaṁ |

prāpyaṁ yatīnām advaita- bhāvanā-bhāvitātmanām ||108||

mahā-saṁsāra-duḥkhāgni- jvāla-saṁsūṣka-cetasām |

asāra-grahiṇām antaḥ- sārāsārāvivekinām ||109||

mayaiva kṛṣṇasyādeśāt patitānāṁ bhramārṇave |

nija-pādāmbuja-prema- bhakti-saṅgopakasya hi ||110||

bhagavad-bhajanānanda- rasaikāpekṣakair janaiḥ |

upekṣitam idaṁ viddhi padaṁ vighna-samaṁ tyaja ||111||

dvārakā-vāsi-vipreṇa kṛṣṇa-bhakti-rasārthinā |

ito nītaḥ sutās tatra sa-cāturya-viśeṣataḥ ||112||

atrāpi bhagavantaṁ yad dṛṣṭavān asi tādṛśam |

sad-guroḥ kṛpayā kṛṣṇa- didṛkṣā-bhara-kāritam ||113||

 

śrī-gopa-kumāra uvāca—

tac chaṅkara-prasādena parānanda-bharaṁ gataḥ |

kiñcid icchann api brahman nāśakaṁ vadituṁ hriyā ||114||

bhagavat-pārṣadāḥ śrūtvā taṁ taṁ vācam umā-pateḥ |

praṇamya sādaraṁ prītyā tam ūcur vinayānvitāḥ ||115||

 

śrī-bhagavat-pārṣadā ūcuḥ—

tena vaikuṇṭha-nāthena samaṁ ko’pi na vidyate |

bhagavan bhavato bhedo gauryāś ca ramayā saha ||116||

tal-loke bhavato vāso devyāś ca kila yujyate |

khyātāḥ priyatamās tasyā- vatārāś ca bhavān mahān ||117||

tathāpi yad idaṁ kiñcid bhāṣitaṁ bhavatādhunā |

svabhāvo bhagavat-preṣṭha- tamātaupayiko hy ayam ||118||

tad-bhakti-rasa-kallola- grāhako vaiṣṇaveḍitaḥ |

ataḥ sarvāvatārebhyo bhavato mahimādhikaḥ ||119||

 

śrī-gopa-kumāra uvāca—

nija-stutyā tayā tasmin hriyā tūṣṇīṁ sthite prabhau |

bhagavat-pārṣadās te mām āśliṣyocuḥ suhṛd-varāḥ ||120||

 

śrī-bhagavat-pārṣadā ūcuḥ—

asmād-īśvara-san-mantro- pāsakomā-pati-priya |

gopa-nandana bhakteṣu bhavantaṁ gaṇayema hi ||121||

gauḍe gaṅgā-tate jāto mathurā-brāhmaṇottamaḥ |

jayanta-nāma kṛṣṇasyāvatāras te mahān guruḥ ||122||

 

satyaṁ pratīhi vayam atra bhavān nimittam

evāgataḥ śṛṇu hitaṁ nija-kṛtyam etat |

vaikuṇṭham icchasi yadi parihāya sarvaṁ

sa-prema-bhaktim anutiṣṭha nava-prakāram ||123||

 

taj-jñāpakaṁ ca bhaja bhagavatādi-śāstraṁ

līlā-kathā bhagavataḥ śṛṇu tatra nityam |

ta eva karṇa-vivaraṁ praṇayāt praviṣṭāḥ

sadyaḥ padaṁ bhagavataḥ prabhavanti dātum ||124||

 

teṣāṁ nava-prakārāṇām ekenaiva susidhyati |

sarva-sādhana-varyeṇa vaikuṇṭhaḥ sādhya-sattamaḥ ||125||

mahattamatayā śrūya- mānā api pare’khilāḥ |

phala-vrata-vicāreṇa tucchā mahad-anādṛtāḥ ||126||

tathāpi tad-rasajñaiḥ sā bhaktir nava-vidhāñjasā |

sampadyate vicitraitad- rasa-mādhurya-labdhaye ||127||

teṣāṁ kasmiṁś cid ekasmin śraddhayānuṣṭhite sati |

svayam āvirbhavet premā śrīmat-kṛṣṇa-padābjayoḥ ||128||

tathāpi kāryā premṇaiva parihārāya hṛd-rujaḥ |

phalāntareṣu kāmasya vaikuṇṭhāpti-virodinaḥ ||129||

yadyapy etādṛśī bhaktir yatra yatropapadyate |

tat-tat-sthānaṁ hi vaikuṇṭhas tatra tatraiva sa prabhuḥ ||130||

tathāpi sarvadā sākṣād anyatra bhagavāṁs tathā |

na dṛśyeteti vaikuṇṭho’vaśyaṁ bhaktair apekṣyate ||131||

sarva-prakārikā bhaktis tādṛśī ca sadānyataḥ |

na sampadyeta nirvighnā tan-niṣṭhair bahubhiḥ saha ||132||

nijendriya-manaḥ-kāya- ceṣṭa-rūpaṁ na vidhi tam |

nitya-satya-ghanānanda- rūpa sa hi guṇātigā ||133||

nirguṇe sac-cid-ānandāt- mani kṛṣṇa-prasādataḥ |

sphuranti vilasaty ātma- bhaktānāṁ bahudhā mude ||134||

viśuddhe tu vivekena satyātmani hareḥ padam |

gate’py aprakṛtiṁ bhakti- vidhayo vilasanti hi ||135||

anyathetara-karmāṇī- vaite’pi syūr na saṅgatāḥ |

kāyendriyātma-ceṣṭāto jñānenātmani śodhite ||136||

anyebhya iva karmebhyo bhagavad-bhakti-karmataḥ |

viviktaḥ san kathaṁ yātu vaikuṇṭhaṁ muktim arhati ||137||

na hy anya-karma-vad bhaktir api karmeti manyatām |

bahir-dṛṣṭyaiva jalpyeta bhakta-dehādi-vat kvacit ||138||

bhaktānāṁ sac-cid-ānanda- rūpeṣv aṅgendriyātmasu |

ghaṭate svānurūpeṣu vaikuṇṭhe’nyatra ca svataḥ ||139||

vayam atra pramāṇaṁ smo’niśaṁ vaikuṇṭha-pārṣadāḥ |

tānvanto bahudhā bhaktim aspṛṣṭāḥ prakṛtair guṇaiḥ ||140||

navīna-sevakānāṁ tu prītyā samyāk-pravṛttaye |

nijendriyādi-vyāpāra- tayaiva pratibhāti sā ||141||

mahadbhir bhakti-niṣṭhaiś ca na svādhīneti manyate |

mahā-prasāda-rūpeyaṁ prabhor ity anubhūyate ||142||

tvarā ced vidyate śrīmad- vaikuṇṭhālokane tava |

sarvābhīṣṭa-prada-śreṣṭhaṁ taṁ śrī-vraja-bhuvaṁ vraja ||143||

paraṁ śrīmat-padāmbhoja- sadā-saṅgaty-apekṣayā |

nāma-saṅkīrtana-prāyaṁ viśuddhāṁ bhaktim ācara ||144||

tayāśu tādṛśī prema- sampad utpādayiṣyate |

yayā sukhaṁ te bhavitā vaikuṇṭhe kṛṣṇa-darśanam ||145||

 

premṇo’ntaraṅgaṁ kila sādhanottamaṁ

manyeta kaiścit smaraṇaṁ na kīrtanam |

ekendriye vāci vicetane sukhaṁ

bhaktiḥ sphuraty āśu hi kīrtanātmikā ||146||

 

bhaktiḥ prakṛṣṭā smaraṇātmikāsmin

sarvendriyānām adhipe vilole |

ghore baliṣṭhe manasi prayāsair

nīte vaśaṁ bhāti viśodhite yā ||147||

 

manyāmahe kīrtanam eva sattamaṁ

lolātmakaika-sva-hṛdi smarat smṛteḥ |

vāci sva-yukte manasi śrutau tathā

divyāt parān apy apakurvad ātmya-vat ||148||

 

bahyāntarāśeṣa-hṛṣīka-cālakaṁ

vāg-indriyaṁ syād yadi samyataṁ sadā |

cittaṁ sthiraṁ sad-bhagavat-smṛtau

tadā samyak pravarteta tataḥ smṛtiḥ phalam ||149||

 

evaṁ prabhor dhyāna-ratair mataṁ ced

buddhyedṛśaṁ tatra vivecanīyam |

dhyānaṁ parisphurti-viśeṣa-niṣṭhā

sambandha-mātraṁ manasā smṛtir hi ||150||

 

ced dhyāna-vegāt khalu citta-vṛttyāv

antar-bhavantīndriya-vṛttayas tāḥ |

saṅkīrtana-sparśana-darśanādyā

dhyānaṁ tadā kīrtanato’stu varyam ||151||

 

prītir yato yasya sukhaṁ ca yena

samyag bhavet tad-rasikasya tasya |

tat-sādhanaṁ śreṣṭhatamaṁ susevyaṁ

sadbhir mataṁ praty uta sādhya-rūpam ||152||

 

saṅkīrtanād dhyāna-sukhaṁ vivardhate

dhyānāc ca saṅkīrtana-mādhurī-sukham |

anyonya-saṁvardhakatānubhūyate

’smābhis tayos tad dvayam ekam eva tat ||153||

 

dhyānaṁ ca saṅkīrtanavat sukha-pradaṁ

yad vastuno’bhiṣṭatarasya kasyacit |

citte’nubhūtyāpi yatheccham udbhavec

chāntis tad ekāpti-viṣakta-cetasām ||154||

 

yathā jvāra-ruj-ārtānāṁ śītalāmṛta-pāṭhasaḥ |

manaḥ pānād api truṭyet tṛd-vailakṣyaṁ sukhaṁ bhavet ||155||

tat-tat-saṅkīrtanenāpi tathā syād yadi śakyate |

satām atha vivikte’pi lajjā syāt svair akīrtane ||156||

ekākītvena tu dhyānaṁ vivikte khalu sidhyati |

saṅkīrtanaṁ vivikte’pi bahūnāṁ saṅgato’pi ca ||157||

 

kṛṣṇasya nānā-vidha-kīrtaneṣu

tan-nāma-saṅkīrtanam eva mukhyam |

tat-prema-sampaj-janane svayaṁ drāk

śaktaṁ tataḥ śreṣṭhatamaṁ mataṁ tat ||158||

 

śrī-kṛṣṇa-nāmāmṛtam ātma-hṛdyaṁ

premṇā samāsvādana-bhaṅgi-pūrvam |

yat sevyate jihvikayāvirāmaṁ

tasyātulaṁ jalpatu ko mahattvam ||159||

 

sarveṣāṁ bhagavan-nāmnāṁ samāno mahimāpi cet |

tathāpi sva-priyeṇāśu svārtha-siddhiḥ sukhaṁ bhavet ||160||

vicitra-ruci-lokānāṁ kramāt sarveṣu nāmasu |

priyatā-sambhavāt tāni sarvāṇi syuḥ priyāṇi hi ||161||

ekasminn indriye prādur- bhūtaṁ nāmāmṛtaṁ rasaiḥ |

āplāvayati sarvāṇīn- driyāṇi madhurair nijaiḥ ||162||

mukhyo vāg-indriye tasyo- dayaḥ sva-para-harṣadaḥ |

tat prabhor dhyānato’pi syān nāma-saṅkīrtanaṁ varam ||163||

nāma-saṅkīrtanaṁ proktaṁ kṛṣṇasya prema-sampadi |

baliṣṭhaṁ sādhanaṁ śreṣṭham paramākarṣa-mantra-vat ||164||

tad eva manyate bhakteḥ phalaṁ tad rasikair janaiḥ |

bhagavat-prema-sampattau sadaivāvyabhicārataḥ ||165||

 

sal-lakṣaṇaṁ prema-bharasya kṛṣṇe

kaiścid rasajñair uta kathyate tat |

premṇo bhareṇaiva nijeṣṭa-nāma-

saṅkīrtanaṁ hi sphurati sphuṭārtyā ||166||

 

nāmnāṁ tu saṅkīrtanam arti-bhārān

meghaṁ vinā prāvṛṣi cātakānām |

rātrau viyogāt sva-pate rathāṅgi-

vargasya cākroṣaṇa-vat pratīhi ||167||

 

vicitra-līlā-rasa-sāgarasya

prabhor vicitrāt sphuritāt prasādāt |

vicitra-saṅkīrtana-mādhurī sā

na tu sva-yatnād iti sādhu sidhyet ||168||

 

icchā-vaśāt pāpam upāsakānāṁ

kṣīyeta bhogonmukham apy amusmāt |

prārabdha-mātraṁ bhavatītareṣāṁ

karmāvaśiṣṭaṁ tad-avaśya-bhogyam ||169||

 

mahāśayā ye hari-nāma-sevakāḥ

sugopya-tad-bhakti-mahā-nidheḥ svayam |

prakāśa-bhītyā vyavahāra-bhaṅgibhiḥ

sva-doṣa-duḥkhāny anudarśayanti te ||170||

 

tan-nāma-saṅkīrtana-mātrato’khilā

bhaktā hareḥ syūr hata-duḥkha-duṣanāḥ |

kecit tathāpi prabhuvat kṛpākulā

lokān sad-ācāram imaṁ praśāsati ||171||

 

duḥsaṅga-doṣaṁ bharatādayo yathā

durdūta-doṣaṁ ca yudhiṣṭhirādayāḥ |

brahma-sva-bhītiṁ ca nṛgādayo’malāḥ

pradarśayan sva-vyavahārato janān ||172||

 

bhakti-prabhāvena vicāra-jātaiḥ

sañjāyamānena sadedṛśais tvam |

vighnāti-vighnān kila jeṣyasīha

sarvatra te hanta vayaṁ sahāyāḥ ||173||

 

śrī-kṛṣṇacandrasya mahānukampā-

smābhiḥ sthirā tvayy avadhāritāsti |

līnā na sākṣād-bhagavad-didṛkṣā

tvattas tapo-loka-nivāsi-vākyaiḥ ||174||

 

rūpaṁ satyaṁ khalu bhagavataḥ sac-cid-ānanda-sāndraṁ

yogyair grāhyaṁ bhavati karaṇaiḥ sac-cid-ānanda-rūpam |

māṁsākṣibhyāṁ tad api ghaṭate tasya kāruṇya-śaktyā

sadyo labdhyā tad-ucita-gater darśanaṁ svehayā vā ||175||

 

tad-darśane jñāna-dṛśaiva jāya-

māne’pi paśyāmy aham eṣa dṛgbhyām |

mano bhavet kṛṣṇa-kṛpā-prabhāva-

vijñāpako harṣa-viśeṣa-vṛddhyai ||176||

 

prabhoḥ kṛpā-pūra-balena bhakteḥ

prabhāvato vā khalu darśanaṁ syāt |

ataḥ paricchinna-dṛśāpi siddhyen

nirantaraṁ tan manaseva samyāk ||177||

 

na cet kathañcin na manasy api syāt

svayam-prabhasyekṣaṇam īśvarasya |

ghanaṁ sukhaṁ sañjanayet kathañcid

upāsitaḥ sāndra-sukhātmako’sau ||178||

 

dṛgbhyāṁ prabhor darśanato hi sarvatas

tat-tat-prasādāvali-labdhir īkṣyate |

sarvādhikaṁ sāndra-sukhaṁ ca jāyate

sādhyaṁ tad eva śravaṇādi-bhaktitaḥ ||179||

 

sarveṣāṁ sādhanānāṁ tat- sākṣāt-kāro hi sat-phalam |

tadaivāmūlato māyā naśyet premāpi vardhate ||180||

 

kāyādhavāder hṛdi paśyato’pi

prabhuṁ sadākṣṇā kila tad-didṛkṣā |

tatra pramāṇaṁ hi tathāvalokād

anantaraṁ bhava-viśeṣa-lābhaḥ ||181||

 

kṛṣṇasya sākṣād api jāyate yat

keṣāñcid akṣi-dvaya-mīlanādi |

dhyānaṁ na tat kintu mudāṁ bhareṇa

kampādi-vat prema-vikāra eṣaḥ ||182||

 

dhyānaṁ parokṣe yujyeta na tu sākṣān mahā-prabhoḥ |

aparokṣe parokṣe’pi yuktaṁ saṅkīrtanaṁ sadā ||183||

śrīman nāma prabhos tasya śrī-mūrter apy ati-priyam |

jagad-dhitaṁ sukhopāsyaṁ sa-rasaṁ tat-samaṁ na hi ||184||

tan mānayan śivasyājñām ito niḥsara satvaram |

kṛṣṇa-priyatamaṁ śrīman- mathurāṁ tvaṁ namāma tām ||185||

 

śrī-gopa-kumāra uvāca—

 

nipīya tat-karṇa-rasāyanaṁ tat

pramoda-bhāreṇa bhṛto namaṁs tān |

śivau ca sadyo vraja-bhūmim etaṁ

taiḥ prāpito’haṁ bata mugdha-buddhiḥ ||186||

 

iti śrī-bṛhad-bhāgavatāmṛte śrī-goloka-māhātmya-khaṇḍe

bhajana-nāma tṛtīyo'dhyāyaḥ

|| 2.3 ||


 

(2.4)



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.